भिक्षाटनकाव्यम्

विकिस्रोतः तः
भिक्षाटनकाव्यम्
उत्प्रेक्षावल्लभः
१८९७

उत्प्रेक्षावल्लभकविविरचितं

भिक्षाटनकाव्यम् ।


प्रथमा पद्धतिः।

कल्याणमाहवतु वः शिवयोस्तदेकं
गात्रं यदीयमसितच्छवि कण्ठमूलम् ।


१. अस्य च कवेः 'उत्प्रेक्षावल्लभः' इति नाम कव्यन्तरदत्तमेव प्रतीयते. वास्तविक नाम तु प्रथमपद्धतिसमाप्तिपद्यदर्शितं 'शिवभक्तदासः' इति भवेत्. यथा नवमगुच्छक- मुद्रितषष्टकाव्यमुन्दरीशतककर्तुः श्रीगोकुलस्य 'भारत्यैव क्रियते स्तोत्रैः संतुष्टया द्वि- जद्वारा । श्रीगोकुलस्य सुकवेरुत्प्रेक्षावल्लभेत्यभिधा ॥' इति श्लोकदर्शितमुत्प्रेक्षावल्लभनाम. अस्य देशकालौ न ज्ञायेते. २. अस्य च पुस्तकमेकमेव विलक्षणसंदिग्धलिपिलिखित-

वामेतरेऽपि कुरुते सितभासि भागे
प्रारब्धशैलतनयापरिणामशङ्काम् ॥ १ ॥
कार्श्यं क्षिणोतु भवतां परमेश्वरस्य
भिक्षाटनं तदनुसंहितदेहिशब्दम् ।
यन्मानिनामपि विधेर्विपरीतभावे
याच्ञोक्तिदैन्यसहमेव मनश्चकार ॥ २ ॥
सद्यस्तुषारगिरिजौषधिसेवयैव
यः स्वोपयुक्तगरलं शमयांचकार ।
अन्यैरशक्यशमनाज्जननामयाद्वः
पायादपायनिलयादयमादिवैद्यः ॥ ३ ॥
नित्यं करोतु भगवान्स करीन्द्रवक्रः
प्रारभ्यमाणशुभकर्मविघातलोपम् ।
दोषानुषङ्गरहितः स शिवोऽपि यस्य
भृङ्गेषु गण्डतलचुम्बिषु साभ्यसूयः ॥ ४ ॥
वाल्मीकिरस्तु विजयी प्रथमः कवीनां
तस्यानुसारसरलः स च कालिदासः ।
अन्ये भवन्तु जयिनः कवयोऽथ मा वा
एषां कृतः कृतिषु नैव मयावगाहः ॥ ५ ॥
सन्त्येव सूक्तिरसिका बहवो मनुष्याः
स्वर्गौकसो नवसुधारसनिर्वृताश्च ।
तौ दुर्लभौ कविवचःस्खलितस्य सोढा
मर्त्येषु सागरगरस्य च यः सुरेषु ॥ ६ ॥
भूयानसत्कविजनो जगतीति खेदा-
न्मौनग्रहः सुकविभिर्न कदापि कार्यः ।

काकै रसस्य निनिदैर्निचितेऽपि लोके
किं कोकिला विदयते नहि कूजितानि ॥ ७ ॥
दुर्दान्तदुर्जनचिते भुवने नराणां
प्रायो वरं विकलतैव कलोपपत्तेः ।
राहुग्रहेण न कदापि कलाविहीनः
पूर्णस्तु हन्त परिभूयत एव चन्द्रः ॥ ८ ॥
एकेन सूक्तिमणिना हृदयंगमेन
प्राज्ञस्य सत्कविपदं कुरवि(?) प्रयाति ।
वक्षोगतेन मणिनेव परस्य पुंसो
रत्नाकरत्वगणना लवणार्णवस्य ॥ ९ ॥
नापेक्षते महदपि प्रथमानदोषं
निर्दोषमल्पमपि नन्दति वस्तु लोकः ।
मूर्ध्ना बिभर्ति कृशमप्यनिशं सुधांशु
शंभुः कलङ्कर (स)हितं न तु पूर्णबिम्बम् ॥ १० ॥
सर्वे खलास्तिलकयन्तु चिराय पृथ्वीं
सत्संभवो बहु मतः सुजनेषु हेतुः ।
घोरेषु धर्मदिवसेष्वतिलङ्घितेषु
छायाद्रुमान्मृगयते नहि कोऽपि मर्त्यः ॥ ११ ॥
सन्तः क्षतानि जनयन्तु यथेष्टमस्या-
माभाति तैरधिकमेव सरखती मे 1
दन्तक्षतं प्रियतमैरुपभोगकाले
किं मण्डनाय न भवेद्वरसुन्दरीणाम् ॥ १२ ॥
सन्त्येव केऽप्यमितवाङ्मयदुर्विदग्धा-
स्तेषां पुरः सुकविभिः स्वगिरः प्रकाश्याः ।
तेजस्यति प्रवितते सति तिग्मरश्मे-
र्मुञ्चन्ति केचिदुपला निजमल्पतेजः ॥ १३ ॥

भूत्वा चिरेण गमिताः कति नाम सन्तः
पृथ्वीश्वराश्च कति नाम तथेतरेऽपि ।
अद्यापि कीर्तिवपुषा कवयः पृथिव्यां
जीवन्ति तेष्वभिहितस्तुतयोऽथ्या तैः ॥ १४ ॥
मा मा परत्र विषये विषमेक्षणे रे
तस्मिन्सदा भवतु हीनगुणापि वाणी ।
यो मूर्ध्नि मुग्धहृदयो जनगणीयां
धत्ते सुधांशुकलयैव नहास्थिमालाम् ॥ १५ ॥
आकर्णयन्तु मम सूक्तिवेदः प्रवन्धं
तैर्नन्द्यतां पुनरयं खलु निन्द्यतां वा ।
आकर्णगोचरतयैव भवेद्गरीया-
नस्माकमस्तु सफलो रचनाप्रयासः ॥ १६ ॥
1वृत्तं वसन्ततिलकं विषयस्य जीव-
भिक्षाटनं कविरसौ शिवभक्तदासः ।
शृङ्गार एव हि रसस्तदिह प्रबन्धे
श्रद्धा न कस्य यदि सूक्तिविनोदशीलः ॥१७॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये काव्यमुखपद्धतिः प्रथमा।


द्वितीया पद्धतिः।

भिक्षाटनेन पुरुहूतपुराङ्गनाना-
माकस्मिकोत्सवविधायिनि भूतनाथे ।
तासामनङ्गशरजर्जरमानसानां
नानाविधानि चरितानि वयं वदामः ॥१॥
रथ्यागतस्य गिरिशस्य विलोकनाय
निर्गन्तुकाममनसो(?) वनितागृहेभ्यः ।
नैजाभिरूप्यगुणदर्शितपौनरुक्त्य-
माचार इत्यभिमतं परिकर्म चक्रुः ॥ २ ॥

चन्द्रस्य संचितकलस्य शरत्प्रसादो
गन्धद्विपस्य च पुनर्मदिरोपयोगः ।
प्रागेव यौवनपरिष्करणे शरीरे
भूरोऽपि भूषणविधिः प्रमदाजनस्य ॥ ३ ॥
लाक्षानियतुमवलम्बितमात्र एव
सख्या रेण तरुणाम्बुजकोमलेन ।
ईशान्तिकब्रजविघ्नभुवा रुषेव
कस्याश्चिदग्रदमाशु बभूव रक्तम् ॥ ४ ॥
कस्याश्चिदग्रपदमाशु सखी विधाय
लाक्षाक्र(क्त)मेकमारग्रहणे प्रसक्ते ।
आरञ्जितेतरविवेकमपारयन्ती
कर्तुं मुहूर्तमनयोः स्तिमितावतस्थे ॥ ५ ॥
कस्याश्चिता(दा)यतदृशश्चरणारविन्दे
नैपथ्यकर्मनिपुणेन सखीजनेन ।
आमुक्तमेव मणिनूपुरमुन्मदस्य
मुक्तक्षणेन निगलो मदनद्विपस्य ॥ ६ ॥
काचिद्गतित्वरणलुप्तमतिश्चकार
चूडामणिं चरण एव चकोरदृष्टिः ।
यः स्थापयत्यसम एव पदे स्वमूर्ध्ना
संभाव्यमस्य किमहो न जनस्य हास्यम् ।। ७ ।।
उद्दामदामकरचापविकल्पमौष्टिं
पुंवर्गचित्तमृगवञ्चनमार्गरज्जुम् ।
काञ्ची मदीयवलयान्न बहिः पुमर्थ
इत्यूचि(चु)षी कलरवेण बबन्ध काचित् ॥ ८ ॥
तां दिव्यसिन्धुपुलिनाकृतिभाजि काचि-
त्काञ्चीं नितम्बफलके कलयांचकार ।

उत्तीर्णभीमजननाम्बुधयोऽपि मुक्ता
यामाश्रिता जघनसंगमकौतुकेन ॥ ९ ॥
मुक्तेरपि प्रियतमाजघनोपभोगः
श्रेयान्न मृग्यमिह वस्तुनि नः प्रमाणम् ।
तत्पश्यतायतदृशा रशनाकलापे
मुक्ता अपि स्वयमहो पुनरेव बद्धाः ॥ १० ॥
पीनस्तनद्वितयधारणकर्शितस्य
मध्यस्य मण्डनविधीन्न चकार काचित् ।
निःशङ्कमन्यभरनिर्वहणैकजाता-
कार्यात्परं न खलु भूषणमस्ति किंचित् ॥ ११ ।।
हारेण च स्तनयुगं परिभूष्य पीन-
मत्यायतं च जघनं रशनागुणेन ।
मध्यस्तु हन्त न कयापि विभूषितोऽभू-
द्रिक्तिः सतां हि रविनैव हि माननीयः ॥ १२ ॥
पङ्कोद्भवत्वपरिवादभयान्मृगाक्ष्या
जातं सरोजयुगलं कुचवेशधारी ।
शक्यं न धातृविहितं परिहर्तुमस्य
भूयोऽपि येन घनचन्दनपङ्कलेपः ॥ १३ ॥
तस्मानि(?) शङ्खवलयानि करे कयाचि-
त्तानीन्दुखण्डघटितानि ममैष तर्कः ।
यस्या निसर्गमृदुपाणिसरोजमेषा-
मामोचने झटिति यन्मुकुलीवभूव ॥ १४ ॥
एकावलीकलितमौक्तिककैतवेन
कस्याश्चिदुन्नतपयोधरयुग्मसेवाम् ।।
चक्रुर्मनांसि यमिनामतिनिर्मलानि
कंदर्पमुक्तशरपातकृतान्तराणि ॥ १५ ॥

दास्यामि हारहरिचन्दनकुङ्कुमानि
दाक्ष्यं यदा हरवशीकरणं तदा ते ।
इत्यात्मनः स्तनमुपांशु निगद्य काचि-
त्सर्वेतराङ्गपरिकर्मविधिं चकार ॥ १६ ॥
नूनं विदग्धजनकृत्यमतर्क्यपाकं
लाक्षारसप्रणयिना वनिताजनेन ।
कस्याश्चिदोष्ठपुट एव कृतः समस्तं
यूनां मनः सपदि लम्भितरागमासीत् ॥ १७ ॥
काचित्स्वकीयदशनानि विशोधयन्ती
बिम्बाधरोष्ठरुचिसंगमपाटलानि ।
आदर्श एव परिवारजनोपनीते
दृष्ट्वा न जात्वपि पुनर्विरराम रामा ॥ १८ ॥
प्रागेव मोहनमथाञ्जनयोजनेन
चक्रे तथा मृगदृशो नयनं सखीभिः ।
पश्यन्यथा युवजनो गलमीश्वरस्य
निःशेषलुप्तगरलं गणयेदशेषः ॥ १९ ॥
साम्ये मिथः स्थितवतोऽभ्युपने(?) नराणां
वैषम्यबुद्धिरुभयोः समदर्शनेन ।
इत्याकलय्य किल कापि विलोचनान्ते
कर्णद्वये गलितमुत्पलमाततान ॥ २० ॥
नामार्द्रचन्दनरसेन सखीललाटे
लेखां मदालसदृशो विदधे विदग्धा ।
यां वीक्ष्य शंभुरपि मुग्धजटाशशाङ्के
शङ्काकुलीकृतमनाः स्वकरं चकार ॥ २१ ॥
मा जातु राहुपरिभूतिरतर्क्ययोगा-
न्मा भूत्क्षयः किमपि मा च कलङ्कयोगः ।

कस्याश्चिदेवमभिधाय मुखेन्दुबिम्बं
रक्षामयं तिलकमाप्तजनश्चकार ॥ २२ ॥
कस्याश्चन प्रचुरकेशभरे जलाद्रे
जाड्यास्पदं तरुणवर्गमनो बभूव ।
कालेयधूपजुषु(षि) धूपितमात्तपुष्पे
पुष्पाविद्धमथमङ्घ्री(?)निबद्धमेव ॥ २३ ॥

इत्युत्प्रेक्षाबलभकृती भिक्षाटनकाव्ये मण्डणपद्धतिद्वितीया ।


तृतीया पद्धतिः ।

नारीषु निर्गमनमण्डनतत्परासु
सख्योपचारसगुणो(णा)र्थमनोहराणि ।
ईशावलोकनमुहूर्तनिरोधभीत्या
प्रारब्धमण्डननिषेधफलान्यवोचन् ॥ १ ॥
अर्काभिमुख्यसलिलस्थितिसाधनानि
रक्ताम्बुजस्य फलितान्यधुना तपांसः(सि)।
यद्भीरु तस्य परिभूतिकरं पदं ते
लाक्षारसान्तरितरागमिदं करोपि ॥ २ ॥
गन्तुं परैरविदितं यदि शंभुपार्श्वे
वाञ्छा किमालि रणता नवनूपुरेण ।
कर्तु हरस्य चरितान्यमिलापवद्भिः
प्रारम्भ एव पिशुनः परिवर्जनीयः ॥ ३॥
मा विश्वसः सखि कलां मणिमेखलां तां
क्षौमस्य यद्यभिमतं परिरक्षणं ते ।
यावं हितापि दृढबन्धमिहाप्रयत्ना-
ज्जायेत बन्धविमुखी पुरतः पुरारेः ॥ ४ ॥
यानि व्यथन्ति विरहे विरलं न याति (न्ति)
योगे हरेण वलयैः सखि किं फलं ते ।

नैवास्ति यैर्वियदि चा(सं)पदि चोपयोगे(गस्)
तैः संगमं न खलु वाह (छ)ति कोऽपि मर्त्यः ॥ ५ ॥
विस्तारिणी(णि) स्तनतटे हरिचन्दनं ते
लज्जावहं किमनु लिम्पति कातराक्षि ।
संभोगसंक्रमितकान्त "रा"
दन्तःप्रवृद्धफलकौषधिलेपकल्पम् ॥ ६ ॥
मध्यः कृशो विधिवशेन समर्पितोऽयं
तस्योपरि स्तनभरो नवयौवनेन ।
भूयोऽपि हारमभिवाञ्छसि तत्र वोढु-
मेकस्य भङ्गकरणे बहवः प्रवृत्ताः ॥ ७ ॥
बध्नासि दग्धमणिनूपुरमङ्घ्रीयुग्मे
कस्मै फलाय यदि निर्गमनेऽभिलापः ।
एणीदृशा (शो द्रु)तगतेः प्रतिबद्ध(न्ध)भावे
नास्ति ध्रुवं निगलनूपुरयोर्विशेषः ॥ ८ ॥
भस्मव लिम्प कुचयोः सखि रक्षणार्थ
मध्यावलोपनतया यदिमौ सुदुःस्थौ ।
हारेण किं किमथवा नवकुङ्कुमेन
लब्ध्वात्मनः खलु पुनः परिकर्मवाञ्छा[म्] ॥ ९ ॥
मा चन्दनेन कुचयोः कुरु पत्रभङ्गं
लब्ध्वा दृशोरनुमतिं स तु कल्पितव्यः ।
यादृच्छिकप्रणयिना विरहे हरेण
नेत्रद्वयात्तव पतिष्यति बाष्पपूरः ॥ १० ॥
पर्याप्तयौवनकृतोन्नतिशालिनौ ते
मा त्वं तिरस्कुरु कुचौ नवकुङ्कुमेन ।
स्तोकोद्गमं मनसि कश्चिरमाशशंसे
जेतुं ययोः पशुपतिं निजपूर्वशत्रुम् ॥ ११ ॥

आजन्मपाटलरुचावधरे तदीये
रागोऽपरः पुनरयं सखि दूषणाय ।
जातास्य रत्नशकलस्य कृतोऽपि दक्षै-
रर्धक्षयाय नवकृत्रिमरागयोगः ।। १२ ।।
मा कज्जलेन मलिनीकुरु लोचनान्ते
1यद्यस्तदुक्तिमवमन्य तथा कियन्त ।
चन्द्रश्चिराय वदनेन तवाभिवाञ्छ-
न्साम्यं लभेत सखि हन्त मलीमसोऽपि ॥ १३ ॥
स्निग्धापि न प्रणयि चेत्तव नेत्रमन्य-
म(द)न्यस्य मा भवतु संस्करणप्रयासः ।
आकल्पितादपि तयोः सखि केबलस्य
जानातु कान्तिमखिलामखिलोऽपि लोकः ॥ १४ ॥
पर्याप्तदीर्घनयनोत्पलभूरितं(षिते) ते
कर्णे कुतः सखि नबोत्पलमादधासि ।
यद्यन्यथा(दा)भरणमिच्छसि कर्णयोस्ते
पथ्योक्तय(ः) श्रवणभूषणतां लभन्ताम् ।। १५ ।।
आदर्शमाशु सखि मुञ्चतु वापराधं
कस्त्वां विनापि मलिनाशयमाश्रयेत ।
छायां प्रदृश्य सततं तव योऽद्य रुपे
निर्द्वन्द्ववादमधुना शिथिलीचकार ॥ १६ ॥
केयूरनूपुरशिखामणिपारिहार्य-
हारादिभिः किमबले शृणु संग्रहोक्तिम् ।
भूषा त्रपा मृगदृशः शुचि संप्रदायि
पुंसः श्रुतं यदवरं परमङ्गभारः ॥ १७ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये मण्डनप्रतिषेधपद्धतिस्तृतीया ।

प्रेमोत्तरैः प्रियसखीवचनैरलङ्घयै-
रुत्तीर्य मण्डनविधानधुरं क(थं)चित् ।
वीथीसमागतवृषाङ्कविलोकनाय
निर्जग्मुरायतदृशो निजमन्दिरेभ्यः ॥ १ ॥
काचित्पदाप्रगलितेन गृहात्प्रयाती
लाक्षारसेन पदवीमरुणीचकार ।
सा च क्षणेन सरणीश्चरणाग्रमस्याः
कस्योपकर्तुमुपकर्तरि नैव वाञ्छा ॥ २ ॥
कस्याश्चिदात्तरभसे गमने प्रवृत्ते
काञ्ची पपात पदयोः करुणं क्वणन्ती ।
मध्यव्यपायगणनव्यथयेव कर्तुं
विच्छित्तिमाशु गमनोद्यमसाहसस्य ॥ ३ ॥
किंचिद्विलम्बितभरेण पयोधरस्य
तूर्णं गतास्वपि सखीषु हरोपकण्ठम् ।
तादृग्विधस्तनविजृम्भणमूलमेषा
सर्वार्थनीयमपि मध्यवयो निनिन्द ॥ ४ ॥
कृच्छे्ण कापि गुरुणैव जनेन रोध.
मुल्लङ्घय शंकरसमीपनभिप्रतस्थे।
हा हन्त शीघ्रगमनप्रतिरोधहेतु-
स्तस्यां पुनः स्तनभरोऽपि गुरुर्बभूव ॥ २ ॥
काचिन्निवारितबहिर्गमना जनन्या
द्रष्टुं हरं भवनजालकमाससाद ।
तत्या विलोपनमदृश्यत दाशयत-
यज्ञोपरुद्धशफरोपमितं क्षणेन ॥३॥
कृत्वा मसीमलिनमीक्षणमेकमेका
वैकल्पभूषणमथ्यान्यदिवाव रथ्यान् ।

किं नैव जैत्रमनवो(यो)र्मदनास्त्रमेकं
दग्धं विषेण यदि रूढकलङ्कमन्यत् ॥ ७ ॥
ईशावलोकनकुतूहलमश्रुलेशै-
र्वाचं विनैव जननीं प्रति काचिदूचे ।
तस्यास्तथैव विदधे गमनाभ्यनुज्ञां
मातापि पाणिवलयापलयच्छलेन ॥ ८॥
धात्रीमुहूर्तविनिवारितनिर्गमाया
बाष्पस्मितद्वितयलब्धविरुद्धयोगम् ।
कस्याश्चिदाननमशान्तिहिमाम्बुजालं
प्रत्यूषपङ्कजमिव क्षणमाबभासे ॥ ९ ॥
भूषाविधावपि निवृत्तमनाः स्वकीये
शंभोः समीपगमनत्वरयैव काचित् ।
भूषोद्यतां प्रियसखी परिपाल्य तस्थौ
स्निग्धं तिरात्मनि सखीष्विव हन्त नार्या ॥ १० ॥
प्रारब्धमात्रकलजल्पितशिक्षणेन
वामप्रकोष्ठवलयावलिसंश्रितेन ।
काचित्ससंभ्रममुमापतिवीक्षणाय
क्रीडाशुकेन सह राजपथं प्रतस्थे ॥ ११ ॥
प्रस्थानसंभ्रमवशाद्गलितालकाया
लग्नाङ्घ्रियावकरसे पथि शोणरूपैः ।
धम्मिल्लपुष्पनिवहो हृदये प्रविष्ट-
रक्ताक्तमारविशिखाश्रियमाततान ॥ १२ ॥
आ(अ)स्थानगाम(मि)भिरलंकरणैरुपेता
भूयः परिच्छलननिह्नुतिरप्रसन्ना ।
वाणीव कापि कुकवेर्मधुपानमत्ता
वेवा(गा)न्निपातबहुलैव विनिर्जगाम ।। १३ ॥

वेगप्रयाणसमये चलितालकेभ्यः
पुष्पैरथो निपतितैरपरा विरेजे ।
ईशोपकण्ठगमनप्रणयस्य पूजां
कर्तुं निजातियुगलस्य कृतोद्यमेव ॥ १४ ॥
याने गृहाद्बहिरुपान्तजनेन रुद्धे,
रोषारुणं सपदि संभृतबाष्पपूरम् ।
कस्याश्चिदीक्षणयुगं विदधे हुताश-
निष्टप्तदत्तसलिलस्मरशास्त्रशङ्काम् ॥ १५ ॥
त्रुट्यद्गुणेन निजवृत्तपरिच्युतेन
संक्रान्तभूरिरजसा हत1कन्तुकेन ।
व्याकुर्वता युवतिवश्यदशां नराणां
काचिद्विहाय विहृतिं हरमाससाद ॥ १६ ॥ .
नेत्रं विधाय धृतकज्जलमेकत(म)स्या
मात्रा परस्य करणेऽपि तथा प्रवृत्ते ।
काचिद्भवान्तिकगतित्वरितप्रवृत्तै-
र्बाष्पैः कृतार्थमपि तेन समीचकार ॥ १७ ॥
त्याज्या सखि द्रुतगतिः कचधारकोऽयं
संशय्यतां तव यया समयाति(?) मध्यः ।
लोके सुदुर्लभततो गुणवान्कृशोऽपि
यः कल्पतेऽन्यभरनिर्वहणोत्सवाय ॥ १८ ॥
अप्युत्तरांशुकमिदं हरितप्रयाणौ
पीनस्तना क्षिपति चेल्लघुभारभीत्या ।
बोढुं क्षमा भवसि तत्र निषेदुसीनां(षीणां) .
भारं पुनस्तरुणचित्तपरम्पराणाम् ॥ १९ ॥
यत्नान्मयैव विहितं तिलक ललाटे
धर्माम्बुना विलुलितं गतिसंभ्रमेण ।

पत्रक्रिया च सखि ते कुचयोर्विलुप्ता
व्यापत्तये भवति हन्त 1जलेन योगः ॥ २० ॥
कण्ठोत्पलान्नयनमाप गतिच्युतात्ते
तन्मीलने मुखमयं न जहाति भृङ्गः ।
येनैनमद्य विनिवारयसि प्रमत्ते
तस्मिन्करेऽपि न किमम्बुजसाम्यदोषः ॥ २१ ॥
गत्वा तथा त्रिचतुराणि पदानि तूर्णं
गन्तुं पुनः सखि शनैरपि न क्षमासि ।
प्रायः स्वशक्तिमन(नि)रूप्य कृता प्रवृत्तिः
शक्तिनिं (क्तिं नि)जामपि शरीरभृतां क्षिणोति ॥२२॥
लाक्षारुणैः सपदि विश्लथकेशपुष्पै-
र्भ्रष्टैरशोभत परं पदवी परस्याः ।
आशंभुदर्शनमनुद्रवत स्मरस्य
बाणैर्विभिन्नहृदयैरिव शोणितार्द्रैः ॥ २३ ॥
स्विद्यल्ललाटमधिकाकुलितालकान्तं
काचित्स्त(त्त)तस्तनपयोधररुग्णमध्यम् ।
दोलाछलेन रतिशी(शि)क्षणमाचरन्ती
हित्वा तदाशु हरपार्श्वभुवं जगाम ॥ २४ ॥
काचिद्विहृत्य किल कन्तुककेलिरङ्गा-
द्भूरेणुरूषिततनुर्निरगान्मृगाक्षी ।
उत्फुल्लपङ्कजवनेषु चिरं चरित्वा
किंजल्करेणुपरिधूसरितेव लक्ष्मीः ॥ २५ ॥
यान्ती हरं प्रति शशाङ्कमुखी कराग्र-
लाक्षारसैररुणितां पदवीं चकार ।
सा च क्षणेन पदवीपथमन्मथस्याः(१)
किं नोपकारिणि भवेदुपकारवाञ्छा ॥ २६ ॥

पूर्वं द्विरेफपरिभूतिभयाद्भवत्या
यत्केशपुष्पभरणं हरिणाक्षि मुक्तम् ।
व्यर्थं तदद्य पुनरप्यलकेषु भृङ्गाः
पुञ्जीभवन्ति बकुलभ्रमतः पतन्ति ॥ २७ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्य निर्गमनपद्धतिश्चतुर्थी ।


