भारतमञ्जरी/द्रोणपर्व

विकिस्रोतः तः


द्रोणपर्व

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ७.१ ॥

सुरव्रतं हतं श्रुत्वा धृतराष्ट्रोऽतिदुःखितः ।

मुहुर्मुहुर्यशोराशिं तमशोचदरिंदमम् ॥ ७.२ ॥

पुनः संग्राममालोक्य समायातोऽथ संजयः ।

पृष्टो वैचित्रवीर्येण वीरसंहारमभ्यधात् ॥ ७.३ ॥

ततो भीष्मेहते राजन्कुरवो भृशदुःखिताः ।

अब्धौ भग्ने प्रवहणे वणिजः पतिता इव ॥ ७.४ ॥

वाञ्छितं समरे शर्म ददृशुः कर्णमागतम् ।

विक्रीताः परदेशेषु स्निग्धं बन्धुमिवापदि ॥ ७.५ ॥

ततो दुर्योधनः शोकं संस्तम्भ्य धृतिसागरः ।

कर्णस्यानुमते चक्रे द्रोणं सेनासु नायकम् ॥ ७.६ ॥

तेनाभिषिक्तो विधिवद्गुरुः सर्वधनुष्मताम् ।

स बभौ शक्तिमान्वीरो महासेन इवापरः ॥ ७.७ ॥

वृद्धस्य स्वयशःशुभ्रं छत्त्रं तस्य व्यरोचत ।

दुग्धोदधेरिव श्रीमच्चन्द्रमण्डलमुद्यतम् ॥ ७.८ ॥

आमुक्तहेमकवचः स दीप्तः किरणैर्बभौ ।

उपस्थितैः कृत्यकाले दिव्यास्त्रैरिव सेवितः ॥ ७.९ ॥

प्रणेता सर्ववीराणां सदृशः प्राज्यतेजसा ।

साक्षादिव धनुर्वेदः संहारस्यागमावधिः ॥ ७.१० ॥

रेजे रथेन रौक्मेन शोणाश्वेन पताकिना ।

संध्याजुषा निर्झरिणा मेरुणेव दिवाकरः ॥ ७.११ ॥

विरराज रथे तस्य शातकौम्भः कमण्डलुः ।

शौर्योष्मणा प्रतिगतः प्रताप इव पिण्डितः ॥ ७.१२ ॥

आकर्णपलितः श्यामो धौरेयः सर्वधन्विनाम् ।

ददौ वरं श्रिया जुष्टः स राज्ञा स्वयमर्थितः ॥ ७.१३ ॥

जीवग्राहं समादाय राजानं ते युधिष्ठिरम् ।

हतेर्जुने प्रदास्यामि पश्यतां सर्वभुभुजाम् ॥ ७.१४ ॥

एतद्गुरुवचो राजा प्रतिगृह्य कृताञ्जलिः ।

विश्राव्य निजसेनासु तूर्यनादोत्सवं व्यधात् ॥ ७.१५ ॥

तच्च धर्मसुतो ज्ञात्वा सह गाण्डीवधन्वना ।

क्रौञ्चव्यूहं समाधाय संनद्धो योद्धुमुद्ययौ ॥ ७.१६ ॥

द्रोमेन शकटव्यूहे निर्मिते भृशसंहते ।

अवर्तत महद्युद्धं वीराणां देहशातनम् ॥ ७.१७ ॥

ततः सृञ्जयपाञ्चालमत्स्यसेनासु दुःसहाः ।

शरीरहारिणः पेतुर्द्रेणनामाङ्किताः शराः ॥ ७.१८ ॥

भिद्यमानेषु सैन्येषु निपतद्गजवाजिषु ।

रक्तकल्लोलिनीवेगैर्नीतेषु स्यन्दनेष्वपि ॥ ७.१९ ॥

युधिष्ठिरमुखान्वीरान्कोपाद्द्रोणमभिद्रुतान् ।

अवारयन्सुसंरब्धान्द्रोणिकर्णकृपादयः ॥ ७.२० ॥

अभिमन्युरथाकृष्य रथात्केशेषु पौरवम् ।

अपातयत्कृपाणेन पश्यतां सर्वधन्विनाम् ॥ ७.२१ ॥

तत्कोपात्खङ्गमादाय जयद्रथमुपागतम् ।

शल्यं च विरथं वीरो विदधे बलिनां वरम् ॥ ७.२२ ॥

ततः शल्यो गदापाणिः पद्भ्यां सौभद्रमाद्रवत् ।

गदया वीरवारिन्या भीमश्च तमवारयत् ॥ ७.२३ ॥

तयोः परस्पराघातकीर्णवह्निकणाकुलम् ।

नृणां विमोहनं घोरं गदायुद्धमवर्तत ॥ ७.२४ ॥

मण्डलानि चरन्तौ तौ समदाविव कुञ्जरौ ।

अभिपत्य पदान्यष्टौ गदाभ्यां जघ्नतुर्मिथः ॥ ७.२५ ॥

गाढप्रहारसंजातमूर्छाविह्वलमानसौ ।

तौ दृष्ट्वा पतितौ वीराः संनिपेतुः प्रहारिणः ॥ ७.२६ ॥

नीते मद्राधिपे तूर्णं रथेन कृतवर्मणा ।

भीमसेनः समादाय कुरुसेनामदारयत् ॥ ७.२७ ॥

कर्णसूनोरथ शरैर्दृषसेनस्य पाण्डवाः ।

आकीर्णान्द्रौपदीपुत्रान्विलोक्य तमुपाद्रवन् ॥ ७.२८ ॥

ततो रुक्मरथो द्रोणः स्वयं पाञ्चालवाहिनीम् ।

प्रविश्य बाणैर्विदधे विप्रकीर्णां सहस्रधा ॥ ७.२९ ॥

शिखण्डिसात्यकिमुखान्स विदार्य महारथान् ।

युधिष्ठिरमभिप्रेक्षुः कुर्वन्नरपतिक्षयम् ॥ ७.३० ॥

युगंधरं व्याघ्रदत्तं सिहसेनं च पार्थिवम् ।

निनाय मृत्युसदन शरैरशनिदारुणैः ॥ ७.३१ ॥

तिष्ठ स्थितोऽह युद्धस्व हतोऽसीति मुहुर्मुहुः ।

द्रोणाग्रे युध्यमानानां भूभुजामभवद्रणः ॥ ७.३२ ॥

द्रोणेन युध्यमानानां निशम्य श्वेतवाहनः ।

कोलाहलं स्वसैन्यानां तूर्णं तं देशमाययौ ॥ ७.३३ ॥

स निहत्यास्त्रजालेन वीरः कुरुवरूथिनीम् ।

विदधे रक्ततटिनीमावर्तहृतकुञ्जराम् ॥ ७.३४ ॥

ततोऽवहारं सैन्यानां पार्थसायकपीडिताः ।

यातेऽस्तं तिग्मकिरणे चक्रिरे कुरुपुंगवाः ॥ ७.३५ ॥

          • द्रोणाभिषेकः प्रथमो युद्धदिवसश्च ॥ १ ॥ *****

निशायां संनिविष्टेषु शिबिरे सर्वराजसु ।

लज्जमान इवाचार्यो दुर्योधनमभाषत ॥ ७.३६ ॥

उक्तमेव मया राजन्रहितं सव्यसाचिना ।

युधिष्ठिरं ग्रहीष्यामि दुर्जयो हि धनंजयः ॥ ७.३७ ॥

इति ब्रुवाणे वैलक्ष्यादाचार्ये राजसंनिधौ ।

त्रिगर्वराजः प्रोवाच कृतवैरः किरीटिना ॥ ७.३८ ॥

वयं संशप्तकगणैर्मालवैस्तुण्डिलैस्तथा ।

वीरैर्मद्रककाम्बोजललितैश्च प्रहारिभिः ॥ ७.३९ ॥

रथायुतैस्त्रिभिः पार्थमाहूय पृथगास्थितः ।

योत्स्यामहे सुप्रकृतैरिति सत्यं शपामहे ॥ ७.४० ॥

इत्युक्ते शपथं कृत्वा त्रिगर्ता वह्निसाक्षिणः ।

प्रत्यूषे निर्ययुर्वीराः सुशर्मप्रमुखा नृपाः ॥ ७.४१ ॥

ते तुरङ्गखरोद्धूतधूलिग्रस्तनभस्तलाः ।

चक्रिरे फल्गुणाह्वानं नादैः प्रलयशंसिभिः ॥ ७.४२ ॥

तान्व्यूहेनार्धचन्द्रेण समे देशे व्यवस्थितान् ।

दृष्ट्वा पार्थस्तदाहूतो युधिष्ठिरमभाषत ॥ ७.४३ ॥

अनुजानातु मामार्यस्त्रिगर्तानां वधं प्रति ।

एते मामभिवाञ्चन्ति योद्धुं संघर्षशालिनः ॥ ७.४४ ॥

अयं ते सत्यजिद्वीरः पाञ्चाल्यः प्रवरो रथः ।

गोप्ता द्रोणाभिसरणे शक्रतुल्यपराक्रमः ॥ ७.४५ ॥

इत्युक्त्वा चण्डगाण्डीवघोषघण्टितदिक्तटः ।

प्रलयाम्भोदसंरब्धस्तान्ययौ कपिकेतनः ॥ ७.४६ ॥

तेऽपि पाण्डवमायान्तं दृष्ट्वा प्रमदनिर्भराः ।

फुल्लसालमिवादृश्यं चक्रुः क्षिप्रं शिलीमुखैः ॥ ७.४७ ॥

ततः शौर्याम्बुधेः फेनमट्टहासं रणश्रियः ।

दध्मौ धनंजयः शङ्खं कन्दं निजयशस्तरोः ॥ ७.४८ ॥

तस्य शब्देन महता तत्सैन्यं भयकारिणा ।

अभून्निवृत्तमातङ्गं स्तिमिताङ्गतुरङ्गमम् ॥ ७.४९ ॥

अथ सायकजालेन जीवमत्स्यापहारिणा ।

त्रिगर्तवाहिनीं पार्थः समन्तात्पर्यवारयत् ॥ ७.५० ॥

ततः संशप्तकगणोत्सृष्टैरविवरैः शरैः ।

पिहिते भुवनाभोगे बभूवाकालशर्वरी ॥ ७.५१ ॥

ततः प्रविदधे त्वाष्ट्रं महास्त्रं वज्रिनन्दनः ।

येनार्जुनसहस्राणि ददृशुस्ते ससंभ्रमाः ॥ ७.५२ ॥

जहाराकर्णकृष्टेन भल्लेन च महौजसः ।

स्फुरन्मौलिप्रभाजालं शिरः कायात्सुधन्वनः ॥ ७.५३ ॥

तत्प्रेषितां शस्त्रवृष्टिं पवनास्त्रेण हारिणा ।

विधूय तच्छिरःपुञ्जैरदृश्यां विदधे महीम् ॥ ७.५४ ॥

छिन्नच्छत्त्रध्वजरथं पतद्भुजभटाननम् ।

त्रिगर्तकदनं पार्थो घोरमायोधनं व्यधात् ॥ ७.५५ ॥

          • संशप्तकयुद्धम् ॥ २ ॥ *****

अस्मिन्क्षणे वैनतेयव्यूहे द्रोणेन निर्मिते ।

व्यूहेन निर्मितार्धेन पाण्डुपुत्राः समुद्ययुः ॥ ७.५६ ॥

ततः प्रवृत्ते संग्रामे क्षये चैव महीभुजाम् ।

धृष्टद्युम्नप्रभृतयो द्रोणमुख्यानयोधयन् ॥ ७.५७ ॥

रजोभिः पिहिते व्योम्नि दिक्षु रुद्धासु सायकैः ।

अविभागममर्यादं घोरं युद्धमवर्तत ॥ ७.५८ ॥

अभिद्रुते ततो द्रोणे धर्मराजजिघृक्षया ।

घोरो हलहलाशब्दः सैन्यानामुदभूत्क्षणम् ॥ ७.५९ ॥

कालाग्नितेजसं वीरं धौरेयं सर्वधन्विनाम् ।

अवारयितुमभ्येत्य सत्यजित्सत्यविक्रमः ॥ ७.६० ॥

युध्यमानं ततो हत्वा वृकं राजसुतं गुरुः ।

शरैः सत्यजितं चक्रे कीर्णांशुमिव भास्करम् ॥ ७.६१ ॥

हेमनामाङ्कितैर्बाणैर्मुहूर्तादथ सत्यजित् ।

दीप्तैरपूरयद्द्रोणं खद्योतैरिव पादपम् ॥ ७.६२ ॥

ततः सत्यजितः कायादाचार्यः शौर्यशालिनः ।

शिरो जहार भल्लेन चण्डताण्डवकुण्डलम् ॥ ७.६३ ॥

निपातिते सत्यजिति प्रवरे सर्वधन्विनाम् ।

विद्रुते धर्मतनये व्यदीर्यते वरूथिनी ॥ ७.६४ ॥

          • सत्यजिद्वधः ॥ ३ ॥ *****

हृत्वानुजं विराटस्य शतानीकं प्रहारिणम् ।

दृढसेनं क्षत्रदेवं वसुदानं च पार्थिवम् ॥ ७.६५ ॥

निघ्नन्रुक्मरथश्चेदिमत्स्यपाञ्चालसृञ्जयान् ।

विदधे रुधिरावर्तैः कृतान्तोद्यानवाहिनीम् ॥ ७.६६ ॥

विद्रुते पाण्डवबले पीडिते द्रोणसायकैः ।

कर्णदुर्योधनमुखा भारद्वाजमपूजयन् ॥ ७.६७ ॥

पुनरावर्तिते सैन्ये भीमेन भुजशालिना ।

संहताः पृथिवीपालाः कोपाद्द्रोणमुपाद्रवन् ॥ ७.६८ ॥

ऋष्यवर्णैर्हयैर्भीमः सात्यकिः स्फाटिकप्रभैः ।

पारावतप्रभैश्चाश्वैर्धृष्टद्युम्नश्चमूपतिः ॥ ७.६९ ॥

नकुलः सहदेवश्च शुकतित्तिरिसप्रभैः ।

अभिमन्युः पिशङ्गाभैः पाण्ड्यैश्च तुहिनप्रभैः ।

दन्तप्रभैः कृष्णवालैः स्वयं राजा युधिष्ठिरः ॥ ७.७० ॥

अन्ये तु विविधच्छायैश्चित्रवर्माम्बरध्वजैः ।

परिवार्य रणे द्रोणं चक्रुर्बाणमयं जगत् ॥ ७.७१ ॥

मृदङ्गनादकौ राज्ञो ध्वजो नन्दोपनन्दकौ ।

दिव्ययन्त्रेण विहितौ बभतुर्धर्मजन्मनः ॥ ७.७२ ॥

धर्मानिलेन्द्राश्विनां च प्रतिमा द्रौपदीभुवाम् ।

तुमुले युध्यमानानां रेजिरे काञ्चनोज्ज्वलाः ॥ ७.७३ ॥

आवृतं द्रोणमालोक्य राजभिः क्रूरया धिया ।

दुर्योधनादयो वीरान्भीममुख्यान्समापतन् ॥ ७.७४ ॥

तेषु शल्यप्रधानेषु युधिष्ठिरपुरोगमैः ।

द्वन्द्वद्धनिषक्तेषु समरोत्सवराजिषु ॥ ७.७५ ॥

कृतबाहौ सुबाहौ च हते वीरे युयुत्सुना ।

वङ्गराजे समातङ्गे भीमसेनेन पातिते ॥ ७.७६ ॥

विद्रुते कौरवबले निहतेष्वभिमानिषु ।

निरालोकेषु लोकेषु रजस्तिमिरमण्डलैः ॥ ७.७७ ॥

प्रेरितो भगदत्तेन संवर्तकघनप्रभः ।

