भारतमञ्जरी/स्त्रीपर्व

विकिस्रोतः तः


स्त्रीपर्व

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १२.१ ॥

गान्धारी धृतराष्ट्रश्च राजा व्याकुलमानसौ ।

हतावथ सुतान्द्रष्टुं सोत्कण्ठाविव जग्मतुः ॥ १२.२ ॥

तत्र तौ विलपन्तौ च क्षिपन्तौ च तनुं भुवि ।

भगवानथ चाभ्येत्य पाराशर्यो व्यलोकयत् ॥ १२.३ ॥

स दीनं पतितं भूमौ हतपुत्रं नरेश्वरम् ।

विदुरेण सहोवाच कृष्णेन च कृपाकुलः ॥ १२.४ ॥

अभावः प्राक्च पश्चाच्च देहिनां सततं स्थितः ।

तेषु मध्यविकारेषु कः श्नेहं कर्तुमर्हसि ॥ १२.५ ॥

अपारेऽस्मिन्भवाम्भोधौ भवन्ति न भवन्ति च ।

जलबुद्बुदवत्सर्वे कर्मयोगेन जन्तवः ॥ १२.६ ॥

सत्यं भूभारशान्त्यर्थमजायत सुयोधनः ।

स च यातस्तथा कृत्वा कस्त्वं तस्य स कस्तव ॥ १२.७ ॥

नरेन्द्र मा कृथाः शोकं प्रवृत्तेऽस्मिन्महालये ।

प्रतीपमेति यातानां कणिकापि न पार्षदाम् ॥ १२.८ ॥

आयासाय प्रयासोऽयं शोकव्यसनसंभवः ।

अधुना दुःखवृक्षाणां स्नेहो मूलं निवार्यताम् ॥ १२.९ ॥

नमः कालाय यः कोऽपि विद्यते मृत्युना वृतः ।

कायो वार्धकमायाति स्वयं येन शरीरिणाम् ॥ १२.१० ॥

आत्मापराधात्पुत्रास्ते कालेन कवलीकृताः ।

तस्मान्न पाण्डपुत्रेभ्यः किल्बिषात्क्रोद्धमर्हसि ॥ १२.११ ॥

धर्मनित्याः कृतधियस्ते धर्मेण क्षतास्तव ।

पाण्डवा भ्रातरं स्मृत्वा कालुष्यं तेषु मा कृथाः ॥ १२.१२ ॥

गान्धारीं ब्रूहि सहसा मोहे मज्जति नो यथा ।

एषैवोक्तवती पूर्वं जये धर्मो निबन्धनम् ॥ १२.१३ ॥

इति तेषां गिरा क्षिप्रं समोहं कौरवेश्वरम् ।

द्रष्टुमभ्याययुः पार्था लज्जानम्रशिरोधराः ॥ १२.१४ ॥

आलिलिङ्ग ततो राजा प्रज्ञाचक्षुर्युधिष्ठिरम् ।

भीमं मायामयं पश्चात्कृष्णबुद्ध्या विवर्धितम् ॥ १२.१५ ॥

आययौ मारुतिर्द्वेषाद्भुजाभ्यां तेन पीडितः ।

प्रययौ कणशस्तेन सर्वे विस्मयमाययुः ॥ १२.१६ ॥

धर्मसूनुस्ततो वृद्धां प्रणनाम पतिव्रताम् ।

गान्धारीं भर्तृसादृश्यात्सदा वस्त्रावृतेक्षणाम् ॥ १२.१७ ॥

अधो निपतितस्तस्याः पादयोर्धर्मनन्दनः ।

ददाहाङ्गुष्ठयुगलं दृष्टिकोपानलाकुलः ॥ १२.१८ ॥

ततो हतानां दुःखार्ता वल्लभा जगतीभुजाम् ।

रणमध्यं प्रतिययुर्गान्धारी च स्नुषाकुला ॥ १२.१९ ॥

विलप्य करुणं तत्र विह्वला सुबलात्मजा ।

बभाषे केशवं सास्रा दिव्यदृष्टिः पतिव्रता ॥ १२.२० ॥

पश्यैतान्कृष्ण मत्पुत्रान्सीमन्तिन्यो रणे हतान् ।

शोचन्ति याः पुरा दृष्टा न सूर्येण न चेन्दुना ॥ १२.२१ ॥

पश्यान्तःपुरचारीभिरप्सरोभिरिवावृतः ।

संमुखं निहतः शूरो भग्नोरुस्तनयो मम ॥ १२.२२ ॥

हतनागां हताश्वां च सुयोधनवधूरियम् ।

क्ष्मां सपत्नीमिवालोक्य पश्य मूर्च्छामुपागता ॥ १२.२३ ॥