पञ्चमी पद्धतिः ।

यत्रागतिः पशुपतेनगरप्रवेशे
तत्रैव धावनपरस्य वधूजनस्य ।
संजल्पितानि पथि यानि मिथो बभूवु-
रेतानि सन्तु रसिकश्रुतिपारणाय ॥ १ ॥
पादाम्बुजं सखि तवेदमियं धरित्री
सद्यः परागपरिधूसरितं विधाय ।
पद्मेन शोच्यजननेन समीकरोति
सत्यं भवत्यसमसाम्यकरस्त्रिसङ्गः ॥२॥
मामप्यपेतकरुणे परिपाल्य याहि
शंभुं विलोकयितुमुत्सुकतामतीव ।
1पत्न्यां विलासगमनं न परत्वयातं
हंस्या गती विधति पक्षतिसाधिता च ॥ ३ ॥
हारो न(न्व)यं कुचभरे निहितो भवत्या
प्रस्थानसंचरितया तदतीव भद्रम् ।
आलिङ्गनं यदि करिष्यसि भूतभर्तु-
र्माद्र(भूत्)त्वदीयदृढमौक्तिकमर्मतोदः ॥ ४ ॥
मञ्जीरमालि चरणाश्रितमेतदेता-
वाहूय मञ्जुनिनदैर्गमने त्वदीये ।

वाञ्छा तवात्तव मदालसया न चौर्ये
चोरायते ग्रहसरः कलहंसकानाम् ॥ ५ ॥
मुक्तावलीं करतले दयती खकण्ठे
विस्तृत्य कर्तुमबले त्वमतीव भासि ।
मन्त्रेण साधयितुमात्मयतेः शरीरं
वाञ्छावती रतिरिव स्फटिकाक्षमालाम् ॥ ६ ॥
1मर्द्नर्नदीयस्य शरधिद्वयमस्तमूर्ते-
र्जङ्घात्मना परिणतं तव यद्धुवं तत् ।
नो चेत्कथं मदनवैरिसमीपयाने
जङ्घायुतस्य गतिरालि विलम्बिनी ते ॥ ७ ॥
वामे पदे निहितमार्द्रमलक्तकं ते
चान्यत्र यत्तदतिसुन्दरमेव मन्ये ।
येनाद्य लब्धनपरापरिकर्म साम्यं
नारीविमिश्रवपुषः परमेश्वरस्य ॥ ८॥
किं चित्रमत्र जघनं परमुद्वहन्त्या
मद्री(न्दी)भवन्ति यदि ते गतयो वराङ्गी (ङ्गि) ।
यद्वीक्षणेऽपि गतधैर्यगुणा युवानो
गन्तुं मनागपि पुनर्नहि शक्नुवन्ति ॥ ९ ॥
शंभोरवेक्षणमहोत्सव एव लप्स्ये
नायाति शीघ्रमिदमालि पदाम्बुजं ते ।
ज्ञातं मम दृ(द्रु)तगतेश्च फलं प्रयत्ना-
त्संलप्स्यते नयनयुग्ममितीर्ष्य एव ॥ १० ॥
विस्मृत्य यावकमकारि हरीन्द्र(रं दि)दृक्षो-
र्नैवाधरे तव यमस्य(१) तदालि युक्तम् ।

आत्मोपयुक्तगरलौषधिपानकामः
पास्यत्यवस्य(श्य)मधरामृतमिन्दुमौलिः ॥ ११ ॥
प्रागेव 1बन्धरुचिलोचनकान्तिचौर्ये
नीलोत्पलं यदकरोः सखि नाद्य 2कन्ये(?) ।
बुद्धिभ्रमादिदमभूदिति मा विषादः
कस्तस्करं निजगृहाधिपतिं करोति ॥ १२ ॥
इन्दुर्मुखं कुचभरो गुरुरेव दत्तः
शुक्लोऽधरश्च तव लोहित एव जातः ।
एवं गृहात्मवपुषः सखि तत्र चित्रं
यत्पादयोरपि शनैश्चरता तयोस्ते ॥ १३ ॥
मा भूत्तवालि गिरिशस्य विलोकनाय
यान्त्या न मण्डनमकारि मयेति लज्जा ।
धत्ते विलासिजनलोचनपेयमेत-
न्निर्मक्षिकं मधु निराभरणं शरीरम् ॥ १४ ॥
मात्रैव ते गतिनिवारणमग्रतोऽभू-
त्सद्यस्तदा परिहृतं सखि बाष्पपूरैः ।
शक्ता न गन्तुमधुनासि नितम्बभारा-
द्दोषो निसर्गजनितः परिहारहीनः ॥ १५ ॥
हस्तस्थितां तु सखि ते नवपुष्पमालां
मा विस्तृता शिरसि कर्तुमिति स्म खेदः ।
दृष्टे शिवे सपदि तस्य कुतूहलेन
कर्णे निधातुमुचिता वरणोत्सवाय ॥ १६ ॥
त्याज्या सखि दृ(द्रु)तगतिः कुचभारतोऽयं
संशय्यतां तव यया समुपेति मध्यः ।
अस्मिञ्जगत्यसुलभः सगुणादिरूढः
कार्ये निजे भवति यः परधारणाय ॥ १७ ॥

नैष्पल्यशंकरवशाजनभिर्हितोद्य
यन्निर्मितौ शतधृतेरतिमात्रयत्नः ॥
अस्य त्वदीक्षणयुगस्य विशालता सा
साफल्यमेष्यति शिवस्य विलोकनेन ॥ १८ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये निर्गमनपद्धतिः पञ्चमी ।


षष्ठी पद्धतिः ।

नेत्रैर्मषीमलिनितैर्ददृशुस्तमेव
रथ्यागतं शिवमयत्नत एव नार्यः ।
ज्ञानात्मकेन विमलेन विलोकनेन
यद्वीक्षणाय हृदये यतयो यतन्ते ॥ १ ॥
गौरीकुचक्षपितभस्मनि कापि दृष्टिं
चिक्षेप वक्षसि विभोरभिलाषगर्भाम् ।
तृष्णाग्रह(?)सुलभदुर्लभयोर्विवेके
सृष्टास्ति सोऽप्ययमतीव च कापि मेने ॥ २ ॥
स्पन्दैरमन्दजनितैर्मुहुरेव यस्य
संसूचितं झडिति शर्म भविष्यतीति ।
अन्यं निमील्य निबिडं मुदितैव काचि-
द्वामेन तेन नयनेन शिवं ददर्श ॥ ३ ॥
न्यस्ता लिपिः शिरसि येन शरीरभाजां
तस्याप्यजस्य हरपाणिभृते कपाले ।
दृष्ट्वाक्षराणि निपुणा द्रुहिणस्य कश्चि-
देतान्यनेन लिखितानि किलेति मेने ॥ ४ ॥
वक्षःस्थलेऽतिमहति सरशासनस्य
स्वस्मिन्पयोधरयुगे च विजृम्भमाणे ।

कस्याश्चिदीक्षणयुगं विदधे कहृत्त(?)-
मानन्दशोकपिशुनानि गतानि तानि ॥ ५ ॥
आरादुदैक्षत तथा हरकण्ठमूल-
माश्लेषकौतुकवशेन चिराय काचित् ।
तस्या यथा कलितकज्जलदृष्टिपातैः
कल्मो(ल्मा)षितं तदति(?)पार्श्वजनस्य तर्कः ॥ ६ ॥
काचित्करेण मणिदर्पणमुद्वहन्ती
तत्रावलोक्य गिरिशं प्रतिबिम्बलग्नम् ।
कण्ठे कथं मलिनमेति गतं गलस्थं
मुग्धा मुहुर्मुकुर एव मुधा ममर्ज(ममार्ज) ॥ ७ ॥
कुम्भस्थलं कुचतटेन गतेन यान-
मूर्वो युगेन च करं करिणो जहास ।
या पूर्वमद्य किल सा वसिते हरेण
तस्यैव चर्मणि कुतूहलिनी बभूव ।। ८ ॥
1पूर्णेन्दुबिम्बतुलितेन मलेन काचि-
त्प्रीतिं चकार हरहारमहोरगस्य ।
सा तस्य भीतिमपि भीतिनिवृत्तिकण्ठी
सस्मार केशनिचयेन मयूरगङ्गीम् ॥ ९ ॥
कस्याश्चिदीक्षणमलोकविलासलोलं
बिम्बौष्ठरक्तकुमुदे पदपाणिपद्मे ।
सस्ताव(प?)हारिणि हराख्यमहातटाके
सद्यो निपत्य शफरायितमाचचार ॥ १० ॥
आलोक्य लोकविपरीतममुष्य काचि-
त्कङ्कालमंसशिखरे शितशूलबद्धम् ।
कोऽयं क्रमः प्रमहसामिति विस्मयेन
नासानिवेशितकराङ्गुलिरेव तस्थौ ॥ ११ ॥

कस्याश्चिदायतदृशो हरकण्ठमूलं
कण्ठग्रहोत्सुकतयैव विलोकयन्त्याः ।
त्रासावहस्तु न गरो न च हारसर्पो
यत्पार्वतीवलयपतिपदं तदेव ।। १२ ।।
नेत्रद्वयेन हृतधीः करुणामयेन
काचितृतीयमपि लोचनमीश्वरस्य ।
उन्मीलितं चिरनिमीलितमाचकाङ्क्षे
सा तं न(तन्न) देवभुवनेन्धनवह्निगर्भम् ॥ १३ ॥
कान्त्या रतिर्भुजगहारतयैव भासा
शोकश्च दुर्लभतया गरलेन भीतिः ।
केश्च(?) निर्दयतया च यदा कुलाक्ष्या
नानारसास्पदमजायत शंभुकण्ठः ॥ १४ ॥
अङ्गानि भीषणभुजंगविभूषणानि
मत्वेतराणि नयनं विनिवर्ति(३) तेभ्यः ।
वक्रं स्मिताभरणमीशितुरीक्षमाणां
बालां रुरोध सहसा प्रति नेत्रपात्रः ॥ १५ ॥
संध्यानभःकपिशभासि विभोः कपर्दे
काचिद्विलोक्य बुभुदे (बुधे) तुहिनस्य रेखाम् ।
स्रष्टुः कपालशकलावलिसाहचर्या-
द्दंष्ट्रेव पोत्रिवपुषः पुरुषोत्तमस्य ॥ १६ ॥
शंभोश्चिरं पदयुगे चिरमूरुकाण्डे
मध्येचिरं चिरमुरस्यधरे तथैव ।
एवं मुहुः कृतपरिभ्रमणान्मृगाक्ष्या
दृष्टिर्जगाम तृषितेव शिरःस्रवन्तीम् ॥ १७ ॥
गङ्गामवेक्ष्य गिरिशस्य जटाकलापे
दीर्घोर्मिहस्तकलितेन्दुकलां चिराय ।

इत्थं बभूव किल भर्तरि शैलजाया
दाक्षिण्यपाक इव कापि मुहुः शुशोच ॥ १८ ।।
व्यालोलकेशकलितैककरैव काचि-
काञ्चीगुणश्लथनदर्शितनाभिमूला ।
वक्षस्यभीष्टदयिताकुचमुद्रितोऽयं
योगी किलेति गिरिशं कुटिलं ददर्श ॥ १९ ॥
शर्माद्भविष्यति ममेति तदीयकम्पै-
र्बुद्धाननन्द यदतीव पुरा वराङ्गी ।
तद्वाममेव नयनं शिवमीक्षमाणा
शर्वाण्यसर्वसमचित्ततया निनिन्द ॥ २० ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये दर्शनपद्धतिः षष्टी ।

सप्तमी पद्धतिः ।

आपादपद्मयुगमा च कपर्दभारा-
दङ्गान्यनङ्गदमनस्य पुरन्ध्रिवर्गः ।
नेत्रैरपाकृतनिमेषकथैर्विलोक्य
कर्णामृतानि वचनानि मिथो बभाषे ॥ १ ॥
नैवान्यदस्ति शरणं चरणारविन्दा-
द्गौरीसखस्य सखि दुःखजुषां जनानाम् ।
यत्पद्मा(?)दुर्बलमपि स्वयमन्तकस्य
वक्षो विभेद दृढमाश्रितरक्षणाय ॥ २ ॥
तारापतीन्सुदति पश्य पिनाकपाणेः
पूर्णानिमान्पदमुपेत्य नखच्छलेन ।
अस्यायमङ्घ्रिकमलाश्रयहानिदोषा-
दद्यापि हन्त कृश एव कपर्दचन्द्रः ॥ ३ ॥

जङ्घायुगं सखि विलोकय भूतभर्तुः
संवाहनेषु गिरिजाकरपल्लवेन ।
संजातकण्टकतया प्रतिपद्यतेऽयं
नित्यं पदाम्बुरुहकोमलनालकक्ष्याम् ॥ ४ ॥
कक्षोरगेन्द्रमिह पश्य विभोस्तमेन-
मावेष्टनेन विपुले कलितं नितम्बे ।
येनायमद्य लभते पुरसुन्दरीणां
चित्ताम्बुराशिमथने सखि मन्दरत्वम् ॥ ५ ॥
नाथस्य सुन्दरि विलोकय नाभिगर्त-
मस्योत्तमाङ्गकलिता विबुधस्रवन्ती ।
आवर्तमाशु विरचय्य पुनःपुनस्तं
यत्साम्यदुर्लभतया शिथिलीकरोति ॥ ६ ।।
अङ्गीकृतं यदमुना वसनत्वपक्ष
कक्षोरगेन्द्रफणरत्नमरीचिशोणम् ।
मातङ्गचर्म चिरकालनिकृत्तमेत-
दद्यापि पश्य रुधिराक्तमिवावभाति ।। ७ ।।
नैसर्गिकालमणि(?)शालिनि पश्य भिक्षो-
हैरण्यगर्भमयि पाणितले कपालम् ।
आविष्करोत्यरुणतामरसे विनिद्रे
निद्रावशस्तिमितहंसगतामभिख्याम् ॥ ८॥
आलेपनं यदिदमस्य भुजान्तराले
तद्भस्मदिग्धवपुषो मदनस्य मन्ये ।
नो चेत्कथं कथय वीक्षितमात्र एव
संमोहयेत्सखि मनः सकलाङ्गनानाम् ॥९॥
गौर्या मनोहरभुजाफणयोग्य एव
कण्ठे कथं सखि हरस्य भुजङ्गहारः ।

मन्ये तयान्यवनितासु हृतोपगूढ-
साशङ्कया वसति तत्र कृताभ्यनुज्ञः ॥ १० ॥
शीतं निसर्गधवलं हृदये विहाय
हारं भुजङ्गमतिभीषणमेव धत्ते ।
स्वातन्त्र्यभङ्गभयतः प्रभवः कदापि
कुर्वन्ति हन्त न गुणेष्वपि पारतन्त्र्यम् ॥ ११ ॥
हारायितः सखि हरस्य महाभुजङ्गः
पार्श्वस्थितिं1 मृगदृशां विरुणद्धि भीमः ।
रुन्धे विभुष्वधिकवल्लभतां प्रपद्य
प्रायः प्रियाश्रयणमाशु भुजङ्गवर्गः ॥ १२ ॥
नैल्यं यदम्य गलमूलगतं तदेके
(?)मामग्रणं तुरगमाणिममेष तर्कः ।
या कापि सिद्धगुलिकैव मृगेक्षणाना-
माश्लेषकौतुकनिषेधनिरूढशक्तेः ॥ १३ ॥
यो मूर्ध्नि मुग्धशशिभङ्गभयेन सोढा
पार्थस्य निघृणशरासनताडनानि ।
यो वा करोत्युभयदानमपायकाले
तं पश्य दक्षिणकरं सखि शंकरस्य ॥ १४ ॥
साकूतमन्दहसितोदयलोभनीया-
दास्यादिहास्य सखि संप्रति निर्गतानि ।
देहीति लोकबहुमानविवर्जितानि
याच्ञाक्षराण्यपि महेश्वरतां ध्वनन्ति ॥ १५ ॥
आलोकयैतदखिलेक्षणमालि शंभो-
र्निर्हेतुनिह्रुतमनोभवरम्यदेहम् ।
सर्वेषु जन्तुषु विभुः समदर्शनोऽपि
शाठ्येन यस्य विषमेक्षण एव जातः ।। १६ ॥

सत्यार्थमेव खलु तद्यदिहाद्रु(द्भु)तस्य
पात्रं भुजङ्गपरिरक्ष(क्षि)तमाहुरार्याः ।
पश्याम्बिकाकलवचोमृतपात्रभूते
कण्ठेऽपि कुण्डलभुजङ्गपरिष्क्रियास्य ॥ १७ ॥
फा(भा)लेक्षणान्तिकचर सखि पश्य शंभो.
श्चूडाशशाङ्कमतिम(क)र्शितगात्रमेनम् ।
स्वप्रेमबन्धुमदनप्लुषि हव्यवाहे
त्यक्तुं निजामिव तनुं विहितावसायम् ॥ १८ ॥
नासीरपूरणविधौ मकरध्वजस्य
चक्रुर्वचांसि सुलभानि च यानि नार्यः ।
तानीन्दुशेखरभुजं मदनावमानं
सद्यो ममार्जुरपि तस्य वपुः पुरारेः ॥ १९ ॥
सत्यं समाश्रितजनो बहुमानलाभे-
नाप्राप्तवाञ्छितफलोऽपि विभुं जहाति ।
पश्येन्दुरेष कुरुते शिरसा धृतोऽसी-
त्येतावता पशुपतेः कृश एव सेवाम् ॥ २० ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्येऽङ्गवर्णनपद्धतिः सप्तमी ।


अष्टमी पद्धतिः ।

गौर्याः समक्षमपि यस्य विभोर्विकारं
कर्तुं कथंचिदपि नालमभून्मनोभूः ।
तस्यैव चित्तमपहर्तुमहो विलासा
नानाविधा नगरवामदृशां बभूवुः ॥ १ ॥
पुष्पं कराञ्जलिधृतं चलदुत्तरीया
चिक्षेप कापि पुरतः स्मरशासनस्य ।
एतावदाद्य मयि पुष्पशरेण मुक्तं
पश्यास्त्रजालमिति संशि(शंसि)तुमुद्यतेव ॥ २ ॥

आविश्चिकीर्षुरतुलं निजबाहुमूलं
कन्दर्पमूलधनमीश(शि)तुरग्र एव ।
काचिद्विलोलवलयावलिना करेण
नेत्रान्तिकादलकभारमपाचकार ।। ३ ॥
एका त्रपापरिभवा सकलप्रवृत्ति-
श्चिक्षेप दृष्टिमवला न तु चन्द्रचूडे ।
प्रायेण तिष्ठति विदग्धविलासिनीना-
मर्धेक्षणेषु मदनः परिपूर्ण एव ॥ ४ ॥
काचिद्विलासचतुरं कतिचित्पदानि
शंभोर्जगाम पुरतो मदमन्थरेव ।
तां वीक्ष्य तादृशगतिं विशिखैः किमन्य-
दात्मन्यपि स्वयमभून्मदनः प्रहर्ता ॥ ५ ॥
कंदर्पशत्रुरयमित्यनुरूपयन्ती
सैवापपात पुर एव पुरां विजेतुः ।
इत्यात्मदोषमपरत्र निपात्य काचि-
त्काञ्चीमहो गुरुमयीमपरा निनिन्द ॥ ६ ॥
प्राप्ता स्वगेहमणितोरणमण्डमेका
रथ्यागतत्रिपुरवैरिविलोकनाय ।
किं स्थाणुसंश्रयणमिष्टमिति ब्रुवाणां
पाणिस्थकेलिकमलेन सखीं जघान ॥ ७ ॥
काचित्पुरा प्रणतिकृत्यमशिक्षितापि
गौरीवराय विनयाञ्जलिमावबन्ध ।
तन्मौलिचन्द्रकिरणैर्मुकुलीकृतेन
लीलाम्बुजेन कृततत्प्रवणोपदेशा ॥ ८ ॥
हीनाङ्गतोपरतमार्गणमोचनेन
प्राचीनवरकुपितेन मनोभवेन ।

संचोदितव निशितैर्निखिलेऽपि देहे
विव्याध कापि मदनारिमपाङ्गबाणैः ॥ ९ ॥
प्रस्थानवेगशिथिले सति केशपाशे
काचित्तथैव गिरिशस्य समीपमाप ।
तेन स्मरस्य परिभूतिमपास्य केश-
बन्धो विधेय इति बद्धदृढव्रतेव ॥ १० ॥
येनाकुलेक्षणयुगादरुणेन्दुमौलि-
मान्दोलितेन न विलोकयितुं शशाक ।
लीलाम्बुजेन सहसैव नुनोद काचि-
दात्मालकं चलदलिभ्रम पश्य बुद्धिः ॥ ११ ॥
कण्ठे सकौतुकसमर्पितया तदीये
वव्रे स्वयं पशुपतिं स्वयमेव सद्यः ।
कालाजनप्रणयमेचकया स्वदृष्ट्या
नीलोत्पलारचितमालिकयैव काचित् ॥ १२ ॥
वल्लीव यस्तदधरस्तरुणप्रवाल-
स्तत्रापि निर्मलरुचिस्मितमेव पुष्पम् ।
तस्योद्गमे जनविलोचनभृङ्गसेव्यो
मासो मधुर्मधुसखाविरभूत्क्षणेन ॥ १३ ॥
रथ्योपहारकुसुमस्खलनेन काचि-
त्पादाग्रतोदमभिनीय पुरः पुरारेः ।
आत्मन्यशृङ्खलमनोभवमुच्यमान-
पुष्पास्त्रदुर्विषहतां प्रकटीचकार ॥ १४ ॥
काचित्प्रकोष्ठवलयावलिसंश्रितस्य
लीलाशुकस्य मुखसंक्रमितैर्वचोभिः ।
भिक्षाटनादिलघुकृत्यनिषेधगर्भै-
र्मन्दस्मितोत्तरमयुग्मदृशं चकार ॥ १५ ॥

द्वारि स्थितस्फटिकतोरणदीर्घदण्डं
तुङ्गस्तनाग्रयुगलेन निपीडयन्ती ।
मन्दस्मितानुमितचित्तनिगूढभावा
काचिन्मुहुर्मुहुरवैक्षत चन्द्रमौलिम् ॥ १६ ॥
कस्याश्चिदीशपदवन्दनलालसाया
नासीद्दिवा मुकुलितं करपद्ममेव ।
चूडाशशाङ्ककिरणैः परिभूयमानं
तस्याः करप्रणयकेलिसरोरुहं च ॥ १७ ॥
अह्नाय काचिदनियन्त्रितमेव क्लृप्त-
बन्धश्लथं चिकुरमीश्वरमाससाद ।
कामायमान1
'सन्त-
निःशेषनिर्हरणबद्धदृढव्रतेव ॥ १८ ॥
काचित्कलक्वणितकङ्कणमञ्जुनादै-
रीशं स्ववीक्षणपरं विदधे विदग्धा ।
पुंसां मनोऽभिलषितेषु विलासिनीनां
प्रायेण भूषणरवः प्रथमाभिलाषः ॥ १९ ॥
आचारपुष्पमपरा स्मितपुष्पमिश्र-
मग्रे विभोः क्षणमवाकिरदानमन्ति(न्ती)।
लालाटलोचनकृशानुभयादुपात्त-
रूपान्तरेव कुसुमायुधचापयष्टिः ॥ २० ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये विलासपद्धतिरष्टमी ।

नवमी पद्धतिः।

तैस्तैर्विलासचरितैर्विकृतं न वेति
चित्तं परीक्षितुमयुग्मविलोचनस्य ।
यान्यूचिरे युवतयो वचनानि सार्धं
तस्योत्तरैरनुगुणैः कथयामि तानि ॥ १ ॥

सख्यं वरेण्यघटितं द्रविणेश्वरेण
कार्श्यं तथापि किमिदं तव नापयातम् ।
किंचैष सुन्दरि चिराय पयोधरेण
स्फीतेन ते परिचितः कृश एव मध्यः ॥ २॥
सर्वेषु जन्तुषु समं कथमिन्दुमौले
त्वामेव हन्तु विषमेक्षणमाह लोकः ।
मध्यः कृशोऽपि वहति स्तनयोर्भरं ते
तस्मिन्वहत्यपि च मध्यमवाद एव ।। ३ ॥
दोषं विनैव भवतस्तरुणेन्दुमौले
कस्मात्पुरा विनिहतः करियूथनाथः ।
त्वत्पीवरस्तननिराकृतकुम्भकान्ति-
र्जीवन्मृतो मयि वराङ्गि मृषापवादः ॥ ४ ॥
आद्यन्तशून्यमिति वेदविदो विदन्ति
त्वामिन्दुशेखर जगत्युदयान्तभाजि ।
तद्वादमात्रमयमद्य हि दृष्ट एव
सर्वेश्चकोरनयने तव मध्यलोपः ॥ ५ ॥
उत्पाट्य पावकमयं नयनं ललाटे
प्लुष्टस्त्वया किमिति शंकर पुष्पकेतुः ।
दृष्टयैव ते यदयमाप पुनः प्रसूतिं
तं(तच्) चण्डि हासपदमस्म्यहमेवमेव ॥ ६ ॥
मुक्तामय(:) स्फुटमि(म)यं रशनागुणो मे
धिग्धिग्भयंकरभुजङ्गमकल्पितं ते
मुक्तामयत्वमिति चित्त्वमु तस्य बाले
यः संसजेत्तव नितम्बमजस्रमेव ।। ७ ।।