सुप्रतीको मदोद्दामः पाण्डुसेनां व्यगाहत ॥ ७.७८ ॥

दैत्यसंग्रामसाहाय्ये जम्भारिभवनस्थितः ।

ऐरावणघटाबन्धः प्रमाणं यस्य वर्ष्ममः ॥ ७.७९ ॥

शशिशुभ्रैर्नखैरुद्यादेकपात्स क्षणं बभौ ।

स्वमहीपीडनरुषा दष्टः सेषशतैरिव ॥ ७.८० ॥

इतश्चन्द्रार्कमुख्यानां प्रभवः सर्वतेजसाम् ।

इति नक्षत्रमालाभिरुदयाद्रिरिवाश्रितः ॥ ७.८१ ॥

दिग्वारणरणावाप्तिं विना व्यर्थमिदं बलम् ।

इतीव पृथुशूत्कारैर्निःशश्वास मदालसः ॥ ७.८२ ॥

एता आयान्तु वैक्लव्यं मत्प्रतापोष्मणा दिशः ।

इतीव कर्णतालाभ्यां मुहुर्मुहुरवीजयत् ॥ ७.८३ ॥

चण्डीशडमरोच्चण्डडिण्डिमध्वाननिःस्वनैः ।

हेलयोन्मीलयन्किंचिल्लोचने प्रचचाल सः ॥ ७.८४ ॥

भगदत्तास्त्रनिष्कृत्तवीरवक्त्राञ्चितां महीम् ।

गत्वा पदे पदे पश्यन्सस्मार कमलाकरान् ॥ ७.८५ ॥

स वाहिनीं पाण्डवानां प्रविश्य निबिडं गजः ।

गजवाजिरतान्पिंषन्वसाकर्दमिनीं व्यधात् ॥ ७.८६ ॥

मृद्यमानाः करीन्द्रेण ताः सेनाः कौरवद्विषाम् ।

संकोचमापुः सहसा दर्पेणेव विभूतयः ॥ ७.८७ ॥

तेन मन्दरतुल्येन गजेनानीकवारिधेः ।

समाक्रान्तस्य निस्त्रिंशकालकूटच्छटा बभुः ॥ ७.८८ ॥

कुण्डलीकृतशुण्डाग्रः सोऽभ्यधावद्वृकोदरम् ।

आकृष्टं पाशहस्तेन येन तं मेनिरे जनाः ॥ ७.८९ ॥

संशये पतितं भीमं दृष्ट्वा तूर्णं युधिष्ठिरः ।

सह सर्वैर्महीपालैर्भगदत्तं समभ्यधात् ॥ ७.९० ॥

स तैः परिवृतो वीरैर्हत्वा दाशार्णभूपतिम् ।

उन्ममाथ रथं वेगात्सुप्रतीकेन सात्यके ॥ ७.९१ ॥

तस्य शीकरिणा घोरशीत्कृतेनाथ दन्तिनः ।

भीमसेनमुखा दूरं जह्रुस्त्रस्तास्तुरङ्गमान् ॥ ७.९२ ॥

सा सेना भगदत्तेन कुञ्जरस्थेन पीडिता ।

जनता कृनृपेणेव न लेभे शरणं क्वचित् ॥ ७.९३ ॥

गजानां पत्यमानानां रथानां स्फुटतामपि ।

हाहाकारैश्च भीतानां निःस्वनस्तुमुलोऽभवत् ॥ ७.९४ ॥

स्वेषामाक्रन्दमाकर्ण्य वज्रास्त्रेणेन्द्रनन्दनः ।

त्रिगर्तान्सानुगान्हत्वा भगदत्तमथापतत् ॥ ७.९५ ॥

दृष्ट्वा गाण्डीवधन्वानं तार्क्ष्यवत्तर्णमागतम् ।

प्रेरितो भगदत्तेन क्रुद्धोऽदावद्द्विपाधिपः ॥ ७.९६ ॥

तमन्तकमिवायान्तमपसव्येन केशवः ।

रथेन मोघसंरम्भं कृत्वा पुनरभूत्पुरः ॥ ७.९७ ॥

विद्ध्वा शरसहस्रेण पार्थं प्राग्ज्योतिषेश्वरः ।

नारायणास्त्रमसृजत्तच्च जग्राह केशवः ॥ ७.९८ ॥

अर्जुनं रक्षतस्तूर्णं तदस्त्रं कैटभद्विषः ।

निषक्तं वक्षसि प्राप हेमस्रग्दामविभ्रमम् ॥ ७.९९ ॥

तस्मिन्विफलतां याते महास्त्रे दीप्ततेजसि ।

वैलक्ष्यादर्जुनः कृष्णमुवाचास्फालयन्धनुः ॥ ७.१०० ॥

नूनं युद्धेष्वयोग्योऽहं येनास्त्रं धृतवानसि ।

श्रुत्वैतदवदत्पार्थं मानयन्गरुडध्वजः ॥ ७.१०१ ॥

चतुर्मूर्तिमृता पूर्वं पृथिवीवचसा मया ।

वितीर्णं नरकायैतन्निजास्त्रं भूमिसूनवे ॥ ७.१०२ ॥

अमोघमाप्तवांस्तस्माद्देत्यात्सोऽसौ नराधिपः ।

गृहीतं तन्मया दिव्यं जह्येनमधुना नृपम् ॥ ७.१०३ ॥

उक्ते जनार्दनेनेति सव्यसाची सकुञ्जरम् ।

ऊर्ध्ववक्त्रैः शरैः क्षिप्रं भगदत्तमपूरयत् ॥ ७.१०४ ॥

गिरिवर्ष्म गजारूढो बाणैः प्राग्ज्योतिषेश्वरः ।

अदूरविद्रुतामर्त्यविमानमकरोन्नभः ॥ ७.१०५ ॥

ततः कर्णान्तकृष्टेन कुम्भयोः कुञ्जरेश्वरम् ।

आपुच्छगामिना पार्थो नाराचेनाकुलं व्यधात् ॥ ७.१०६ ॥

स फल्गुणेषुनिर्भिन्नः पतिन्द्विरदभूधरः ।

जघान महीतं सेनां पतिताः पातयन्ति यत् ॥ ७.१०७ ॥

क्रुद्धस्ततोर्ऽधचन्द्रेण हृदि विद्धः किरीटिना ।

मुक्ताङ्कुशधनुर्बाणो भगदत्तोऽभवद्व्यसुः ॥ ७.१०८ ॥

          • भगदत्तवधः ॥ ४ ॥ *****

तस्मिन्निपतिते वीरे ककुदे सर्वभूभुजाम् ।

विजये कुरुसेनानामाशाबन्धः श्लथोऽभवत् ॥ ७.१०९ ॥

विद्रुते कौरवानीके सौबलौ वृषकाचलौ ।

गान्धारौ धन्विनां धुर्यै धनंजयमयुध्यताम् ॥ ७.११० ॥

तौ बाणवर्षिणौ पार्थशरेणैकेन संहतौ ।

स्यूतावपातयत्प्रीत्या यातो भारुण्डतामिव ॥ ७.१११ ॥

          • वृषभकाचलवधः ॥ ५ ॥ *****

अनुजौ निहतौ दृष्ट्वा शकुनिः कोपकम्पितः ।

कल्पयन्विपुलां मायां सव्यसाचिनामाद्रवत् ॥ ७.११२ ॥

अस्त्रैश्च क्रूरसत्वैश्च तमोभिश्चभितो वृतः ।

नाकम्पत रणे पार्थस्तस्य मायाशतैरपि ॥ ७.११३ ॥

सौरेणास्त्रेण तन्मायां छित्त्वा कातरमोहिनीम् ।

प्राहिणोत्सायकान्येन शकुनिः प्रययौ भयात् ॥ ७.११४ ॥

यातेर्ऽजुनमयं लोकं मन्यमानेऽथ सौबले ।

न लेभे शरणं त्रासाद्विद्रुता कुरुवाहिनी ॥ ७.११५ ॥

ततो द्रोणः सहानीकैर्युधिष्ठिरजिघृक्षया ।

हरन्वक्त्राणि वीराणां पाञ्चालान्समुपाद्रवत् ॥ ७.११६ ॥

वध्यमानेष्वनीकेषु शोणाश्वेन सहस्रशः ।

रक्तासवमदेनेव चकम्पे वसुधावधूः ॥ ७.११७ ॥

तूर्णं प्रहरत द्रोणं तूर्णं रक्षत संगरे ।

पाण्डवानां परेषां च बभूवेति महाध्वनिः ॥ ७.११८ ॥

पाञ्चालेष्वथ भग्नेषु सृञ्जयेषु च सर्वतः ।

अयोधयत्कुरुचमूं नीलो माहिष्मतीपतिः ॥ ७.११९ ॥

तं दहन्तमनीकानि दिव्यास्त्रैर्वह्नितेजसम् ।

प्रत्युद्ययौ धैर्यनिधिर्द्रैणिरेको धनुर्धरः ॥ ७.१२० ॥

आचार्यसूनुस्तस्याथ वज्रसारेषुवर्षिणः ।

छत्त्रं ध्वजं कार्मुकं च भल्लैश्चिच्छेद निर्व्यथः ॥ ७.१२१ ॥

अवरुह्य रथात्तूर्णं नीलश्चित्रपराक्रमः ।

कृपाणेन शिरो हर्तुं द्रौणेः श्येन इवापतत् ॥ ७.१२२ ॥

भारद्वाजसुतस्तस्य भल्लेनोज्ज्वलकुण्डलम् ।

कान्तं शिरोऽहरत्तारायुगयुक्तमिवोडुपम् ॥ ७.१२३ ॥

          • नीलवधः ॥ ६ ॥ *****

नीले हते पाण्डवानां भग्ने सुभटमण्डले ।

हत्वा संशप्तकान्पार्थो जवार्तां भुवमाययौ ॥ ७.१२४ ॥

भीमफल्गुणसौभद्रमत्स्यचैद्यमुखैस्ततः ।

भिद्यमाने परानीके निःस्वनस्तुमुलोऽभवत् ॥ ७.१२५ ॥

ततः कर्णप्रभृतिभिस्तेषां समरशालिनाम् ।

घोरो बभूत संमर्दः सर्वलोकभयंकरः ॥ ७.१२६ ॥

निर्मर्यादे रणे तस्मिन्रूधिरावर्तदुस्तरे ।

भिन्नां कुरुचमूं दृष्ट्वा कर्णः पार्थमयोधयत् ॥ ७.१२७ ॥

सोर्ऽजुनं पावकास्त्रेण सात्यकिप्रमुखांस्तथा ।

चकार घोरदिग्दाहपिङ्गलानिव भूधरान् ॥ ७.१२८ ॥

ततो धनंजयमुखा हत्वास्त्रैरस्त्रमुत्कटम् ।

कर्णं शरशतैश्चक्रुर्घनवेत्रवनोपमम् ॥ ७.१२९ ॥

शत्रुंजयं विपाटं च वीरं चावरजं शरैः ।

कर्णानुजान्यमपुरं प्राहिणोत्कपिकेतनः ॥ ७.१३० ॥

          • कर्णानुजवधः ॥ ७ ॥ *****

अथ द्रोणमुखाः सर्वे कौरवाणां महारथाः ।

कर्णपार्श्वं समाजग्मुर्दीप्तास्त्रग्रामदुःसहाः ॥ ७.१३१ ॥

ते सात्यकिप्रभृतिभिः संसक्ता धन्विनां वराः ।

चक्रिरे समरं घोरं गजवाजिरथक्षयम् ॥ ७.१३२ ॥

ततोर्ऽजुनशरासारैर्भिन्नेषु भुजशालिषु ।

वासरान्ते न्यवर्तन्त पार्थिवा भृशपीडिताः ॥ ७.१३३ ॥

          • द्वीतीयो युद्धदिवसः ॥ ८ ॥ *****

ततः प्रातः समभ्येत्य गुरुं दुर्योधनोऽब्रवीत् ।

कर्णयन्भृशसंतप्तः पाण्डवानां पराक्रमम् ॥ ७.१३४ ॥

अहो नु पुण्यहीनस्य भवतापि प्रतिश्रुतः ।

वीरो निष्फलतां यातो धर्मजग्रहणे मम ॥ ७.१३५ ॥

शक्तिमन्त प्रणयिनामभिजाता यशस्विनः ।

वृथा मनोरथं कर्तुं शिक्षिता न भवद्विधाः ॥ ७.१३६ ॥

श्रुत्वा सुयोधनेनोक्तं जगाद कलशोद्भवः ।

दुर्ग्रह्यः पाण्डवो राजन्गुप्तो गाण्डीवधन्वना ॥ ७.१३७ ॥

तथाप्यद्य करोम्येष यथाशक्ति हितं तव ।

संशप्तकाः पुनर्यान्तु रतादाकृष्य फल्गुणम् ॥ ७.१३८ ॥

आचार्येणेति गदिते संशप्तकगणाः पुनः ।

समाहूयार्जुनं निन्युर्दक्षिणाशां युयुत्सवः ॥ ७.१३९ ॥

रामशिष्यस्ततो द्रोणः क्षत्रियक्षयदीक्षितः ।

संसारचक्रदुर्भेद्यं चक्रव्यूहं विनिर्ममे ॥ ७.१४० ॥

अरीणामयुते तस्मिन्राजपुत्रायुतं बभौ ।

व्योमनिर्झरिणीस्वच्छपताकालंकृतैर्भुजैः ॥ ७.१४१ ॥

नाभिमन्ये स्वय श्रीमान्राजा तस्थौ सुयोधनः ।

गजानीकेन महता वृतः सर्वैर्महारथैः ॥ ७.१४२ ॥

जयद्रथेन सहितो द्रोणो व्यूहमुखोऽभवत् ।

त्रिंशता त्रिदशाकरैस्तथा दुर्योधनानुजैः ॥ ७.१४३ ॥

तदपारं बलं दृष्ट्वा व्यूहं विक्रमशालिभिः ।

द्रोणनिर्दारितानीकः प्रदध्यौ धर्मनन्दनः ॥ ७.१४४ ॥

स सौभद्रं रणे मत्वा कंसारिसमविक्रमम् ।

बभाषे संनिधौ राज्ञां त्रैलोक्यविजयक्षमम् ॥ ७.१४५ ॥

अभिमन्यो तव पिता यातः संशप्तकान्प्रति ।

तद्वोढुर्महसि धुरं त्वमिमां तद्गुणाधिकः ॥ ७.१४६ ॥

कृष्णोर्ऽजुनो रौक्मिणेयस्त्वं वा वज्रिपराक्रमः ।

प्रगल्भः पञ्चमो नास्ति चक्रव्यूहविभेदिने ॥ ७.१४७ ॥

श्रुत्वैतदूचे सौभद्रः प्रहर्षोत्फुल्ललोचनः ।

एष व्यूहं विदार्याद्य प्रविशामि त्वदाज्ञया ॥ ७.१४८ ॥

निर्गन्तुमनभिज्ञं मामनुयान्तु महारथाः ।

उक्तेर्ऽजुनसुतेनेति युधिष्ठिरमुखैर्नृपैः ॥ ७.१४९ ॥

तथेत्यभिहिते सूतं सौभद्रः समचोदयत् ।

स मुक्तशैश्वो वीरः केसरीव त्रिहायनः ॥ ७.१५० ॥

मन्यमानो रणमुखे वराकं सर्वराजकम् ।

कान्तः कन्कसंनाहो बद्धस्वङ्गो विभूषितः ॥ ७.१५१ ॥

कौतुकात्क्ष्मामिवायातो वीरः सुरकुमारकः ।

अकठोरतराकारो वीरो जरठविक्रमः ॥ ७.१५२ ॥

द्रोणानीकं शरैश्चक्रे क्षुभिताम्भोधिविभ्रमम् ।

ततः प्रवृत्ते समरे महतामपि मोहने ॥ ७.१५३ ॥

विदार्य व्यूहमविशत्सौभद्रस्तीक्ष्णविक्रमः ।

लाघवे सौष्ठवे चित्रे यातमेकमनेकताम् ॥ ७.१५४ ॥