लब्धसंज्ञा शनैरेषा परिमृज्य रजश्चिरम् ।

राजराजस्य महिषी परिपृच्छति वल्लभम् ॥ १२.२४ ॥

उत्सङ्गे मामिवादाय रत्नांशुकवतीं गदाम् ।

दोर्भ्यां च भुवमालिङ्ग्य कथं सुप्तोऽसि भूपते ॥ १२.२५ ॥

न ते कनकपर्यङ्के विलासशयने वृता ।

अस्मिन्नरपते सुप्ता रक्तक्षीबा कथं शिवा ॥ १२.२६ ॥

एषः दुःशासनः शेते प्रियो रम्यस्तवानुजः ।

निपीतं राक्षसेनेव यस्य भीमेन शोणितम् ॥ १२.२७ ॥

अयं ते दयितः पुत्रो लक्ष्मणः शत्रुणा हतः ।

सजीव इव वक्तुं त्वं नाथ किंचित्समीहते ॥ १२.२८ ॥

दन्तस्तम्भाविव भ्रष्टावनङ्गङ्गनतोरणौ ।

सरलौ पातितावत्य(?) मन्येते कालदन्तिना ॥ १२.२९ ॥

अयं ते मौलिरुचितश्चिरं मूर्ध्नि सुखोषितः ।

रोचिष्णुरिह विभ्रष्टः स्पृष्टः कान्तिपरिक्षयात् ॥ १२.३० ॥

पादाभ्यां रुधिरार्द्राभ्यां रणसंचारिणस्तव ।

वान्तेव सतता पीता राजचूडामणिच्छविः ॥ १२.३१ ॥

लोकपाले त्वयि दिवं याते नन्दनकौतुकात् ।

धन्याभिमानितेवैका कीर्तिस्त्वदनुयायिनी ॥ १२.३२ ॥

भ्राजिष्णुरत्नवलये दोष्णि कर्पूरपाण्डुरे ।

कस्यान्यस्य मही यातु शेषविश्रान्तिनिर्वृतिम् ॥ १२.३३ ॥

यः स कङ्कण्झाङ्कारैर्व्यजनैर्विजितो नृपः ।

क्रव्यादपक्षिवातेने सोऽयमद्यापि वीज्यते ॥ १२.३४ ॥

इति दुर्योधनवधूं क्रोशन्तीं कौरवस्त्रियः ।

समाकृष्य विवेष्टन्ते पतिताः पश्य भूतले ॥ १२.३५ ॥

इतः सुभद्रा सौभद्रं पुत्रकं पुत्रवत्सला ।

परिमार्ष्टि रजोदिग्धं स्तनौ दातुमिवोद्यता ॥ १२.३६ ॥

अङ्के शशाङ्कसदृशं कृत्वेयं पत्युरुत्तरा ।

वदनं बाष्पधाराभिः प्रक्षाल्य परिपृच्छति ॥ १२.३७ ॥

अयि नाथ तथा तत्तदुक्त्वा प्रणयपेशलम् ।

भूमिमालिङ्ग्य किं शेषे प्रियामद्य विहाय माम् ॥ १२.३८ ॥

गाण्डीवधन्वनः पुत्रश्चक्रपाणेः स्वसुः सुतः ।

त्वं शक्रसदृशः शौर्ये कथमेको हतः परैः ॥ १२.३९ ॥

इदं ते वदनं कान्तं कमलाकमलोपमम् ।

नूनमापास्यति स्मेरं धन्यः स्वर्गवधूजनः ॥ १२.४० ॥

नन्वनङ्गतयानङ्गस्त्वय्यभून्नोपमास्पदम् ।

सोऽयमङ्गवधात्कान्त त्वयाद्य सफलीकृतः ॥ १२.४१ ॥

शशाङ्कशङ्कया शङ्के त्वयि त्रिदिवगामिनि ।

करोति तारकापङ्क्तिः कण्ठे मुक्तावलीभ्रमम् ॥ १२.४२ ॥

याहं त्वया नववधूः प्रत्यालापं पुरार्थिता ।

त्वां स्वयं भाष्यमाणां मां कथं न प्रतिभाषसे ॥ १२.४३ ॥

क्व नु सर्वगुणग्रामगणनीयस्य ते गतम् ।

दाक्षिण्यं स्वर्गललनासक्तो यन्मामुपेक्षसे ॥ १२.४४ ॥

पुनः कर्तुमशक्येऽस्मिन्धातुः सौभाग्यवर्णने ।

प्रहृतं त्वच्छरीरे यौर्धिक्तान्दग्धविलोचनान् ॥ १२.४५ ॥

कुसुमायुधतुल्यस्य कुसुमायुधतैव ते ।

नूनं रणेऽभूत्त्वां वीराः सेहिरे कथमन्यथा ॥ १२.४६ ॥