पूर्णं विहाय कथमेनमनङ्गशत्रो
मूर्ध्ना भवान्वहसि(ति) नित्यकृशं शशाङ्कम् ।
त्वद्वक्रकान्तिपरिभूतिमनाकलय्य
पूर्णाद्वराङ्गि वर एव कृशोऽयमिन्दुः ॥ ८ ॥
ये गर्हिता गिरिश तेऽपि भवन्तमेत्य
श्लाध्या भवन्ति सहसेति सतां प्रवादः ।
रागोऽधरे कुटिलताप्यलके, कृशत्वं
मध्ये, कुचे कठिनता च तथा न किं ते ॥ ९॥
वैवस्वतेन दमितः सकलोऽपि लोकः
सोऽपि त्वदीयचरणेन पिनाकपाणे ।
पद्मं शशी जयति भीरु मुखं तवैन-
मेकान्ततो न विजयो न पराजयो वा ॥ १० ॥
देहीति वाचि पदमद्य तवेन्दुमौले
चक्षुः पुनर्मुगदृशां मणिमेखलासु ।
पुंसो रसार्द्रहृदयस्य पुरो वधूनां
वाक्ये च चेतसि च कर्मणि चान्यदन्यत् ॥ ११ ॥
एतेन भैक्षचरणेन जगत्कुटुम्ब-
त्राणक्षमा पशुपते किमलाभि पूर्तिः ।
पूर्णो न किं प्रतिदिनं त्वयि भिक्षमाणो
लावण्यमाननगतं प्रतिपच्छशाङ्कः ।। १२ ॥
अग्रेसरस्त्वमसि नाथ विलासभाजां
भिक्षामटस्यपि कथं त्वमपास्तलज्जः ।
स्वच्छन्दवीक्षणवचांसि पृथग्वधूपु
कर्तुं न भैक्षचरणादपरोऽप्यु(स्त्यु)पायः ॥ १३ ॥
एतानि नाथ वचनान्यमृतोपमानि
कण्ठादुपात्तगरलादपि निर्गतानि ।

स्वादिष्ठता वचसि वक्र(क्तृ)गुणैर्न जाता
श्रोतुर्जनस्य गुणवत्त्वनिबन्धनैव ॥ १४ ॥
क्रीडापरः कथमसि त्वमनादिवृद्धो
मुग्धासु भैक्षचरणच्छलतो वधूषु ।
यः संगमो युवतिभिर्जरयातुराणां
तं सूरयो ज्वरणभैक्षजमामनन्ति ॥ १५ ॥
धिक्त्वां भुजङ्गममयस्तव यस्य हारो
मुक्तामयस्तव न किं मम पश्य नाथ ।
मुक्तामयत्वमुचितं ननु तस्य बाले
पीनस्तनेन कृतसंगमनिर्वृतस्य ॥ १६ ॥
अन्यत्र यातमपि मानसमीश किं ते
नैवाददासि बलिमद्य नच प्रयासि ।
धत्ते गुरुस्तनभरः कलकण्ठितस्य
तद्दक्षिणीकृतमिदं हृदयं मया ते ॥ १७ ॥
धिक्कार्ष्ण्यमीश भवतो मुखपूर्णचन्द्रे
भ्रष्टं तदेव गणयामि गलस्थमेतत् ।
रागोऽधरे सुदति यः स तवाननेन्दो-
राभासि(ति) संचित इवोदयशोणभावः ॥ १८ ॥
मध्यस्थमीश कथयन्त्यखिला भवन्तं
कस्मादकारि भवता स्मरदेहदाहः ।
पुंसां करोति मदिराक्षि नितान्तपीडां
मध्यस्थमेव कथमद्य वलित्रयं ते ॥ १९ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्य उत्तरप्रत्युत्तरपद्धतिर्नवमी ।

दशमी पद्धतिः।

प्रत्यालयं कृपणवजगतामधीश
देहीति दीनपदवादिनि भिक्षमाणे ।

वामभ्रूवां मनसिजावस(श)मानसानां
भिक्षाप्रदानचरितान्युपलालयामः ॥ १ ॥
काचित्पुरः पुररिपोरतिसंभ्रमेण
भिक्षामपात्रपतितामवबुध्य सद्यः ।
अन्तर्भयेन विदधे हृदये कराग्रं
भिक्षाहमस्मि भवतो भगवन्नितीव ॥ २ ॥
प्रेम्णापि याचितनिदानविरोधिता तु
दर्वी दधत्यपि करेण समृद्धसिद्धाम् ।
भैक्षाटणा (ना)न्तमपरा गिरिशेन योगा-
न्निश्चित्य कालहरणं कपटैश्चकार ॥३॥
सत्पात्रदानविधिना यदनेन पुण्यं
तन्मे तवैव कृशभावमपाकरोतु ।
इत्येवमिन्दुशकलाभरणाय काचि-
द्भेक्षण पुण्यमपि दानभवं दिदेश ॥ ४ ॥
आदातुमैच्छदधिकं गिरिशो न भैक्षं
पात्रं वधूः सपदि पूर्णमियेक्ष(ष) कर्तुम् ।
आयस्तयोर्युवतिशंकरयोर्बभूव
भिक्षाप्रदानसमये सततं विवादः ॥ ५ ॥
दर्व्याः परिच्युतमिदं तमियं च हस्ता-
द्दानादयं तदपि दुर्लभसंप्रदानात् ।
अश्रान्तमेव गिरिशान्तरपल्लवेन
कस्याश्चिदायतदृशो स्मितपुष्पकेन(ण) ॥ ६ ॥
आयाहि तिष्ठ जहि भीमभुजङ्गहार-
मेनं गलात्तदनु भैक्ष्यमिदं गृहाण।
इत्येव ईश्वरमपेक्षितभैक्ष्यदाना-
त्यागेव कापि निजकिंकरतां निनाय ॥ ७ ॥

एका कथंचन चिरेण विनम्रवक्रा
लज्जावशेन गिरिशाय दिदेश भिक्षाम् ।
दानोन्मुखस्य च गुणाभ्यधिके निकृष्टे
याच्ञापरस्य च समस्त्रपया विकारः ॥ ८॥
धिग्याचनं जगति सन्निहितावमानं
भैक्ष्यं प्रदेयमिति1 प्रार्थयते महेशः ।
कामद्वहेन(?) खलु देयमिति स्ववाचा
प्रत्यादिदेश पुर एव हि तस्य काचित् ॥ ९ ॥
यो भिक्षते प्रतिगृहं भुवनेश्वरोऽपि
तस्मै च या सकरुणैव ददाति भिक्षाम् ।
तावन्ववेक्ष्य गिरिशं [च सखीं च काचि-
त्तामेव सर्वसहतां जगते जगहें ॥ १० ॥
दर्वीमुखं द्रुतगतिच्युतसिक्थमेव
काचिन्मुधैव निदधे हरभैक्ष्यपात्रे ।
तस्याः पुनः परिहतो(तौ) किरति प्रकोष्ठा-
द्भिक्षाकपालपतितैर्वलयैः प्रमादः ॥ ११ ॥
भिक्षा प्रदातुमपरा शमनान्तकस्य
वेगादुपान्तमुपसृत्य बभूव तूष्णीम् ।
दानादधःकृततदीयकरारविन्दा-
च्छ्लाध्यं विभुद्य(बुध्य) जनशोच्यमदानमेव ॥ १२ ॥
आहूत एव चरितो विधृतान्नदर्व्या
भिक्षुः कयापि गिरिशो न कृतः कृतार्थः ।
दोषावरन्नि(रं नि)रवधेर्विरहासहिष्णोः
स्नेहस्य किंचिदपि चारुदृशो न तस्याः ॥ १३ ॥
भिक्षां प्रदातुमभिवाञ्छय पुमानमुष्मै
कङ्कालवेष इति बन्धुविबोधितापि ।

नैव न्यवर्तत वि(व)धूः शिवभैक्ष्य(क्ष)दाना-
द्धर्मात्मना परिणतो ननु काम एव ॥ १४ ॥
यावन्न निर्गलति देहि वचोऽस्य वक्रा-
त्तावद्ददौ झटिति कोऽपि शिवाय भैक्षम् ।
देहीति दीनपदनिर्गमयत्नमूल्यं
नालं जगत्रितयमर्थिजनाय दत्तम् ॥ १५ ॥
यो दक्षिणः पुरजितो विततार भिक्षां
कस्याश्चिदाशु वलयैः स करोति हीनः ।
हा हन्त दैवतमिति क्रमकारि वामः (१)
संरक्षितो वलयवाङ् मलिनालकायाः ॥ १६ ॥
भिक्षोदने स्थलनिपातिनि कापि शंभो
पात्रं न सम्यगिति पाणिगतं जगहें ।
आत्मीयदुष्करणहेतुकयैव मर्त्यैः
सर्वैर्विधेः शिरसि पात्यत एव दोषः ॥ १७ ॥
मा गच्छ शंभुमिति मातृनिवारितापि
भिक्षाप्रदानमपदिश्य जगाम काचित् ।
धर्मप्रतीपगतिरप्यभवत्तदानी-
मालम्बनं मनसिजस्य विचित्रमेतत् ॥ १८ ॥
काचित्करेण दयती गुरुभैक्ष्य(क्ष)गर्भां
दर्वीमियाय हरपार्श्वभुवं न यावत् ।
स्नेहोज्ज्वलां मनसिजः स्वयमेव भिक्षां
तामेव तावददिशत्परमेश्वराय ॥ १९ ॥
पात्रोत्तमस्त्वमसि नायक पाणिलग्नं
पात्रं तथापि न पवित्रमिदं कपालम् ।
यावन्न तत्त्यजसि नैव ददामि ताव-
दिये(त्ये)व कापि गिरिशाय ददौ न भिक्षाम् ॥२०॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये भिक्षाप्रदानपद्धतिर्दशमी ।

एकादशी पद्धतिः ।

भिक्षाप्रदानसमये वनिताजनस्य
शोकेन शंभुमधिकृत्य वचांसि यानि ।
तस्योत्तराण्यपि तया(था)नुनयान्वितानि
वक्ष्यामि तानि विदुषां श्रवणोत्सवाय ॥ १ ॥
भिक्षाटनादिकममङ्गलचेष्टितं ते
किं नाथ सापि सहते गिरिराजपुत्री ।
यद्यत्करोत्यविनयं जगतीह भर्ता
साध्वी वधूरनुगुणैव हि तस्य तस्य ॥ २ ॥
भिक्षाटनं यदि न ते विहृतिप्रवृत्तं
याचस्व भूरि पुरशासनमेव(?) भैक्षम् ।
लोकेऽत्र लोभबहुले मितमेव याच्यं
तावानलाभसमये भविता विषादः ॥ ३ ।।
1भिक्षानसाध्यमभियेभिपिनाकपाणे
रुच्यावहं तव तदेव हि कालकूटम् ।
यद्याचितं कृशजनेन तदाशु देयं
दात्रा कदाचिदपि नास्य फलं विचार्यम् ॥ ४ ॥
सर्वेष्टसिद्धिफलमीश्वर... धनेशो
याच्यस्त्वया प्रियसखो नतु भिक्षितव्यम् ।
वित्तान्धदुर्मुखनिरीक्षणभीतिभाजां
भिक्षाबलं प्रति निकेतम(न)दैन्यलभ्या ॥५॥
सर्वाः कला वदनतो भवतः प्रवृत्ताः
किं तासु काचिदपि नाथ न पोषहेतुः ।
अन्यैव कापि धनिनां द्रविणात्मिका श्री-
र्विद्यात्मिका च विदुषामपरैव लक्ष्मीः ॥ ६ ॥

किंचिन्मुहूर्त्तमिह तिष्ठ विभो मदीयं
गेहं प्रविश्य पुनरेत्य ददामि भिक्षाम् ।
अभ्यर्थिनामभिमतस्य चिरेण लाभा-
दभ्यर्हितः सपदि नास्ति प(य)दस्य लाभः ॥ ७ ॥
तां तां समृद्धिममराहवतो 1भवन्ते
भिक्षाटनव्यसनमीश मि(कि)मर्थमेतत् ।
नीचैः कदाचनमस्थिति(?)रन्यदोच्चै-
रप्येकदा भवति देहभृतामवस्था ॥ ८ ॥
यत्केवलं तव कराग्रकरोटिपात्र-
मद्याप्यलाभि भवता न किमत्र भैक्षम् ।
उत्साहसंततिकृतामपि देहभाजां
लाभो न यत्नमनुधावति भाग्यहीनम् ॥ ९ ॥
मागाः परत्र भवने भव पात्रमद्य
भिक्षोदनैरहमिदं तव पूरयामि ।
वाचां मुधा कुसुमिता विदधाति लोकः
किंचित्तुला फलति नार्थिषु दीर्घतोऽपि ॥ १० ॥
संपन्नमन्नमखिलेश्वरभैक्षमात्रं
तुभ्यं ददातुमियदेतदपत्रपेऽहम् ।
निर्णीतमेतदखिलार्थिजनेन दाने
देयस्य काललघुता लघुतां क्षिणोति ॥ ११ ॥
भैक्षार्थिना प्रतिगृहं चरता त्वयैव
न स्थीयते किमिति हन्त मुहूर्तमात्रम् ।
एकत्र पुष्कलमलब्धवतां स्वकाम्यं
कापि स्थितिर्मधुलिहामिव दुर्लभैव ॥ १२ ॥
दास्यामि भैक्ष्यमखिलेश दिने परस्मिं-
स्तुभ्यं हतेन विधिना गलितोऽन्नकालः ।

संप्रीयतां स खलु नाम तया त्वदुत्त्या
(?)यस्यात्मनः स्थिरमति त्वमिवातनोति ॥ १३ ॥
कालात्ययेऽद्य भवता गृहमागतं मे
नास्त्येव भैक्षमखिलेश किमत्र कृत्यम् ।
नास्तीति यो वदति भिक्षुसमक्षमेव
सद्भावमात्मनि निषेधति नैव देये ॥ १४ ॥
अप्रापणे वदनमेति यथा विकासं
भैक्षस्य नैव हि तथा तव तस्य लाभे ।
वाञ्छाम्यलाभमहना(मा)यतलोचनाभ्यः
सद्यो वियोगविपदाहत एव लाभः ॥ १५ ॥
स्वामिन्मया पुरत एव विखण्डितांशो
भूयोऽपि मां किमनुधावसि भैक्षकामः ।
भृङ्गः परामुकुलनेन विमोधकामः
पुष्पं नु किं पुनरुपैति विकासशङ्की ॥ १६ ॥
तुभ्यं ददामि कथमद्य वरेण्य भिक्षां
तां स्वीकरोति कथमेव भवानलज्जः ।
दाता यथारुचि ददात्यमितं मितं वा
गृह्णाति वस्तु मितमप्यम (ग)तिर्दरिद्रः ॥ १७ ॥

इत्युत्प्रेक्षावल्लभकृती भिक्षाटनकाव्ये दीनोक्तिपद्धतिरेकादशी ।

द्वादशी पद्धतिः ।

बध्नाति मे प्रथमवैरिणि पक्षपात-
मेवं जनोऽयमिति जातरूपा स्मरेण ।
निःशङ्कविद्धहृदयस्य वधूजनस्य
यत्पारवस्य (श्य)हृदयं तदुदीरयामः ॥ १ ॥
भूतैः किमन्तिकचरैः सहसा गृहीता
दष्टा शरीरकलितैरुत पन्नगेन्द्रैः ।

का(क्ला)न्ता स्विदम्य गलकालगरोप्मणेति
काचिच्छिवस्य पथि संदिदिहे सखीभिः ॥ २ ॥
भूषोरगानविगणय्य विभोरुपान्ते
कापि स्थितैव निजबन्धुनिवारितापि ।
किं धाष्टर्यमेतदुत सौढ्यमहो स्विदस्या
भक्तिर्वरा किमु मनोभववैभवं वा ॥ ३ ॥
आलोक्य दृष्टिररुणा प्रथमास्त्रगाक्ष्या(?)
गौरीकुचाघणकिणोरसमिन्दुमौलिम् ।
पश्चादुदश्रुसलिलाभवदग्नितप्ता
मारस्य दत्तनिशिताश्रुजलेव शक्तिः ॥ ४ ॥
अस्त्रं विमुच्य निखिलं प्रथमं प्रयोगे
भूयोऽपि वेद्भुमबलां विहितोद्यमस्य ।
अल्पायुधस्य वपुरेव तदीयमेकं
लक्ष्यं च हस्तशरधिश्च तदा बभूव ॥ ६ ॥
पादेन किं फणिगणे चकितं नितम्बे
शंभोः करे विवशमग्रसरे सपात्रे ।
आधूसरं भसितलेपिनि बाहुमध्ये.
स्नातुं शिरः सरिति चित्तमधीरदृष्टेः ॥ ६ ॥
काचित्पृथुस्तनभरे गलितोत्तरीये
व्यत्यासभङ्गिनि हितेन भुजद्वयेन ।
आलिङ्गनं हृदयदेशजुषः शिवस्य
कर्तुं समीप्सितवतीव चिरं चकासे (शे) ।। ७ ।।
पुष्पं विकीर्य गिरिशाय पुरैव पश्चा-
त्सर्वो जनः श्रयति बन्धविमुक्तिमन्यः ।
वेणीभरो मृगदृशः प्रथमं विमुक्तो
बन्धात्पुनः पुरजिते कुसुमान्मुमोच ॥ ८ ॥

आत्मानुबन्धिरशनागलनाद्यवद्य-
मन्यास्वपि क्षणमवेक्ष्य हराग्र एव ।
काचित्तपापरिभवान्न ययौ तदानीं
लज्जावहो न खलु जात्यविशेषभावः ॥ ९ ॥
आलिङ्गनाद्दु(दृ)तमना गिरिशं विलोक्य
रोमाञ्चकण्टकितमूर्तिरजायतान्या ।
रोगेण पुंसि निहितासु(?)च तादृगेव
प्रायेण तत्तदुपभोगसुखं करोति ॥ १० ॥
कस्याश्चिदार्द्रघनचन्दनपङ्किलायां
संवर्धितं स्तनभुवि स्मरकर्षकेण ।
रोमाच (ञ्च)सस्यममितिश्रमवारिसिक्तं
भेदस्तु नाभवदयं खलु दीर्घतन्त्रः ॥ ११ ॥
छिन्नस्तनांशुकग(गु)णा भर(व)संनिधाने
प्रीत्या यदायतदृशो न तदद्भुताय ।
योषिद्गुणा नियमिता विधिनैव तस्या
लज्जादयः सपदि यत्रुटिता बभूवुः ।। १२ ।।
आसीत्परा सपदि तस्य कृतान्तशत्रो-
रालोकनादनिमिषेति किमत्र चित्रम् ।
यस्य क्षणस्मरणमात्रवशेन मर्त्या-
यत्नं विनाप्यनिमिषत्वपदं लभन्ते ॥ १३ ॥
च्योतत्सखीवसनरक्षणदत्तहस्ता
विस्रंसिनी (नि) स्ववसने पुरतः पुरारेः ।
अन्या पुनः क्षणमजायत दत्तमूढा
नाम्ना1 वने विगणने पररक्षकाणाम् ॥ १४ ॥
कस्याश्चिदुत्तरदुकूलविलोलदृश्य-
माभोगतः कुचयुगस्य विनिर्जगाम ।

अन्तर्गतं झटिति वक्तुमिवेन्दुमौलिं
रोमाञ्चमन्तिकगताय सखीजनाय ॥ १५ ॥
बन्धश्लथः कचभरः प्रवलाश्रु नेत्रं
कम्पोत्तरं कुचयुगं गलदुत्तरीयम् ।
विस्रस्तकाञ्चि जघनं चरणां प्रयाणे
शक्तेतरः(त) मृगदृशो हरदर्शनेन ॥ १६ ॥
हस्तः कयापि गलितांशुकवारणाय
व्यापार(रि)तो वलयविच्युतिदैन्यपा(मा)प ।
धत्ते(यत्ने) कृते शमयितुं विनिपातमेकं
हानिं परामपि विधिर्विदधाति वामः ॥ १७ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये पारवश्यपद्धतिर्द्वादशी।

त्रयोदशी पद्धतिः ।

कन्दर्पमुक्तशितबाणपरम्पराभिः
शंभोः शिरः प्रहृतचित्तमवेक्ष्य सख्यः ।.
नारीजनं निजगदुर्वचनानि यानि
रम्याणि सन्तु रसिकश्रुतिपारणाय ॥ १ ॥
मुग्धे स्मरार्ति पिशुनं वसनाञ्चलेन
रोमाञ्चमाव्रण (वृणु) पुरः पुरसुन्दरीणाम् ।
लोकः परस्खलनदर्शनदीप्य(र्घ)चक्षु-
र्जात्यन्ध एव निजदोषनिरीक्षणेषु ॥ २ ॥
यत्पूर्वमात्तविनयाञ्जलिरीशपार्श्वे
भूयाः सदेति मुहुरालि मयापदिष्टम् ।
तस्यावधीरणफलं वलयच्युतिस्ते
क्षेमंकरो भवति किं न शिवे प्रणामः ॥ ३ ॥
कामं विलोकय कृशोदरि कामशत्रुं
मा भूदयं तव मुखाम्बुरुहे विकासः ।

आविर्भवत्यभि (हि)मभासि विकासमात्रा-
त्तत्प्रेयसीति नलिनी न किमाह लोकः ॥ ४ ॥
आमीलनेन कमलस्य मधुद्य(व्रतानां
स्वच्छन्दचारविहृतिस्त्वयि सान्यथैव ।
दुर्लेपिशंकरमुखाम्बुरुहेऽपि लीनः
शक्तोऽनुगन्तुमपरत्र कटाक्षभङ्गः ॥ ६ ॥
वासच्यु(श्च्यु)तं तव सखीत्यभिधीयमाना
नीलं हरस्य गलमूलमिति ब्रवीषि ।
उन्मादिनां जगति नूनमपार्थजल्पा-
दल्पान्तराणि मदनातुरभाषितानि ॥ ६ ॥
शंभोः समीपमुपगच्छसि निर्विशङ्कं
मुग्धे मनोभवभवेन मतिभ्रमेण ।
हाराहिमस्य न निरूपयसि क्षुधार्तं
द(दु)ग्धं च ते मुखमिदं शशिनिर्विशेषम् ॥ ७ ॥
स्रस्तोत्तरीयमधुना कुचमण्डलं ते
पाहि (णि)द्वयेन पिदधासि यदम्बुजाक्षि ।
तत्साधु संप्रति पुनर्वलयोज्झितस्य
तस्याभि... सखि केन तिरस्क्रियास्तु ॥ ८ ॥
नेत्रद्वयं हरविलोकनलाभमान्य
सर्वेतरेन्द्रियगतौ गमितेव शक्तिः ।
स्पर्शं न वेत्सु(त्सि) मुहरङ्गुलितापि(डि)तापि
नाह्वानशब्दमपि यत्सखि मे शृणोषि ॥९॥
सर्वाङ्गवीक्षणमनोभवभाग्यहीना
नूनं त्वमस्य गिरिशस्य किमद्य कुर्मः ।
वक्षःस्थले प्रथममस्य दृशं निमग्ना-
मुद्धर्तुमेव निपुणासि न यत्नतोऽपि ॥ १० ॥
.

नेवाद्य कान्तिविलयो वपुषीश्वरस्य
संकोचनं न तव नेत्रयुगे प्रसङ्गि ।
अभ्यासमद्य सखि पश्यसि रोषरूक्षं
पश्यन्तु ता अपि वृषध्वजमादरेण ॥ ११ ॥
ईर्ष्याकठोरमसकृत्त्वमवेक्षसे कि-
मन्योऽपि तं कमपि पश्यतु भीरुवर्गः ।
मोहेन शंकरविलोकनसंभवेन
श्वासं न किंचिदपि मुञ्चसि तारकाक्षि ॥ १२ ॥
भृङ्गास्तदीयवरसौरभलाभलोला-
द्यत्नेन(यत्ते न)संप्रति तवाननमाश्रयन्ते ।
मा1 मे खलेति मम वा वनमाकलय्य
बद्धा तदा क्व गलिता मणिमेखला ते ॥ १३ ॥
.2...........
.....
............
....
......."
1
यो मूढधीः स्वयमयं पुनराप्तवाक्यं
न श्रद्दधीत यदि तस्य विपत्तिरेव ॥ १४ ॥
काञ्चीगुणः पततु काममसौ नितम्बा-
देतानि रत्नवलयानि च बाहुयुग्मात् ।
एतत्तु मे व्यसनमालि सहैव तैस्तै-
र्लज्जामयस्य सहजाभरणस्य पातः ॥ १५ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये पारवश्योक्तिपतिस्त्रयोदशी।

चतुर्दशी पद्धतिः ।

श्लाध्येन भैक्षचरणेन चिरं विहृत्य
रथ्यासु कालदमने गमनप्रवृत्ते ।
जातानि तस्य पुर एव नितम्बिनीनां
विश्लेषभीतिकलुषानि(णि) विचेष्टितानि ।। १ ॥

गन्तुं प्रवृत्तमवलोक्य वृषाङ्कमेका
बालाम्बु नेत्रयुगुले प्रचुरं बभार ।
तस्यास्तदीयनयनानि पुनर्विदाहा-
त्रस्यन्निव क्षणमलक्ष्यत पञ्चबाणः ॥२॥
साकृतमैक्षत हरं मुहुरेव काचि-
द्विश्लेषवन्दननिमीलनपादपद्मा ।
संज्ञां सरोरुहनिमीलनयोग्यकाले
भूयः समागममवेक्ष्य वितन्वतीव ॥ ३ ॥
मन्दस्मितैरकलितोत्तरमीशमन्या
देहीन्द्रनीलमिति कण्ठगरं ययाचे ।
आगामितं झटिति तीव्रवियोगतापं
तेनैव कर्तुमभिवाञ्छय किलाढ(ढ्य) बुद्धिः ॥ ४ ॥
1काचित्पतिं गतिविषक्तमवेक्ष्य चिह्नैः
का मां तथास्त्वथ च कापि ममास्ति मीति ।
एते गमे हृदयगेहमहं प्रविष्टो
मां निर्गमेदिति विलोचनमामिमील्य ॥ ५ ॥
मा गा इति व्यवसिता वदितुं कयापि
सद्यो निरोद्धुमपि दत्तभुजार्गलेन ।
नानुष्ठितं गमनकाङक्षिणि भूतनाथे
ह्रीयन्त्रिणा(ता) भवति. नैव मनःप्रवृत्तेः(त्तिः) ॥ ६ ॥
2हस्तं मम त्वगलितं वलयं न जाने
भिक्षाकपालमिह नायक दर्शयेति ।
काचिच्चकार हरयानमुहूर्तविघ्नं
भिक्षुः शिवोऽपि परिभूतिपदं जगाम ।। ७ ।।
वीथीविमोचनगतिव्यवसायमेका
दृष्ट्वा हरं विरहतश्चकिता चकार ।