दृष्ट्वा प्रविष्टं तं सर्वे कुरुवीराः समाद्रवन् ।

अयं गृहीतो यातोऽयं हतोऽयं हन्त्ययं बहून् ॥ ७.१५५ ॥

इति राज्ञां निनादोऽबूदभिमन्युरथं प्रति ।

सरत्नमुकुटैः शीर्षैः सप्रासासिशरैः करैः ॥ ७.१५६ ॥

सहेमकवचैः कायैः सकेयूराङ्गदैर्भुजैः ।

तुरङ्गैः कृत्तसारङ्गैर्भिन्नकुम्भैश्च कुम्भिभिः ॥ ७.१५७ ॥

निपतद्भिरविश्रान्तश्छन्नां चक्रे स मेदिनीम् ।

वध्यमानं बलं दृष्ट्वा सौभद्रेण प्रहारिणा ॥ ७.१५८ ॥

तमाद्रवन्ससंरब्धाः द्रौणिकर्णकृपादयः ।

तान्बाणवर्षिणो वीरान्विधाय विमुखाञ्शरैः ॥ ७.१५९ ॥

शिरो जहार भल्लेन सौभद्रोऽश्मकभूपतेः ।

भग्ने ततो कुरुबले द्रोणकर्णकृपाः पुनः ॥ ७.१६० ॥

द्रौणिहार्दिक्यगान्धारशरशल्यबृहद्बलाः ।

भूरिभूरिश्रवश्चित्रदुःशासनसुयोधनाः ॥ ७.१६१ ॥

अन्ये चाभ्येत्य भूपालाः सायकैस्तमवाकिरन् ।

क्षिप्रैः शिलीमुखैस्तेषां संच्छन्नोर्ऽजुननन्दनः ॥ ७.१६२ ॥

वसन्तसमये कान्तः कर्णिकार इवाबभौ ।

तस्य पार्थकुमारस्य कुमारस्येव दानवाः ॥ ७.१६३ ॥

शक्त्या शक्तिमतो युद्धे निर्जितास्ते प्रदुद्रुवुः ।

मद्रराजानुजं हत्वा स तूर्णं भीमविक्रमम् ॥ ७.१६४ ॥

कर्णस्य भ्रातरं शूरं जघान घनगर्जितम् ।

क्रमेणैकैकशो जित्वा संहतांश्च पुनः पुनः ॥ ७.१६५ ॥

कर्णदुःशासनमुखान्स चक्रे भूभुजां क्षयम् ।

परसैन्यान्तरस्थस्य दिक्षु सर्वासु भूमिपाः ॥ ७.१६६ ॥

हेमचापसहस्राणि ददृशुस्तस्य लाघवात् ।

गजवाजिरथानीके दारिते तेन पत्त्रिभिः ॥ ७.१६७ ॥

चामरोष्णीषहासाङ्का प्रससर्पास्रवाहिनी ।

उत्थितेषु कबन्धेषु भग्ने सुभटमण्डले ॥ ७.१६८ ॥

दध्मौ पार्थसुतः शङ्खं दिशः शकलयन्निव ।

अत्रान्तरे पाण्डुसुतान्प्रवेष्टुं व्यूहमुद्यतान् ॥ ७.१६९ ॥

अवारयद्भर्गवराद्दृप्तो राजा जयद्रथः ।

स कृष्णाहरणे पूर्वं विजितस्तैर्महेश्वरात् ॥ ७.१७० ॥

वरं तपः कृशो लेभे तज्जयं फल्गुमं विना ।

स बभौ पाण्डुतनयान्वारयन्सपदानुगान् ॥ ७.१७१ ॥

वेलाचल इवोद्धूतान्वारिवेगान्महोदधेः ।

हैमं वराहं बिभ्राणो ध्वजे वैश्वानरप्रभम् ॥ ७.१७२ ॥

ददाह पाण्डवचमूं सैन्धवो रुद्रतेजसा ।

तेनैकेन निरुद्धेषु प्रसभं पाण्डुसूनुषु ॥ ७.१७३ ॥

अभिमन्युर्विशन्राज्ञामुच्चकर्त शिरोवनम् ।

वृषसेनं स विद्राव्य वीरो वैकर्तनात्मजम् ॥ ७.१७४ ॥

जहार लुलितोष्णीषं काम्बोजनृपतेः शिरः ।

तस्मिन्विमर्दे तुमुले दिक्षु रुद्धासु पांसुभिः ॥ ७.१७५ ॥

असूच्यन्त महीपाला रत्नाभरणरशिमभिः ।

ततो विजयदायादः केसरीव मदद्विपम् ॥ ७.१७६ ॥

जग्राह सत्यश्रवसं राजानमतुलौजसम् ।

अभिमन्योर्वशं याते तस्मिन्भूमिभृतां वरे ॥ ७.१७७ ॥

शल्यात्मजो रुक्मरथस्तं गर्जन्समुपाद्रवत् ।

स तेषां भ्रुकुटीधूमलक्ष्यकोपाग्निसंपदाम् ॥ ७.१७८ ॥

गान्धर्वास्त्रेण सहसा विदधे कीर्तिशेषताम् ।

तेन तुल्यवयोवेशे राजपुत्रशते हते ॥ ७.१७९ ॥

रम्भाकाण्डवने भग्ने प्रभिन्नेनेव दन्तिना ।

विद्रुते भूभुजां चक्रे भग्नामानः सुयोधनः ॥ ७.१८० ॥

निःशश्वास ह्रिया नम्रः सौभद्रशरदारितः ।

ततो दुर्योधनसुतो लक्ष्मणो लक्ष्मणोपमः ॥ ७.१८१ ॥

अभिमन्युं समभ्येत्य प्राहिणोद्विशिखावलीम् ।

लक्ष्मीलताकिसलयं संभोगतरुकन्दरम् ॥ ७.१८२ ॥

तं राजपुत्रं सौभद्रः क्षणं तुल्यमयोधयत् ।

तस्य मुक्तावलीतारापङ्क्तिसेवितमाननम् ॥ ७.१८३ ॥

शशाङ्कमिव भल्लेन कण्ठमूलाज्जहार सः ।

कौरवेन्द्रस्ततः क्रुद्धः प्रिये पुत्रे निपातिते ॥ ७.१८४ ॥

सौभद्रमाद्रवद्वीरः सह सर्वैर्महारथैः ।

नृपवैकर्तन्द्रोणद्रौणिहार्दिक्यगौतमान् ॥ ७.१८५ ॥

शरैर्विद्राव्य तरसा वृन्दारकमपातयत् ।

कोपादापततः सोऽथ कोसलाधिपतेः शिरः ॥ ७.१८६ ॥

बृहद्बलस्य चिच्छेद भल्लेनाकुलकुण्डलम् ।

ततः कर्णमभिद्रुत्य शरैरशनिदारुणैः ॥ ७.१८७ ॥

निनाय संशयतुलां मृत्युदंष्ट्राङ्कुरैरिव ।

निपात्य कर्णसचिवान्राजपुत्रान्प्रहारिणः ॥ ७.१८८ ॥

जघान मार्तिकं भोजं तथा कुञ्जरेकतनम् ।

दौःशासनिं ततः कृत्वा पृषत्केन पराङ्भुखम् ॥ ७.१८९ ॥

विधाय विरथं शल्यं शरजालैरमोहयत् ।

शत्रुंजयं मेघवेगं चन्द्रकेतुं सुवर्चसम् ॥ ७.१९० ॥

सूर्यभासं च हत्वैतान्गान्धाराणां क्षयं व्यधात् ।

विद्राव्य भिन्नसर्वाङ्गं शकुनिं क्षतजोक्षितम् ॥ ७.१९१ ॥

शिरःफलोच्चयं चक्रे राजचूतवनेषु सः ।

हेमपुङ्खेषुजालेन जनकस्पर्धयेव सः ॥ ७.१९२ ॥

चकार कौरवानीकं ज्वलत्स्वाण्डवविभ्रमम् ।

स बभौ बिम्बितो राज्ञां स्वङ्गेषु कवचेषु च ॥ ७.१९३ ॥

एको विश्वक्षयायेव प्रयातो विश्वरूपताम् ।

तं दहन्तमनेकानि दृष्ट्वा शरशतार्चिषम् ॥ ७.१९४ ॥

आचार्यमेत्य राधेयो गाढविद्धः समभ्यधात् ।

बालोऽप्यबालचरितः काकुत्स्थमविक्रमः ॥ ७.१९५ ॥

अशेषं क्षपयत्येष सैन्यं वज्रिसुतात्मजः ।

विधीयतामत्र नीतिर्दुर्जयोऽयमुपेक्षितः ॥ ७.१९६ ॥

त्वदधीना हि युद्धेऽस्मिन्कौरवाणां जयश्रियः ।

श्रुत्वैतत्सस्मितो द्रोणः सूतपुत्रमभाषत ॥ ७.१९७ ॥

सत्यं हिनस्ति पृतनां मुहुर्तेनार्जुनात्मजः ।

अस्य धैर्यममर्यादं दृष्ट्वा प्रौढं च विक्रमम् ॥ ७.१९८ ॥

रोमाञ्जकञ्चुकः कायः कस्य नाम न जायते ।

सकार्मुको न शक्योऽयं सखङ्गरथकङ्कटः ॥ ७.१९९ ॥

सचक्रो वा रणे जेतुं भास्वरैस्त्रिदशैरपि ।

तदस्य क्रियतां यत्नः सर्वायुधविनाशने ॥ ७.२०० ॥

परचक्रान्तरस्थस्य युष्माभिर्यदि शक्यते ।

ततो द्रोणः समाभाष्य कर्णेन सहितो ययौ ॥ ७.२०१ ॥

सौभद्रं द्रावितानीकं सह सर्वैर्महारथैः ।

स तानापततो वीरान्मण्डलीकृतकार्मुकः ॥ ७.२०२ ॥

शरैश्चकार विमुखान्नदीवेगानिवाचलः ।

ततश्चिच्छेद पार्श्वेन कर्णस्तस्यानतं धनुः ॥ ७.२०३ ॥

रथं जघान हार्दिक्यः सारथिं तस्य गौतमः ।

विरथं छिन्नधन्वानं द्रोणमुख्यास्तमाद्रवन् ॥ ७.२०४ ॥

स दीप्तं स्वङ्गमादाय चर्म चानेकतारकम् ।

मण्डलानि चरन्वीरो दुर्लक्ष्यः समपद्यत ॥ ७.२०५ ॥

चरन्तं व्योम्नि बाहुल्यात्सहस्रांशुमिवाभितः ।

पतितं मेनिरे मूर्ध्नि तुल्यं सर्वे महारथाः ॥ ७.२०६ ॥

प्रहारिणः क्षुरप्रेण द्रोणस्तस्याकरोद्द्विधा ।

खङ्गं भिन्नेभकुम्भाग्रसक्तमौक्तिकदन्तुरम् ॥ ७.२०७ ॥

छिन्नखङ्गः समादाय चक्रं विक्रमलाच्छनः ।

स चक्रे राजचक्राणां क्षयं चक्रायुधभ्रमम् ॥ ७.२०८ ॥

ततस्ते संहताः सर्वे द्रोणमुख्या महारथाः ।

तच्चक्रं तिलशश्चक्रुः शरैः संहारशङ्किताः ॥ ७.२०९ ॥

हेमाङ्गदगदापाणिः सोऽथ भीम इवापरः ।

सुबलस्यात्मजं वीरं कालिकेयं जघान सः ॥ ७.२१० ॥

गान्धारराजपुत्राणां स हत्वा सप्तसप्ततिम् ।

नृपान्ब्रह्मवसातीयान्गदयापातयद्दश ॥ ७.२११ ॥

निष्पिष्टकेकयरथो गजानीकं चकार सः ।

वज्रपातविनिर्भिन्नशैलमण्डलसंनिभम् ॥ ७.२१२ ॥

रथं दौःशासनेः साश्वं स निष्पिष्य ससारथिम् ।

गदया गजघातिन्या गदापाणिं तमाद्रवत् ॥ ७.२१३ ॥

मण्डलानि चरन्तौ तावन्योन्यमभिजघ्नतुः ।

गदाभ्यं भीषणाघातजातवह्निकणाकुलौ ॥ ७.२१४ ॥

गुरुप्रहाराभिहतौ पेततुस्तौ महाभुजौ ।

सौभद्रं पतितं दूराद्बाणैर्जघ्नुर्महारथाः ॥ ७.२१५ ॥

सायकाञ्चितसर्वाङ्गं विकीर्णाकुलकुन्तलम् ।

दौःशासनिस्तमुत्थान गदया मूर्ध्न्यताडयत् ॥ ७.२१६ ॥

तस्मिन्निपतिते वीरे वालचूत इवानिलैः ।

वीतशोभमभूत्सर्वं जगदुद्यानमाकुलम् ॥ ७.२१७ ॥

प्रशान्तमपि तं दृष्ट्वा क्षत्रवेणुवनानलम् ।

पुनरुत्तिष्ठतीत्यासीद्भूभुजां हृदयभ्रमः ॥ ७.२१८ ॥

तं दृष्ट्वा चन्द्रवदनं कुमारं भूमिपातितम् ।

व्योमगा मुमुचुर्बाष्पं सुरविद्याधराङ्गनाः ॥ ७.२१९ ॥

बालो लूनधनुष्स्वण्डः श्रान्तो विहतवाहनः ।

हतो महारथैः सर्वैरित्यभूद्दिवि निःश्वनः ॥ ७.२२० ॥

ततः प्रहृष्टैः कुरुभिर्लब्धलक्ष्यैः समन्ततः ।

गर्जद्भिर्निर्जिताः सेना दुद्रुवुर्धर्मनन्दनम् ॥ ७.२२१ ॥

          • तृतीये दिनेऽभिमन्युवधः ॥ ९ ॥ *****

सहस्रपत्त्रनयने सौभद्रे युधि पातिते ।

शोकार्त इव रक्तांशुः पपातास्ताद्रिकन्दरात् ॥ ७.२२२ ॥

ततो युधिष्ठिरमुखाः संमुखं हतमाहवे ।

अशोच्यं शुशुचुः स्नेहाज्जम्भारितनयात्मजम् ॥ ७.२२३ ॥

समाययौ ततो जिष्णुः शिबिरं विमना इव ।

प्रायः पूर्वं मनांस्येव कथयन्ति शुभाशुभम् ॥ ७.२२४ ॥

स निजं सैन्यमालोक्य ध्वस्तच्छायमधोमुखम् ।

भ्रातॄंश्च विषनाराचनिर्भिन्नानिव मर्मसु ॥ ७.२२५ ॥

दिवसप्रोषितं पुत्रं द्रष्टुमुत्कण्ठिताशयः ।

मूकीभूतानिव शुचा तानपृच्छत्ससंभ्रमः ॥ ७.२२६ ॥

कच्चिन्न द्रोणविहितं चक्रव्यूहं ममात्मजः ।

प्रविष्टो निधनं नीतः कुरुभिः कूटयोधिभिः ॥ ७.२२७ ॥

प्रवेशं शिक्षितो व्यूहे मया बालो न निर्गमम् ।

ध्रुवं स निहतः पापौर्वीरो राजीवलोचनः ॥ ७.२२८ ॥

उक्त्वेति शोकदनक्वाथ्यमानो धनंजयः ।

श्रुत्वा तनयवृत्तान्तं मोहात्स्थाणुरिवाभवत् ।

यशोमयीं प्रविष्टोऽसौ वीरः कल्पस्थिरां तनुम् ॥ ७.२२९ ॥

इत्युच्यमानः कृष्णेन लब्धसंज्ञो जगाद सः ।

अहो नु नाभवत्कश्चिन्मत्पुत्रं योऽरिमध्यगम् ॥ ७.२३० ॥

ररक्ष मध्ये युष्माकं मिथ्याशस्त्रपरिग्रहः ।

तं समग्रगुणारामं तनयं रामविक्रमम् ॥ ७.२३१ ॥

द्रक्ष्यामि क्व पुनः कान्तं स्वप्नलब्धमिवेप्सितम् ।