एवं विलापिनीं बालां बलादाकृष्य पुत्रिकाम् ।

विराटपत्न्यो यान्त्येता रुदन्त्यः पत्युरन्तिकम् ॥ १२.४७ ॥

सानुजः स सुतामात्यो विराटनृपतिर्हतः ।

वधूभिरावृतो भूमौ दिवीवाप्सरसां गणैः ॥ १२.४८ ॥

एषा द्रोणशच्छिन्नं सुदोष्णा भर्तुराननम् ।

विलोक्य तारं क्रोशन्ती रुद्धा सख्येव मूर्च्छया ॥ १२.४९ ॥

क्रव्यादलुप्तावयवं पश्य कर्णं वधूजनः ।

परायणं कौरवाणामालिङ्ग्यालिङ्ग्य शोचति ॥ १२.५० ॥

नाम्नि संकीर्तिते यस्य प्रापुर्निद्रां न शत्रवः ।

स त्वमद्य हतः शेषे धिक्कालस्य दुरन्तताम् ॥ १२.५१ ॥

जम्भारिरभवद्यस्य वर्मकुण्डलयाचकः ।

सत्यसंधः कथं कणः कर्णशेषीकृतः खगैः ॥ १२.५२ ॥

निसर्गविसरः सर्गः सर्वथा हतवेधसः ।

कृत्वा यः शक्रतुल्यत्वं न चक्रे कल्पसाक्षिणम् ॥ १२.५३ ॥

इति प्रकीर्णाभरणाः क्रन्दन्त्यः कर्णयोषितः ।

दारयन्ति कुचाभोगं वृषसेनस्य मातरः ॥ १२.५४ ॥

पश्य जामातरं कृष्ण हतं मम जयद्रथम् ।

बाला शोचिति मत्पुत्री न च जानाति शोचितुम् ॥ १२.५५ ॥

एष शल्यो हतः संख्ये रिपुशल्यपराक्रमः ।

शल्यतामधुना यातः पश्यान्तःपुरयोषिताम् ॥ १२.५६ ॥

पश्यास्य कृष्यते जिह्वा मद्रराजस्य वायसैः ।

राधेयस्यैष विदधे युधि तेजोवधं यया ॥ १२.५७ ॥

पश्य द्रोणस्य समरे वह्नेः शान्तार्चिषो यथा ।

संस्कारः क्रियते विप्रैः क्रिमीनुत्सार्य मूर्च्छितान् ॥ १२.५८ ॥

एष भूरिश्रवा वीरः सोमदत्तसुतो हतः ।

महिष्या शोच्यते वीरश्छिन्नबाहुः किरीटिना ॥ १२.५९ ॥

रणयज्ञमहीयूपे यूपध्वजभुजे तव ।

निकृते जिष्णुना मन्ये यशो निर्लूनमात्मनः ॥ १२.६० ॥

लक्ष्मीकरेणुकालाने भूभारभुजगेश्वरे ।

शिवाकृष्टे विरौतीव दोष्णि ते कङ्कणावली ॥ १२.६१ ॥

चन्द्रिकाभरणे हर्म्ये त्वत्प्रेमाभरणाः स्त्रियः ।

आलिलिङ्ग पुरा सोऽयं विलासाभरणो भुजः ॥ १२.६२ ॥

अर्थिकल्पद्रुमे दोष्णि च्छिन्नेऽस्मिञ्शत्रुयोषिताम् ।

वैधव्यदीक्षागुरुतां वीर यास्यति कोऽपरः ॥ १२.६३ ॥

हठकण्ठग्रहः प्रौढः को नाम हरिणीदृशाम् ।

केयूरकान्तिकलिकां कर्णपूरीकरिष्यति ॥ १२.६४ ॥

इति प्रलापिनी वक्ति विह्वला कमलेश्वरम् ।

प्रवरं भूरियशसं भूरिश्रवसमात्मना ॥ १२.६५ ॥

हितोपदेशविद्वेषी शुकुनिः पश्य भक्ष्यते ।

शिवाभिरशिवाचारो वेश्याभिरिव वित्तवान् ॥ १२.६६ ॥

पृथिवी क्षपिता क्षिप्रं क्षुद्रैः कर्णान्तगामिभिः ।

इतः पूर्वमनेनाक्षैरितो बाणैः किरीटिना ॥ १२.६७ ॥

इतः सुदक्षिणस्यैताः प्रियाः काम्बोजभूपतेः ।

हृदयानि प्रलापेन दारयन्त्यश्मनामपि ॥ १२.६८ ॥

सौभद्रशरनिर्भिन्नं राजपुत्रं बृहद्बलम् ।

एताः कोमलकामिन्यः शोतन्ति शशिरोचिषम् ॥ १२.६९ ॥

धृष्टद्युम्नसुता दीप्तहेममालाविभूषिताः ।