तत्संनिधावपि निमील्य निमीत्य चक्षु-
र्यत्नेन भावितदवीक्षणसाम्यशिक्षाम् ॥ ८॥
तावत्रयात्वरितपार्श्वगतिं मृ(तिर्मु)गाक्ष्या
तावच्छलादसकलानि विलोकितानि ।
वीथीपरिभ्रमणकेलिविपक्षभूतो
यावत्प्रभोर्निंगमने जनिता(ना)भिलाषः ॥ ९ ॥
अन्तर्ज्वरस्व (श्व)सितमूर्ति(मि)तमेव भूया-
न्गण्डस्थले धवलिमा दृशि चान्य(बाष्प)पूरः ।
जाते हरेण सुदृशो विरहप्रतापा-
त्पूर्वं फलं तदनु हेतुरहो विचित्रम् ॥ १० ॥
किंचिन्निरर्गलविनिर्गतबाष्पपूरै-
राशङ्कितं हरवियोगहरं सखीभ्यः ।
दृष्टिर्ममेयमलकच्युतपुष्परेणु-
स्पृष्टेत्यपृष्टवचनैः प्रकटीचकार ॥ ११ ॥
प्रस्थानमिन्दुशकलाभरणस्य काचि-
दासन्नमेव विगणय्य भवेन मुग्धा ।
आदर्शमापतिततत्प्रतिबिम्बहृद्य-
मङ्गेष्वनङ्गविवशेषु मुहुर्न्यधत्त ॥ १२ ॥
भग्नस्य शङ्खवलयस्य ममैतदेक-
मर्थं निराय(प्य) मृगये तदिह द्वितीयम् ।
यन्मूर्ध्नि ते कुटिलभास्वरमेतदद्य
संदर्शयेति वनिता गिरिशं रुरोध ॥ १३ ।।
स्वच्छन्दरागरसिकस्य गतिर्वि(गति नि)रोद्धुं
शक्तास्मि ते मलयमारुततुल्यवृत्तेः ।
अस्याः स्मरार्तिरियतीति सखी प्रदर्श्य
प्रस्थायिनं हरमवोचदुपांशु काचित् ॥ १४ ॥

सद्यः प्रयाणकरुणोद्यमगम्यमान-
नैरस्यमार्द्रयितुमेव मनस्तदीयम् ।
पेतुः पिनाकिनि मुहुर्मृगलोचनाया
बाष्पोदयान्तरितलोचनवीक्षितानि ॥ १५ ॥
काचित्प्रसक्तगमना गिरिशं प्रतस्थे
छायाप्रविष्टवपुषा मुकुरे निधाय ।
तं सर्वथा सुलभमेव विबुध्यमाना
नारी 1वियोगहरविह्वलतां जगाम ॥ १६ ॥
लीलाम्बुजे मम रमस्व यथेष्टमस्मि-
न्मा गच्छ षट्पद परिभ्रमणेन किं ते ।
इत्याशु कापि गिरिशस्य गतिप्रसङ्गे
भृङ्गाश्रयं गतिनिषेधवचे(?) जगाद ॥ १७ ॥
आशासमुल्लसितपीनपयोधराग्रा
नानाधरस्फुरणदर्शितशङ्ककोपा ।
काचिद्बभूव गतिकाङ्क्षिणि नीलकण्ठे
बाष्पाम्बुदुर्दिनमुखी जलदागमश्रीः ॥ १८ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये विश्लेषारम्भपद्धतिश्चतुर्दशी।

पञ्चदशी पद्धतिः ।

स्था(स्थि)त्वा विभोर्जिगमिषोः पथि कातराक्ष्या-
स्तत्प्रस्थितिक्षणनिवारणकारणेन ।
(।) अप्यल्पकां विविपदामहवं य एव(१)
प्रश्नात्मिकानि ललितानि वचांसि चक्रुः ॥ १ ॥
स त्वं पुराण कथयेह ममाद्य रूपं
सख्या सहैव चिरकालकृतो विवादः ।
यद्भस्म ते वपुषि तद्भवता गृहीतं
दाहे स्मरस्य किमथो न पुरत्रयस्य ॥ २ ॥

शङ्कामिमां शमय नाथ पुनर्यथेष्टं
देशं भवान्व्रजतु केन तथा विरोधः ।
दाक्षायणीपरिणयप्रणयेऽपि किं ते
पाणिः फणीन्द्रपु(प)रुषोऽयमथान्यथा वा ॥ ३॥
पृच्छाम्यहं किमपि नाथ भवन्तमेत-
द्ब्रूहि द्वयोरपि तयोरधिकः क एव ।
अन्विष्य यस्तव वराहमलाभखेदो
व्याधाकृतेः सुचिरमस्य च यो भवन्तम् ॥ ४ ॥
स्वामिन्मदीयहृदये चिरकाङ्क्षितोऽयं
कार्यस्त्वया सपदि विप्रतिपत्तिलोपः ।
देहीति यत्पथमथाब्धिभवं विषं वा
जिह्वाग्रदुःसहमुदीरय किं तयोस्ते ॥ ६॥
जिज्ञासया हृदयमाकुलितं तथापि
पृच्छामि तत्कथय नायक तथ्यमेव ।
किं ते कपालमनिशं दयतः करस्य
किं वानुगेहमदतश्चरणस्य यत्नः ॥ ६ ॥
याचे भवन्तमधुना मधुबन्धुशत्रो
शङ्कामिमां प्रशमयातिचिरानुषक्ताम् ।
त्वद्भक्तयोर्वद पुलिन्दमुकुन्दयोस्ते
नेत्रं यदेतदधिकं कतरेण दत्तम् ॥ ७ ॥
अभ्यर्थये भव भवन्तमपाकुरुव
दीर्घं विवादमनुयुक्तविबोधनेन ।
का वल्लभा तव हिमालयजह्नुपुत्र्यो-
र्भागेन किं परिणता शिरसा धृता वा ॥ ८॥
अस्त्येव यानविहतीभ(तिर्भ)वतस्तथापि
संदेहमद्य निरवद्य निराकुरुष्व ।

सर्पैरलंकृतिरियं किमु कान्तिदर्पा-
त्किं सर्वयोषिदुपगूहनशङ्कया वा ॥९॥
पृच्छाम्यहं किमपि नाथ भवन्तमद्य
तथ्यं निगद्य कुरु मामपि वीतशङ्काम् ।
चापाहतिः किमनतिः शिरसा स्वयं वा
कामस्य दाहसमये तव कोपहेतुः ॥ १० ॥
यत्सत्यमत्र वद निश्चयहेतुहान्या
सोद्यो(दी)यते मम मतिश्चिरकालसे(मे)व ।
किं ते श्मशानमसिते किमु सर्पहारे
सर्वस्वबुद्धिरुत भैक्षकपाल एव ॥ ११ ॥
एतत्कुतूहलवशेन ममास्ति किंचि-
द्विज्ञाप्यमद्य भगवन्भव सावधानः ।
किं ते गलस्य यदि वा विबुधाङ्गनानां
कण्ठस्य भूषणमवेक्ष्य विषोपयोगः ॥ १२ ॥
वा मिश्रणं कुरु मदीयवचोभिरद्य
संदिग्धवस्तुकथनेन शशाङ्कमौले ।
मूर्धा नतिस्तदपि लोप्तुमलक्तरागं
गौर्यः पदे किमुत वज्रशिखोपरागम् ॥ १३ ॥
इत्युप्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये प्रश्नोक्तिपद्धतिः पञ्चदशी ।

षोडशी पद्धतिः ।

भिक्षाटनव्युपरमे सति वा(या)न्तमीशं
या विप्रयोगभयदुस्थि(:स्थ)तया न जग्मुः ।
तासां सरोरुहदृशामनुयानकाले
यच्चेष्टितं तदपि मां मुखरीकरोतु ॥ १ ॥
पूर्वाङ्गमङ्गजरिपो प्रतिनेत्रपात-
ब्रीडाद्विलोकन(कित!)वती न पुरा न बभ्रुः(नवभ्रूः) ।

पश्चादपश्यदपराङ्गमनुव्रजन्ती
सर्वाङ्गवीक्षणमहोत्सवभाग्यहीना ॥ २ ॥
आन्दोलिताममरसिन्धुतरङ्गपातै-
रिन्दोः कलां शिरसि कापि विलोक्य शंभोः ।
एषा पतिष्यति पतिष्यति संप्रतीति
तत्स्वीकृतव्यवसितात्तमनु प्रतस्थे ॥ ३ ॥
1तस्या द्विदन्तिकसखीभिरुपेक्षितायाः
सख्यो न वा बत हरानुगमे बभूवुः ।
एका दृढा व्यवसितिर्महती वरान्या
काचित्कठोरगुरुवर्गनिषेधशङ्का ॥ ४ ॥
काचित्स्वबन्धुजनमेकपदे विहाय
रथ्यासमागतमनाकलितान्ववायम् ।
(।)भिक्षां विरूपनयनं वनितां विहाय
कामश्चिरं प्रणयमाहव (वह)ति क्षणेन ॥ ५ ॥
काचिज्जनस्य पुरतो मनसाध्यवस्य
मुग्धेन्दुचूडमनुगन्तुमुदश्रुनेत्रा ।
सा युध्यतोरथ जयार्थतयार्गलाभू-
दुद्रिक्तमानमदनद्विपयोर्मुहूर्तम् ॥ ६ ॥
गच्छन्तमन्तकविपक्षमनुव्रजन्ती
धात्र्या कथंचिदपि कापि निवारिताभूत् ।
चक्रेऽथ केवलमियं मनसा नु यात्रां
वल्ली यथा सुमनसा मलयानिलस्य ॥ ७ ॥
गौरीपतेरनुगमेन किमित्युदीर्य
पूर्वं पुनस्तु वचनैर्विहितानुयात्राम् ।
तच्चित्रमाप्तवचनैर्वनितार्थमूढै-
रित्यात्मनः प्रियसखीमपरा चुकोप ॥ ८ ॥

प्रते(?) बलिग्रहणकर्मणि कापि बाला
यातुं प्रवृत्तमवगम्य पिनाकपाणिम् ।
एष्यं निशाघनतमस्यभिसर्तुमीशं
चूडेन्दुयाचनपरा चिरमन्विधा(या)य ॥ ९॥
एका रहस्यभिमतं किल वक्तुकामा
दीर्घां विभोरनुगतिं विदधे मृषैव ।
सा किं करोतु सकलास्वपि चात्मनैव
तुल्याभिलाषगमनासु विलासिनीषु ॥ १० ॥
एषा भविष्यति मनोभवसायकाना-
मद्यैव प(पा)त्रमिति तां सहसा विहाय ।
तस्याश्चिदीशमपयान्तमियाय चेतो
नैवाप्तिरापदि फलाय नपुंसकेन ॥ ११ ॥
काचित्प्रयान्तमनुगम्य पतिं जवेन
बाला पदानि कतिचिन्न पुनः शशाक ।
(?)मुक्तास्त्वया दिशमनेन गतामवेक्ष्य(?)
श्वासानिल(ला)स्तमनु दूरपथा(?)नुजग्मुः ॥ १२ ॥
(१)नास्मादवाप्य नु मतिन्नसकी चलध्वा
संघाधिका न च तथाभ्युदितोऽस्य देशः(?) ।
काचित्तथाप्यनुजगाम हरं प्रयातं
नत्वापि हन्त गणना मदनातुराणाम् ॥ १३ ॥
संतर्जिताभि(पि) गुरुभिः कृतसत्व(सान्त्व)नापि
जीवोपमैः परिजनैरनुयाचितापि ।
जातैश्च कापि हसिताप्यनुशोचितापि
मध्यस्थितैर्न गिरिशानुगतिं मुमोच ॥ १४ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्येऽनुगमनपद्धतिः षोडशी ।

सप्तदशी पद्धतिः ।

सर्वेश्वरोऽपि निजशासनहानिदोषा-
द्ग्रामेषु भैक्षचरणादिषु यः प्रयत्नः(त्तः) ।
आधातुमस्य विनयं गिरिशस्य चक्रुः
शिक्षावचांसि दृढभक्तिवशेन नार्यः॥ १ ॥
एतद्विभो जहि कराग्रकरोटिपात्र-
मेवंविधात्मवधपातकसूचकं ते
कर्मायशस्यमवशापतितं स्वकीयं
नाश्लाघयत्यनुगृहं जगति त्वदा(द)न्यः ॥ २ ॥
दाता जनोऽस्तु भवने भवतोऽप्यनेकः
कामं तथापि न फलाय तवार्थितोऽयम् ।
रत्नाकरोऽपि विधिना यदि नाम शुष्ये-
त्कस्तस्य पूरणविधानपरः पयोदः ॥ ३ ॥
भिक्षाटनं तव न यद्यपि वर्जनीयं
देहीति मा वद कदापि शशाङ्कमौले ।
अभ्यर्थिनामवनताननदुद्रुयैव(?)
दाता ददाति नहि...... गिरापि लुब्धः ॥ ४ ॥
आमो(त्मो)परोधविरसा करुणा न जातु
भूयादितः प्रभृति ते कृपणामरेषु ।
चक्रे निसर्गविमलस्य त एव कण्ठे
कार्ष्ण्यं वृषध्वज यदीयविपाकदोषः ॥ ५ ॥
गीर्वाणलोकसरिता सह नित्यमेना-
मह्यावलिं शिरसि मा बिभृयाः पुरारे ।
त्वर्य(य्य)क्रमाकलितविश्वपदार्थवर्गे
मा भूत्कदापि न विशेषविदित्यवद्यम् ॥ ६ ॥
भीमं भुजङ्गमपहाय पिनाकपाणे
कण्ठे कुरु प्रकृतिशीतलमेव हारम् ।

तेनैव शान्तिमुपगच्छतु कालकूट-
नित्यास्पदस्य सहसैव गलस्य तापः ॥ ७ ॥
मा जातु चन्द्रशकलाभरण श्मशाने
क्रीडा विभो सह पिशाचगणैर्विधेया ।
क्षुद्रे चिरं परिचयो विहितो विधत्ते
सौजन्यभूषणभृतामपि चित्तभेदम् ॥ ८ ॥
कस्त्वा निरोद्धुमलमीश यथेष्टचारं
विज्ञापनीयमथवास्ति ममैतदेकम् ।
गौरीपयोधरनिसर्गपरिग्रहेऽस्मि-
न्वक्षस्यमङ्गलचिताभसितं निधाय्यम् ॥ ९॥
शार्दूलचर्मवसनव्यसतं विहाय
क्षौमं सुरद्रुमभवं परिधेहि नाथ ।
नैतेन यद्यपि तवास्ति विशेषलाभः
शोभां तदाशु लभतां तव संश्रयेण ॥ १० ॥
प्रागेव जृम्भितमभूदयशो जयत्सु
1पुष्पायुधं यदकरोन्नयनाग्निहव्यम् ।
नेत्रानलोपरि हरास्य सहायमिन्दु-
चूडापगोर्मिपयसा भव सावधानः ॥ ११ ॥
आस्येन हुंकृतिमता स्तनितैः कठोरै-
रुत्तुङ्गश्रृङ्गयुगलेन च भीषणेन ।
यस्त्रास2मावहति भीरुजनास्य शंभो
भित्त्वा जगद्गदमिमं कुरु भैक्ष्यचर्यम् ॥ १२ ॥
तेनैव वित्तपतिना जहि मैत्रबन्धं
याच्ञाञ्जलिः शिरसि नाथ मुहुः कृतो मे ।
भिक्षाटनादुपरतिं तव यो न चक्रे
3शक्तेन चेत्करकरोटिविपर्ययं वा ॥ १३ ॥

मा दयये(?) पदयुगं नलिनः प्रकार
संध्यासु नाथ पितृकाननसंक्रमेण ।
यत्क्षालयत्यहरहः परिपत्सुरीणा-
मुत्तंसपुष्पगलितैर्मकरन्दपूरैः ॥ १४ ॥
योगोचिते मदनसूदन सांध्यकाले
केशाचिते शवशतैर्निचिते श्मशाने ।
प्रेतैः प्रमोदनटनं भवता न कार्यं
धिग्देशकालगणनाविधुरं चरित्रम् ॥ १५ ॥
आत्मीयभूतिपरिभूतिकरीं समृद्धि-
माकल्ययाल्पशशिभूषणभृत्यवर्गे ।
आरोप्यते जलजनैर्जगदाधिपत्यं
यत्त्वत्समाश्रयणलब्धपदे मुकुन्दे ॥ १६ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये भिक्षाटनपद्धतिः सप्तदशी ।

अष्टादशी पद्धतिः ।

भिक्षाप्रतिग्रहमिषेण मृगेक्षणाना-
मादाय मानमपयायिनि लोकनाथे ।
रथ्यासु दुःसहनवोत्कलिकाकुलानां
तासां चरित्रमहमद्य विजृम्भयामि ॥ १ ॥
हारः क्वचित्वचिदलक्तरसः क्वचिच्च
धम्मिल्लपुष्पनिवहः क्वचिदुत्तरीयम् ।
क्वाप्यर्धभग्नवलयानि मृगेक्षणानां
रथ्या भरेण कृतचंक्रमणा विवत्रुः ॥ २ ॥
क्षोणीतले......"निपातितहारमुक्तां
स्वीकर्तुमादृतवतीव निषण्णमूर्तिः ।
रथ्यारजःसु निहितानि विभो पदानि
काचिद्ददर्श सुचिरं पुरतः सखीनाम् ॥ ३ ॥

काचित्पुरारिपदलाञ्छनभूषिताया
वीथ्याविमोक्षविमुखी पुरतः सखीनाम् ।
भूमौ विकीर्य मुषतो(?) निजहारमुक्तां
तासां क(क्र)मग्रहणसंभ्रममाचकार ॥ ४ ॥
आदाय शंभुपदमुक्तिमदादरेण(?)
रथ्यापरागमपरा निदधे कचाग्रे ।
कन्दर्पमुक्तशितबाणनवव्रणानां
निर्वापणार्थमिव सिद्धरसस्य चूर्णम् ॥ ५ ॥
मार्गे शिवस्य पतितं कृतमालपुष्प-
मादाय कापि बहु संकटमाससाद ।
यत्पुष्पमात्रधृतिभूषितमुत्तमाङ्गा-
नैवाङ्गमस्ति च यदन्यत(द)तो वरिष्ठम् ॥ ६ ॥
शंभोः कपर्दगलितं कृतमालपुष्पं
लब्ध्वा सखीं प्रमुदितामवलोक्य काचित् ।
वीथ्यागतप्रणयिना स्वयमप्यवाप्तुं
चूडानदीमलभतैव दृशोः क्षणेन ॥ ७ ॥
वीथ्या ययाप ललितां कृतपुष्पमालां
शंभोः कपर्दगलितामपरा वहन्ती ।
तां वीथिकां न विजहौ शशिखण्डलोभा
लब्धेऽप्युपर्युपरि काङ्क्षत एव लोकः ॥ ८ ॥
वीथ्यां शिवस्य चरणाम्बुजदत्तमुद्रां
काचिद्विलोकयितुमाननमानमय्य ।
धारात्मना निपतदश्रुजलात्तदानीं
ज्याबन्धनी मदनकार्मुकयष्टिरासीत् ॥ ९ ॥
अवस्थितं सुचिरमत्र बलिर्गृहीता
साकूतमत्र गिरिशेन विलोकिताहम् ।

इत्याकुला परिजनैः सह तत्र तत्र
बभ्राम नष्टमिव कापि मनोभवे तु ॥ १० ॥
स्वीकर्तुमैच्छदपरां
       हरस्य पदमुद्रितमादरेण ।
विन्यासलोपिचकिता मुहुरीक्षमाणा
नैवाददे न च मुमोच वधाश्चिराय ॥ ११ ॥
आदौ वृषस्य खुरधूलिरथास्य घण्टा-
नादः पुरः शिशिरमौलिधुनीसमीरः ।
वीथी स्वयं तदनु भूतपतेः प्रवासे
कस्याश्चिदाश्वसथ हेतुरभूत्क्रमेण ॥ १२ ॥
संबन्धि वस्तु दयितेन यथा कयापि
प्रत्या मनः सुखयति ध्रुवमङ्गनानाम् ।
ईशानवाहनवृषानिङ्घ्रिखुराहतायाः
पृथ्व्या रजोभिरविनिःसृतिमाप काचित् ॥ १३ ॥
वीथ्यां चकार कृतमालमवेक्ष्य काचि-
न्मौले शिवस्य निपतेदिति जाततर्का ।
दैवात्तदास्यपचिचाय पुनः शशाङ्कं
लब्धेऽप्युपर्युपरि काङ्क्षत एव लोकः ॥ १४ ॥
यस्यां विरञ्चिबलसूदनदुर्लभाभ्यां
पद्भ्यां चचार सुचिरं स विहारभिक्षुः ।
खच्छन्दकेलिभवनादपि सैव रथ्या
पथ्येति कापि न कदापि गृहं विवेश ॥ १५ ॥
आत्मीयमेव धवलं वलयस्य खण्ड-
मास्ते शिवस्य पतितं वनिता विलोक्य ।
सद्यः कपर्दगलिता शशिनः कलेति
जग्राह काचिदुपसृत्य कुतृहलेन ॥ १६ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये रथ्याचरितपद्धतिरष्टादशी ।

एकोनविंशी पद्धतिः ।

आत्मीयनेत्रपथलम्बिनि वृत्तनाथे
रथ्यागता हरवियोगविषादशान्त्यै ।
वामेक्षणा जगदुरस्य कथाप्रसङ्गा-
दाविष्कृतादृतरसानि मिथो वचांसि ॥ १ ॥
कस्मादयं सखि करेण सिभक्ति शंभु-
र्भिक्षाटने विधिशिरोमयमेव पात्रम् ।
कार्या कदाचिदपि नार्थितकालहानां
दीर्घायुषामपि दशेयमितीव शास्ति ॥ २ ॥
कोऽन्यो ददाति हिमसानुमतस्तनूनां
मारद्रुहे च जगति श्वशुरद्रुहे च ।
तं लब्धुमद्रितनयामपहाय कन्यां
का वा करोति सुकुमारतनुस्तवांसि ॥ ३ ॥
कैवापरा गिरिसुतामपहाय कन्यां
कामद्रुहं जगति कामयती वृषाङ्कम् ।
तस्याः पितुर्हिमवतः श्वशुरद्रुहेऽस्मै
कोऽन्यो ददाति तनयामपहाय भीतः ॥ ४ ॥
अभ्यर्थितः सुरगणेन........(?)विशङ्क(1)
चक्रे हरः किमिति तीव्रविषोपयोगम् ।
मन्येऽहमुक्तमगुणा गणयन्ति पथ्यं
याच्या विहङ्गकरणाद्विषपानमेव ॥ ५ ॥
नेत्रानलार्चिषि विभोर्मदनेन साकं
प्लोषोत्सवं किमिति नैव रतिः प्रपेदे ।
सा तत्र गन्तुमकरोदधभाग्यहान्या
तस्या बभूव नयनोदकमन्तरायः ॥ ६ ॥
कामप्रिया मदनमेव विभोर्वितन्वं
दग्धस्तदा किमिति नैव हुताशनेन ।

दाह्यो न किं व्यतिकरं शिवया शिवस्य
मूढः स्वकृत्यमिति दर्शयितुं प्रवृत्तः ॥ ७ ॥
शैलात्मजासहचरोऽपि हरः किमर्थं
मन्दाकिनीं शिरसि सादरमेव धत्ते ।
इत्थं न चेत्कथमयं बहुशो भवान्याः
पादप्रहारफलदं कलहं लभेत ॥८॥
देहीति दीनपदमाहितपात्रपाणिः
केनार्थिवेषमयमायने(द्रियते) वृषाङ्कः ।
सर्वो यथा विभवमाद्रियते जनोऽन्यः
कार्श्यं तथा प्रकृतिदुर्लभमीश्वरोऽपि ॥ ९ ॥
भिक्षैव वृत्तिरजिनं वसनं यदस्य
वाहो बृपस्तदयमिच्छति किं महेशः ।
सर्वो यथा विभवमाद्रियते जनोऽन्यः
कार्श्यं तथा प्रकृतिदुर्लभमीश्वरोऽपि ॥ १० ॥
निद्रानिमीलितविलोचनमूल्यमेष
शंभुः स्वदर्शनमदाद्गरुडध्वजाय ।
कालान्त एव विभवः कुटिलस्वभावै-
र्वृत्त्यैः प्रसाधितधियो महते फलाय ॥ ११ ॥
कैलासचालनकृतांहस एव कस्मा-
दीशः कृपाणमदिशदशकन्धराय ।
संत्रासिताद्रितनयादृढकण्ठपांश-
लाभेन तुष्टहृदयः स न किं ददाति ॥ १२ ॥
आराध्य दुग्धजलधिः सुधयैव देवा-
न्देवाय हन्त महते गरलं विदेश ।
एवं ध्रुवं प्रकृतिरेव कुलाशयानां
नीचेषु संमतिरसंमतिरुत्तमेषु ।। १३ ।।

विद्वज्जनो जगति येन पितामहेन
भिक्षाप्रतिग्रहणपात्रमकारि सर्वः ।
तस्योत्तमाङ्गमपि शंकरपाणिपद्मे
भिक्षाप्रतिग्रहणपात्रमहो बभूव ॥ १४ ॥
बाणाहवे मुरजिता विजितः पुरारि-
रित्येव विश्वगदितः सखि भूतवादः ।
सत्या स एव स यतः प्रभवो लयानां
भूत्यै पराक्रमणकृत्यमतीव हास्यम् ॥ १५ ॥
शंभो पुरा यदभवन्मदनेन साक-
मद्यापि वैरमनुवर्तत एव किं तत् ।
गौर्या सहैव कृतविग्रहसंधिना वा
पुष्पायुधो विकृतविग्रहसंधिरेव ।। १६ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये चरितोपलालनपद्धतिरेकोनविंशतिः ।

विंशी पद्धतिः ।

गौरीवरस्य पदपातपवित्रपांशुं
रथ्याः कथंचिदपहाय शनैः प्रवृत्तैः ।
गेहे प्रवेशचरितैः पुरमानिनीनां
वाणीमिमां वयममी चरितार्थयामः ॥ १ ॥
काचित्सखीविहृतपथ्यवचोङ्कुशानां
पातैः प्रवृत्तिविपरीतशिरोविधूतिः ।
पार्थस्थितैः परिजनैः परिणुद्यमाना
कृच्छ्रेण दुष्टकरिणीव निकेतमाप ॥ २ ॥
अच्छिन्नया श्रुति(?)परम्परयैव वीर्यां
गौरीपतिं विहितसन्निधिमीक्षमाणा ।
सर्वास्वपीह निलयं प्रति कामिनीषु
यातासु कापि च न कापि गृहप्रवेशम् ॥ ३ ॥