व्यक्तं रिपुभिराकीर्णः पतन्सस्मार मां सुतः ॥ ७.२३२ ॥

स्वस्रीयः केशव त्वां वा लुप्तधैर्योऽथवा न सः ।

हता सुभद्रा रहिता पुत्रेणामृतवर्षिणा ॥ ७.२३३ ॥

सर्वातिशयलावण्यगुणविक्रमशालिना ।

मन्ये तं मन्यते कान्तं तारापतिनिभाननम् ॥ ७.२३४ ॥

नवं मन्मथमायातं दिवि देववधूजनः ।

परिष्वजस्व हा पुत्र क्व यातोऽसि विहाय माम् ॥ ७.२३५ ॥

इत्युक्त्वा मूलनिर्लूनो भुवि ताल इवापतत् ।

प्रतिलभ्य पुनः संज्ञां श्रुत्वा हेतुं जयद्रथम् ॥ ७.२३६ ॥

सुतक्षयप्रकोपाग्निपीतशोकार्णवोऽवदत् ।

हन्ताहं सैन्धवं पापं त्रिदशैरपि रक्षितम् ॥ ७.२३७ ॥

अनस्तनो तिग्मकरे पश्यतां सर्वभूजाम् ।

ये चरन्ति गुरुद्रोहं साधून्परिवदन्ति ये ॥ ७.२३८ ॥

विश्वस्तान्घ्नन्ति ये स्वैरं निक्षेपं भक्षयन्ति ये ।

निन्दन्ति ये स्त्रियं भुक्त्वा ये च शास्त्रार्थवर्जिताः ॥ ७.२३९ ॥

आचरन्ति निषिद्धं ये विहितं च त्यजन्ति ये ।

लोकन्व्रजेयं तत्तुल्यान्हन्या यदि न तं युधि ॥ ७.२४० ॥

असमाप्तेऽह्नि निखिले न हतश्चेज्जयद्रथः ।

तत्प्रवेक्ष्यामि दहनं हूषणानृतशान्तये ॥ ७.२४१ ॥

भुवि वा दिव पाताले मेरुमन्दरकन्दरे ।

अपि स्थितं तं मद्बाणा दारयिष्यन्त्यवारिताः ॥ ७.२४२ ॥

इत्युक्त्वा कोपताम्राक्षः समं कालियविद्विषा ।

दध्मौ शङ्खं मही येन चकम्पे सकुलाचला ॥ ७.२४३ ॥

          • अर्जुनप्रतिज्ञा ॥ १० ॥ *****

अस्मिन्नवसरे चारैर्विज्ञायार्जुनभाषितम् ।

भीतो दुर्योधनायैत्य सैन्धवस्तन्न्यवेदयत् ॥ ७.२४४ ॥

कौरवस्तं समादाय द्रोममभ्येत्य सानुगः ।

प्रतिज्ञामवदद्धोरां सैन्धवे सव्यसाचिनः ॥ ७.२४५ ॥

जयद्रथो वदत्येष दिनमेकमलक्षितः ।

गच्छामि पार्थिवाः सर्वे मां वा रक्षन्तु संहताः ॥ ७.२४६ ॥

इति दुर्योधनेनोक्ते भारद्वाजस्तमब्रवीत् ।

श्वः कर्तास्मि महाव्यूहं दुर्भेद्यं त्रिदशैरपि ॥ ७.२४७ ॥

अहं धनंजयं वीरं वारयिष्यामि सायकैः ।

सैन्धवार्थिनमायान्तं वेलशैल इवोदधिम् ॥ ७.२४८ ॥

उक्ते शोणहयेनेति प्रहृष्टाः कुरुपुंगवाः ।

हतं पार्थममन्यन्त प्रतिज्ञाभङ्गवह्निना ॥ ७.२४९ ॥

अधुनैवाखिलां सेनामेकः क्रुद्धो विनाशयेत् ।

रात्रावित्यर्जुनभयात्कुरवस्तस्थुरुत्थिताः ॥ ७.२५० ॥

अत्रान्तरे पुत्रशोकव्यथाताप्रलापिनीम् ।

सुभद्रां याज्ञसेनीं च शौरिः सान्त्वयितुं ययौ ॥ ७.२५१ ॥

आश्वासिता केशवेन सुभद्रा बाष्पगद्गदम् ।

विललाप मुहुः कण्ठे स्नुषामालम्ब्य मूर्च्छिताम् ॥ ७.२५२ ॥

हा पुत्र नयनानन्द मन्दिरामृतदीधिते ।

क्व नु ते पद्मपत्त्राक्षं द्रक्ष्यामि वदनं पुनः ॥ ७.२५३ ॥

इयं ते मत्स्यदुहिता नवोढा महिषी प्रिया ।

मर्तुमाहितसंकल्पा रक्ष्यते गर्भगौरवात् ॥ ७.२५४ ॥

नाथे पितरि कृष्णे च भीमे च बलिनां वरे ।

रणे रेणुभिरकीर्णः शेषे कथमनाथवत् ॥ ७.२५५ ॥

ब्रह्मण्यानां वदान्यानां यज्वनां पुण्यकर्मिणाम् ।

सदाचारव्रतजुषां गतिमाप्नुहि पुत्रक ॥ ७.२५६ ॥

इति प्रलापमुखरां तां समाश्वास्य माधवः ।

तूर्णं गाण्डीवधन्वानं वीतनिद्रमुपाययौ ॥ ७.२५७ ॥

कृष्णाज्ञया जपपरो विधिवत्परिकल्पिते ।

पवित्रे शयने निद्रां लेभे शक्रसुतस्ततः ॥ ७.२५८ ॥

सोऽपस्यद्व्योमगः स्वप्ने विष्णुना सह संयुतः ।

दिव्यपर्वतमारूढो देवं चन्द्रार्धसेखरम् ॥ ७.२५९ ॥

तं गोविन्दसखो दृष्ट्वा प्रणम्य रचिताञ्जलिः ।

भक्त्या तुष्टाव वरदं वरेण्यं हर्षनिर्भरः ॥ ७.२६० ॥

नमो भवाय भुवनप्रभवाप्यायकारिणे ।

नमः शर्वाय निःशेषदुष्कर्मविषहारिणे ॥ ७.२६१ ॥

नमो रुद्राय दैत्येन्द्रद्रावितेन्द्रभयच्छिदे ।

नमः शिवाय भीमाय श्रीकण्ठाय कपालिने ॥ ७.२६२ ॥

उग्राय श्रेयसां धाम्ने वामार्धायोर्ध्वरेतसे ।

व्यालाकुलाय सेव्याय निष्कलाय कलाभृते ॥ ७.२६३ ॥

त्रिगुणाय त्रिनेत्राय त्र्यम्बकाय त्रिमूर्तये ।

संकल्पकल्पवृक्षाय नमस्तुभ्यं त्रिशूलिने ॥ ७.२६४ ॥

इति रुद्रः स्तुतः स्वप्ने महाभुजगविग्रहम् ।

धनुरस्त्रं च पार्थाय सस्थानकमदर्शयत् ॥ ७.२६५ ॥

पूर्वलब्धं महास्त्रं तद्दृष्ट्वा पाशुपतं जयः ।

मन्त्त्रं च प्राप्य चण्डीशात्कृतकृत्यो व्यबुध्यत ॥ ७.२६६ ॥

ततः प्रभाते कृष्णाय तन्निवेद्य धनंजयः ।

प्रतिज्ञाभारमखिलं हृष्टः स्वल्पममन्यत ॥ ७.२६७ ॥

अथ स्नाताः कृतावश्यकरणीया हुताग्नयः ।

रणाङ्गणं महोत्साहा निर्ययुः कुरुपाण्डवाः ॥ ७.२६८ ॥

ततो व्यूहं व्यधाद्द्रोणः पृथुचक्रपरिष्कृतम् ।

शकटं विकटाटोपं गुप्तं सुभटकोटिभिः ॥ ७.२६९ ॥

महादलं च तन्मध्ये पद्मं नृपतिकेसरम् ।

तुरङ्गरथमातङ्गसहस्रायुतकर्णिकम् ॥ ७.२७० ॥

कृतवर्ममुखैः कृत्वा सूचिव्यूहं तदन्तरे ।

जयद्रथं वृतं वीरैः सूचीपाशे न्यवेदयत् ॥ ७.२७१ ॥

एवं व्यूढेष्वनीकेषु गुरुणाद्भुतकारिणा ।

गाण्डीवधन्वा सेनाग्रे दीप्तकेतुरदृश्यत ॥ ७.२७२ ॥

तस्य चण्डकरस्येव शररश्मिसहस्रिणः ।

सेहिरे न महीपाला द्रष्टुं तेजो महौजसः ॥ ७.२७३ ॥

आकम्पितेऽथ भुवने दुर्निमित्तशताकुले ।

श्वेताश्वे स्यन्दने कृष्णौ शुभ्रौ शङ्खौ प्रदध्मतुः ॥ ७.२७४ ॥

तयोः शब्देन पवनस्कन्दसंघट्टकारिणा ।

अकाण्डप्रलयारम्भसर्वभूतानि मेनिरे ॥ ७.२७५ ॥

ततो मिलितयोस्तूर्णं मिथः सेनासमुद्रयोः ।

व्यालनीलवलतस्वङ्गातरङ्गः संगरोऽभवत् ॥ ७.२७६ ॥

शिरोभिरथ शूराणां बाहुभिश्च सभूषणैः ।

महीमाच्छादयन्पार्थो द्रोणानीकमथाविशत् ॥ ७.२७७ ॥

स प्रणम्य गुरुं वृद्धमनुमान्य प्रसाद्य च ।

पूर्वोत्सृष्टशरं दीप्तैः शरजालैरवाकिरत् ॥ ७.२७८ ॥

ततो जयद्रथाकाङ्क्षी तूर्णमच्युतसारथिः ।

द्रोणं प्रदक्षिणीकृत्य प्रविश्यानिलरंहसा ॥ ७.२७९ ॥

लाघवाद्द्रोणमृत्सृज्य प्रविष्टे श्वेतवाहने ।

चक्ररक्षौ विविशतुर्युधामन्यूत्तमौजसौ ॥ ७.२८० ॥

ततो मन्दरसंरब्धक्षुभिताम्भोधिविभ्रमः ।

व्यूहस्यादीर्यमाणस्य निर्घोषस्तुमुलोऽभवत् ॥ ७.२८१ ॥

प्रसक्तं व्रजतस्तस्य पुरः कुञ्जरभेदिनः ।

बभुः पद्मवनानीव पतितैर्भूभुजां मुखैः ॥ ७.२८२ ॥

वृतो गतो हतो लब्धो हन्त्येष पतिता वयम् ।

इत्यभूद्दारुमः शब्दो यत्र यत्र धनंजयः ॥ ७.२८३ ॥

तूर्णं प्रविशतस्तस्य सिन्धुराजवधेप्सया ।

प्रलयाम्बुधरध्वानधीरोऽभूतस्यन्दन्स्वनः ॥ ७.२८४ ॥

अजय्यं समरे द्रोणं त्यक्त्वा धीमति फल्गुणे ।

प्रविष्टे शरवर्षाभ्रे चकम्पे कुरुकाननम् ॥ ७.२८५ ॥

कृतवर्ममुखान्वीरांस्ततस्तूर्णमभिद्रुतान् ।

जित्वा यवनकाम्बोजं जघान शतमन्युजः ॥ ७.२८६ ॥

द्रोणः पश्चादथाभ्येत्य ब्रह्मास्त्रेण धनंजयम् ।

रुन्धानः समरे चक्रे ज्वालाजालजटं नभः ॥ ७.२८७ ॥

ब्रह्मास्त्रेणैव सहसा हत्वास्त्रं शक्रनन्दनः ।

परिवर्ज्य गुरुं प्रायाद्भोजानीकं मनोजवः ॥ ७.२८८ ॥

विधाय विमुखं भोजं प्रयान्तं सव्यसाचिनम् ।

अभ्युद्ययौ वारिपतेः सुतो राजा श्रुतायुधः ॥ ७.२८९ ॥

शरैस्तेनायुतोत्सृष्टैर्विद्धो धैर्यमहोदधिः ।

रथं हत्वास्य विदधे पार्थः सर्वायुधक्षयम् ॥ ७.२९० ॥

वरुणेन पुरा पित्रा स दत्तामाददे गदाम् ।

अयोधे पातिता मोहात्तमेवैत्य निहन्ति या ॥ ७.२९१ ॥

स तया केशवं मूढो मृत्युदूत्येव घोरया ।

अताडयन्महावेगी विचचाल न चाच्युतः ॥ ७.२९२ ॥

तया प्रतीपमभ्येत्य स निष्पिष्टो नरेश्वरः ।

पपात भग्नकटको वज्रेणेव कुलाचलः ॥ ७.२९३ ॥

सरितस्तनये वीरे वर्णमायाः श्रुतायुधे ।

हते पार्थरथस्याभूदभग्नप्रणया गतिः ॥ ७.२९४ ॥

          • श्रुतायुधवधः ॥ ११ ॥ *****

जयोद्धूतपताकाग्रं व्रजन्तं वानरध्वजम् ।

वेगदीर्घीकृतस्मेरकिरीटाभरणप्रभम् ॥ ७.२९५ ॥

तडितां मण्डलेनेव पिङ्गं गाण्डीवतेजसा ।

राजा सुदक्षिणोऽभ्यायात्काम्बोजः कुरुदक्षिणः ॥ ७.२९६ ॥

तस्यास्त्रवर्षिणस्तूर्णं छित्वा कार्मुकमर्जुनः ।

चकर्त शक्तिं तन्मुक्तां घनघण्टाविराविणीम् ॥ ७.२९७ ॥

सोऽथ पार्थशरासारविशरारुतनुर्नृपः ।

पपात हेममालाङ्को विद्याधर इवाम्बरात् ॥ ७.२९८ ॥

          • सुदक्षिमवधः ॥ १२ ॥ *****

काम्बोजे निहते वीरे भज्यमाने बलार्णवे ।

सहाच्युतायुषा राज्ञा श्रुतायुः पार्थमाद्रवत् ॥ ७.२९९ ॥

श्रुतायुषा तोमरेम शूलेनान्येन चाहतः ।

तुल्यं बाणसहस्रैश्च मुमोह कपिकेतनः ॥ ७.३०० ॥

लब्धसंज्ञोऽथ शक्रास्रं समुदीर्य धनंजयः ।

साश्वसूतौ सुपत्रौ च कथाशेषौ चकार तौ ॥ ७.३०१ ॥

          • श्रुतायुर्वधः ॥ १३ ॥ *****

अङ्गान्वङ्गान्कलिङ्गांश्च दाक्षिणात्यांश्च पाण्डवः ।

हत्वा जघान विपुलं कुञ्जरानीकमाशुगैः ॥ ७.३०२ ॥

दरत्तुरष्कचीनानां म्लेच्छानां च वरूथिनीम् ।

शरैर्निपात्य विदधे घोरां रक्ततरङ्गिणीम् ॥ ७.३०३ ॥

अम्बष्ठाधिपतेश्छित्वा मौलिरत्नोज्जवलं शिरः ।

अवारितगतिर्वीरो विवेशाच्युतसारथिः ॥ ७.३०४ ॥

अथ द्रोणं समभ्येत्य बभाषे कौरवेश्वरः ।

आचार्य पश्य पार्थेन भूभुजां कदनं कृतम् ॥ ७.३०५ ॥

कथं नु लङ्घयेद्वीर वराकस्त्वां पृथासुतः ।

शिष्यानुरोधो यदि ते न स्यात्सरलचेतसः ॥ ७.३०६ ॥

दत्ताभयोऽद्य भवता हेलयैव जयद्रथः ।

प्रवेशितः स्वयं कालकरालवदनोदरे ॥ ७.३०७ ॥

को हि गाण्डीवधन्वानं त्वयापि समुपेक्षितम् ।

चरन्तं मम सैन्येषु सामान्यो वारयिष्यति ॥ ७.३०८ ॥