भान्त्येते द्रोणनिहता भ्रष्टा विद्याधरा इव ॥ १२.७० ॥

केकयो धृष्टकेतुश्च जयत्सेनश्च मागधः ।

वृद्धश्च राजा द्रुपदः सामात्यसुतबान्धवः ॥ १२.७१ ॥

अलायुधोऽलम्बुसश्च भगदत्तः श्रुतायुधः ।

विन्दानुविन्दावावन्त्यौ जलसंधः सुलोचनः ॥ १२.७२ ॥

प्रवराः पार्थिवाश्चान्ये हता वीराः सहस्रशः ।

लब्धजीवा इवाभान्ति कान्ताभिः परिवारिताः ॥ १२.७३ ॥

शक्तेनापि त्वया कृष्ण यस्मात्कामादुपेक्षिताः ।

सर्वक्षयाद्वा द्वेषाद्वा सर्वज्ञेन च लीलया ॥ १२.७४ ॥

षङ्विंशे वत्सरे प्राप्ते वृष्णीनां समरे मिथः ।

तस्मात्तावापि भविता विपुलो बान्धवक्षयः ॥ १२.७५ ॥

तवाप्यनुचितः कोऽपि वधहेतुर्भविष्यति ।

इत्युक्त्वा तारकरुणं रुरोद सुबलात्मजा ॥ १२.७६ ॥

तामुवाच हसन्कृष्णः स्वेच्छासृष्टलयोदयः ।

विधिनैतत्पुरादिष्टं पुनरुक्तं त्वयोदितम् ॥ १२.७७ ॥

अवश्यभाविनि शुचं क्षयेऽस्मिन्मा वृथा कृथाः ।

अवश्यं क्षत्रियसुते हन्ताहं किल विद्विषाम् ॥ १२.७८ ॥

इत्युक्तवति दाशार्हे धृतराष्ट्रो युधिष्ठिरम् ।

गतिं पप्रच्छ वीराणां परिमाणं च संक्षये ॥ १२.७९ ॥

तमब्रवीद्धर्मराजो लक्षणामधुरं रणे ।

विंशतिश्च सहस्राणि कोट्यः षडधिकाश्च षट् ॥ १२.८० ॥

वीराणां गणनार्हाणामस्मिन्नायोधने हताः ।

अप्रहृष्टा हता ये च ते गन्धर्वपुरं गताः ॥ १२.८१ ॥

भयात्पराङ्मुखा ये च ते यक्षत्वमुपागताः ।

ये त्वखण्डितसत्त्वस्थास्ते ब्रह्मभुवनं श्रिताः ॥ १२.८२ ॥

मेरुपार्श्वं प्रयातास्ते ये पद्भ्यां वाहनैर्हताः ।

प्रसादाल्लोमशस्यैतन्मुनेः पश्यामि दिव्यदृक् ॥ १२.८३ ॥

इत्युक्त्वा धर्मतनयो हतानां जगतीभुजाम् ।

बन्धूनां चादिदेशाशु संस्कारं विभवोचितम् ॥ १२.८४ ॥

इन्द्रसेनमुखाः सूताः संजयो विदुरस्तथा ।

युयुत्सुश्च गिरा तस्य तेषामन्त्यविधौ ययुः ॥ १२.८५ ॥

माल्यैर्वस्त्रैरंलकारैर्भूषितास्ते महारथाः ।

चितानलेषु निहिताः स्वप्रतापमिवाविशन् ॥ १२.८६ ॥

अथोदतिष्ठन्नारीणां संहतानामितस्ततः ।

मिथः कण्ठविलग्नानां करुणो रोदनध्वनिः ॥ १२.८७ ॥

धृतराष्ट्रेण सहितः सानुगोऽथ युधिष्ठिरः ।

अनुयातो नृपस्त्रीभिर्ययौ स्नातुमथापगाम् ॥ १२.८८ ॥

श्रावितः कर्णवृत्तान्तं स मात्रा गूढसंभवम् ।

भ्रात्रे दुःखाद्ददौ तस्मै बाष्पमिश्रां जलाञ्जलिम् ॥ १२.८९ ॥

स यथाविधि बन्धूनां विधाय स्वोचितां क्रियाम् ।

आदिदेश नृपस्त्रीणां क्रियायौ पटमण्डपान् ॥ १२.९० ॥

ता भूमिपालललना सरलायताक्ष्यो नेत्राम्बुनिर्झरविनिर्जिततारहाराः ।

भागीरथीमथ ययुः कलहंसमञ्जुकाञ्चीविराविपुलिनोरुनितम्बबिम्बाः ॥ १२.९१ ॥

इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां स्त्रीपर्व