प्राक्संगमे पुरजिता मदशोणरूपं
शोकेन पाण्डुरमतो नु गृहप्रवेशम् ।
कस्याश्चिदाननमभूदुदयाद्रिमेत्य
भूयः क्रमाद्विजहता शशिना समानम् ॥ ४ ॥
आश्रित्य यं भवनतोरणदीर्घदस्म (?)
पूर्वं पुरारिमवलोकयति स्म काचित् ।
तन्मोक्तुमेव न शशाक गृहप्रवेशे
प्राप्ते तदा कलितमूर्तिरिव स्मरास्त्रैः ॥ ५ ॥
नीतां कथंचन गृहं प्रियबन्धुवर्गो
भूयोऽपि निर्जिगमिषुं सहसा रुरोध ।
(?)स्निह्यन्ति कारणमपूर्वकपालिनीति
कस्यां कथा झटिति हन्त बहिर्गतैव ॥ ६ ॥
आपाण्डुगण्डयुगला गलदश्रुनेत्रा
स्वस्थानविच्युतकटीगुणवन्धपादा ।
आलीजनेन परितः परिरक्ष्यमाणा
बन्दीव कापि शनकैर्वसतिं विवेश ॥ ७ ॥
पूर्वं गृहात्प्रचलिता हरदर्शनाय
वामाङ्घ्रियावकरसैररुणीचकार ।
बाष्पैर्मपीमलिनितैर्विनिवर्तमाना
तामेव कापि पदवीं मलिनीचकार ॥ ८ ॥
काचित्कथंचन सखीजनसान्त्ववादै-
र्द्वारं गतापि हरमार्गविलोकनेच्छुः ।
वाणी मनस्विन इवार्थनदैन्यकाले
नान्तर्गता च वनिता न बहिर्गता च ॥ ९ ॥
या पूर्वमुन्नतपयोधरगौरवेण
क्लान्ताप्यवाप हरमीक्षितुमाशु रथ्याम् ।

तस्यैव सा हृदयदेशजुषा गरिम्णा
गेहप्रवेशमशकन्न पुनर्विधाना ॥ १० ॥
नाथे चिरेण पतितामनिवर्त्य बुद्धिं
काचित्स्वयं निववृते गुरुवश्यबुद्धिः ।
तस्याः पुनर्बहुविचारसखीं विनैव
बुद्धिं कृतं मदनु(?)हास्यमभूच्चरित्रम् ।। ११ ॥
काचित्कथंचिदपि नैव गृहं विवेश
रथ्यां विहाय बहुभिः कृतसान्त्वनापि ।
कामातुरस्य हृ(ह)तबन्धुजनावकीर्णे
कारानिवाससम एव गृहे निवासः ॥ १२ ॥
गेहं प्रविश्य पुनरप्ययमागतस्य (:स)
वीथ्यां वृषाङ्क इति कापि विनिर्जगाम ।
रथ्यासु भैक्षचरणादपरं न कृत्यं
तस्योरसो मृदुमना गणयांचकार ।। १३ ॥
काचित्प्रदक्षिणवि(नि)दर्शनदुर्बलाङ्गी
वीथ्यां निपात्य निजभूषणमेकमेकम् ।
यावद्गृहोपगमनं ननु तावदेव
रथ्यावशेषसकलाभरणा बभूव ।। १४ ॥
वीथ्या कथंचन गृहं वचनप्रभेदैः
प्रावेशयद्विरहिणीं प्रियबन्धुवर्गः ।
चित्तं तदीयमसमाक्षि(क्ष)विरक्तपाशं(?)
नालं प्रवेशय(यि)तुमेव पुनर्बभूव ॥ १५ ॥
काचिद्विवेश शयनालयमाप्तसख्या
रथ्यां विहाय हरवीक्षणहानिदूना ।
तस्या मनश्च विरहव्यथया सहैव
श्रीकण्ठसंगममहोत्सवलम्भचिन्ताम् ॥ १६ ॥

हस्तच्युतैश्च बलयैश्चिकि(कु)रप्रमुक्तैः
पुष्पैश्च यावकरसैश्च पदाग्रमुक्तैः ।
कीर्त्यैश्च भा(हा)रमणिभिर्गिरिशस्य रथ्या-
माकल्प्य कापि शनकैर्वसतिं विवेश ॥ १७ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये गृहप्रवेशपद्धतिविंशतिः ।

एकविंशी पद्धतिः ।

आलोक्य मारजनितां कृपणामवस्थां
वामभ्रुवां निजगृहं पुनरागतानाम् ।
संदूयमानहृदयो हितवन्धुवर्गो
यान्यप्यवोचत वचांसि वदामि तानि ॥ १ ॥
हा हन्त दग्धमदनस्तव पुष्पशय्या-
शेषं शरीरमकरोदसहाय एव ।
रात्रावथास्य नवकैरवगन्धबन्धु-
मन्दानिलप्रभृतयो बहवः सहायाः ॥ २ ॥
कालानलो यदलिकाङ्क्षि(क्ष) णिरक्षितोऽभू-
त्कण्ठे च यद्गरलमर्पितमीश्वरेण ।
तत्सर्वमात्मविरहे सति बालिकानां
तापं विधातुमिति संप्रति मे वितर्कः ॥ ३ ॥
अस्या हरेण विरहादतिकर्शिताया
हस्तच्युतं वलयमेतदलब्धदेशम् ।
आस्ते पुनः स्थितिमगादयमङ्गुलीयं
स्थानाच्युतिं मम ह एव भवत्यनर्थः ॥ ४ ॥
अज्ञातमद्य तनये त्यज शोकशङ्कुं
पञ्चायुधः किमपि तत्त्वयि जातकोपः।
रागो नवश्चरणयोरनुजातजन्मा
मुक्तावली विरचिता नयनाम्बुलेशैः ॥ ५ ॥

अङ्गेष्वयं धवलिमैव यदङ्गरागो
दत्तः शिवेन सखि वृज्ज...(2)तैष पोषः ।
भैक्षं प्रदातुमनघाय यदोद्यमस्ते
तूष्णीं स्थिता सुकृतभङ्गभयादपूर्वम् ॥ ६ ॥
धत्से तदद्य मम पापमभूत्तवेत्थं
यत्संशयस्थितिरियं मदुपेक्षयैव ।
सर्वोऽपि वक्ति जन एव शिवाभिधानं
भस्मावलीं प(प्र)ति यथेप्सितमङ्गकेषु ॥ ७ ॥
तन्मे सुता विदधती परिहासपात्रे
प्रायेण कामुकजनस्य गुणोऽपि दोषः ।
धुर्धूरकं शिरसि नैव सुगन्धि पुष्पं
भस्म स्तने न तव कुङ्कुमचन्दनादि ॥ ८ ॥
यत्ने(त्ते) सुता मम किमन्यदियं वृषाङ्के
प्रेम्णा भविष्यति भुजंगमभूषणापि ।
यस्य क्षणं स्मरणमेव सुदुस्तराणां
सर्वापदामुपशमाय वदन्ति वृद्धाः ॥ ९॥
तत्सत्यमेव खलु यन्नवबन्धुजीव-
शोभाहरं सखि हरायनमामनन्ति ।
तस्मान्नि(द)तीव रतिमद्य दधासि तेन
शोभागतैव तव शंसयितुश्च जीवः ॥ १० ॥
दृष्ट्वापि तं शिवमियं पुनरेवमार्ता
प्रायेण पुण्यमपि पुण्यवतां फलाय ।
तत्पादपद्मयुगलस्मृतिमेव सर्वे
सर्वव्यपायशमनीति वदन्ति वृद्धाः ॥ ११ ॥
मेधं विना स्थितिमगान्न सरित्तथैव
बाला वृषाङ्कमिति भीतिरभूत्पुरा मे ।

(?)लोभे महालयमहो यदभूदमुप्या (पुण्य)-
प्रायैर्निजैः सह पुनर्भवनप्रवेशः ॥ १२ ॥
यस्त्वां क्षिणोति विशिखैः स्वशरण्यभूता-
मेवं सदा सुमुखि तेन समः स मारः ।
शाखां स्वयं समधिरुह्य महीरुहस्य
यस्तां छिनत्ति निशितेन परश्वधेन ॥ १३ ॥
यन्न्याय्यवर्त्मगमनं निपुणं त्वयासी-
लज्जा च यावदपवादभयं त्वदीयम् ।
तत्सर्वमालि कथमेकपदे न(नि)विष्टं
सर्वंकषः स खलु तत्रभवाननङ्गः ॥ १४ ॥
बालामिमां हतमनोभव पुष्पवाणै-
र्मा विध्य संप्रति वदामि तथैव पथ्यम् ।
(?)अस्यामरस्य विरतं सवतीन्दुमौलि-
स्मर्ता न किं भवसि तेन पराजयं ते ॥ १५ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये बन्धुवचनपद्धतिरेकविंशतिः ।

द्वाविंशी पद्धतिः ।

यश्चे(च्चे)ष्टितं प्रकटितं पुरसुन्दरीणां
भूयो विजेतरि पुरामनुरागबन्धम् ।
प्रस्तुत्य तानि विरहोज्ज्वलमन्मथानि
संपादयामि विदुषां श्रवणातिथेयम् ॥ १ ॥
संतर्जिता गिरिशमालपसीति मात्रा
काचित्रपानतमुखी भुवमालिलेख ।
रेखा तदाकृतिरभूत्किमियं विधत्तां
चित्तानुसारि वचनं च विचेष्टितं च ॥ २ ॥
पार्श्वं 1प्रजाव(?) गिरिशस्य निजा(?)न्धकारे
मा ते विषाद इति जीवसखीजनेन ।

आश्वासिता झटिति कापि निमीत्य चक्षुः
संपादितं तम इति प्रमदा जगाद ॥ ३ ॥
तुङ्गौ युवामिह वृथैव प्रथासुवृत्ता-
वन्योन्यसंगमजुषौ च वृथेति काचित् ।
श्रीकण्ठबाहुयुगलान्तरकाङ्क्षयेव
कण्डूभृतौ करतलेन कुचौ ममर्द ॥ ४ ॥
क्रीडाशुकं हर हरेति शनैः प्रवृत्तौ
यत्नेन पाठयितुमन्तरमन्मथापि ।
मातुर्भयेन पुनरेवमवोचदेत-
दिष्टं फलं मम करादिति वाक्यशेषम् ॥ ५ ॥
बालेन्दुशेखरमनारतकालकण्ठं
पिङ्गत्विषा तिलकितालकमीक्षणेन ।
सख्योऽपि यूयमिह पश्यत पश्यतेति
कस्याश्चिदाविरभवद्विविधो विलापः ॥६॥
बन्धुष्वनाहतवती चिरसंस्कृतेषु
भस्मावगुण्ठिततनुर्दृढबन्धमौना।
काचित्सदैव हृदये शिवमर्चयन्ती
योगं वियोगविधुरा फलितं चकार ॥ ७ ॥
कस्याश्चन स्तनभरो भसितेन शंभो-
र्वक्षःस्थलप्रणयिना वनितं चकार ।
यः कर्तुमीप्सति समागमनं महद्भि-
स्तद्वल्लभेन कुरुते तदयं पुरैव ॥ ८ ॥
तुष्टाव निन्दति जने त्रिपुरारिमेका
पार्श्वस्थिते स्तुवति गाढतरं निनिन्द ।
मौनावलम्बिनि चुकोप चकोरदृष्टि-
स्नेहप्रिये दुरवबोधगतिर्वधूनाम् ॥ ९ ॥

काचिन्निजाङ्कमधिरोप्य शनैर्विपञ्चीं
गाथामुपाक्रमत पाठयितुं शिवस्य ।
तस्या विलोचनजलैः पुनरार्द्रव(य)द्भि-
स्तन्त्रीं स्वकीयजलता प्रकटीकृतैव ॥ १० ॥
एका त्रपोदयवशेन पुनः सखीनां
चित्ते विधातुमसमक्षमपारयन्ती ।
बाह्यं विहाय करणं पटतूलिकादि
चेतःपटे स्मरणतूलिकया लिलेख ॥ ११ ॥
शीघ्रं नयात्र सखि संप्रति नीलकण्ठ-
मित्यूचिषी सपदि मात्र(तृ)भयेन काचित् ।
तीव्रातपादुपवनादिति पूरयित्वा
लीलामयूरविषयं वचनं चकार ॥ १२ ॥
चक्षुश्चकार निजसद्मनि यत्र यत्र
विश्लेषणैर्गिरिशमैक्षत तत्र तत्र ।
एतधृवं(/) सपदि संगमतोऽपि मन्ये
विश्लेष एव दयितेन वनं(रं) वधूनाम् ॥ १३ ॥
शंभुर्यथा गृहमगान्मम भैक्षकाङ्क्षी
मां भिक्षयैव सह दत्तवती तदानीम् ।
प्राप्तः स एव हृदयालयमाशु तस्मै
किं देयमद्य कथयेति सखीमपृच्छत् ॥ १४ ॥
अध्यापितो रहसि केलिशुकः कयापि
नामानि मन्मथरिपोर्विरहार्तिशान्त्यै ।
तानि क्षणाद्गुरुजनस्य परो निगद्य
तस्या मनस्थविकृतिं प्रकटीचकार ॥ १५ ॥
यः कोऽपि सोऽस्तु विषमा गतिरेष रोगो
भस्मार्पणं निखिलरोगसमा चिकित्सा ।

मातुः पुरो वचनमेवमुदीरयन्त्यां
सख्यां न्यसक्त तरलां दृशमाशु काचित् ॥ १६ ॥
काचिन्निजाशयतिरस्करणाय शंभो-
र्निन्दापराण्यकथयद्वचनानि बाला ।
तानि प्रकोपमधिकं जनयांबभूवु-
स्तस्याः पुनः परिमरैरनुभाषितानि ॥ १७ ॥
गाथाः शिवस्य विलपन्नपरो मृगाक्ष्याः
क्रीडामृगो विरहतापमपाचकार ।
संस्मारयन्निजगलेन सितेतरेण
कण्ठं तदीयमसकृद्गृहबर्हिणोऽपि ॥ १८ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्येऽनुरागपद्धतिर्द्वाविंशतिः ।

त्रयोविंशी पद्धतिः ।

याभ्यो दुरापहरसंगमलोलुपाभ्यो
बन्धुर्जनस्य कटुपथ्यवचो बभापे ।
तासां तदीयवचनश्रवणार्दितानां
ब्रूमो वचास्यनुगुणार्थमनोहराणि ॥ १ ॥
मातः सदा गिरिशसंगमविघ्नमेव
याचे करोषि न ततः स्वधिजातरोषाः(?) ।
स्नेहं मिथो न गणयन्ति यतः पुरन्ध्र्याः
सापत्न्यमेव करणस्पृहया वदन्ति ॥ २ ॥
मां दुर्निवारविषमास्त्रकृतावसादां
या तर्जयत्यसकृदेव शठैर्वचोभिः ।
अप्राप्य यौवनमनङ्गविधेयमेपा-
मन्ये मदीयजननी जरती बभूव ॥ ३ ॥
अद्यापि शैशवनवं परिवर्तते मे
तन्मैव मां प्रति सवित्र(त्रि) हितोपदेशः ।

ये यौवनस्थितिजुषो जगतीह तेषा-
माचार्यकं वहति मन्मथ एव नान्यः ॥ ४ ॥
कंदर्पमुक्तविशिखप्रणि(ण, हि)ताशयस्य
यो दुर्विदग्धगुरुसंनिधिदेशवासः ।
त्रुट्यत्किरातशतरागणनो(?) मृगस्य
मन्ये क्षुधार्तमृगवैरिगुहाप्रवेशः ॥ ५ ॥
पथ्योपदेशसमयः स गतः सदूरो(सुदूरे)
यस्मिन्न सन्ति मदनज्वरसंनिपाताः ।
किं नैव वेत्सि जननि त्वमिमामवस्थां
यस्याः कथंचिदपि जीवितमेव रक्ष्यम् ॥ ६ ॥
शाम्येदपि स्वयमयं मदनारि(ग्नि)रीशे
नैराश्यतो जननि मा कुरु तं प्रदीप्तम् ।
एधांसि नीरसनिषेधवचांसि मन्ये
कामानलस्य गुरुभिर्बहुशः कृतानि ॥ ७ ॥
स्नेहो न ते मयि परं मम देह एव
मातः किमन्यदितम(र)त्र मम प्रमाणम् ।
ईशानुसारविनिवारणमाचरन्ती
यन्मे झटित्यसुरतेर्विदधात्यनुज्ञाम् ॥ ८ ॥
मातस्त्वदीयवचनैः शितशूलकल्पै-
र्नाहिं मृता किमिति मर्मसु ताडितापि ।
प्रायः प्रियेण विरहव्यसने वधूनां
प्राणप्रयाणमपि पुण्यफलं वदन्ति ॥ ९ ॥
छायां समाश्रयति काममहाद्रुमस्य
सर्वोऽपि संस्मृतिमरुस्थलचारुतप्ता ।
नन्दत्यथापि किमयं वचसो विपाके
मन्ये जरा जनयति स्मृतिमूलनाशम् ॥ १० ॥

(१) अस्त्येव शंभुविषयान्मनसो विकारा-
द्रागो भमाद्य सखि मा परसङ्गमूलम् ।
पौष्पं रजः सपदि मालघ(य) मारुतार्थ्य
मूर्ध्नो वधायमपरं(१) पुरुषं जनस्य ॥ ११ ॥
मातः समस्तमपरं वचनं विमुञ्च
शैवी(?)समागतिकथा यदि तां शृणोमि ।
(१)त(उ)त्कण्ठयोज्ज्वलितकालहुताशतप्ता
नाराचपातसदृशान्यवचःप्रवेशः(शा) ॥ १२ ॥
धामान्नि(या मां नि यच्छति सुदुर्लभकाङ्क्षिणी भू-
र्मा मेति किंचिदपि सा जननी न वेत्ति ।
सर्वैर्विना प्रियतमैः सुखमासितव्यं
स्वापेक्षया यदि भवेदभिलाषबन्धः ॥ १३ ॥
मामद्य शिक्षयसि शंकरवादमात्रा-
द्रोमाञ्चकण्टकितमूर्तिरसि त्वमेव ।
वृद्धः करोति विषये विषयं परस्मै
तस्मान्ममापि विनिवर्तितुमक्षमोऽपि ॥ १४ ॥
कष्टा नितान्तमशरीरिशरेण पीडा
तस्या यदस्म्य(?)तितरार्तिगतो विशेषः ।
प्रायेण शत्रुरपि शोचति मर्त्यमात्रं
मातापि नैव दयि(य)ते मदनातुरेषु ॥ १५ ॥
त्रातुं कृताभिलषितैः स्मरयन्त्रवृत्ता-
न्मौनव्रतैर्गुरुजनैर्भवितव्यमेव ।
स्वादूकरोति सुकृतामपि कामवृत्तिं
शास्त्रेण वा गुरुजनेन च वा निषेधः ॥ १६ ॥
यो वक्ति पथ्यवचनं हृदयानुकूलं
यो वा भिषज्यति भिषक्प्रियभेषजेन ।

तावेव बान्धवजनश्च चिकित्सकश्च
प्रच्छन्नशत्रुरपरो न सुहृन्न वैद्यः ॥ १७ ॥
एतन्नम(?) प्रथममम्ब मयि त्वदीये
प्रेम्णे पुनस्तदनुरूपविचेष्टितेभ्यः ।
यन्मां प्रतीत्थमुपदेशविधिस्तवायं
मा भूद्विजेतरि पुरामनुरागबन्धः ॥ १८ ॥
अद्यापि शैलसुतया वपुरैक्ययोग-
मङ्गीकरोति गिरिशः स्वयमादिवृद्धः ।
केषांचिदत्र तदयं जरतां जनानां
कामानवाप्य वर एव विरक्तिवादः ॥ १९ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये गुरुवचनोपालम्भपद्धतिस्रयोविंशतिः ।

चतुर्विंशी पद्धतिः।

रथ्या विमुच्य कथमप्यनिवेशशेषै-
रालीजनैर्भवनमाशु निवेशितानाम् ।
वामभ्रूवां शशिकलाधरविप्रयोगे
देहाश्रयाणि चरितान्युपलालयाम ॥ १ ॥
कस्याश्चिदक्षियुगलाद्धरयोर्वियोगे
जातः प्रसाधनविधेर्विपरीतभावः ।
बाष्पैस्तयोः प्रथममाहितराग आसी-
दत्यश्वसन्मलिनितश्वसितोष्मणैव ॥ २ ॥
भस्मालिलेप कुचयोर्हरिचन्दनादि-
लेपं विहाय विरहे वनितां हरेण ।
1बाष्पोदकं तदपि हन्त पुनर्निरासे
शुध्यन्ययोर्निरसनेन जलस्य भेदः ॥ ३ ॥
2त्यक्तेऽपि रत्नवलयैः सखि केलिपद्मै-
र्हस्तादपातकथने मणिकंतुकेऽपि ।

कस्याश्चिदेव न जहौ करभूषणत्वं
क्रीडाशुकः पठितशंकरनामधेयः ॥ ४ ॥
श्वासानिलश्च नयनोदकनिर्गमश्च
जातागसी(सौ) विरहिणीकुचयोरभूताम् ।
आक्षेपणेन लघुनो वरणांशुकस्य
लोपेन च प्रचुर चन्दनकर्दमस्य ॥ ५ ॥
विश्लेषदुर्बलमकारणपाटलेन
संसृज्यमानमपि गण्डतलं करेण ।
आपाण्डुरच्छवि बभूव मृगेक्षणायाः
संसर्गजा इति मृषैव गुणाश्च दोषाः ॥ ६ ॥
संमानपात्रमहमस्म्यमृतांशुमौले
या सत्यमित्यधिकचिद्धितकौतुकैव ।
(2)1अन्या वधूरपहरात्परिकर्शनेन
साकं शशाङ्ककलया सममेव धत्ते ॥ ७ ॥
कस्याश्चिरग(रं ग्ल)पितचम्पककान्ति गात्रं
जातं हरेण विरहे घनसारगौरम् ।
(21)निःशृङ्खलप्रभृतिभिस्तदसंनिधाने
व्याप्तं मनोभवयशोगिरिवा(रा)बभासे ॥ ८ ॥
दृष्टे पुरा पुरविरोधित(नि) काचिदङ्गै-
र्या कण्ठकोगतिमयीं(?) ह रतिं प्रपेदे ।
तान्नैव जातु विरहौ(?) विरहेऽपि तस्मि-
न्नन्तर्हितेऽपि सवितर्यरविन्दनै(तै)व ॥ ९ ॥
तुल्या शशाङ्ककलयेति मृगेक्षणायाः
स्थौल्यातिरेकमणितावपरः प्रकारः ।
अङ्गानि शंकरवियोगभुवां तनिम्ना-
मध्यङ्गसाम्यमितराण्यपि शोच्यमापुः ॥ १० ॥

आत्मीय एव सति धार्यदृशां प्रपन्ने
कस्तस्य धारणमृते परधारणाय ।
यत्खेदपाण्डरमथा(?)मुखपद्ममेका
हस्तोदकैर्विरहिणी न तु केलिपद्मम् ॥ ११ ॥
कस्याश्चिदश्रुसलिलेषु हिताभिषेकं
शोकानलेन सदयज्वलितेन तप्तम् ।
गौरीपतेरुपरि लब्धुमिव प्रदेशं
तीव्रं तपः पृथुकुचद्वयमाचचार ॥ १२ ॥
नालंकृतौ न शयने न मिथः प्रलापे
न क्रीडनेषु न च भोजनपानयोर्वा ।
आस्थावती शिवसमर्पितचेतनैका
रागो निरत्ययसुखोऽन्यविरक्तिहेतुः ॥ १३ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये विरहिण्यवस्थापद्धतिश्चतुर्विंशतिः ।

पञ्चविंशी पद्धतिः ।

निष्प्राप एव गिरिशे विहितस्पृहाणां
वामभ्रुवामतिविभेदनकारणेन ।
आप्तो जनो रहसि यानि जगाद तानि
प्रत्यूषिरै (?) सह वदामि पुनस्तदीयैः ॥ १ ॥
इन्दीवराक्षि विषमाक्ष इति प्रसिद्धे
मा त्वं कृथाः पुरविरोधिनि पक्षपातम् ।
वैरूप्यमेव सखि तस्य चिराय काङ्क्षे
येनायमन्यवनिताजनवर्जनीयः ॥ २ ॥
कण्ठे हरस्य न वरं परिरम्भणं ते
हारोरगेण न कदापि यदेष शून्यः ।
त्राता पयोधिगरलादपि येन लोका-
स्त्रातुं न मामहिविषातिकिमयं समर्थः ॥ ३ ॥

यः कामदेहदहनाद्विरसः प्रसिद्ध-
स्तस्मै कुतः स्पृहयसि त्रिपुरान्तकाय ।
कोऽन्यः क्षमेत मदनुग्रहमन्तरेण
रक्षां विधातुमिव मन्मथपीडितानाम् ॥ ४ ॥
आश्लेषणेषु कथमिच्छसि शंकरस्य
भस्मक्रयं सुरभिणा कुचकुङ्कुमेन ।
न्यूनार्धमेव भसितादपि कुङ्कुमं त-
दर्धस्थितिः परमभिज्ञम(कृ)तैकमन्त्रात् ॥ ५ ॥
येनार्धगात्रमनुरागवशाद्वितीर्णं
कस्यैचिदेनमधिकामर(य)से किमर्थम् ।
चक्रे ध्रुवं स पुनरर्धशरीरदाना-
दन्याङ्गनाप्रणयसंगमनाभ्यनुज्ञाम् ॥ ६ ॥
भूलोकभृङ्गवनिता यदि दिव्यपुष्प-
माघ्रातुमिच्छति तथा हरसंगमस्ते !
अस्माकमक्षिविषयः सहसैव योऽभू-
कि संभवेन्न विरहेण समागमोऽपि ॥ ७ ॥
पाणिं हरेण यदि वाञ्छति गृह्यमाणं
भीरु त्वयाप्युरगकौतुकमेव बद्धम् ।
सत्यं तदेव दृढकौतुकबन्धिने(न्धनं) मे
व्यर्थः करे शिथिलकौतुकतन्तुबन्धः ॥ ८ ॥
भर्तारमिच्छसि शिवं यदि तेन सार्धं
वस्तव्यमालि नियतं पितृकारणे (कानने)षु ।
एणीदृशां हृदयवल्लभसंनिधाने
सौधस्थलस्य विपिनस्य च को विशेषः ॥ ९ ॥
हित्वा तपांसि परुषाणि हरो दुरापः
कर्तुं क्षमे न खलु तावकमन्तमेतत् ।