इत्युक्ते कुरुराजेन भारद्वाजो जगाद तम् ।

तार्क्ष्यवेगो युवा पार्थो वृद्धमुल्लङ्घ्य चागतः ॥ ७.३०९ ॥

व्यूहद्वारे मया रुद्धा भीमसात्यकिपार्षताः ।

प्रविशन्त्येष बीभात्सुं व्रजामि यदि पृष्ठतः ॥ ७.३१० ॥

इदं तु ते करोम्यद्य हितं लोकेषु दुष्करम् ।

भविष्यसि रणे येन देवानामपि दुर्जयः ॥ ७.३११ ॥

घोरे वृत्ररणे रुद्रः सुरेन्द्राय ददौ पुरा ।

दिव्यं मन्त्रमयं वर्म दुर्भेद्यो येन सोऽभवत् ॥ ७.३१२ ॥

तदेतन्मन्त्रसंयुक्तं प्राप्तं गुरुमुखान्मया ।

बध्नामि ब्रह्मसूत्रेण तव शत्रुनिबर्हणम् ॥ ७.३१३ ॥

इत्युक्त्वा तस्य मन्त्रेण भास्वत्कनककङ्कटम् ।

प्रस्थितस्यार्जुनं जेतुं बबन्ध कुरुभूपतेः ॥ ७.३१४ ॥

आमुक्तदिव्यकवचो गुरुणा कौरवेश्वरः ।

गजवाजिरथानीकैः प्रययौ पार्थमोजसा ॥ ७.३१५ ॥

अस्मिन्नवसरे युद्धे व्यूहस्य प्रमुखेऽभवन् ।

द्रोणशल्यशलादीनां धृष्टद्युम्नपुरोगमाः ॥ ७.३१६ ॥

पाण्डवा द्रौपदेयाश्च राक्षसश्च घटोत्कचः ।

सात्यकिर्द्रुपदो मत्स्यः कुन्तिभोजस्च केकयाः ॥ ७.३१७ ॥

वीराश्चान्ये महीपालाः समभिद्रुत्य संहताः ।

दिव्यास्त्रवित्तमा वीरा जलसन्धं नराधिपम् ॥ ७.३१८ ॥

दुःशासनं विकर्णं च चित्रसेनं विविंशतिम् ।

अलायुधं राक्षसेन्द्रमलम्बुममलम्बुसम् ॥ ७.३१९ ॥

बाह्लिकं शकुनिं द्रोणिं वृषसेनं च गौतमम् ।

मुहुर्मुहारथांश्चन्यान्व्यूहगर्भविनिर्गतान् ॥ ७.३२० ॥

अवाकिरन्हेमपुङ्खैर्निजनामाङ्कितैः शरैः ।

मिथो रथाग्रे कुर्वाणा रुधिरावर्तदुर्गमम् ॥ ७.३२१ ॥

ते चक्रुर्विक्रमोदारा घोराभिः शस्त्रवृष्टिभिः ।

कबन्धताण्डवोच्चण्डसंरम्भललिता दिशः ॥ ७.३२२ ॥

अत्रान्तरे श्वेतहयः प्रविशन्कुरुवाहिनीम् ।

चकार निपतच्छत्रुराजहंसावलीसिताम् ॥ ७.३२३ ॥

शराणामर्जुनभुजोत्सृष्टानामाशुगामिनाम् ।

क्रोशद्वयं ययावग्रे स कृष्णप्रेरितो रथः ॥ ७.३२४ ॥

ते हया हेमसंनाहा गाहमाना इवाम्बरम् ।

जवदीर्घैः प्रभाजालैश्चक्रुः पल्लविता दिशः ॥ ७.३२५ ॥

हतो गजो रथश्छिन्नः पतितोऽयं नराधिपः ।

इत्यभून्निःस्वनस्तत्र चेरुर्यत्रार्जुनेषवः ॥ ७.३२६ ॥

विन्दानुविन्दावावन्त्यावभिद्रुत्याथ पाण्डवम् ।

अदृश्यं चक्रतुर्नानाशस्त्रवर्षैः सकेशवम् ॥ ७.३२७ ॥

तयोः पार्थो रथौ हत्वा छित्वा च धनुषी शरैः ।

जहार शिरसी याभ्यां द्विचन्द्रेवाभवन्मही ॥ ७.३२८ ॥

          • विन्दानुविन्दवधः ॥ १४ ॥ *****

ससैन्यो राजपुत्रौ तौ हत्वा विपुलविक्रमौ ।

निजाश्वान्व्यथितान्वीक्ष्य बभाषे कृष्णमर्जुनः ॥ ७.३२९ ॥

कृष्णार्तान्वाजिनः क्लान्तान्दस्युशस्त्रशरक्षतान् ।

पाययोद्धृतशल्यांस्त्वं मुक्त्वैतान्सलिलं विभो ॥ ७.३३० ॥

उक्त्वेति सोऽवतीर्यशु पादचारी नरेश्वरान् ।

इदमन्तरमित्याप्तानेकः सर्वानयोधयत् ॥ ७.३३१ ॥

ततः पार्थास्त्रजालानां तदस्त्राणां च संघशः ।

निघर्षनिःसृतज्वालाकरालमभवन्नभः ॥ ७.३३२ ॥

अर्जुनेन कृते क्षिप्रं शरपञअजरमन्दिरम् ।

तदस्त्रभिन्नवसुधासंजातविमलोदके ॥ ७.३३३ ॥

परिवृत्तान्समाकृष्टशल्यानाघ्रातभूतलान् ।

पाययित्वा हयान्कृष्णो हृष्टान्पुनरयोजयत् ॥ ७.३३४ ॥

ते कृष्णाववहन्वाहा जातद्विगुणरंहसः ।

आरुहन्त इवाकाशं शक्राश्विविजिगीषया ॥ ७.३३५ ॥

अथ स्वल्पावशेषेऽह्नि तूर्णं सैन्धवकाङ्क्षिणः ।

चकम्पे कौरवचमूः सायकैः सव्यसाचिनः ॥ ७.३३६ ॥

विद्रुतेषु नरेन्द्रेषु भग्ने गजघटावने ।

द्रोणानुबद्धकवचः कौरवेन्द्रः समाययौ ॥ ७.३३७ ॥

विलोक्य विपुलानीकं तमायान्तं महौजसम् ।

उवाच कैटभारातिर्निवातकवचान्तकम् ॥ ७.३३८ ॥

अयं स कर्ता दर्पान्धो निकाराणां स्थवीयसाम् ।

प्राप्तो मूलमनर्थानां जह्येनं कुलकण्टकम् ॥ ७.३३९ ॥

इत्युक्ते पुष्कराक्षेण वीरौ जिष्णुसुयोधनौ ।

क्षणं विलोक्य चक्राते सुरेन्द्रनमुचिप्रभम् ॥ ७.३४० ॥

प्रेरिता कुरुराजेन शुभ्रपक्षा किरीटिनम् ।

क्रौञ्चाद्रिमिव हंसाली विवेश विशिखावली ॥ ७.३४१ ॥

गाण्डीवधन्वनो बाणान्वन्ध्यान्दृष्ट्वा सुयोधने ।

किमेतदिति गोविन्दो जगाद पृथुविस्मयः ॥ ७.३४२ ॥

धनंजयस्तमवदत्स्मितधौताधरद्युतिः ।

ज्ञातं कृष्ण मया येन पापोऽयं प्रतिभां श्रितः ॥ ७.३४३ ॥

वर्मास्य गुरुणा बद्धं विद्यया वज्रसंनिभम् ।

प्रतियोगं च जानेऽहं कृत्स्नमेतद्विनाशने ॥ ७.३४४ ॥

इत्युक्त्वास्त्रं महद्दिव्यं कवचोच्छित्तये व्यधात् ।

तच्च दूरान्महास्त्रेण द्रोणपुत्रो व्यदारयत् ॥ ७.३४५ ॥

द्विष्प्रयोज्यं न दिव्यास्त्रमित्युक्त्वा पाण्डुनन्दनः ।

चक्रे सुयोधनं छिन्नरथसारथिकार्मुकम् ॥ ७.३४६ ॥

हस्तयोश्च शरैरस्य चकाराप्राप्तवर्मणोः ।

लक्ष्याभ्यासमिवासक्तं येनासौ विमुखोऽभवत् ॥ ७.३४७ ॥

ततो द्रौणिप्रभृतयः पार्थं सर्वे महारथाः ।

अभ्याद्रवन्सुसंरब्धा विचित्रकवचध्वजाः ॥ ७.३४८ ॥

शिखिध्वजः कर्णसुतः सीराङ्को मद्रभूपतिः ।

मणिनागध्वजः श्रीमान्स्वयं राजा सुयोधनः ॥ ७.३४९ ॥

भूरिश्रवा यूपकेतुरन्ते च विविधध्वजाः ।

हेमदीप्तायुधधरा घोरं युयुधिरे नृपाः ॥ ७.३५० ॥

तेषामापततां तूर्णं लघुहस्तो धनंजयः ।

चिच्छेद बाणैर्मर्माणि छत्त्राणि च धनूंषि च ॥ ७.३५१ ॥

शरैर्विवर्मणां तेषां पद्मगर्भनिभानि सः ।

बालातपारुणानीव वपूंषि रुधिरैर्व्यधात् ॥ ७.३५२ ॥

वध्यमानेषु वीरेषु जिष्णुना सर्वराजसु ।

वलत्स्वङ्गभुजः कालो ननर्तेव निजोत्सवे ॥ ७.३५३ ॥

अत्रान्तरे धर्मसुतं द्रोणो व्यूहमुखे स्थितः ।

महारथैः परिवृतं जिघृक्षुस्तूर्णमाद्रवत् ॥ ७.३५४ ॥

स कृत्वा मत्स्यपाञ्चालचेदिसृञ्जयकेकयान् ।

अल्पावशेषान्राजानं चकार विरथं शरैः ॥ ७.३५५ ॥

हताश्वं कृत्तचापं च दृष्ट्वा सर्वे युधिष्ठिरम् ।

हृतो हृतो नृप इति स्फारतारं प्रचुक्रुशुः ॥ ७.३५६ ॥

ततः पाण्डुसुतः शक्तिं प्राहिणोत्प्राणहारिणीम् ।

ब्रह्मस्त्रेण च तां द्रोणो भस्मसादकरोत्क्षणात् ॥ ७.३५७ ॥

छिन्नसर्वायुधो विद्धः शरैः कुलिशदारुणैः ।

सह देवरथेनाशु मुक्त्वा द्रोणं ययौ नृपः ॥ ७.३५८ ॥

विद्रुते धर्मतनये भारद्वाजो रुषा ज्वलन् ।

ददाह पाण्डवचमूं शरश्रेणीशिकाशतैः ॥ ७.३५९ ॥

केकयोऽथ बृहत्क्षत्रः पाण्डवानीकनायकः ।

द्रोणानुगं क्षेमधूतिं महीपालमपातयत् ॥ ७.३६० ॥

त्रैगर्तं वीरधन्वानं धृष्टकेतुं महारथम् ।

विधाय च्छिन्नमूर्धानं कबन्धं विदधे क्षणम् ॥ ७.३६१ ॥

निरपत्यं हातमित्रं सहदेवोऽवधीद्युधि ।

सात्यकिर्व्याघ्रदत्तं च राजपुत्रमपातयत् ॥ ७.३६२ ॥

विध्यमानं बलं दृष्ट्वा भारद्वाजसुतः परैः ।

शिरःकूटावसेषाणि पाण्डुसैन्यान्यकल्पयत् ॥ ७.३६३ ॥

राक्षसोऽथ बकभ्राता भीमसेनमलम्बुसः ।

योधयित्वा शरशतैस्तत्सेनां माययावधीत् ॥ ७.३६४ ॥

प्रवर्तितां राक्षसेन भीमो दृष्ट्वासृगापगाम् ।

त्वाष्ट्रेणास्त्रेण तन्मायां छित्वारमजयत्कृती ॥ ७.३६५ ॥

वधाय भीमसेनस्य रक्षस्तत्पुनरागमत् ।

अवारयन्महाकायं महाकायो घटोत्कचः ॥ ७.३६६ ॥

स रथाद्रथमुत्सृज्य कालः काल इवोन्नदन् ।

आकृष्यालम्बुसं वेगान्निष्पिष्य विदधे व्यसुम् ॥ ७.३६७ ॥

          • अलम्बुसवधः ॥ १५ ॥ *****

घटोत्कचेन निहते राक्षसे जम्भविक्रमे ।

भयमाविरभूद्धोरं समरे सर्वभूभुजाम् ॥ ७.३६८ ॥

अत्रान्तरे धर्मसुतो दूरस्थस्य किरीटिनः ।

अशृण्वञ्शङ्खनिर्घोषं किमप्याशङ्कितोऽभवत् ॥ ७.३६९ ॥

भीतोऽभिमन्युवृक्तान्ताद्विषण्णो भ्रातृवत्सलः ।

उवाच सात्यकिं मत्वा स धुर्यं सर्वधन्विनाम् ॥ ७.३७० ॥

सात्यके पश्य बन्धूनां गुरूणां सुहृदां तथा ।

दोर्दर्पस्य च संप्राप्तः कालोऽयमुचितस्तव ॥ ७.३७१ ॥

स ते गुरुः सखा बन्धुः किरीटि शत्रुमध्यगः ।

न ज्ञायते प्रणष्टेऽत्र शङ्खशब्दे कथं स्थितः ॥ ७.३७२ ॥

ऋते त्वामुज्ज्वलाचारं प्रवरं शौर्यशालिनाम् ।

भारः कस्मिन्नसह्योऽयं धुरंधर निधीयताम् ॥ ७.३७३ ॥

पात्रे वितरतां पृथ्वीं रक्षतां शरणागतम् ।

मित्त्रार्थे त्यजतां प्राणान्समानं श्रूयते फलम् ॥ ७.३७४ ॥

धन्या भवद्विधा एव क्रियते यैः स्थिरं यशः ।

पवनाकम्पिकदलीदलालोलैर्निजासुभिः ॥ ७.३७५ ॥

त्वयि यातेर्ऽजुनं द्रष्टुं द्रोणग्रहणजं भयम् ।

भीमपार्षतगुप्तस्य सत्यं मे न भविष्यति ॥ ७.३७६ ॥

उक्त युधिष्ठिरेणेति सात्यकिः सत्वसागरः ।

सज्जोऽभवत्तथेत्युक्त्वा परानीकबिभित्सया ॥ ७.३७७ ॥

स हेमकवचः स्रग्वी शुभ्राश्वं रथमास्थितः ।

दीप्तसंहध्वजः श्रीमान्घननिर्घोषकार्मुकः ॥ ७.३७८ ॥

दाता हुतानलो हृष्टो नृपमान्त्र्य सानुजम् ।

भीमे रक्षां निधायास्य मङ्गलालंकृतो ययौ ॥ ७.३७९ ॥

स भारद्वाजमासाद्य वैनतेय इवाशुगः ।

चक्रे राजभुजङ्गानां क्षणमाकम्पविभ्रमम् ॥ ७.३८० ॥

ततो युद्धमभूद्धोरमाचार्ययुयुधानयोः ।

मोहनं सर्वलोकानां स्कन्दतारकयोरिव ॥ ७.३८१ ॥

द्रोणं स दुर्जयं मत्वा धीमान्सात्यकिरब्रवीत् ।

गुरो शिष्यं तवान्वेष्टुं फल्गुणं प्रस्थितस्य मे ।

अस्मिन्नल्पावशेषेऽह्नि न विघ्नं कर्तुमर्हसि ॥ ७.३८२ ॥

श्रुत्वैतच्चापमाकृष्य बभाषे कुम्भसंभवः ।

न प्रवेष्टुं त्वया शक्यं मयि जीवति सात्यके ॥ ७.३८३ ॥

इति ब्रुवाणं शैनेयो मनो मारुतरंहसा ।

