भावप्रकाशसंहिता/मध्यखण्डः/द्वितीयः भागः/कृमिरोगाधिकारः

विकिस्रोतः तः
← जठराग्निविकाराधिकारः भावप्रकाशसंहिता/मध्यखण्डः/द्वितीयः भागः
कृमिरोगाधिकारः
श्रीभावमिश्रः
पाण्डुरोगकामलाहलीमकाधिकारः →


अथ सप्तमः कृमिरोगाधिकारः ७
कृमयस्तु द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः १
बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः
नामतो विंशतिविधा बाह्यास्तत्र मलोद्भवाः २
तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः
बहुपादाश्च सूक्ष्माश्च यूका लिख्याश्च नामतः ३
द्विधा ते कोठपिडिकाः कण्डूगण्डान्प्रकुर्वते ४
अजीर्णभोजी मधुराम्लसेवी द्र वप्रियः पिष्टगुडोपभोक्ता
व्यायामवर्जी च दिवाशयी च विरुद्धभोजी लभते कृमींश्च ५
ज्वरो विवर्णता शूलं हृद्रो गः सदनं भ्रमः
भक्तद्वेषोऽतिसारश्च सञ्जातकृमिलक्षणम् ६
मांसमाषगुडक्षीरदधिशुक्तैः कफोद्भवाः ७
कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः
पृथुब्रध्ननिभाः केचित्केचिद्गण्डूपदोपमाः ८
रुढधान्याङ्कुराकारास्तनुदीर्घास्तथाऽणवः
श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते ९
अन्त्रादा उदरावेष्टा हृदयादा महागुदाः
च्युरवो दर्भकुसुमाः सुगन्धास्ते च कुर्वते १०
हृल्लासमास्यस्रवणमविपाकमरोचकम्
मूर्च्छाच्छर्दिज्वरानाहकासक्षवथुपीनसान् ११
विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि १२
रक्तवाहिशिरास्थाना रक्तजा जन्तवोऽणवः
प्रपादा वृत्तताम्राश्च सौक्ष्म्यात्केचिददर्शनाः १३
केशादा लोमविध्वंसा रोमद्वीपा उदुम्बराः
षट् ते कुष्ठैककर्माणः सहसौरसमातरः १४
माषपिष्टाम्ललवणगुडशाकैः पुरीषजाः १५
पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः
वृद्धास्ते स्युर्भवेयुश्च ते यदाऽमाशयोन्मुखा
तदाऽस्योद्गारनिःश्वासा विड्गन्धानुविधायिनः
पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः १६
ते पञ्च नाम्ना कृमयः ककेरुकमकेरुकाः
सौसुरादाः सलूनाख्या लेलिहा जनयन्ति च
विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः रोमहर्षाग्निसदनगुदकण्डूर्विमार्गगाः १७
विडङ्गव्योषसंयुक्तमन्नमण्डं पिबेन्नरः
दीपनं कृमिनाशाय जठराग्निविवृद्धये १८
प्रत्यहं कटुकं तिक्तं भोजनं कफनाशनम्
कृमीणां नाशनं रुच्यमग्निसन्दीपनं परम् १९
विडङ्गशृतपानीयं विडङ्गेनावधूलितम्
पीतं कृमिहरं दृष्टं कृमिजांश्च गदाञ्जयेत् २०
लिह्याद्विडङ्गचूर्णं वा मधुना कृमिनाशनम्
पलाशबीजस्य रसं पिबेन्माक्षिकसंयुतम्
पिबेत्तद्बीजकल्कं वा मधुना कृमिनाशनम् २१
कम्पिल्लचूर्णकर्षार्द्धं गुडेन सह भक्षितम्
पातयेत्तु कृमीन्सर्वानुदरस्थान्न संशयः २२
विडङ्गं कौटजं बीजं तथा बीजं पलाशजम्
सञ्चूर्ण्य खादेत्खण्डेन कृमीन्नाशयितुं नरः २३
निम्बपत्रसमुद्भूतं रसं क्षौद्र्रयुतं पिबेत्
धत्तूरपत्रजं वाऽपि कृमिनाशनमुत्तमम् २४
रसेन्द्रे ण समायुक्तो रसो धत्तूरपत्रजः
ताम्बूलपत्रजो वाऽपि लेपो यूकाविनाशनः २५
धत्तूरपत्रकल्केन तद्र्रसेनैव पाचितम्
तैलमभ्यङ्गमात्रेण यूका नाशयति क्षणात् २६
कृमीणां विट्कफोत्थानामेतदुक्तं चिकित्सितम्
रक्तजानान्तु संहारं कुर्यात्कुष्ठचिकित्सया २७
क्षीराणि मांसानिघृतानि चापि दधीनि शाकानि च वर्णयन्ति
अम्लञ्च मिष्टञ्च रसं विशेषात्कृमीञ्जिघांसुः परिवर्जयेद्धि २८
इति सप्तमः कृमिरोगाधिकारः सम्पूर्णः ७