मुग्धे तदीयविरहानलतीव्रतापा-
दस्मादसातरमस्ति तपः किमन्यत् ॥ १० ॥
शैलात्मजैव हरमर्हति कामिनीषु
मुग्धे कथं कथय तेन समागमेच्छा ।
अर्हेतराणि गणनापरवेषवन्ति
सर्वोऽपि सर्वमपि वाञ्छितुमर्ह एव ॥ ११ ॥
उन्मादिनी त्वमिति निश्चितमालि किंतु
तन्मात्रवेषचरिते यदि ते रिरंसा ।
उन्मादिनी यदि भवेयमहं तथा त्वं
नो मन्त्रशिक्षणविधिः प्रकृतिस्थितानाम् ॥ १२ ॥
गौरी विना सखि कदापि न शंभुरास्ते
कालोऽन्यया सह न तस्य समागमाय ।
रात्र्या सहैव चरि(र)तो दिवसस्य नित्यं
किं संध्यया न सममस्ति मुहूर्तयोगः ॥ १३ ॥
व्रीडां तनोति मदिराक्षि विशेषतोऽपि
वामभ्रुवामननुरागिणि रागबन्धः ।
श्लाघावहो भवति नैव किमापगाना-
मम्भोनिधेरुपरि यस्त्वयमेव पातः ॥ १४ ॥
कामं हरः सुलभ एव विहाय भूतिं
सापत्न्यमिच्छसि कथं जगतां जनन्याः ।
अस्थानधावनपरस्य मनोभवस्य
प्रायेण नैव हि जलस्थलयोर्विपातः ॥ १५ ॥
गौर्याः पुरो वहति यः शिरसैव गङ्गां
विसम्भभूमिरियमालि कथं परस्य ।
स्त्रीशब्दमात्रतरले तरुणेन्दुमौलौ
तस्मिन्ममापि खलु पाक्षिकलोभशङ्का ॥ १६ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्येऽतिदीनोक्तिप्रयुक्तिपद्धतिः पञ्चविंशतिः ।

षड्विंशी पद्धतिः ।

उद्यानमाशु विविशुर्हरविप्रयुक्ता
नार्यो निजातिपरिहारमतिभ्रमेण ।
पूर्वं निगूढपतनैश्च शरै............
स्तस्याथ दृश्यपतनैश्च सुसंस्कृतैव ॥ १ ॥
काचिन्निजोपवन एव वियोगरुग्णा
पुष्पाणि वीक्ष्य विकृपा निभृतं दुदूये(?) ।
हस्तो निजस्य निजचापलदर्शनः स
सव्यस्मरातुरजनैर्नतु पुष्पहासः ॥ २ ॥
आलोलकिंशुकतरोस्तरुणं प्रसून-
मापाटलं परिजहार भयेन काचित् ।
निर्भिन्नकामिहृदयक्षतजावसक्तं
नूनं स्मरास्त्रमिदमित्युपजातबुद्धिः ॥ ३ ॥
काचिद्वधूः शमय शंभुवियोगताप-
मित्यादरेण मलयद्रुममालिलिङ्ग ।
लेभे स सिद्धिमतुलां तरुणैरलभ्यां
नैषा स्मरार्तिशमनं फलमाप किंचित् ॥ ४ ॥
कन्दर्पबाणनिकषच्युतचूर्णकल्पं
सद्यः परागमवलोक्य दिशासु पौष्पम् ।
आसूचिताखिलवियोगिजनव्यपाय-
मुप्तातपांसु(१)मपरा गणयांचकार ॥५॥
काचिद्गता विरहिणी सहकारमूल-
माकर्ण्य शब्दमशनिस्वननिर्विशेषम् ।
सद्यः किमित्युपरि लोचनमर्पयन्ती
पापादवैक्षत भयंकरमन्यपुष्टम् ॥ ६ ॥
कण्ठे कयापि करपल्लवमर्पयन्त्या
भृङ्गस्वनव्यथितया गृहवाटिकायाम् ।

व्याख्यातमेव च सखीजनदीर्घमान-
कर्णावतंसनवपल्लवनैव(?) रम्यम् ॥ ७ ॥
दृष्ट्वा पलाशमुकुलान्कुटिलखभावा-
न्काचिद्भयादपससर्प सुदूरतोऽपि ।
मिथ्या प्रकाश्य कथने निजसौमनस्य
कौटिल्यमात्मनि भवन्परिवर्जनीयः ॥ ८॥
आलम्बितो विरहदुःखितया कयाचि-
दाम्रद्रुमस्य सहसा तरुणप्रवालम् ।
कृष्णच्छविर्यदभवन्ननु युक्तमस्य
प्रागेव पाणितलशोणिमतस्करस्य ॥ ९ ॥
यस्यैव चम्पकतरोम(र)पनीय(?) पूर्वं
मूले ददौ त(वि)मलशीतलवारिधाराम् ।
तस्येतराकुसुमितस्य विनिश्चिकाय
दातुं पुनर्विरहिणी निशितास्त्रधाराम् ॥ १० ॥
भृङ्गस्वनास्य(ढ्य) कुसुमे कुरवे पुरस्थे
गाढं निमील्य नयने विरहिण्ययत्नात् ।
कर्णद्वये तु निजसिद्धिविधानहीने
काचिन्ननन्द च निनिन्द च पद्मयोनिम् ॥ ११ ॥
काचित्पुरा प्रतिदिनं परिवृद्धिहेतो-
र्यस्यै दिदेश सलिलं नवमालिकायै ।
सा पुष्पितैव जलमश्रुमिषं वियोगे
तस्यै प्रदाय कथमप्यनृणा बभूव ॥ १२ ॥
पुष्पेषु संस्तुतिमतीं क्वणितालिमाला-
मालोक्य कापि महदेव भयं प्रपेदे ।
शंभोस्तृतीयनयनानि(न)लधूमनीला
सा मन्मथस्य धनुषो यत एव मौर्वी ॥ १३ ॥

यो लम्बितो विरहधर्मितया कदाचि-
दुद्यानचूतविटपो मधुसंभ्रमश्रीः ।
मानप्रवालकुसुमेक्षणमेव जात-
स्पर्शोऽपि कामुकजनैः कुरुते विपत्तिम् ॥ १४ ॥ .
अङ्गारसंचयमतिर्विरहातुरायाः
पुष्पेष्वजायत पलाशमहीरुहस्य ।
सा स्थापितैव मधुपैः पुनरेव लीनैः
किंचित्प्रशान्त्युचितकार्ष्ण्यधियं विधाय ॥ १५ ॥
1मा पुष्पितोऽयमिति नैव चकार काचि-
दुद्यानभाजि पदघातमशेषयूनि ।
न्यकारकृत्यमपि नाभिलपन्ति कर्तुं
प्रायः प्रसादविषयादपरत्र नार्यः ॥ १६ ॥
कामास्त्रमेतदिति जातरुषा लतासु
विश्लेषिणी सुमनसा हरणे प्रवृत्ता ।
कामास्त्ररक्षकजनैरिव सद्य एव
सैषा न्यरोषि(धि) कृतहुंकृतिभिर्द्विरेफैः ॥ १७ ॥
स्निग्धेन कोकिलरुतेन नवोद्गतेन
चूताङ्कुरेण पवनेन च मालयेन ।
कालं वसन्तमवलोक्य जनोपकण्ठे
कालं वसन्तमपरा कलयांचकार ।। १८ ।।
आलम्बिता विरहधर्मितया कयाचि-
त्क्लान्तप्रवालकुसुमाभवदाम्रशाखा।
तां वीक्ष्य तादृशदशां प्रणयिन्यथास्यां
दीर्घं स्वकीयमजुगुप्सत बन्धुभावम् ॥ १९ ॥
आमूलंपुष्पितमवेक्ष्य पलाशमन्या
विश्लेषिणी ज्वलितबुद्धिरिमं शशाप ।.

अङ्गारकारकरगोचर एव पूर्वं
पश्चात्त्वमेवमरुणच्छविराशु भूयाः ॥ २० ॥
यस्याश्चिराय विदधे गृहयूथिकायाः
पुष्पोत्तमाय बहुदैवत (त)र्पणानि ।
तां पुष्पितेन परिगृह्य चकार काचि-
द्विश्लेषिणीयुवतिजातिसमानकक्ष्याम् ॥ २१ ॥
अप्याश्मनीपरिहृतेन मुखं समीक्षे
दृष्ट्वा वसन्तसमये लकुलं सपुष्पम् ।
काचिव्द्यथां विरहिणी महतीं प्रपेदे
सत्यं नहि प्रतिनिधिर्भवितव्यतायाः ॥ २२ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्य उद्यानचरितपद्धतिः षड्विंशतिः ।

सप्तविंशी पद्धतिः ।

उद्यान एव ननु पुष्पितशालवर्गे
विश्लेषितप्रमनसां मदिरेक्षणानाम् ।
तं तं विनेयमनुभूय विषादवेगा-
द्वाक्यानि वक्रगलितानि विजृम्भयामः ॥ १ ॥
यन्नाम ते जगति गूढमयातवृत्या(?)
जातं पुरा कुरबकद्रुम वाच्यमेव ।
भूयस्तदद्य भवता कृतमन्वितार्थं
वाचालमत्तमधुपावसथं(?) प्रदाय ॥ २ ॥
उद्यानभूषण तवेदमनुक्तरूपं
छायाप्रदानहृततप्तजनश्रमस्य ।
अस्मिञ्जने विरहपावकतापवृद्ध्द्या
शोकातुरेऽपि दयसि त्वमशोक एव ॥ ३ ॥
वाचालकोकिलतया मधुराणि पूर्व-
मापीडयेति विधुरं तव कूजितानि ।

धान्यं धिनोति वचनैः श्रवणानुकूलै-
रन्यं दुनोति परुषैः परपुष्टजातिः ॥ ४ ॥
किं किंशुक त्वमपि संप्रति पीनलज्जः
कर्त(र्तुं) व्यवस्यसि रुजं कुसुमैरगन्धैः ।
अभ्यर्थितोऽहमिति विक्लवमानसाना-
मस्त्येव दार्क्ष्य(क्ष्य)मसतां परि(र)पीडनेषु ॥ ५ ॥
1भृङ्गाङ्गने सखि तवापि ममापि तुल्या
श्रीकण्ठ कण्ठ रुचिरत्र हि कोप(ऽपि) भेदः ।
पुष्पेषुचेष्टितमतीव तवानुकूलं
सत्यं तदेव हि मम प्रतिकूलमासीत् ॥ ६ ॥
आपीयसीषु(?) रसमागलमुन्मिषत्सु
पुष्पेष्वमी तत इतश्चरकायितेषु ।
मन्ये कलध्वनिमिषेण मनोभवस्य
गायन्ति मत्तमधुपा विजयप्रशस्तिम् ॥ ७ ॥
पूर्वं मया चिरतरं सहकारबुद्ध्या
यः पोषितः प्रतिविधानमुखैः प्रयत्नैः ।
जातः स संप्रति जगत्रयनाशहेतु-
रा हन्त पुष्पसमये विष एव.... ॥ ८ ॥
नृत्तोद्यमोऽसि फणिसंगमनिर्भयोऽसि
बर्हिन्यदप्यसितबन्धुरकन्धु(न्ध)रोऽसि ।
तैस्तैर्गुणैरनुकरोषि पिनाकपाणिं
हन्तुं मो(?) किमधुना कथमक्षमोऽसि ॥ ९ ॥
अम्भोनिधौ निपतितो यदि सेतुहेतोः
शैलोऽपि दक्षिणसमीरणजन्मभूमिः ।
सीतैककान्तविरहेण क(व)रं कपीन्द्रैः
संरक्षिता युवतयः सकला भवेयुः ॥ १० ॥

यत्ते निसर्गलघिमा यदभूल्लतानां
संसृज्य पुष्परजसा तव धूसरत्वम् ।
मैत्रं च यत्तव जलैरुचितं तदा तै-
र्मन्दानिल त्वमसि यत्प्रतिकूलवृत्तिः ॥ ११ ॥
आरग्वधादनिल कोरकमाहर त्वं
सद्वा प्रसूनमथवा दलमेतदीयम् ।
सौरभ्यमेव यदि वा करुणा तवाहो
किं नाञ्जनेयजनकस्य वियोगिनीषु ॥ १२ ॥
अत्युच्छ्रितासु सहकारमहीरुहाणां
शाखासु पुष्पनिबिडास्वधिरूढवन्तः ।
प्रायः कुहूरिति पिका निजकूजितेन
पथ्यां निशामभिवदन्ति वियोगिनीभ्यः ॥ १३ ॥
पोषं स्वकीयजननीपरिवर्जितानां
कुर्वन्ति ये बलिभुजः पिकपोतकानाम् ।
तैः सम्यगेव विदितं परिरक्ष्यपात्रं
कृष्णात्मनां सुकृतरूपमपि क्रियासु ॥ १४ ॥
पूर्वं मदीयवदनासवपुष्पितस्त्व-
मद्याहमस्मि विधिना हरविप्रयुक्ता ।
हा हन्त पीडयसि मां बकुल प्रसूनै-
र्भोक्तव्यमात्मकृतदुष्कृतमात्मनैव ॥ १५ ॥
बाणः(?) सुवर्णविजयी शुचिरेष गन्ध[:]
संभावना शिरसि ते परमेश्वरेण ।
एतत्तथापि कृतमाल तवास्ति दोषो
यत्संगतोऽसि मलिनैरसकृद्विरेफैः ॥ १६ ॥
उद्यानकेलिकमलानि च तानि हित्वा
शंभोः पदाम्बुजयुगे यदि ते रिरंसा ।

गीर्वाणनाथगणकस्य जनार्दनादे-
रारुह्यतां सपदि लालत(?) मौलिमाला ॥ १७ ॥
काप्युच्चयः सुमनसां कुहचित्परागो
गन्धः क्वचित्कचन दक्षिणगन्धवाहः ।
दिष्टया वसन्तसमये मरणाभ्युपाय[:]
सार्वत्रिको विरहदुर्भरजीवितानाम् ।। १८ ॥
पूर्वं प्रवालमथ पुष्पमथो नु गन्धं
पश्चान्मधुव्रतकुलं पुनरस्य शब्दम् ।
चूते विधाय विधिरेवमभद्रमालां
किं किं करिष्यति वियुक्तनिरूढवैरः ।। १९ ।।

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्य उद्यानोक्तिपद्धतिः सप्तविंशतिः ।

अष्टाविंशी पद्धतिः ।

उद्रिक्तशंकरवियोगविषादशान्त्यै
नानाविधे सपदि बन्धुजनैः प्रवृत्ते ।
शीतक्रियाप्रकरणे वरवर्णिता(नी)नां
यद्यद्बभूव चरितं कथयामि तत्तत् ॥ १ ॥
संचारितैश्च कदलीदलतालवृन्तै-
रुत्थापितः परिजनैः शिशिरः समीरः ।
नान्तर्ज्वरं मृगदृशां शमयांबभूवु-
र्यत्ने कृतेऽपि न फलाय दुदुःखवादः(१) ॥ २ ॥
मालां नवोत्पलमयीं विरहोष्मितायाः
सख्या निधाय हृदये कृतमानुकूल्यम् ।
पुष्पास्त्रमोचनपरस्य मनोभवस्य
विस्रम्भणं न वनितासु कदापि कार्यम् ॥ ३ ॥
यः कल्पितः कुचतटे विरहातुरायाः
शैत्याय सान्द्रतरचन्दनपङ्कलेपः ।

अन्तः सतामधिकृतं जनयन्नयासी-
दापाकलास्यनवकर्दमलेपकक्ष्याम् ॥ ४ ॥
कस्याश्चिदीशविरहे शयनीकृतानि
पङ्केरुहाण्यपि तया सह शोकमापुः ।
अन्यार्तिनिर्वृतिमशक्नुवतां विधातु-
र्मानिष्वयं सुमनसामुचितैव वृत्तिः ॥ ५ ॥
धारागृहं विरहवह्निशमाय तन्व्या
भूयोऽपि मुग्धपरिवारजनश्चकार ।
तस्याः सदा कुचतटे पतिताम्बुधारे
धारागृहत्वमधिकुर्वति नेत्र एव ॥ ६ ॥
हारः पयोधरयुगे विहितः कयापि
विश्लेषितापजुषि नीलदृशामवापुः ।
संतापशान्तिकरणाक्षमतापवाद-
माधातुमिन्द्रमणिमूर्धनि बन्ध एव ॥ ७ ॥
विस्रम्भिता प्रियसखीवचनेषु रम्भा-
माश्लिष्यति स्म विरहोष्मशमाय काचित् ।
कस्याश्चन स्तनयुगे निशितं मृणाल-
सांनिध्यतेन(?) सुषुवेऽम्बुजमाननस्य ॥ ८ ॥
आपीतरक्तकपिशा किमु जालजिह्वा
ज्वाला किमद्य जगतः किमुत क्षयाग्नेः ।
आलोक्य काचिदतिसंदिदिहे सखीभि-
र्नीतानि शंभुविरहे नवपल्लवानि ॥९॥
हारादिभूषणविधिः सरसैर्मृणालैः
पत्रैर्नितान्तपृथुभिर्व्यजनोपयोगः ।
पद्मैश्च कल्य(ल्प) रचना विरहातुराया-
स्तत्पद्मिनीविधिरहो विरहैकशेषः ॥ १० ॥

कस्याश्चिदान्तरघनज्वरशान्तिहेतो-
रालीजनेन विहिते शिशिरोपचारे ।
रेजे कुचोपचितचन्दनपङ्कलग्ना
मुक्तावली बिसलतेव मुखाम्बुजस्य ॥ ११ ॥
सख्यार्पितेन कुचयोर्नवचन्दनेन
भूरिज्वला विरहिणी कुपिता क्षणेन ।
तस्यास्तु देवघनसंनहनावि(दि)लेप्तुं
काचित्कृपामृदुमना न वृथा चकार ॥ १२ ॥
कस्याश्चिदीशविरहानलतापशान्त्यै
वाञ्छां विभोर्बहुमते भसिते वहन्त्या ।
भस्मात्मना परिणतः क्वथितोऽङ्गसङ्गा-
त्सख्या कृतः सरसचन्दनलेप एव ॥ १३ ॥
कह्णारसारघनसारहिमादि वस्तु
यत्पठ्यते हृदयतापहरं विदग्धे ।
तत्सर्व(मेव स]मभूत्कुचयोः परस्याः
किं चौषधं गिरिशशब्दितमेव शिष्टम् ॥ १४ ॥
जित्वा सरोजनिलयामलयागृहीतां
सौर्यं तमः कमलिनीनियतं परस्याः ।
पद्मैरकारि शयनं व्यजनं विशालैः
पत्रैर्मृणालरचितानि विभूषणानि ॥ १५ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये शिशिरोपचारपद्धतिरष्टाविंशतिः ।

एकोनत्रिंशी पद्धतिः ।

नारीजनो हरवियोगमहोपशान्त्यै
शीतक्रियां प्रियसखीषु वितन्वतीषु ।
निःशृङ्खलद्विगुणवर्धिततीव्रताप-
स्तत्कृत्यभूषणपरामिति वाचमूचे ॥ १ ॥

शीतक्रियां फलवतीं यदि कर्तुमास्था
सख्यौ मदीयमुखतः शृणुताभ्युपायम् ।
आनीय शंकरमिहाद्य मदीयपार्श्वे
कार्यास्ततो नु विविधाः शिशिरोपचाराः ॥ २ ॥
सत्यं त्वया प्रकटितो मयि भावबन्धः
शीतक्रियासु विरमाद्य वृथाप्रवृत्तेः ।
शक्नु (क्य): कथं शमयितुं सखि निर्विकल्प-
कल्पावसानदहनश्चुलुकोदकेन ॥ ३ ॥
जीहागधेन(?) हरिचन्दनसौरभेण
सान्द्रेण किं तव दिगन्तविजृम्भितेन ।
बद्धादरः पुरुषभस्मविलोच (लेप)नेऽपि
यत्तत्पराङ्मुखमना जगदेकनाथः ।। ४ ॥
किं चन्दनेन किमु पल्लवसंस्तरेण
किं मु(मौ)क्तिकैर्बिसगुणैरथ भूषणैर्वा ।
मूढे सखि प्रियसमागम एव यद्वा
मारज्वरस्य मरणं शिशिरोपचारः ॥ ५ ॥
प्रारभ्यते प्रतिविधिः सखि यो भवत्या
मूर्छासु मे हरसमानधनं विनान्यः ।
काराग्रहाज्झटिति निर्गमतो जनस्य
द्वारोपरोध (नपरेण) शठेन तुल्यः ॥ ६ ॥
आदित्यतापसदृशं विरहोष्मतापं
बुद्धेव या प्रयतते शिशिरोपचारे ।
सा त्वं पयोधिसलिलैर्वडवामुखाग्नेः
शान्ति करोष्यपरवह्नि ससंभ्रमेण ॥ ७ ॥
साम्यं प्रतीत्य सखि सांप्रतमन्यरोगै-
स्तस्येदृशः प्रतिविधानमनोरथस्ते ।

सोऽयं पुनः स्मरगतो विपरीतवृत्ति-
र्यस्यैक एव जनकश्च निवारकश्च ॥ ८॥
क्रीडाशुकं सखि कलीनवचांस्यजस्रं
जल्पन्तमेनमपसारय शीघ्रमेव ।
अस्या न शिक्षणगिरं मुहुरुद्गिरन्त्या
कार्यस्त्वयापि मम संनिधितोऽपसारः ॥९॥
निर्वापणं सरसवस्तुभिरेव कर्तुं
मूढैः किमस्य सखि वाञ्छसि चन्दनाद्यैः ।
किं त्वं न वेत्सि सरसेषु मनोभवाग्नि-
वृद्धिं प्रयाति सुतरामिति लोकवादः ॥ १० ॥
और्वानलं जलनिधेर्नहि शक्यते यै]-
र्हेतुं दवाग्निमथवा न वनद्रुमाणाम् ।
तैर्मोक्तिकैः किसलयैरपि तैरिदानीं
शक्यः कथं शमयितुं सखि मन्मथाग्निः ॥ ११ ॥
ये शीतलप्रकृतयो भुवने पदार्था-
स्तेऽप्यद्य हन्त मयि तापकरा मदाद्याः ।
यः सर्वसर्गनिकरे निपुणः स वेधाः
कर्तुं क्षमो न किमयं गुरुवैपरीत्यम् ॥ १२ ॥
शय्यां करोषि मम तापनिवृत्तये चे-
दादित्यमैत्र्यजनितौष्ण्यगुणैः सरोजैः ।
सख्यावयोर्ह्रदयजीवितयोरभेदा-
न्मारज्वरो मयि घनस्त्वयि हन्त मोघः ॥ १३ ॥
यं पन्नगारिनिविषोष्मनितान्ततप्ताः
श्रीकण्ठपादपमिवानिशमाश्रयन्ते ।
अन्तर्ज्वरं शमय मे सखि तस्य शंभोः
काराग्रहान्नहि वरः शिशिरोपचारः ॥ १४ ॥

काव्यमाला।
नैवामुना श्रुतिकटुक्वणना शुकेन
नैव…….. त्वयानुपम "व्यदधानयापि ।
नीतौ युवां हितविधायि पदं यथैव
मन्ये मयैव सखि संप्रति मेऽपराद्धम् ॥ १५ ॥
हारस्त्वया सखि कृतो यदि मे मृणालै-
र्वीरे न केन यदि वा विदितं मयैव ।
नाथेन वक्षसि धृतो यदतो ममाशु
संतापहार्यपि भवेत्स भुजङ्गहारः ॥ १६ ॥
मत्तेव(त्तोऽव)गच्छ सखि संप्रति 1शीतविद्यां
विश्लेषिणीमलमलं विफलक्रियाभिः ।
लोके सुखप्रदतया प्रथितानि यानि
तैर्वस्तुभिर्वरण एव परं भिषज्या ॥ १७ ॥
प्रारम्भतोऽपि पुरतः परपीडनानां
यान्त्या पदं स्वयमकारणरूढवैराः ।
यन्मां वियोगविधुरां परितप्तकामो
निष्पीड्यते मम(?) यतो भवतीभिरद्य ॥ १८ ॥
2वाक्येऽपि यार्जनकभूर्विरभङ्ग(?)दीयो
.."राक्षसीभिरनिशं न वृता सखीभिः ।
तस्या अपि प्रियसखीजनसंगम चे-
च्चित्रं क्रियामहमिवानुभवेदसस्याम्() ॥ १९ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये सख्युपालम्भपद्धतिरेकोनत्रिंशतिः ।

त्रिंशती पद्धतिः ।

तापं सरोरुहदृशामचिकित्सनीयं
विज्ञाय शीतलविधाभिरपि क्षणेन ।

अन्तर्दधे करुणया किल तिग्मभानु-
स्तासां पुनश्चरितमद्य वयं वदामः ॥ १॥
तिग्मद्युतावपरदिक्प्रणयप्रवृत्ते
दुःखं विभाव्य रजनीमुखभावतीव्रम् ।
कस्याश्चिदंशुमलिनं विरहातुरायाः
पूर्व मुखं तदनु पूर्वदिशस्तमोभिः ॥ २ ॥
जालान्तरेण पवनः प्रविशन्कयापि
क्रु(रु)द्धो मृदु ....ढकवाटसमर्पणेन ।
लप्ते यथात्मनि तथा विशति स्वगेहे
मन्दानिलेन विरहिण्यवरोदवज्राम् ॥ ३॥
कस्याश्चिदस्तमयलम्बितपाटलिम्ना
पूष्णा सहैव पतत.....
"मायाम् ।
सख्या वियोगपरगारनियु(रु)द्यमायाः(?)
कोपात्पपात शनकैररुणः कटाक्षः ॥ ४ ॥
भीतिं यदैव विदधे कुसुमैर्हसद्भिः
".......तोयदतटान्तरितस्वरूपा ।
वामभ्रुवो विरहदर्वि ......"ताशयायाः
प्रादुर्भवन्नपि पुनर्नत...."हिमांशुः ॥ ५ ॥
आलम्बते दिनमणिः सखि पश्चिमायां
सद्यः कयापि वि(प्यभि)हिता हरमानयेति ।
काचित्सरःसरसिजं मुकुलायमान-
मालोक्य पाणिकमलं मुकुलीचकार ॥ ६ ॥
यः पावकः प्रणयिभिर्दिवसे पृथिव्या-
मादायि चण्डमहसः किरणैरनेकैः ।
सर्वोऽपि हन्त निशि मन्मथपीडितायाः
कस्याश्चिदाशु हृदयं स विवेश तापः ॥ ७ ॥