रथेन वञ्चयित्वा तं पराहूतं समाविशत् ॥ ७.३८४ ॥

स व्रजन्दुर्जयाञ्जित्वा कृतवर्ममुखान्रणे ।

घोरान्म्लेच्छान्किरातांश्च काम्बोजांश्च न्यपातयत् ॥ ७.३८५ ॥

सानुगान्पाण्डुतनयान्भेत्तुं व्यूहाग्रमुद्यतान् ।

निर्गत्यावारयन्सर्वान्कृतवर्मा धनुर्धनः ॥ ७.३८६ ॥

जवेन प्रविशन्तं च सात्यकिं सुभटाशनिम् ।

भिन्दानं कुञ्जरघटा रुन्धानं सायकैर्दिशः ॥ ७.३८७ ॥

शस्त्रवृष्टिं तदुत्सृष्टां शरैर्विक्षिप्य सात्यकिः ।

चिच्छेद जलसंधस्य शक्रायुधनिभं धनुः ॥ ७.३८८ ॥

कुपितश्छिन्नचापास्त्रः कृत्वा सर्वायुधव्ययम् ।

सावेगं प्रेरितगजः सोऽथ सात्यकिमाद्रवत् ॥ ७.३८९ ॥

जवादापततस्तस्य शैनेयश्चन्दनोक्षितौ ।

छित्वा भुजौ जहाराशु सरत्नमुकुटं शिरः ॥ ७.३९० ॥

तस्मिन्हते स नागेन्द्रो युयुधानशरार्दितः ।

विद्रुतः कौरवचमूं पिपेषालम्बि कङ्कटः ॥ ७.३९१ ॥

          • जलसंधवधः ॥ १६ ॥ *****

विदार्य मागधानीकं प्रविशन्वृष्णिपुंगवः ।

दुर्योधनमुखान्वीरानयोधयदसंभ्रमः ॥ ७.३९२ ॥

पराङ्मुखीकृताशेषसुभटः सोऽथ मानिनः ।

सुदर्शनस्य नृपतेश्चकर्त रुचिरं शिरः ॥ ७.३९३ ॥

शबरान्यवनान्भोजान्बर्बरांस्ताम्रलिप्तिकान् ।

शकान्मुण्डान्कुविन्दांश्च हरन्दूरान्मतङ्गजान् ॥ ७.३९४ ॥

दस्युसंघांश्च विविधान्स हत्वा क्रूरविक्रमान् ।

चक्रे करभकुट्टाकः क्षितं मस्तिष्ककर्दमाम् ॥ ७.३९५ ॥

दुःशासनोऽथ निशितैर्विद्धः सात्यकिना शरैः ।

विहाय समरं तूर्णं भारद्वाजान्तिकं ययौ ॥ ७.३९६ ॥

तं दृष्ट्वा विह्वलं द्रोणो बभाषे पार्श्वर्तिनम् ।

कोऽयं ते संभ्रमो वीर गत्वा रक्ष यजद्रथम् ॥ ७.३९७ ॥

अहो न सात्यकिशरैर्भिन्नां दृष्ट्वा वरूथिनीम् ।

कृतवैरश्च मानी च योद्धव्ये विद्रुतोऽसि किम् ॥ ७.३९८ ॥

एतत्तावत्कृतं कर्म शैनेयेनातिमानुषम् ।

अतो बहुगुणं वीरौ भीमपार्थौ करिष्यतः ॥ ७.३९९ ॥

नैषा सभा सा पाञ्चाली यत्र त्वं कृष्टवानसि ।

इमाः प्राणपणप्राप्या यशोविक्रमभूमयः ॥ ७.४०० ॥

अद्यापि रोचतां संधिर्युष्माकं पाण्डुनन्दनैः ।

अन्तं न याता वीराणां संप्रत्यर्जुनसायकाः ॥ ७.४०१ ॥

युध्यस्व तूर्णमथवा शात्रवैरपराङ्मुखः ।

भग्नप्रधाना हि चमूर्वार्यमाणापि दीर्यते ॥ ७.४०२ ॥

इति रुक्मरथेनोक्तो वैलभ्यात्क्ष्मां विलोकयन् ।

निघ्नन्साहाय्यकं चक्रे मृत्योरिव जगत्क्षते ॥ ७.४०३ ॥

वीरकेतुं सुधन्वानं चित्रकेतुं च पार्थिवम् ।

तथा चित्रर्थं वीरं पाञ्चालानवधीद्युधि ॥ ७.४०४ ॥

धृष्टद्युम्नस्ततः क्रुद्धः सर्वाभरणभेदिभिः ।

विद्ध्वा द्रोणमसंभ्रान्तः शरैः सेनामदारयत् ॥ ७.४०५ ॥

आचार्यं भृशमाकीर्णं शरैर्मूर्छामुपागतम् ।

खड्गपाणिरभिद्राव्य पार्षतो हन्तुमुद्ययौ ॥ ७.४०६ ॥

लब्धसंज्ञस्ततो द्रोणः शरैरासन्नपातिभिः ।

किष्कुप्रमाणैर्वैतस्तैर्वंशोत्थैस्तमपूरयत् ॥ ७.४०७ ॥

वृश्चिकैरिव तैर्व्याप्तो धृष्टद्युम्नः पराङ्मुखः ।

प्रययौ गुरुणा पश्चाद्दारितः पृथुसायकैः ॥ ७.४०८ ॥

ततः शोणहयः क्रुद्धः पाण्डवानामनीकिनीम् ।

दारयन्भूमिपालानां शिरोभिः क्ष्मामपूरयत् ॥ ७.४०९ ॥

दुःशासनमथायान्तं सात्यकिः शरवर्षिणम् ।

चकार च्छिन्नवर्माणं विरथध्वजसायकम् ॥ ७.४१० ॥

संत्यक्तं विद्रुतैर्म्लेच्छैः प्रहारशकलीकृतैः ।

रक्षन्प्रतिज्ञां भीमस्य विमुखं नावधीद्गतम् ॥ ७.४११ ॥

अत्रान्तरे रुक्मरथो विशन्पाञ्चालवाहिनीम् ।

द्रोणाय प्राहिणोद्दीप्तां शिशुपालसुतो बली ॥ ७.४१२ ॥

तस्य तूर्णं शितैर्बाणैर्गुरुः कृत्वा युधि क्षयम् ।

चकार मौलिरत्नांशुच्छुरितोष्णीषमाननम् ॥ ७.४१३ ॥

धृष्टकेतौ विनिहते जलसंधसुतो बली ।

बाणवर्षी क्षणात्प्राप द्रोणानलपतङ्गताम् ॥ ७.४१४ ॥

          • केकयधृष्टकेतुवधः ॥ १७ ॥ *****

धृष्टद्युम्नसुतं हत्वा कृतवर्माणमाशुगैः ।

द्रोणो जघान पाञ्चालान्हेहयानिव भार्गवः ॥ ७.४१५ ॥

भग्नासु पाण्डुसेनासु घोरे तस्मिन्महाहवे ।

निनिन्द क्रूरवर्माणमाचार्यं व्यथितो जनः ॥ ७.४१६ ॥

          • सात्यकिप्रवेशः ॥ १८ ॥ *****

चिरप्रविष्टे शेनेये शङ्कितो धर्मजः पुनः ।

लम्बमाने रवौ भीमं समभ्येत्याभ्यभाषत ॥ ७.४१७ ॥

यथा न श्रूयते भीम शङ्खशब्दः किरीटिनः ।

तथा मन्ये किमप्यस्य कृतं सर्वैर्महारथैः ॥ ७.४१८ ॥

तं वीरममरारातितमोविध्वंसभास्करम् ।

विना तवानुजं भीम कथं जीवितुमुत्सहे ॥ ७.४१९ ॥

निर्घोषः श्रूयते घोरः पाञ्चजन्यस्य दुःसहः ।

जानेर्ऽजुनवधक्रोधान्माधवो योद्धुमुद्यतः ॥ ७.४२० ॥

तद्गत्वा वीर जानीहि वृत्तान्तं सव्यसाचिनः ।

पश्यामि तिमिराक्रान्ताः कश्मलाभिहतो दिशः ॥ ७.४२१ ॥

उक्ते युधिष्ठिरेणेति तं जगाद वृकोदरः ।

राजन्धनंजये शङ्कां न मिथ्या कर्तुमर्हसि ॥ ७.४२२ ॥

को नाम विबुधारातिवधूवैधव्यदायिनः ।

प्रगल्भते धुरं धत्ते युधि गाण्डीवधन्वनः ॥ ७.४२३ ॥

तथाप्यद्य गृहीत्वाहं शिरसा तव शासनम् ।

चरामि पदवीं जिष्णोर्दारयन्कुरुवाहिनीम् ॥ ७.४२४ ॥

इत्युक्त्वा मारुतसुतः स्यन्दनेनाभ्रनादिना ।

हेमचित्रतनुत्राणः पत्त्रिराज इवाद्रवत् ॥ ७.४२५ ॥

स रुक्मरथमारुह्य रुक्मपुङ्खैः शिलीमुखैः ।

अपूरयत्कुरुवनं रत्नदीप्तैरिवाहिभिः ॥ ७.४२६ ॥

प्रवेष्टुकाममाचार्यस्तमभ्येत्याब्रवीत्ततः ।

मामनिर्जित्य कौन्तेय भेत्तुं शक्या न वाहिनी ॥ ७.४२७ ॥

त्वद्विधैः कुरुराजस्य संरम्भं मा कृथा वृथा ।

इत्युक्त्वा पाण्डवं द्रोणः शरवर्षैरवाकिरत् ॥ ७.४२८ ॥

तद्बाणजालनिर्भिन्नो बभाषे च वृकोदरः ।

यथा त्वं मन्यसे द्रोण नेदानीं नो गुरुर्भवान् ॥ ७.४२९ ॥

पूजयत्यर्जुनो मान्यान्भीमोऽहं पश्य मामिति ।

इत्युक्त्वा प्राहिणोत्तस्मै गदामशनिगौरवाम् ॥ ७.४३० ॥

तया द्रोणपरित्यक्तो रथः शकलतां ययौ ।

अपक्रान्ते क्षणं द्रोणे सानुजं कौरवेश्वरम् ॥ ७.४३१ ॥

शरैरपूरयद्भीमो भीमसायकवर्षिणम् ।

क्षुरप्रोत्कृत्तवदनान्स जघानाथ कौरवान् ॥ ७.४३२ ॥

वृन्दारकं दीर्घनेत्रं सुषेणं दुर्विमोचनम् ।

रौद्रकर्माणमभयं चित्रकान्तिं सुदर्शनम् ॥ ७.४३३ ॥

निपात्यैतान्गदाभिन्नसैन्यश्चक्रे तलस्वनम् ।

विद्रुतं स्वबलं दृष्ट्वा तं द्रोमः पुनराद्रवत् ॥ ७.४३४ ॥

रथेनाकालजलदध्वनिगम्भीरनादिना ।

संप्रहारस्ततः क्षिप्रं दारुणो द्रोणभीमयोः ॥ ७.४३५ ॥

ययौ भार्गवकाकुत्स्थरणस्मरणहेतुताम् ।

स्यन्दनादवरुह्याथ क्रूरकर्मा वृकोदरः ॥ ७.४३६ ॥

चिक्षेप दोर्भ्यामुत्क्षिप्य दूरदूरे रथं गुरोः ।

भग्नचक्रध्वजहयाद्विकीर्णयुगकूबरात् ॥ ७.४३७ ॥

अवप्लुत्य ययौ तस्माद्द्रोणो गरुडविक्रमः ।

अथान्तरं समासाद्य दारयन्वरवारणान् ॥ ७.४३८ ॥

पोथयन्रणसंघातान्विवेश पवनात्मजः ।

पातयन्राजवक्त्राणि पुनः सस्मार मारुतिः ॥ ७.४३९ ॥

निर्लूननालनलिनां कुबेरनलिनीं मुहुः ।

स व्रजन्बोजकाम्बोजान्विजित्य विजयाग्रजः ॥ ७.४४० ॥

विवेशाकुलितं तूर्णं कर्णानीकमनाकुलः ।

तस्य नादं परिज्ञाय दूरात्कृष्णधनंजयौ ॥ ७.४४१ ॥

आकर्ण्य कार्मुकरवं ननाद प्रमदाकुलः ।

तस्य नादं परिज्ञाय दूरात्कृष्णधनंजयौ ॥ ७.४४२ ॥

मन्दरोद्धूतदुग्धाब्धिघोषौ सङ्खौ प्रदध्मतुः ।

तेन दिक्तटसंघट्टपट्टटाङ्कारशालिना ॥ ७.४४३ ॥

शब्देन साध्वसकृता भुवनानि चकम्पिरे ।

आकर्ण्य कृष्णयोस्तुल्यं शङ्खनादं युधिष्ठिरः ॥ ७.४४४ ॥

हृष्टो मेने समुत्तीर्णमर्जुनं रिपुसागरात् ।

भज्यमानं बलं दृष्ट्वा भीमेन भुजशालिना ॥ ७.४४५ ॥

कोपादभ्याययौ कर्णः कुर्वन्बाणमयं जगत् ।

तमायान्तं शरैर्विद्ध्वा नदत्पवननन्दनः ॥ ७.४४६ ॥

चकार विमुखं कृत्तध्वजस्यन्दनकार्मुकम् ।

भग्ने समिति राधेये धौरेये धैर्यशालिनाम् ॥ ७.४४७ ॥

उवाच द्रोणमागत्य म्लानमानः सुयोधनः ।

अर्जुनस्ते प्रियः शिष्यस्त्वामुल्लङ्घ्य गतो यदि ॥ ७.४४८ ॥

तत्किं प्रविष्टौ प्रसभं युयुधानवृकोदरौ ।

किमन्यद्विधिवैमुख्यं सत्यमस्मासु जृम्भते ॥ ७.४४९ ॥

यत्र वेलामतिक्रान्तो भवान्वीर्यमहोदधिः ।

इत्युक्तः कुरुराजेन बभाषे कुम्भसंभवः ॥ ७.४५० ॥

सैन्यं पुरश्च पश्चाच्च गृहीतं धार्यते कथम् ।

रक्ष्यमाणमितो यत्नात्पुरतः प्रविदीर्यते ॥ ७.४५१ ॥

अवारिता विशन्त्येव सर्वे पाञ्चालसृञ्जयाः ।

सैन्यद्वारमितो यत्नाद्रक्ष्यं सर्वात्मना मया ॥ ७.४५२ ॥

भवान्कर्णमुखैः सार्धमेभिः सर्वैर्महारथैः ।

पार्थसात्यकिभीमानां पर्याप्तः किं न वारणे ॥ ७.४५३ ॥

अस्मिन्मुहूर्तशेषेऽह्नि गत्वा रक्ष जयद्रथम् ।

अधुना तत्पणावेव रणद्यूते जयाजयौ ॥ ७.४५४ ॥

इत्युक्तो गुरुणा राजा गत्वा पाञ्चालनन्दनौ ।

सर्वैश्चकार विरथौ चक्ररक्षौ किरीटिनः ॥ ७.४५५ ॥

अत्रान्तरे पुनः कर्णः समागत्य वृकोदरम् ।

हेमुपुङ्खैः शरैश्चक्रे ज्वलितानलसंनिभम् ॥ ७.४५६ ॥

ततो भीमभुजोत्सृष्टैः पत्त्रिभिर्गिरिभेदिभिः ।

विद्धश्छिन्नायुधरथो रणं तत्याज सूतजः ॥ ७.४५७ ॥

ततो भग्ने कुरुबले नदन्तं वायुनन्दनम् ।

कर्णो मानी समाश्वस्य रथेन पुनराद्रवत् ॥ ७.४५८ ॥

घोरे प्रवृत्ते समरे सुचिरं कर्णभीमयोः ।

बभूव विशिखव्रातैर्नरनागरथक्षयः ॥ ७.४५९ ॥

भीमोऽथ सूतपुत्रस्य च्छित्वा तालोपमं धनुः ।

जघान घननिर्घोषं रथं सह मनोरथैः ॥ ७.४६० ॥

