भावप्रकाशसंहिता/उत्तरखण्डः/रसायनाधिकारः

विकिस्रोतः तः
← वाजीकरणाधिकारः भावप्रकाशसंहिता/उत्तरखण्डः
रसायनाधिकारः
श्रीभावमिश्रः



अथ त्रिसप्ततितमो रसायनाधिकारः ७३

यज्जराव्याधिविध्वंसि वयः स्तम्भकरं तथा
चक्षुष्यं बृंहणं वृष्यं भेषजं तद्र सायनम् १
दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणं वयः
देहेन्द्रि यबलं कान्तिं नरो विन्देद्र्रसायनात् २
नाविशुद्धशरीरस्य युक्तो रासायनो विधिः
न भाति वाससि म्लिष्टे रङ्गयोग इवार्पितः ३
शीतोदकं पयः क्षौद्रं घृतमेकैकशो हितम्
त्रिशः समस्तमथवा प्राक्पीतं स्थापयेद्वयः ४
मण्डूकपर्ण्या स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम्
रसो गुडूच्यास्तु समूलपुष्पः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः ५
आयुः प्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्द्धनानि
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण च शङ्खपुष्पी ६
माक्षिकेण तुगाक्षीरी पिप्पल्या लवणेन च
त्रिफला सितया वाऽपि युक्ता सिद्धं रसायनम् ७
सिन्धूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात्
वर्षाऽदिष्वभया प्राश्या रसायनगुणैषिणा ८
पुनर्नवस्यार्द्धपलं नवस्य पिष्टं पिबेद्यः पयसाऽद्धमासम्
मासत्रयं तत्त्रिगुणं समं वा जीर्णोऽपि भूयः स पुनर्नवः स्यात्
ये मासमेकं स्वरसं पिबन्ति दिने दिने भृङ्गरजःसमुत्थम्
क्षीराशिनस्ते बलवीर्ययुक्ताः समाः शतं जीवनमाप्नुवन्ति १०
शतावरी मुण्डितिका गुडूची सहस्तिकर्णा सहतालमूली
एंतानि कृत्वा समभागयुक्तान्याज्येन किं वा मधुनाऽवलिह्यात् ११
जरारुजामृत्युवियुक्तदेहो भवेन्नरो वीर्यबलादियुक्तः
विभाति देवप्रतिमः स नित्यं प्रभामयो भूरिविवृद्धियुक्तः १२
पीत्वाऽश्वगन्धां पयसाऽद्धमासं घृतेन तैलेन सुखाम्बुना वा
वीर्यस्य पुष्टिं वपुषो विधत्ते बालस्य वृक्षस्य यथाऽम्बुवृष्टिः १३
अयः पलं गुग्गुलुमत्र योज्यं पलत्रयं व्योषपलानि पञ्च
पलानि चाष्टौ त्रिफलारजश्च कर्षं लिहन्यात्यमरत्वमेव १४
न केवलं दीर्घमिहायुरश्नुते रसायनं यो विधिवन्निषेवते
गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथैव चाक्षरम् १५
इति त्रिसप्ततितमो रसायनाधिकारः समाप्तः ७३
ग्रन्थकर्त्तृशुभाशीः शंसनम्
यावद् व्योमनि बिम्बमम्बरमणेरिन्दोश्च विद्योतते
यावत् सप्त पयोधयःसगिरयस्तिष्ठन्ति पृष्ठे भुवः
यावच्चावनिमण्डलं फणिपतेरास्ते फणामण्डले
तावत्सद्भिषजः पठन्तु परितो भावप्रकाशं शुभम् १
ग्रन्थस्यास्याध्यापकनाञ्जनानां मध्ये नॄणामादरं कुर्वतां च
श्रीसोमेशादित्यविप्रप्रसादादायुर्दीर्घं सौख्यमास्तां सदैव २
समाप्तमिदमुत्तरखण्डम्
समाप्तश्चायं ग्रन्थः