या तुङ्गसौधशबलीभिधिता(१)वियुक्ता
या तत्समीपगतमङ्गलदीपिका च ।
सख्यः प्रमादमभिशङ्कय तयोर्विनेतु-
र्जालप्रविष्टपवनं समतेव(?) रक्षाम् ॥ ८ ॥
काचित्सहायरचि(हितां निशि चक्रवाकीं
दृष्ट्वा सतीष्वपि सखीष्वनुरागिणीषु ।
तस्यै शनैरकथयन्निजकामपीडां
नूनं दशासदृशता प्रणयस्य हेतुः ॥ ९ ॥
भीमं तमस्तदपि कापि ननन्द तस्मा-
द्यस्मात्रिलोचनगलस्मृतिमाततान ।
काचिद्विलोक्य कमलानि निमीलितानि
विश्लेषिणी विकसितानि च कैरवाणि ॥ १० ॥
शोकः सतां परविपद्यसतां च हर्षो
धात्रे च(त्रैव) सृष्ट इति कापि विनिश्चिकाय ।
गौरीपतेरभिसृतिं सुदृशा कयापि
कर्तुं प्रसाधनमशङ्कितमाचरन्त्या ॥ ११ ॥
नाबन्धि रत्नरशना विपुले नितम्बे
वाचालता गुणवतामतिदूषणाय ।
संध्यानभश्चरमसीमनि कापि पांसुं
संसर्पिणी विरहिणी सहसा निरीक्ष्य ॥ १२ ॥
मेने जगत्रितयनिर्जयवैजयन्तीं
कामस्य रत्नपटिकां भवविह्वलैव ।
..............
..................... ॥ १३ ॥

इत्युत्प्रेक्षावाल्लभकृतौ भिक्षाटनकाव्ये प्रदोषचरितपद्धतिस्विंशतिः ।

प्राप्तः प्रदोष इति वीक्ष्य निरर्गलेन
पुष्पायुधेन भृशपीडितमानसानाम् ।
वामभ्रूवां विरहतापविजृम्भितानि
वाक्यानि वक्तुमभिवाञ्छति चेतना मे ॥ १ ॥
'स्वयमेव भीतिं
विध्यन्ति मुग्धहरिणान्विजने पुलिन्दाः ।
आचार्यमुच्चरितगोपतिवंशगीतं
कामस्तु विध्यति वियोग(गि)जनं प्रपेदे(पद्य) ॥ २ ॥
तुभ्यं नमो भवतु वासरलोपसंध्ये
नान्तःश्लथामनुकरोषि जटां शिवस्य ।
आशास्महे वयममी तत एव हेतो-
र्मा भूत्कदापि शशिनः शकला........ ॥ ३ ॥
नेयं निशा हतनिशाचरयोषिदेषा
हन्तुं वियोगविधुरं जनमाजगाम ।
अस्या मुखे सपदि यः प्रथते प्रकामं
रागः स कोपजनितो न तु सांध्यरागः ॥ ४ ॥
संधुक्षयत्यविरतं हृदयं मदीय-
मन्तः प्रविश्य मदनाग्नि1रसौरमीरः (१) ।
अस्मिन्नमुष्य विषमास्त्रविमुक्तबाणै-
रापाद्यमानविवरे सुकरः प्रवेशः ॥ ५ ॥
..."पश्चिमे क्षणमदर्शि नभःप्रदेशे
रागः क्व यात इति संप्रति मे व(वि)शङ्का ।
सत्यं हरेण विरहे हरिणेक्षणानां
चित्तेषु पुष्पधनुषा कृतसंविभागः ॥ ६ ॥

आसन्नचन्द्ररमणप्रणयावि(व)लिप्ता
कामव्यथां मनसि कैरविणी करोतु ।
अम्भोजिनि त्वमपि संप्रति वल्लभेन
विश्लेषिणीमयि(घि) कथं रुजमादधासि ॥ ७ ॥
दग्धुं जगत्रयमयं किल कोऽपि वह्नि-
रुज्जृम्भते वियति सांध्यमहश्छलेन ।
इत्थं न चेत्किमपि संप्रति वारि विप्राः
सश्रद्धमञ्जलिभिरूर्ध्वममी क्षिपन्ति ।। ||
यस्य प्रयाणसमये प्रकटानुरागः
सोऽवश्यमेष्यति पुनः सवितेति सुप्तिम् ।
अम्भोजिनी व्रजति सुप्तिकथा कथं स्या-
निःसङ्ग एव गिरिशे मम भक्तिमत्याः ॥ ९ ॥
सास्वे1(?) स वासरपतिर्दिशि पश्चिमायां
तेजःक्षयं मयि वशेन बभूव रक्तः ।
सा हन्त पातयति सा तमियं वराङ्गी
कस्यापदे जगति नान्यतरानुरागः ॥ १० ॥
मन्येऽहमित्थमुदयारुणचन्द्रनामा
स्वीकारिणः प्रलयकालहुताशनस्य ।
धूमोऽयमग्रजनितस्तिमिरच्छलेन
विश्लेषिसार्थनयनाश्रुनिपातहेतुः ॥ ११ ।।
एकस्य रात्रिमुखवेषविषद्रुमस्य
संजातसांध्यकिरणारुणपल्लवस्य ।
आगामिपूर्णशशिबिम्बमहाफलस्य
तारागणं विगणयामि नवप्रसूनम् ॥ १२ ॥
अत्युच्छ्रितादनिल ते मलयात्प्रसूति-
र्नित्यं यतः परिचयं सुमनोभिरेव ।

दाक्षिण्यवानिति जगद्विदितोऽसि तस्मा-
न्मा जातु जारसरणीं व्रज नीचसेव्याम् ॥ १३ ॥
पूर्णेन्दुपूरमरुदत्र हिमाम्बुगर्भो
गन्धोऽयमस्य मुकुलस्य विजृम्भमाणः ।
नाम प्रदोष इति दोषसमग्रभावा-
त्स्रष्टा यथार्थमकरोद्रजनीमुखस्य ॥ १४ ॥
धन्या हि सा भगवती दिवसान्तसंध्या
यामं गतां भुवि सुवीक्ष्य पिनाकपाणिः ।
विश्लिष्टबन्धनजटाभरणस्य हर्षा-
गौर्याः समक्षमपि कृ(नृत्यति वीतशोकः ॥ १५ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये प्रदोषोक्त पद्धतिरेकत्रिंशतिः ।

द्वात्रिंशी पद्धतिः ।

कंदर्पशासनविलविजनेषु रोषा-
द्रूपादिवेन्दुमुदयस्थमवेक्ष्य ताग्रम् ।
जज्ञे हरेण विरहे वनिताजनस्य
यच्चेष्टितं तदधुना कथनीयमास्ते ।। १ ।।
उष्णायमानमुदयारुणमिन्दुबिम्बं
काचिद्रवे(?)विरहिणी न शशाक भत्तुम् ।
तस्या विवेकमतिदायितया तदानीं
तस्योपयोगमहितं शशलाञ्छनत्वम् ।। २ ॥
अन्या बिहाय मदनातुर(?)जीविताशा
जातस्पृहा मरणशब्दितमङ्गलाय ।
लब्धः शिवो भवतु मे परजन्मनीति
चन्द्रातपे विरहिणी सहसा पपात ॥३॥
आलोक्य काचिदुदयारुणमिन्दुबिम्बं
विश्लेषिणामविषहं शिशिरं परेषाम् ।

द्रोही न वा खलु ममेति जनं विभित्सोः
कामास्त्रतः परगवीगणनां चकार ॥ ४ ॥
ज्ञातो जनैर्विरहतापजुषः परस्य
नेत्रद्वयस्य नलिनस्य च ...ति भेदः ।
पद्मेषु चन्द्रकिरणैर्मुकुलीकृतेषु
यज्जागरूंकमभवन्निशि नेत्रयुग्मम् ॥ ५ ॥
चूडामणे पशुपतेरिति जृम्भितास्ता(?)
तापावहो विरहिणामिति जातभीतः ।
चन्द्रस्य काचिदुभ(द)ये विधुरा निजाक्ष्णो-
रुन्मीलनेऽपि न शशाक निमीलनेऽपि ॥ ६ ॥
भिक्षाटनं पशुपतिः कृतवानिहेति
यां हातुमह्नि गलितेऽपि हि न क्षमाभूत् ।
तां वीथिका निशि मयूखभयाद्विहाय
छायेव कापि शनकैर्वसतिं विवेश ॥ ७ ॥
कस्याश्चिदीशविरहव्यथिताशयायाः
कामं वदन्तु मुखमेव हि चन्द्रकान्तम् ।
तस्या दृशो युगलमप्युदये हिमांशो-
र्निर्दिश्यमानबहलोदकमिन्दुकान्ति(न्त)म् ॥ ८ ॥
यावान्दिनेशपतने विरहातुराया-
स्तावान्हिमत्विषि मनागुदिते वितापः ।
पातो यथा परहिताय यथार्तिभाजां
खेदाय नूनमुदयो मलिनाशयस्य ॥ ९ ॥
प्लुष्टिर्मनाविरहिणीस्तनमिन्दुपातैः
काचिद्ददौ प्रियसखीमुखमारुताय ।
पारब्धमन्यदपरं पलितेक्षणेन
जज्वाल हन्त हृदये मदनाग्मिरस्याः ॥ १० ॥

एका शशाङ्ककिरणोपनिपातभीत्या
वातायनान्तरविधा न कृतप्रयत्ना ।
आमीलनव्यवहृतेन्दुकरप्रयत्ना-
ललक्ष्म्या सरोजवसतिं मनसा निनिन्द ॥ ११ ॥
स्पष्टं मुहुर्भुवनजालकृतप्रवेशै-
रिन्दोः करैर्विरहिणी व्यथयांचकार ।
स्पष्टं जगत्प्रकृति राजति कामिनीना-
(१)मङ्गं मनस्थितिमनाकलयान्करण ॥ १२ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये चन्द्रोदयपद्धतिर्द्वात्रिंशतिः ।

त्रयस्त्रिंशी पद्धतिः ।

चन्द्रोदये विरहविह्वलमानसानां
या निर्गताः फणितयो वदनाद्वधूनाम् ।
माधुर्ययोगपुनरुक्तसुधान्वितानां
तासामिहास्मि कथनेन विदग्धमन्यः ॥ १ ॥
किं कृत्यमद्य सखि पश्य जगत्समस्तं
व्याप्नोति सान्द्रमपहृत्य निशाप्रकारम् ।
त्रैलोक्यसंहरणकर्मणि कामशत्रोः
कोपाट्टहास इव कोऽपि शशिप्रकाशः ॥ २ ॥
एतस्य चन्द्रहतकस्य कठोरभावं
सख्यस्तदेव गमयेति विकल्पमेव ।
अम्भोनिधेरखिलरक्षणजागरूको
जग्राह यत्पशुपतिर्गरलेन साकम् ॥ ३ ॥
अन्येषु जन्तुषु सुधासहजत्वमिन्दो
व्यक्तीकरोषि किरणैरिति शीतपातैः ।
अस्माद्रतेषु तु पुनर्विधिवञ्चितेषु
तैर्दुःसहैर्गरलसोदरभावमेव ॥ ४ ॥

वेधाः सुखी भवतु सांप्रतमात्मशिष्टं
कृत्वा जगत्रितयमिन्दुसमाननेन ।
सद्योनिमीलितजनार्दननाभिपद्मे
गूढं स्थितस्य निहितस्य शशाङ्कभीतिः ॥ ५ ॥
किं रावणाङ्कवलितः किमु चन्द्रमौले:
सर्वात्मनामटनभावमलंकरोति ।
निर्मूल एव किमु शीकरतः प्रलीनो
य[द्द)त्तराज्यमयमुष्णकरः करोति ॥ ६ ॥
पूर्तं विहाय निहतद्युतिमद्य शोच्यं
कार्श्यं तदेव कुमुदैकपते. भजस्त्र ।
यस्मिंस्त्वया निखिलचन्दनहेतुभूतं
प्राप्तं पुरार्दनकपर्दनि(शि)खामणित्वम् ॥ ७ ॥
अङ्गारगर्भकरमिन्दुमिमं विधाय
यादृच्छिकागमन... कुरु मेऽद्य रक्षाम् ।
कालप्रतीक्षणपरो भुवनोपकारे
.......'जातिरिति मा स्तुतयेऽपवादः ॥ ( ।।
अन्तःकलङ्कमुदयाश्रितशोणभाव-
मालोचयामि सखि संप्रति चन्द्रबिम्बम् ।
अङ्गारचक्रमुपशान्तकरालमन्तः
कामस्य दु(द)ग्धवपुषस्त्रिपुरान्तकेन ॥ ९ ॥
किं क्षेममद्य सखि नः कथयाम्बुराशेः
से(सो)ऽयं कलाभिरखिलाभिरुदेति चन्द्रः ।
शैलात्मजावपुरभेदफलां स्मराज्ञा-
मेकैव वर्तयति कस्य कलाभरेऽपि ॥ १० ॥
शाणोपलं मकरकेतनसायकानां
पूर्णेन्दुबिम्बमिदमालि वितर्कयामि ।

नो चेत्तथा कथमिदं निशि तत्त्वमेषा-
मस्मिन्नुदञ्चति कथं च पुनः क्षयोऽस्य ॥ ११ ॥
इन्दुच्छलेन जलधेः प्रलयानलोऽय-
मुज्जृम्भते सखि वियोगिजनक्षयाय ।
मूर्जा विभर्ति सरितं परमेश्वरोऽपि
कालेयचन्द्रितकलापरितापगीतः ॥ १२ ॥
यद्यानियं(?) यदि स संप्रति राहुरिन्दुं
दिष्ट्या भवेद्विरहिणामपि जीवलाभः ।
भुज्या स्वयैव यदि भूरिफलं परेषां
मन्ये कदाचिदपि हन्त खलो न भुङ्क्ते ॥ १३ ॥
पात्रं करालगरगर्जि(मि) तदेव सत्यं
नैवेन्दुबिम्बमिदमालि यतश्चिराय ।
उत्कण्ठते मम मनः शिवकण्ठमेव
यः कालकूटगरलाम(रमप्य) खिलं ररक्ष ॥ १४ ॥
हृद्यानि मीलयसि हन्त सरोरुहाणि
हा चन्द्र जृम्भयसि संप्रति कैरवाणि ।
युक्तं तवैतदुभयं मलिनाशयस्य
हव्यावधीरण...."मभाजनं च ॥ १६॥
आलोकितं रमणभूषणमङ्गनानां
तापं वियोगसमयेऽहमितीति वादः ।
चूडामणिः पशुपतेमिय(?)मिन्दुराशिं
हा हन्त वर्धयति मे विधिना शठेन ॥ १६ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये चन्द्रोदयपद्धतिस्त्रयस्त्रिंशत् ।

चतुस्त्रिंशी पद्धतिः ।

अव्याजदुस्तरनिशीथपयोधिमध्ये
वैरायमाणविधिनैव निपातितानाम् ।

एणीदृशां हरभयाप्लवकाङक्षिणीनां
दौत्यत्वयानि(?) चरितानि जनः शृणोतु ॥ १ ॥
कामातुरो नहि निरूपयति स्नदैन्यं
काचित्समस्तवनिताजनपूजनीया ।
दूत्यान्मुहुः सकृदपि त्रिपुरान्तकस्य
कण्ठग्रहाय" वरणं चकार ॥ २ ॥
यः पाण्डुरस्त्वयमथाब्धिविषं निली(पी)य
नैल्यं बिभर्ति भुवनत्रयरक्षणाय ।
दौत्यं तथाविधतथा(या)र्हसि शंकरस्य
तस्येव कापि नवमम्बुधरं ययाचे ॥ ३ ॥
कल्याणबान्धवपरो जगतीह मातु-
रन्यो जनोऽयमिति जीवसखीषु रूक्षा ।
काचित्स्वमातरमयाचत शंभुदौत्यं
किं नैव कारयति कामभवो विकारः ॥ ४ ॥
सामोक्तिभिः प्रियसखीमनुचर्य काचि-
द्दौत्याय वाच्यमनया परिपृच्छ्यमाना ।
तूष्णीमजातनिजसंगमने वृषाङ्के
वक्तव्यहानिपरिदूयमना बभूव ॥ ५ ॥
यामेव जीवितसखीं परिरभ्य गाढ-
मीशोपकण्ठगमने त्वरयांचकार ।
तां प्रस्थितां सपदि वीक्ष्य रुरोध काचि-
दीशान्तिकान्यवनितागमनासहिष्णुः ॥ ६ ॥
संदेशगर्भितपुटे स्मरलेखपात्रे
विन्यस्तसान्द्रनवचन्दनपङ्कमृत्के ।
शंभोभविष्यति करप्रणयीति काचि-
न्मुद्रां व्यथाविरहिणी कुचचूचुकेन ॥ ७ ॥

मा गास्त्वमद्य हरसंनिधिमस्मदर्थे
प्राणासिका यदसि मे तदिहासितव्यम् ।
प्राणाः प्रयान्तु सुखमद्य ममेति काचि-
त्स्नेहोक्तिभिः प्रियसखीं त्वरयांचकार ॥ ८ ॥
न प्रेषिता प्रियसखी गिरिशस्य पार्श्वं
सा स्त्रीति शङ्कितधिया सुदृशा कयापि ।
मत्वा नपुंसकमिति प्रहितं मनोऽभू-
तच्चापि तत्र रमते किमयं विधत्ताम् ॥९॥
कृत्वाधरं रचितचिह्नमलक्तकेन
तस्याः कुचाग्रमपि कुङ्कुमकर्दमेन ।
काचिद्गभीरहृदया हरसंनिधानं
गन्तुं पुनः प्रियसखीं वनिता न्ययुक्त ॥ १० ॥
योऽपीदृशं वितनुते परकीयमिष्टं
तादृक्फलं स फल(लभ)ते पुनरित्यभिज्ञाम् ।
मामद्य योजय हरेण विधाय दौत्य-
मित्याजगाद विधुरा निशि चक्रवाकीम् ॥ ११ ॥
रागः शठो नियतमन्यतरानुरागः
स्वस्थः स एव पुरुषस्य निरङ्कुशस्य ।
मानग्रहो हि मरणाय वधूजनस्य
आचक्ष्व नाथमिति कापि जगाद दूतीम् ॥ १२ ॥
वार्ताहरीमनधिगम्य हरेः शुचान्या
तापोऽर्जिते स्तनतटेऽश्रुजलं मुमोच ।
तस्मै हृदि स्थितवते स्थित एतदीयां
वक्तुं प्रविष्टमितरन्नहि तत्र दृष्टिम् ॥ १३ ॥
संदेशमीशविषयं स्वयमेव काचि-
द्यम्मिन्विलेखितुमुपाक्रमताञ्चिताक्षी ।

तत्रैतदाशु धृतकज्जलबाष्पपातैः
प्रागक्षरार्पणविधेर्मलिनीचकार ॥ १४ ॥
किं किं परिभ्रमसि........... कुदले मे
पुष्पोज्झितेऽपि मधुपार्थितया तथैव ।
आनीय शंभुमिह स द्रुतमाप्तकामो
भूयादिति भ्रमरमाह शुचेव काचित् ॥ १५ ॥
दीर्घं मयैव कलजल्पितशिक्षणं ते
तद्दीक्षतामविरतस्य स एष कालः ।
कालान्तकाय कथया मम कामपीडा-
मित्यन्तरङ्गमपरा शुकमावभाषे ॥ १६ ॥
कण्ठावतंसकुसुमाश्रयणापदेशा-
त्कस्यैव कण्ठविवरं प्रतिपाद्य सद्यः ।
वार्ताहरो भव हराय ममैव काचि-
दात्मालकान्तिकचरं भ्रमरं बभाषे ॥ १७ ।।
स श्लेषदुःखशमनाय सरोरुहिण्याः
संध्या प्रयान्तमनुगम्य कठोरभासम् ।
आयास(सि) तेन न विनेति कथाप्रसङ्गा-
त्सख्युः पुरो विरहिणी वचनं जगाद ॥ १८ ॥
आहूय दौत्यगमनाभिमुखीं वयस्यां
संदेशमीशविषये बहु वक्तुकामा ।
तत्पार्श्वमेष्यसि यदीत्यसमाप्तितोक्ति-
र्बाष्पैिरवोचदपरा कथनीयशेषम् ।। १९ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये दूतीप्रेषणपद्धतिश्चतुत्रिंशत् ।

पञ्चत्रिंशी पद्धतिः ।

अस्मादृशामसुलभस्य विभोरशक्ये
दौत्ये पदे युवतिभिर्विनियोजितानाम् ।

तं व्यापिनं गगन एव विधाय लक्ष्यं
दौत्योचितानि वचनान्यभवन्सखीनाम् ॥ १॥
कालान्तकोऽयमिति विश्वजनप्रसिद्ध
सत्यां विधातुमिति चेद्गिरिजाभिलाषः ।
यो बाधते त्वयि दृढप्रणयां सखीं मे
कालं तमद्य झटिति क्षपय क्षपाख्यम् ॥२॥
सख्यां वसन्तसखबाणगणार्दितायां
तां किंचिदत्र करुणां तरुणेन्दुमौले ।
मा वा (१) न नः क्षितिरतो मरणं वरिष्ठं
जीवस्थितेस्त्वमनुरागनिमित्तमस्याः ॥ ३ ॥
किं विस्तरेण शृणु शंकर संग्रहोक्तिं
वक्तव्यवस्तुनि मया सति पृच्छयमाने ।
नैवाक्षरैः सपदि कण्ठगतैर्मृगाक्ष्याः
प्राणैरभाणि हरितव्यमशेषमेव ॥ ४ ॥
गौरीसखस्य तव मा भवतु प्रसक्ति(त्ति):
कल्याणकाममितरासु मृगेक्षणासु ।
कण्ठे चिरं रुचिमती गरनीलमूले
भूयात्सदैव करुणाधिकवल्लभाय ॥ ५ ॥
शंभो तदा त्वदवलोकनपुण्यकाले
यान्त्यामभून्निपतितः प्रथमाश्रुपूरः ।
शोकाश्रुणः परिभवेऽपि किमायताक्ष्या-
स्तस्यास्तयोर्नयनयोरनुरूपमेव ॥ ६ ॥
सर्वज्ञता निरुपयिच्छ (१)कृपापि सिद्धे-
रव्याहतत्वमिति नाथ गुणास्त्रयस्ते ।
तत्र त्रये नियतमन्यतरस्य लोप-
स्तस्या न चेदिह विधास्यति जीवरक्षाम् ॥ ७ ॥

पाण्डुत्वमावहति भस्मकृतिं विनाङ्गे
धूमं विना च नयनाश्रुनिपातहेतुः ।
शंभो विना ज्वलति चेन्धनमद्भुतं त-
त्तस्यास्त्वदीयविरहप्रचितो हुताशः ॥ ८ ॥
याचे भवन्तमिदमद्य जटाकलापे
पूर्णं निधेहि शशिनं विकलं विहाय ।
दैन्यं च ते विकलचन्द्रपरिग्रहोत्थं
तस्याश्च मा भवतु दुर्विषहोऽद्य तापः ॥९॥
यत्तादृशं मयि तथा प्रणिपातदैन्यं
सख्या गिरीशसहितेऽत्र निनादमेतत् ।
सद्यस्त्वया च नरनैपुणरूढयैव
यन्निद्रया निशि विभो प्रणयव्यवायः ॥ १० ॥
त्वां याचते मम सखी निशि मन्निकेत-
मागम्यतामिति पुरार्दन मन्मुखेन ।
नातः परं मृगदृशामभिमानभङ्गो
लभ्येत चेदभिमतं ननु सोऽपि मह्यम् ॥ ११ ॥
मघ(ध्य)स्थितिं तव मनोभवपीडितायां
याचे न पक्षपतनं चिरजीवसख्याम् ।
एतावतैव हि भविष्यति काम्यसिद्धि-
र्माध्यस्थ्यमातुरजनेष्वपि पक्षपातः ॥ १२ ॥
आश्लेषणं तव सुदुर्लभमस्तु शंभो
सख्याः प्रयच्छ ललितं तव बाहुमूलम् ।
तस्या गले विनिहिता(?)मसवः प्रयाणे
प्रारम्भिणी(?) पुनरिमं न विलवयेयुः ॥ १३ ॥
गौरीकुचार्पणमहावलयाहिधन्ये
कण्ठेन तेऽन्यवनिताजनसङ्गमोहः ।


तत्र स्व(त्व यार्पितमवेक्ष (नवेन) भुजंगमेन
तस्या भुजोऽपि घटतामिति नाथ याचे ॥ १४ ॥
कुर्वन्तु तापमवरे विरहाः परेषां
याच्याविभञ्जनमिदं तव नैव युक्तम् ।
शंभो यतस्त्वमपि वेत्सि विरोहभिक्षुं
नित्यं सुदुर्विषमयाचनभङ्गपीडाम् ॥ १५ ॥
त्वत्संश्रुतापि भवतैवमुपेक्षिता चे-
त्सा नः सशेः(?) वरद हन्त तवैव हानिः ।
यन्नीलिमा तव गले सहसैव जस्यात् (?)
कारुण्यहेमनिकषोपलशैललक्ष्मीः ॥ १६ ॥
सा पद्मचारुनयना विषमेक्षणस्त्वं
सा कुञ्चितालकभरा हर धूर्जटिस्त्वम् ।
सा सद्गुणैकवसतिर्गुणवर्जितस्त्वं
तस्यास्तथापि किमिदं तब दुर्लभोऽसि ॥ १७ ॥
या वीक्ष्य नाथ गरलं तव कण्ठमूले
या पन्नगेन्दु(न्द्र)मपि तत्र पुरा निनिन्द ।
जातस्पृहैव भगवन्भवतीयमात्रे(र्ता)
पापादियं न सहते विरहं त(त्व)दीयम् ।। १८ ॥
कामं वृथा भवतु मे त्वयि कामदौत्यं
प्रष्टव्यमेतदभिधेहि पिनाकपाणे ।
तस्यारतथा स्मरशरैर्विहितप्रहारे
चित्ते वसन्नपि कथं त्वमकामविद्धः ॥ १९ ॥
गङ्गापयः सकलमेव कपर्दकोणे
सद्यो विलीनमिति नाथ कियान्मदस्ते ।
सामर्थ्यमस्ति यदि ते नयनाम्बुपूरः
सख्यास्त्वदीयविरहप्रचितो निवार्यः ॥ २० ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये दूतीवचन पद्धतिः पञ्चत्रिंशत ।