विरथं कर्णमालोक्य युध्यमानं प्रयत्नतः ।

आदिष्टः कुरुराजेन दुर्जयस्तमुपाद्रवत् ॥ ७.४६१ ॥

दुर्योधनानुजं वीरमायान्तं शरवर्षिणम् ।

तं हत्वा विनदन्भीमः शरैः कर्णमपूरयत् ॥ ७.४६२ ॥

पुनः स्यन्दनमास्थाय सूतपूत्रो वृकोदरम् ।

अभ्यधावत्पृथुशरज्वालाजटिलकार्मुकम् ॥ ७.४६३ ॥

तद्बाणदारिततनुः पावनिः कोपकम्पितः ।

गुर्वी गदां विसृज्यास्य निष्पिपेष रथं जवात् ॥ ७.४६४ ॥

भुवि स्थितं शरैर्भिन्नं कर्णं दृष्ट्वा सुयोधनः ।

आदिदेशानुजं कोपाद्दुर्मुखं कर्णगुप्तये ॥ ७.४६५ ॥

वेगात्कौरवमायान्तं तं शस्त्राशनिदुःसहम् ।

रथादपातयद्भीमो निर्भिन्नहृदयं शरैः ॥ ७.४६६ ॥

आरुह्य दुर्मुखरथं कर्णो दुःखानलाकुलः ।

भीमाय प्राहिणोद्बाणाञ्ज्वलितानिव दुःसहान् ॥ ७.४६७ ॥

ततो भीमभुजोत्सृष्टाः सनिःश्वासा इवोरगाः ।

अङ्गराजं विनिर्भिद्य शराः पातालमाविशन् ॥ ७.४६८ ॥

स गाढविद्धो दुद्राव जवव्यालोलकेतुना ।

रथेन कुरुसेनानां धृतिमुन्मूलयन्निव ॥ ७.४६९ ॥

अभ्यधावंस्ततो भीमं पञ्च दुर्योधनानुजाः ।

जगदुः शल्यदुर्ग्राह्याः सदुर्दर्शनदुष्प्रभाः ॥ ७.४७० ॥

युध्यमानान्स तान्बाणैर्महार्हाभरणोज्ज्वलान् ।

अपातयन्महावात इव सेन्द्रायुधान्घनान् ॥ ७.४७१ ॥

हतेषु तेषु राधेयो धुनानो विपुलं धनुः ।

अयोधयत्पुनर्भीमं महाकालेऽप्यसंभ्रमः ॥ ७.४७२ ॥

तस्य भीमो धनुश्छित्वा रथं च गुरुविक्रमः ।

नर्दन्करेऽभ्यो वीराणामायुधानि न्यपातयत् ॥ ७.४७३ ॥

विषमे वर्तमानस्य राधेयस्य सुयोधनः ।

सप्तानुजान्सहायार्थं प्रेषयामास सत्वरम् ॥ ७.४७४ ॥

चित्राक्षश्चित्रवर्मा च चित्रबाणः शरासनः ।

उपचित्रः सचित्रश्च चारुचित्रश्च ते समम् ॥ ७.४७५ ॥

आयान्त एव विमुखास्तुल्याभरणवाससः ।

शरैभर्मिभुजोत्सृष्टैः प्रेताः पेतुर्महीतले ॥ ७.४७६ ॥

तान्वीक्ष्य पतितान्वीरान्क्षीणपुण्यानिव ग्रहान् ।

कर्णोऽस्रुपूर्णनयनो रथमन्यं समाददे ॥ ७.४७७ ॥

क्रोधादधिकसंरम्बो युध्यमानो वृकोदरः ।

तं निर्विकारो विशिखैर्वज्रवेगैरपूरयत् ॥ ७.४७८ ॥

कर्णमाच्छादितं दृष्ट्वा भीमचापच्युतैः शरैः ।

व्यादिदेशानुजान्सप्त तद्गुप्त्यै कौरवेश्वरः ॥ ७.४७९ ॥

चित्रायुधः शत्रुसहः शत्रुः शत्रुंजयस्तथा ।

चित्रासुश्चित्रसेनश्च विकेशश्चेति तान्द्रुतम् ॥ ७.४८० ॥

वीरानभिमुखान्बाणविद्धान्पवननन्दनः ।

उन्ममाथ रताग्रेभ्यः शैलेभ्यः पादपानिव ॥ ७.४८१ ॥

हतेषु राजपुत्रेषु तेषु विक्रमशालिषु ।

भीमकर्णशरैः क्षिप्रं बभूव जनसंक्षयः ॥ ७.४८२ ॥

भीमबाणविनिर्भिन्नः संस्तम्भ्याधिरथिर्व्यथाम् ।

मण्डलीकृतकोदण्डश्चक्रे बाणमयं नभः ॥ ७.४८३ ॥

ततः कर्णशराश्चक्रुर्व्यश्वसूतधनुर्ध्वजम् ।

एकीभूता इव जवाद्भीमं विस्मयकारिणः ॥ ७.४८४ ॥

सर्वायुधानि संरब्धो विरथस्योपसर्पतः ।

वैकर्तनश्चकर्तास्य संवर्तक इवोन्नदन् ॥ ७.४८५ ॥

क्षीणायुधोऽथ द्विरदान्हयांश्च पवनात्मजः ।

प्राहिणोत्सूतपुत्राय शरैश्चिच्छेद तांश्च सः ॥ ७.४८६ ॥

विषमस्थं रणे कर्णो न जघान वृकोदरम् ।

वीरः कुन्तीवचः स्मृत्वा सत्यशीला हि साधवः ॥ ७.४८७ ॥

तं स्पृशन्निव चापेन प्रोवाच विनदन्नृपः ।

महद्भिर्मूढमा युद्धमकृतास्त्रः पुनः कृथाः ॥ ७.४८८ ॥

हंहो बहुभुजो नेयमुचिता तव युद्धभूः ।

मांसास्तिकूटकुट्टाक सूदशालासु शोभसे ॥ ७.४८९ ॥

अथवा भारयोग्यस्य शरीरस्यास्य ते पशोः ।

युक्तास्तूवरकाः स्फीताः कानने लब्धवृत्तयः ॥ ७.४९० ॥

इति ब्रुवाणे राधेये भीमं कृच्छ्रदशाश्रितम् ।

विलोक्य दूरात्कंसारिः फ्लगुणाय न्यवेदयत् ॥ ७.४९१ ॥

ततो मुहूर्तगणने हेमरेखानुकारिणी ।

तूर्णं बाणावली कर्णं गाण्डीवपतिताविशत् ॥ ७.४९२ ॥

खाण्डवानलसंक्रान्तशिखयेव भृतो भृशम् ।

व्याप्तो दुद्राव राधेयो जयोद्धूतध्वजांशुकः ॥ ७.४९३ ॥

          • भीमसेनप्रवेशः ॥ १९ ॥*****

आरूढे सात्यकिरथं कोपतप्ते वृकोदरे ।

कर्णाय प्राहिणोत्पार्थो नाराचं व्योमवर्त्मना ॥ ७.४९४ ॥

वज्रतुल्यं तमायान्तं दारुणं सर्वभूभुजाम् ।

दूरादलक्षितो द्रौणिश्चिच्छेदाशु पतत्रिभिः ॥ ७.४९५ ॥

अथार्जुनो बाणशतैर्द्रेणात्मजमपूरयत् ।

सोऽपि तत्सायकैर्भिन्नः सेनासंगरमाविशत् ॥ ७.४९६ ॥

ततः कनकपृष्ठानां शराणां धनुषां तथा ।

रश्मिभिः कोपरचना रटन्तमिव राजकम् ॥ ७.४९७ ॥

विदारयन्नाससाद सूचिव्यूहं धनंजयः ।

आस्ते महारथैर्गुप्तो यत्र पापो जयद्रथः ॥ ७.४९८ ॥

अत्रान्तरे शरज्वालीञक्षितिपकाननम् ।

अलम्बिषो घनध्वानो गर्जन्सात्यकिमाद्रवत् ॥ ७.४९९ ॥

तं राजवरमायान्तं पूरयन्तं शरैर्दिशः ।

अवारयन्महानीकं सात्यकिः सत्यपौरुषः ॥ ७.५०० ॥

तयोः काञ्चनपुङ्खाभिः शरमालाभिरावृताः ।

सिक्ता वीररसेनेव दिशः पल्लविता बभुः ॥ ७.५०१ ॥

ततश्चकर्त भल्लेन शिरस्तस्याशु सात्यकिः ।

मौलिशोणमणिच्छायाच्छुरितेन समाहरन् ॥ ७.५०२ ॥

निहत्यालम्बिपं वीरं प्रवराणां प्रहारिणाम् ।

शतानि राजपुत्राणां न्यवधीत्पञ्च सात्यकिः ॥ ७.५०३ ॥

क्षपयन्तं कुरुचमूं तं रणे दीप्तविक्रमम् ।

अभ्यधावद्वीरकेतुर्वीरो भूरिश्रवाः स्वयम् ॥ ७.५०४ ॥

तयोर्विचित्रधनुषोः शरदुर्दिनमेघयोः ।

गर्जितं चकिताः सर्वे राजहंसा न सेहिरे ॥ ७.५०५ ॥

तौ मिथः शरसंपातनिर्घर्षणसमुत्थितैः ।

विरेजतुः स्फुलिङ्गौघैः कीटरत्नौरिवाचलौ ॥ ७.५०६ ॥

छित्वा परस्परं चापं स्यन्दनं संप्रमथ्य च ।

खङ्गचर्मधरौ वीरौ युयुधाते चिराय तौ ॥ ७.५०७ ॥

जवादलक्ष्यवपुषोश्चित्रमण्डलचारिणोः ।

तयोः स्थगितसंग्रामा वीराः प्रेक्षकतां ययुः ॥ ७.५०८ ॥

ततः सात्यकिमाकृष्य माल्यवद्भिः शिरोरुहैः ।

हत्वा वक्षसि पादेन सौमदत्तिरपातयत् ॥ ७.५०९ ॥

खड्गेन सात्यकिशिरश्छेत्तुं दृष्ट्वा तमुद्यतम् ।

उवाच सहसा पार्थं संभ्रान्तः कैटभान्तकः ॥ ७.५१० ॥

प्रेषितं धर्मराजेन त्वदर्थं वृष्णिपुंगवम् ।

पश्य शत्रुवशं यातं श्रान्तं सात्यकिमाहवे ॥ ७.५११ ॥

अनित्यौ सर्वथा नूनं सुभटानां जयाजयौ ।

यदिमां सात्यकिरपि प्राप्तः क्लीबोचितां दशाम् ॥ ७.५१२ ॥

एष भूरिश्रवास्तूर्णं खड्गेनाखण्डविक्रमः ।

समुद्यतः शिरो हर्तुं शिष्यस्य तव सात्यकेः ॥ ७.५१३ ॥

उक्ते जनार्दनेनेति प्रहाराभिमुखं भुजम् ।

भल्लेन भूरिश्रवसो जहार कपिकेतनः ॥ ७.५१४ ॥

कृत्ते दूराददृश्येन भुजस्तम्भे किरीटिना ।

कालवक्त्रान्निपतितं सात्यकिं मेनिरे जनाः ॥ ७.५१५ ॥

पतन्स भुवि दोर्दण्डः कङ्कणावलिनिःस्वनः ।

निनादैरिव कौन्तेयं तारतारैरतर्जयत् ॥ ७.५१६ ॥

तस्मिञ्जयद्विपालाने विश्रान्तिसदने क्षितेः ।

प्रतापमन्दिरस्तम्भे भुजे भुवि निपातिते ॥ ७.५१७ ॥

त्यक्त्वा वामकराकृष्टां सात्यकेर्मूर्धजावलीम् ।

उवाचानल्पसंकल्पो यूपकेतुर्धनंजयम् ॥ ७.५१८ ॥

अहो वीरव्रतं पार्थ कीदृशं दर्शिनं त्वया ।

येनान्यरणसक्तस्य च्छद्मना मे हतो भुजः ॥ ७.५१९ ॥

उचितं वा तवैवैतन्मन्त्री यस्य जनार्दनः ।

जाता हृद्यार्थलोभेन कूटयुद्धविग्धता ॥ ७.५२० ॥

इत्युक्त्वा वामहस्तेन शरशय्यां विधाय सः ।

उपविश्य विशन्नन्तः सहितः स्वर्शवृत्तिभिः ॥ ७.५२१ ॥

हुत्वा प्राणानलं बाणैर्भ्रुमध्ये निहितेक्षणः ।

तेजः प्रविदधे मूर्ध्नि शशिसूर्यानलोत्तरम् ॥ ७.५२२ ॥

ततो बीभत्सुरवदन्निन्दामुखरितान्नृपान् ।

विह्वलो विषमात्मा च रक्षितः सात्यकिर्मया ॥ ७.५२३ ॥

हन्ता शिष्यस्य सख्युश्च कृत्तहस्तः कृतो यदि ।

तत्र किं नाम मन्यध्वं निर्देषा यूयमाहवे ॥ ७.५२४ ॥

एकोऽभिमन्युर्निहतः समायैः सर्वपार्थिवैः ।

श्रान्तश्छिन्नधनुःखड्गस्तत्किं नाम वदन्ति नः ॥ ७.५२५ ॥

इत्युक्तवति कौन्तेये लब्धसंज्ञोऽथ सात्यकिः ।

ययाचे प्रणतः पूर्वं रणं प्रायजुषो रिपोः ॥ ७.५२६ ॥

खड्गेन यज्ञशीलस्य वीरस्य यशसां निधेः ।

वक्त्रं मुक्तावलीभाभिर्जातहासमिवाहरत् ॥ ७.५२७ ॥

स कृष्णेन च भूपालैर्वार्यमाणेन संभ्रमात् ।

क्रोधादज्ञातवृत्तेन तस्मिन्सात्यकिना हते ॥ ७.५२८ ॥

धिक्शब्दः सर्ववीराणामुत्तस्थौ स्थगिताम्बरः ।

सौमदत्तेश्च चरितं प्रशशंसुः सुरा दिवि ॥ ७.५२९ ॥

          • भूरिश्रवसो वधः ॥ २० ॥ *****

स तेन निर्जितः पूर्वं सोमदत्तोऽतिमन्युना ।

आराध्य तपसा देवं रूद्रं त्रिपुरदारणम् ॥ ७.५३० ॥

लेभे सात्यकिजेतारं भूरिश्रवसमात्मजम् ।

शेखरं सर्ववीराणां वदान्यं बहुयाजिनम् ॥ ७.५३१ ॥

तस्मिन्निपतिते वीरे जयद्रथवधोत्सुकः ।

तूर्णं विवेश श्वेताश्वो निबिडं राजमण्डलम् ॥ ७.५३२ ॥

अस्ताद्रिचूडामणितां गन्तुमिच्छति भास्करे ।

ददर्श सैन्धवं पार्थो गुप्तं सर्वैर्महारथैः ॥ ७.५३३ ॥

आकर्णाञ्चितगाण्डीवस्तं दूराद्दुःसहागमम् ।

दृशैव कोपारुणया तस्य दाहमिवाकरोत् ॥ ७.५३४ ॥

ततो विलुलिते सैन्ये परावृत्त इवाम्बुधौ ।

हतो हतः सिन्धुराजो बभूवेति महास्वनः ॥ ७.५३५ ॥

अथ कर्णकृपद्रौणिदुःशासनसुयोधनाः ।

सह सर्वैर्महीपालैर्धनंजयमयोधयत् ॥ ७.५३६ ॥

तान्विधाय शरैस्तूर्णं द्वस्तवर्मरथध्वजान् ।

पातयन्राजवक्त्राणि जिष्णुः सैन्धवमाद्रवत् ॥ ७.५३७ ॥

जयद्रथोऽपि विजयं विलोक्याच्युतसारथिम् ।

स निष्कृष्यासकृत्तैस्तैः सायकैस्तमपूरयत् ॥ ७.५३८ ॥