षट्त्रिंशी पद्धतिः।

विश्लेषितैर्युवतयो विरहे त्रियामं
निन्युः सुदुःसहवियोगनितान्तदीर्घाम् ।
तेषां विचक्षणवचस्युपवर्णनेन
वाणीमिमां वयममी चरितार्थयामः ॥ १ ॥
कस्याश्चिदिन्दुमलयानिलचक्रवाक-
केङ्कारसंतमसकैरवसौरभाद्यैः ।
विश्लेषवंशमथनैर्निचिते निशीथे
मूर्छाप्रसादकृत एव हि जीवलाभः ॥ २ ॥
प्रत्यग्रपुष्परचिते शयने न शिश्ये
नाश्लिष्ट (2) कुत्र च न चैव सखीं बभाषे ।
नापि क्वचिस्थितिमती न ययौ न विद्मः
किं किं विधाय विधुरा रजनीमनैपीत् ॥ ३ ॥
चन्द्रक्षयं भव मुहुर्भुजगामिषस्य (?)
भूयाः कलङ्कनिलयो जलतां भजस्व ।
कस्याश्चिदित्यपुनरुक्तमुदीरिताभिः
शापोक्तिभिः सह निशाविरतिं प्रपेदे ॥ ४ ॥
तच्च्चिन्तनैस्तदनुबन्धिकथाप्रसङ्गै-
स्तत्संगमानुगुणकर्मनिरूपणाभिः ।
तन्नामभाषिशुकसंहननैश्च काचि-
द्रात्रिं निनाय रहिता परमेश्वरेण ॥ ५ ॥
पर्याप्तशीकर" "मण्डलतालवृन्ता
नीरन्ध्रसंस्तवदृढप्रणया सखीव ।
कस्याश्चिदीशविरहव्यसने प्रवृत्ते
पार्श्वं न जातु विजहौ विपुला त्रियामा ॥ ६ ॥
संतप्तमूर्तिरतिशीतलरांजरम्भा
शंभोस्ततार रजनीचरितं वियुक्ता ।

किंतु च्युते दयितपोतदृढौपगूढे
यस्मान्न भावि पुनरुत्तरणं वधूनाम् ॥ ७ ॥
व्याजोक्तिभिश्च गमनाय गतिप्रसक्ता-
माहूय शंकरवशीकृतिशास्त्रिभिश्च ।
दूतीं प्रकृत्य पुनरेव पुनः कृताभि-
र्याता निशा मृगदृशो न तु सा प्रयाता ॥ ८ ॥
पौष्पैः शरैः प्रहरतो रतिनायकस्य
पुष्पास्त्रविद्धवपुषश्च मृगेक्षणायाः ।
प्रायेण नैव निशि सुप्तिरभूत्तथापि
मूर्छासु सा विरहितापि निमीलिताक्षी ॥ ९ ॥
किं कालरात्रिरथवा किमु कालदूती
किं पापसंहतिरनेकविधप्रवृत्ता।
किं मर्मकृन्तनकरी शितहेतिरेषे-
त्येका व्यलङ्घयदपोक्तिभिरेव रात्रिम् ॥ १० ॥
चन्द्राभिधानवडवाग्निमदृष्टपारं
कंदर्पकेतुमकरभ्रमणातिभीमम् ।
अच्छिन्नबन्धहरचिन्तनसेतुनैव
काचिद्गभीररजनीजलधि ततार ॥ ११ ॥
शैत्यार्थिनी कुसुमतल्पमवाप पूर्वं
पश्चात्प्रवालशयनं तदपि प्रमुच्य ।
श्रीकण्ठकण्ठसरसीमतिशक्यहेतोः
काचिद्गतामभिनवैश्च निशां निनाय ॥ १२ ॥
वापीमवाय नवचन्दनपङ्कलिप्ता
प्रत्यग्रपुष्पशयनात्पुनरेतदस्याः ।
इत्थं द्वयोरपि तयोररतिं वहन्ती
काचिद्गतागतगतेन निशां निनाय ॥ १३ ॥

यस्याः क्षणादपगतिं हरविप्रयुक्ता
यस्याश्च काचन समागममाशशंस ।
न प्रस्थिता च रजनी न समागता वा
निद्राविधातरि विरोधिनि नेष्टसिद्धिः ॥ १४ ॥
एकक्षणप्रतिस..."दिवसार्जवेन
योगान्निशा च विरहादपनामदीर्घः ।
ताभ्यां विवर्जितरहो दिवसक्षपाभ्यां
देहं विचिन्त्य विरहिण्यपरा चचार ॥ १५ ॥
आलम्बिते प्रियसखीभिरथात्मनापि
पर्यायतः क्षणमशान्तिवशेन मुक्तैः ।
बाला शिलामिव विशालतमां कथंचि-
त्काचिद्गुणैः पुरजितो रजनी चकार ॥ १६ ॥
शक्येतराय गिरिशाय रुचैर्वचोभि-
र्दौत्याय जीवितसखीमपरा न्ययुङ्क्त ।
प्राणव्यये विरहिणी रजनीमशेषां
तस्याश्चिरायितवशेन चिरायते स्म ॥ १७ ॥
गौरीपतेरथ च चौर्यमवेक्ष्य काचि-
द्रात्रिं निनाय निखिलामपि जागरेण ।
लब्धेऽपि रक्तकुमुदिन्यवितन्द्रगङ्गा
जागर्ति तस्करजनो निशि पुष्कलोऽपि ॥ १८ ॥
काचित्क्षपां क्षपयितुं विपुलां सखीभिः
संप्रस्तुतस्य वृषवाहनकीर्तनस्य ।
आकर्णनेन चरमेतरयोः प्रवृत्तां
संध्यां द्वयोरपि तयोर्युगपद्ददर्श ॥ १९ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये रजनीयापनोक्तिपद्धतिः षट्त्रिंशत् ।

सप्तत्रिंशी पद्धतिः ।

दीर्घां निशां शमयितुं विरहे हरेण
निद्राप्रसक्तिरहितस्य वधूजनस्य ।
नानाविधानि चरितानि सखीं प्रकृत्य
जातानि यानि कथयाम्यहमद्य तानि ॥ १ ॥
आहूत एव न समीपमुपैति भिक्षां
गृह्णाति नैव मुहु'""म्बयते तथापि ।
यत्ते चिरादनुसृतोऽपि न चाभिमुख्यं
भिक्षु मृगाक्षि वद कोऽयमदृष्टपूर्वम् ॥ २ ॥
भिक्षाप्रदानसमये न मया तदानी-
मालिङ्गितोऽभवदहं पुनरद्य दूये ।
चिन्तामणिं करतलस्थमुपेक्षयोर्व्या-
सद्यो निपात्य मृगये तमितस्ततोऽपि ॥ ३ ॥
भिक्षातिसर्जनमिषादहमिन्दुमौले
वक्षःस्थलेन मम योजयितुं प्रवृत्ता।
अत्रान्तरे श्वसितमूर्जितमुत्ससर्ज
हारो हरस्य सखि भाग्यविपर्ययेण ॥ ४ ॥
भिक्षां ददात्यभवती(?)मुदिते शिवेन
तां दातुमोदनमयीं मयि सोऽद्य मायाम् ।
यत्तस्य गर्भित
"ररहःप्रवृत्त-
मन्दस्मितं सखि न ते हृदयादपैति ॥ ५ ॥
गात्रं विकर्षितमभूद्गिरिशानवाप्त्या
वार्धास्रमीक्षणमदर्शनतः शिवस्य ।
लब्ध्वा शिवं सततमाहितसंनिधानं
संतप्यते सखि कथं हृदयं मदीयम् ॥ ६ ॥
यद्यागमिष्यति मदीयगृहोपकण्ठं
भिक्षाटनाय गिरिशः समनन्तरेऽपि ।
....

तस्योपगृहनविधिर्भवितव्य एव
दातुं प्रदानसमये स्ववशो हि भिक्षुः ॥ ७ ॥
नाट्ये कृतश्रममिवास्य पदं गतेन
देहीति दीनपदमप्यनुषक्तरागम् ।
पत्रावलम्व्यहिकरः करणप्रवीणः
प्रायेण कोऽपि नट एष न भिक्षुरेषः ॥ ८ ॥
इक्षुर्धनुर्मधुकरावलिरेव मौर्वी
शस्त्राणि पञ्च नवपुष्पमयानि कस्य ।
लोकत्रयं विजयते मदनस्तथापि
.........मयाय निजधैर्यमतन्त्रमेतत् ॥ ९॥
पुष्पायुधो गि(रि]शनेत्रहुताशनेन
प्राग्भस्मसात्कृत इति स्म कथा वृथैव ।
आलिङ्गिताननममुष्य तयोपदिष्टो
मन्ये वियोगिजनदाहविधिप्रकाशः ॥ १० ॥
बद्धा जटा नयनमप्यसमं चितैस्त-
न्नीतं वपुश्च भसितैरतिधूसरत्वम् ।
एवं य... 'नोह... भैक्षचारे
कान्तीविगूहितमहो विबभूव शंभुः ॥ ११ ॥
तां पार्वतीं मनसि मे परमेश्वरेण
यो येन योजयितुमक्षमतां प्रपेदे ।
तेनैव मां शमयितुं यतते मुधैव
कामोऽपि कामुकवदेव विवेकहीनः ॥ १२ ॥
वीथ्यां तथा पुरत एव जनस्य शंभुं
कण्ठे ग्रहीतुमभयं विहितोद्यमेव ।
लज्जा रुरोध सखि मां सहसा किमन्य-
त्स्त्रीवात्र साप्यभवदेव हि मे सपत्नी ॥ १३ ॥

स्त्रीजातिमात्रहृदयार्तिकके वृषाङ्के
कंदर्पदौत्यमनुतिष्ठति केवलस्याः(१) ।
क्रीडाशुकः शरणमन्यतमो ममायं
लोके पुनः फलितमात्रवचान(?) दूतः ॥ १४ ॥
साक्षात्पुरस्थितमपोह्य वृषाङ्कमद्य
चित्रे निवेश्य परिरम्भणमाचरन्ती ।
भित्त्वा विहारसरसी परिवृद्धपूरां
वाञ्छामि गाहितुमहं मृगतृष्णिकायाम् ॥ १५ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये रजनीयापनोक्तिपद्धतिः सप्तत्रिंशत् ।

अष्टत्रिंशी पद्धतिः ।

नीरन्ध्रमुक्तशरपीडितमानसाना-
मेणीदृशामकरुणेन मनोभवेन ।
विश्लेषसुप्तिविषयाणि निशाविरामे
जातानि यानि चरितानि वदामि तानि ॥ १ ॥
निद्रावती गिरिजया कृतदेहसंधि-
रप्याजगाम विधुरां स्वयमिन्दुमौलिः ।
अप्यन्ययोषिदुपधानपदे निरुद्ध-
प्रीत्या ध्रुवं प्रभुजनो भव(ज)तेऽन्यनारीम् ॥ २ ॥
वामे विधौ भवति बन्धुजनोऽपि वैरी
सुप्तां कथंचिदपि जीवसखीं निशान्ते 1
मूर्छाभयाद्विरहिणीं प्रतिबोधयन्ती
विच्छन्ति (?)माशु विदधे हरसंगमस्य ॥ ३ ॥
लाभं परार्थमपरत्र नयेद्विधाता
सुप्त्यागते विधुरया गिरिशे कयाचित् ।
गाढोपगूहनविधेरसकृत्कृतस्य
पार्श्वोपधातमभवत्सहसैव पात्रम् ॥ ४ ॥

रोमाञ्चितैरवयवैः स्फुरिताधरेण
किंचिद्विलग्ननवता च कुचद्वयेन ।
ज्ञात्वा सखी हरसमागमनं चरन्ती
निद्रां स्वकीयहरनिर्वहणां ननन्द ॥ ५ ॥
काचित्कथंचन निशाविरतिप्रसुप्त्या
संमीलिताक्षियुगलापि शिवं ददर्श ।
या पुण्डरीकवदना च मृगायताक्षी
तस्या विरुद्धचरितास्पदतापि युक्ता ॥ ६ ॥
साक्षात्कृते पशुपतौ न कदापि शोच्या
जायेत मीलनदशा नियतं नराणाम् ।
यदृृष्टवद्गिरिशमह्नि तदायताक्ष्या
यत्नं विनैव निशि मीलितमक्षियुग्मम् ॥ ७ ॥
जातप्रबोधजनलभ्यनिजानुभूतिं
सुप्यै(प्त्वै)व काप्यनुबभूव शिवं वियुक्ता ।
स्नेहः शिवे यदि भवेदमितो नराणां
मार्गेण विध्यति न कर्षवतापि शंभुः ॥ ८ ॥
यत्सुप्तिभङ्गकरणं स्मृतिभिर्निषिद्धं
तेनैव सर्वविषयं विरहार्तलक्ष्यम् ।
सख्या प्रभातमिति कापि निबोधयन्त्या
हा हन्त भञ्जितशिवानुभवा बभूव ॥ ९ ॥
उद्दिश्य कापि विधुरा गिरिशानुभूतिं
सुप्त्यैव लोचननिमीलनमाचकाङ्क्षे ।
तस्यास्तदेतदुचितं खलु येन सर्वे
पश्यन्ति तं शममना(नो)विनिमीलिताक्षः(क्षा) ॥१०॥
आलिङ्गनं किमथवाधरपानमस्य
मन्दस्मितं किमुत वा स्थितिरेव तृष्णीम् ।

अन्यक्रिया किमपि कापि सखीमपृच्छ-
त्स्वनागतेन गिरिशेन रतिं चिकीर्षुः ॥ ११ ॥
सर्वोऽपि चौर्यमपरा(?) वनितासु कुर्व-
न्कामी समीप्सति परस्य जनस्य सुप्तिम् ।
आश्चर्यमेतदचलेन्द्रसुताभयेन
यत्सुप्तयैव विदधे रसचौर्यमेव ॥ १२ ॥
योगप्रबुद्धहरिनाभिसरोजसृष्टौ
संभाव्यते न खलु..."गिरिजापरेण ।
सृष्ट्यन्तरे कुरु तदागमनप्रधानं
सुप्त्येति कापि नयनाम्बुरुहं ययाचे ॥ १३ ॥
वामभ्रूवां हरसमानयनाय निद्रा
नाभ्यर्थिता तदपि सैव न माननीयः ।
अभ्यर्थितापि विदधे न सखीति दृष्टं
किं कस्य केन फलमित्युपतर्क्यमेव ॥ १४ ॥
पार्श्वे तवेन्दुमुखि शंकरमानयेति
विश्वस्य मां नयनमीलनमाचरेति ।
स्वप्ने समागममनेन विबुध्य तन्व्या
निद्रावतीं प्रियसखी विदधे वियुक्ताम् ॥ १५ ॥
जाग्रत्प्रपञ्चविपरीतविधानदक्षे
देव्यद्य मे नयनयोः क्षणमात्रमास्व ।
काम्यार्थसिद्धिरियतैव ममेति निद्रा-
मन्तर्निगद्य विधुरा न च तल्पमाप ॥ १६ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये स्वप्नपद्धतिरष्टत्रिंशत् ।

एकोनचत्वारिंशी पद्धतिः ।

संगत्य रात्रिविरतौ कथमप्यवाप्त-
निद्राप्रसादसुलभेन महेश्वरेण ।

स्वप्नोपभोगमवदन्प्रमदाः प्रमोद-
त्सद्यो हरस्य हि मताय सखीजनाय ॥ १ ॥
स्वप्नो हरेण रतिमद्य विधातुमीष-
सक्तस्त्वयारतकृपया प्रतिबोधिताहम् ।
सुप्तिं व्रजेयमधुनास्य समागमाय
भूयोऽपि नैव सखि मे प्रतिबोधिनी भूः ॥ २ ॥
आलिङ्गिताङ्गमभयं शशिभूषणेन
स्वप्ने मया तु न स यन्न गले गृहीतः ।
ब्रीडावशस्तिमितया सखि हन्त पापा-
न्नोऽज्ञासिषं किमिति सुप्तिविजृम्भितं तत् ॥ ३॥
स्वप्ने हरेण विहितेऽपि तथैव भागे
नासीत्क्षतं वपुषि मे सखि हा हतास्मि ।
यन्नैव कृष्टमधरं न रतिक्षतस्य
क्षत्रं तदेवमुभयं फलहीनमेतत् ॥ ४ ॥
यः प्रस्थितो गतघृणः सखि चन्द्रमौलिः
स्वप्नागतः प्रथममेव मयोपगूढः ।
वीथीगतो यदि भवेत्रपयाभिभूता
तस्याग्रतो नहि यथैव पुरा भवेयम् ॥ ५ ॥
सुस्वप्नदर्शनफलं भवति प्रबोधे
पश्चादिति स्म कथयन्ति तदन्यथापि ।
स्वप्ने शिवस्य निशि वीक्षणमालि जातं.
तस्योपगृहनविधिं तदसूत सद्यः ॥ ६ ॥
स्वप्ने हरेण परिभोगरसेप्सुना मे
वासो गृहीतमिदमेव तदा विबुद्धम् ।
सख्यावयोरुपरि यानि विचेष्टितानि
ज्ञाता परं विषमसायक एव तेषाम् ॥ ७ ॥

यन्मे हरेण सह संगमसौख्यहेतौ
नेत्रोन्निमीलनदशां स्वयमाससाद ।
सोढा स्वयं विपदमर्त्यपहारकृत्यं
नेत्रोपमस्य चरिते किमुत स्वदृष्टेः ॥ ८ ॥
स्वप्नोपलम्भनदशा मम सैव नित्यं
भूयात्प्रजागरदशा सखि माददापि (१) ।
यस्थामवापदचलेन्द्रसुतैकशेषं (/)
वक्तुः प्रजागरसुदुर्लभमीश्वरस्य ॥ ९ ॥
स्वप्ने शिवः सुदति संप्रति देहि भिक्षा-
मित्यूचिवानहमदामविलम्ब्य तस्मै ।
नैवाददे न गत[वान् ] सितमेव चक्रे
दत्ता मयास्य तु गले दृढमङ्कपाली ॥ १० ॥
यो वीक्षितोऽह(नि) निशि..."सुप्रलब्ध-
शर्याप्त(?) ..."मधिरिरंसुरिवाससाद ।
दृष्ट्वा तमाशु गलता वसनांशुकेन
जारायितं चिरनितम्वनिषेविणा'.." ॥ ११ ॥
आलम्व्यमानवसना सकलेश्वरेण
मुञ्चेत्यवोचमपतच्छिथिलोऽस्य हस्तः ।
स्वप्ने सखि क्षणत एव हतो भुजो मे
जग्राह कण्ठमयमस्तदयस्य तस्य ॥१२॥
स्वप्ने हरेण सति निर्दयमारयुद्धे
लुप्तो न चन्दनरसः कुचयोरयं मे ।
नैवाधरेऽपि दशनक्षतमीक्ष्यते य-
ज्जाग्रग्गतादपि वरं सखि सुप्तभोगः ॥ १३ ॥
आविस्मितेन गिरिशेन हृता स्म लज्जा
निद्रागमे सखि गृहीतकराभ(ह)मासम् ।

आमूलकण्टकितपङ्कजनालकल्प-
मद्यापि पश्य चरितार्थमिदं प्रकोष्टम् ॥ १४ ।।
रत्युत्सवाय मम लम्बितमीश्वरेण
वासोऽनिशं रति ....... समागतेन ।
बोधेन तद्गलितमैक्षत हन्त गन्तुं
सोऽयं पुरा न खलु तिष्ठति चन्द्रमौली(लिः) ॥१५॥
निद्रेव जीवितसखीं मनसैव सख्यो
यूयं मृषाप्रणयसंवरमाचरन्त्यः ।
या दुर्लभं गिरिसुतावरमद्य दूरा-
दानीय मे शयनमध्यगतं चकार ॥ १६ ॥
निम्नीकृतस्तनयुगं विहितोपगृह-
स्वप्नागतेन यदहं परमेश्वरेण ।
तेनैव हारगलिताः सखि पश्य मुक्ताः
सत्यं भवत्यनृतमेव कृतं शिवेन ॥ १७ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये स्वप्नोक्तिपद्धतिरेकोनचत्वारिंशत् ।

चत्वारिंशी पद्धतिः ।

स्वप्ने मुहूर्तमनुभूय पिनाकपाणिं
निःशेषलुप्तसरह (?)व्यसना युवत्यः ।
तेनैव नित्यमपि सेवितयौवनाया
गौर्याः प्रशस्तिगिरमात्मगतां शशंसुः ॥ १ ॥
सा शैलराजतनया वनितासु वर्या-
मालभ्य रूढिसुलभे विरहे हरेण ।
पादोदकायितजला मुहुरेव यस्या-
स्तन्मौलिदिव्यतटिनीपत(तट)योनिंपत्य ॥२॥
सा पार्वती स्तनवती भुवने पृ(वृ)थान्याः
क्लेशावहा युवतयः स्तनमुद्वहन्ति ।

यस्याः पयोधरयुगेन मनोजशत्रो-
र्वक्षःस्थलेऽपि विहिता रतिमर्दमुद्रा ॥ ३ ॥
सा राजते जगति शैलसुता वधूनां
या जायते हरगलग्रहणोत्सवेषु ।
आनन्दनिर्भरतया मुकुलीकृताक्षी
मोहं गतेरवगरस्य महोष्मणैव ॥ ४ ॥
सैवोत्तमा जगति पर्वतराजपुत्री
पीत्वा यदीयमधरामृतमिन्दुमौलिः ।
आत्मीयमप्रतिमृदुः सह कालकूट-
क्ष्वेडोपतापमखिलं शमयांचकार ॥ ५ ॥
सा पार्वती विजयतां भुवनस्य माता
स्थेमानमाजगतमङ्गलभूषणस्य ।
निश्चित्य या गतभया विदधेऽभ्यनुज्ञां
भर्त्रा कृतस्य गरलाशनसाहसस्य ॥ ६ ॥
सौभाग्यजन्भवसतिः किल शैलकन्या-
कामाभिभूत्युचितमस्य'."संविधातुम् ।
कण्ठे मुहुर्मदनशत्रुमपेतशङ्का
बध्नाति यानि भुजगद्वयशृङ्खलेन ॥ ७ ॥
सा राजते जगति पर्वतराजपुत्री
संभोगकेलिकलहे बहुशः प्रवृत्ते ।
ईशस्य मौलिपरितः परिपूर्णचन्द्रो
यूनां पुराश्रिकषणा कृशमेवमासीत् ॥ ८ ॥
सा पार्वती विजयतां जगदेकमाता
यस्या विहारकलहे सुलभे हरेण ।
पादाम्बुजाश्रयणकाङ्क्षितयैव तस्य
प्रागेव मौलिकुसुमान्मधुपाः श्रयन्ते ॥ ९ ॥

तप्तं तयैव हि तपो गिरिराजपुत्र्या
यस्या पिपास. ममे परमेश्वरेण ।
हस्ता ..हो न मनसैव कृतः कृतोऽभू-
दग्न्याधि(?)रोहणमिषाच्चरणावलम्बम् ॥ १० ।।
सा पार्वती जगति भाग्यवती वधूनां
या रुष्टपार्थदृढमुष्टिनिपातपीडाम् ।
सद्यो जहार गिरिशोरसि घट्टितेन
कामोष्मणेन(व) कुचपुट्टलिकद्वयेन ॥ ११ ॥
धन्या गिरीन्द्रतनया खलु यद्भवेन
संध्याप्रणामसमये स पिनाकपाणिः ।
एवं निमीलति सरोरुहमद्य पश्य
गौरीत्युदीर्य करमीलनमातनोति ॥ १२ ॥
सा नायिका विजयतां प्रणयेन रुष्टा
या साक्कनाय(?) विनतस्य पुरार्दनस्य ।
प्रद्योतिताम्भसि कपर्दसुरस्रवन्त्यां
बाप्पैरपूर्वसरितं पुनरातनोति ॥ १३ ॥
तां पार्वतीमनिशमेव सदा स्वमेव
संध्याप्रणामसमये परमेश्वरस्य ।
कोपेन यारुणतनुच्छविराजभूत्वं
निर्यात्पुनः परिणता स्वयमेव संध्या ॥ १४ ॥
सौभाग्यजन्मवसतेर्गिरिराजपुत्र्याः
कुर्मस्तयोश्चरणयोरसकृन्नमस्याम् ।
नित्यं ययोः स्वयमलक्तकसंनिधित्स्वो-
श्चेटीजनेन सुलभः कलहः शिवस्य ।। १५ ॥
दाक्षीयणीचिरसमीप्सितलाभहेतो-
र्विद्यासमस्तयुवतीस्पृहणीयवृत्ता।

उन्मत्तवृत्तिरपि यत्सहचारसक्त्या
शंभुर्जगत्रयगरिष्ठकुसुम्बधुर्यः ॥ १६ ॥
नित्या हि सा भगवती गिरिराजकन्या
नम्रस्य केलिकलहेपु नवेन्दुमौलेः ।
मन्दाकिनीशिरसि या पदयावकेन
संध्यायमानसलिलामसकृत्करोति ॥ १७ ॥
सा पार्वती जगति विभ्रमजन्मभूमि-
र्यां याचते स्म गिरिशं(१) सुरसंघमध्ये ।
यन्मे व्यलीकमभवन्मदनाङ्गदाहा-
त्तत्क्षम्यतामिति करग्रहणच्छलेन ॥ १८ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये गौरीप्रशंसापद्धतिश्चत्वारिंशत् ।

समाप्तमिदं काव्यम् ।

"https://sa.wikisource.org/w/index.php?title=भिक्षाटनकाव्यम्&oldid=285429" इत्यस्माद् प्रतिप्राप्तम्