ततोऽब्रवीन्मधुरिपुर्दिनान्ते सव्यसाचिनम् ।

छिन्धि सिन्धुपतेः क्षिप्रं शिरो दिव्येन पत्रिणा ॥ ७.५३९ ॥

वृद्धक्षत्त्रः पिता प्रादाद्वरमस्य क्षितौ शिरः ।

पातयिष्यति यस्तुल्यं तस्यापि निपतिष्यति ॥ ७.५४० ॥

समन्तपञ्चकाभ्यर्णे पितास्य तपसि स्थितः ।

तदङ्के पातय रिपोः सिरस्तस्मात्प्रयातु गाम् ॥ ७.५४१ ॥

इत्युक्ते शौरिणा जिष्णुश्छित्त्वा सिन्धुशिरो जवात् ।

शरेण संध्याध्यानस्थजनकाङ्के न्यपातयत् ॥ ७.५४२ ॥

अङ्कादज्ञासवृत्तस्य क्षिपतस्तच्छिरः क्षितौ ।

वृद्धक्षत्त्रस्य सहसा पपाताग्रे निजं शिरः ॥ ७.५४३ ॥

          • जयद्रथवधः ॥ २१ ॥*****

तस्मिन्निपतिते वीरे त्रैलोक्याश्चर्यकारिणा ।

गाण्डीवधन्वना कृष्णो ननादास्फोटयन्दिशः ॥ ७.५४४ ॥

ततो विघटिते व्यूहे कुरुराजवरूथिनी ।

नौरिवाब्धेर्महावातैर्बभ्रामावर्तनर्तिता ॥ ७.५४५ ॥

भीमो ननर्द तं नादं हतं मत्वा जयद्रथम् ।

प्रहृष्टः प्रतिजग्राह नानावाद्यं युधिष्ठिरः ॥ ७.५४६ ॥

अक्षौहिणीः सप्त हत्वा हतः पार्थेन सैन्धवः ।

नूनं न दुर्गं दैवस्य किंचिदित्यूचिरे जनाः ॥ ७.५४७ ॥

निर्विभागे ततो युद्धे प्रवृत्ते नृपतिक्षये ।

द्रोणं कृपं च विदधे शरैर्जिष्णुः पराङ्मुखम् ॥ ७.५४८ ॥

भीमसायकनिर्भिन्नजिह्वाकर्णं(?) च सात्यकिः ।

आरुरोह रथं वीरो वितीर्ण हरिणा निजम् ॥ ७.५४९ ॥

मारुतेरवमानं च कलयञ्शतमन्युजः ।

पुनः प्रतिज्ञां कर्णस्य वृषसेनवधे व्यधात् ॥ ७.५५० ॥

ततो युधिष्ठिरं प्राप्य तौ च सात्यकिफल्गुणौ ।

मिथः शशंसुः प्रमदादभिनन्द्य पराक्रमम् ॥ ७.५५१ ॥

कृष्णावथ परिष्वज्य मानन्दं धर्मनन्दनः ।

तुष्टाव जगतां नाथं विष्णुं विजयकारणम् ॥ ७.५५२ ॥

बाष्पाकुलस्ततो राजा द्रोणमेत्य सुयोधनः ।

ऊचे त्वया कृताश्वासो निहतः स जयद्रथः ॥ ७.५५३ ॥

श्रुत्वैतदवदद्द्रोणो निधनायैव दीक्षितः ।

त्यक्ष्यामि कवचं राजन्नाहत्वा तव वैरिणः ॥ ७.५५४ ॥

आचार्येणेत्यभिहिते सर्वे दुर्योधनानुगाः ।

प्राणहव्ये रणमखे तस्थुराबद्धनिश्चयाः ॥ ७.५५५ ॥

अथांशुमति यातेऽस्तं दिनकृत्कमलत्विषि ।

शोणच्छत्र इवाकृष्टे संध्यारक्तसरित्प्लवैः ॥ ७.५५६ ॥

नक्षत्रैस्तारतरलैः कोपकम्पजुषां रणे ।

हतानां भूभुनां जीवैरिव व्याप्ते नभस्तले ॥ ७.५५७ ॥

तमोभिरावृते व्योम्नि कृपाणवनमेच्कैः ।

दिव्यास्त्रदग्धैर्मातङ्गैरिव त्रिदिवगामिभिः ॥ ७.५५८ ॥

विस्फुरन्मौलिकेयूरहेमसायककार्मुकाः ।

चक्रिरे समरं घोरं दुर्योधनमुखाः परैः ॥ ७.५५९ ॥

अर्जुनध्वानगर्जाभिः सिंहनादैश्च मारुतेः ।

द्रोणकार्मुकनिर्घोषैः पृथिवी समकम्पत ॥ ७.५६० ॥

अश्रान्तं युध्यमानानां कुरुपाण्डवभूभुजाम् ।

बभौ साक्षादिवायाता कालरात्रिर्विभावरी ॥ ७.५६१ ॥

प्रापुस्तमांसि वैपुल्यं खड्गेषु द्विरदेषु च ।

प्रापुस्तमांसि दारिद्र्यं छत्त्रेषु व्यजनेषु च ॥ ७.५६२ ॥

गृध्रभूतोत्सवे तस्मिन्विकराला वसुंधरा ।

अवर्तमानमानेन तमसेव विदारिता ॥ ७.५६३ ॥

दत्तवेतालतालोऽभूदकाण्डधृतिखण्डनः ।

कबन्धोद्दण्डदोर्दण्डताण्डवाडम्बरोत्सवः ॥ ७.५६४ ॥

शिरस्त्रकङ्कटापातिशस्त्रज्वालाजटा बभुः ।

तमःपिशाचसंघानां पिङ्गाः श्मश्रुसटा इव ॥ ७.५६५ ॥

तत्र द्रोणो महास्त्रौघैः क्षपयन्राजमण्डलम् ।

आदीप्तरत्नमुकुटं प्रोच्चकर्त शिनेः शिरः ॥ ७.५६६ ॥

भीमसेनोऽपि कालिङ्गं राजपुत्रं तरस्विनम् ।

रथाद्रथमभिप्लुत्य निजघानाशु मुष्टिना ॥ ७.५६७ ॥

तस्य मुष्टिहतस्याजौ पेतुरस्थीनि भूतले ।

फल्गुन्यश्महतस्येव चिरपक्वस्य शाखिनः ॥ ७.५६८ ॥

कलिङ्गकुलसंहारं कृत्वा तूर्णं वृकोदरः ।

ध्रुवं च जलधारं च राजपुत्रावदारयत् ॥ ७.५६९ ॥

विधाय विमुखं कर्णं भीमो दुर्योधनानुजम् ।

निष्पिपेष पदा हत्वा वीरो दुष्करदुर्मदः ॥ ७.५७० ॥

सोमदत्तस्य तनयं शलं हत्वाथ सात्यकिः ।

तं पुत्रशोकविधुरं चकार विमुखं शरैः ॥ ७.५७१ ॥

दारयन्तं कुरुचमूं सात्यकिं शरवर्षिणम् ।

दिशः संपूरयन्बाणैरश्वत्थामा समाद्रवत् ॥ ७.५७२ ॥

क्षपयन्तमनीकानि दृष्ट्वा रुद्रमिवापरम् ।

निशीथे द्विगुणोत्साहस्तमधावद्धटोत्कचः ॥ ७.५७३ ॥

तस्य नादेन महता दिशः समभिपूरिताः ।

स्फुटिता यत्र दलशस्तदाश्चर्यमिवाभवत् ॥ ७.५७४ ॥

अश्वत्थाम्नि प्रभाधाम्नि बाणोग्रकिरणे रणे ।

कुर्वन्घटोत्कचो रेजे राहुजृम्भाविजृम्भितम् ॥ ७.५७५ ॥

शराणां द्रौणिमुक्तानां दिव्यानां समरे रुचः ।

न कूणितानि नेत्राणि रात्रौ भूतानि सेहिरे ॥ ७.५७६ ॥

अक्षौहिणीं राक्षसानां हैडम्बवशवर्तिनाम् ।

तटायुधानि दलयन्नेको द्रौणिरयोधयत् ॥ ७.५७७ ॥

छित्त्वा घटोत्कटो हृष्टं चक्रं कालानलप्रभम् ।

जघानाञ्जनपर्वाणं तत्पुत्रं घोरविक्रमम् ॥ ७.५७८ ॥

ततो विमोहनीं मायां द्रौणिः क्रुद्धस्य रक्षसः ।

छित्त्वा जघान विसिखैर्धृम्नानुजान्रणे ॥ ७.५७९ ॥

कुन्तिभोजसुतान्हत्वा सहस्राणि प्रहारिणाम् ।

जघान राजपुत्राणां द्रौणिः काल इवाकुलः ॥ ७.५८० ॥

अत्रान्तरे भीमसेनो बाह्लिकाधिपतेः शिरः ।

गदया वीरघातिन्या निष्पिपेषाशु मौलिनः ॥ ७.५८१ ॥

ततो जघान संरब्धान्दश दुर्योधनानुजान् ।

वीरबाहुं दृढरथं नागदन्तमयोभुजम् ॥ ७.५८२ ॥

प्रमाथिनं विरजसं सुहस्तं सुदृढं तथा ।

हत्वैतान्सप्त गान्धारानवधीत्सुबलात्मजान् ॥ ७.५८३ ॥

निघ्नन्तं कौरवचमूं स्वयं युधि युधिष्ठिरम् ।

ऐन्द्रवारुणवायव्यैरस्त्रैर्द्रेणोऽप्ययोधयत् ॥ ७.५८४ ॥

ततः प्रयुक्तं ब्रह्मास्त्रं गुरुणा तज्जिहीर्षया ।

अवारयदसंरम्भो ब्रह्मास्त्रेणैव धर्मजः ॥ ७.५८५ ॥

सानुगैः पाण्डुतनयैर्गजैरिव सरोजिनीम् ।

मृद्यमानां चमूं दृष्ट्वा कर्णमूचे सुयोधनः ॥ ७.५८६ ॥

कर्णाकर्णय संग्रामे जयिभिः पाण्डुसूनुभिः ।

विरावं वध्यमानानां सैन्यानां च तरस्विनाम् ॥ ७.५८७ ॥

तुमुलेऽस्मिन्निरालोके विषमे समुपस्थिते ।

तेजसामाश्रयः शूर त्वमेवैकः परायणम् ॥ ७.५८८ ॥

प्रणयादिति राधेयो भूभुजा स्वयमर्थितः ।

उवाच पाण्डुसेनासु क्षिपन्निव शरवलीः ॥ ७.५८९ ॥

वीरशय्यास्थिते भीष्मे शेखरे सर्वधन्विनाम् ।

राजन्भारः क्रमायातो ममैवायं किमुच्यते ॥ ७.५९० ॥

अद्य वीरव्रतहरं हरस्यापि किरीटिनम् ।

पातयाम्येष समरे शक्त्या वासवदत्तया ॥ ७.५९१ ॥

इत्युक्ते सूतपुत्रेण प्रोवाच प्रहसन्कृपः ।

लोके सूत्यमवीरेऽस्मिन्नेकस्त्वं वीरतां गतः ॥ ७.५९२ ॥

अहो नु मिथ्या राधेय कथितेन तावमुना ।

सततं सर्ववीराणां श्रवणौ बधिरीकृतौ ॥ ७.५९३ ॥

कुतस्त्वमश्रुतोदन्त इवायातः पराक्रमी ।

यदा हतः सिन्धुपतिः कृतवान्न भवांस्तदा ॥ ७.५९४ ॥

दृष्टसारा वयं सर्वे तव पाण्डुसुतस्य च ।

बलानुसारं युध्यस्व वृथा श्लाघां तु मा कृताः ॥ ७.५९५ ॥

इति शारद्वतेनोक्ते कोपाद्वैकर्तनोऽब्रवीत् ।

गर्जन्ति सफलं वीराः प्रावृषेण्या इवाम्बुदाः ॥ ७.५९६ ॥

त्वं तु वृद्ध निराचारो मोहादेवं प्रभाषसे ।

अन्यपक्षाश्रयः को हि बन्दीवान्यान्प्रशंसति ॥ ७.५९७ ॥

ब्रह्मबन्धो पुनर्द्वेषाद्यद्येवमभिधास्यति ।

छेतस्यामि जिह्वां कटुकां तदनेनासिना तव ॥ ७.५९८ ॥

इति कर्णेन संरम्भात्कोपितं वीक्ष्य मातुलम् ।

करवालमथाकृष्य क्रुध्यंस्तं द्रौणिराद्रवत् ॥ ७.५९९ ॥

रुद्रतुल्यं तमायान्तं त्रिजगत्प्रलयक्षमम् ।

न्यवारयत्स्वयं राजा नयवाग्भिः सगौतमम् ॥ ७.६०० ॥

द्रोणिकर्णौ प्रसाद्याथ कुरुराजे रणोन्मुखः ।

विवेश पाण्डवचमूं सह सर्वैर्महारथैः ॥ ७.६०१ ॥

आकर्णाञ्चितकोदण्डमुक्तैः कर्णशरैस्तथा ।

अभूद्यौधिष्ठिरं सैन्यं विप्रकीर्णं समन्ततः ॥ ७.६०२ ॥

शरत्वालाकरालं तं कर्णपावकमुत्कटम् ।

अभ्येत्य पार्थजलदो बाणधाराभिरावृणोत् ॥ ७.६०३ ॥

क्षणादथार्जुनशरच्छिन्नचापरथध्वजः ।

कर्णः कृपस्यारुहोह रथं भग्नमनोरथः ॥ ७.६०४ ॥

दृष्ट्वा दुर्योधनं वीरं युध्यमानमरातिभिः ।

जघान पाञ्चालचमूं द्रौणिराहवदुर्मदः ॥ ७.६०५ ॥

सहस्रशो वध्यमानाः क्षत्रकाननवह्निना ।

पाञ्चाला द्रोणपुत्रेण हतशेषा दिशो ययुः ॥ ७.६०६ ॥

धृष्टद्युम्नं ततो जित्वा वीरं हत्वास्य चानुगान् ।

द्रौणिरायोधनं चक्रे कृतान्तोद्यानविभ्रमम् ॥ ७.६०७ ॥

भीमार्जुनाभ्यां सहितः स्वयं राजा युधिष्ठिरः ।

विद्राव्य कौरवीं सेनां द्रोणशेषामिवाकरोत् ॥ ७.६०८ ॥

सोमदत्तमथायान्तं सात्यकिः पृथुविक्रमम् ।

अयोधवदसंभ्रान्तः कुमार इव तारकम् ॥ ७.६०९ ॥

तद्बाणशतनिर्भिन्नो व्यथां संस्तम्ब्य सात्यकिः ।

शरेणाशनितुल्येन विदार्य तमपातयत् ॥ ७.६१० ॥

ततो द्रोणार्जुनरणे दिव्यास्त्रग्रामदुःसहे ।

बभौ रक्ताम्बरवती कालरात्रीव शर्वरी ॥ ७.६११ ॥

ततः किरीटिप्रमुखैर्द्रैणिकृपेरितैः ।

सैन्यानां भज्यमानानां बभूव भयदो रवः ॥ ७.६१२ ॥

ततो दुर्योधनादेशाद्गाढे तमसि संततैः ।

दीपैर्युयुधिरे वीरा गजाश्वेत्सङ्गसङ्गिभिः ॥ ७.६१३ ॥

ते सेने दीपनिकरैरभितो बभतुः क्षणात् ।

हतानां कणशो यातैस्तेजोभिरिव भूभुजाम् ॥ ७.६१४ ॥

विरेजुस्तान्यनीकानि दीपैः खड्गेषु बिम्बितैः ।

ज्वलितानि वनानीव नक्तमोषधिमण्डलैः ॥ ७.६१५ ॥

दीपदीप्ता नरेन्द्राणां रत्नाभरणरोचिषः ।

तमःकषणपाषाणे हेमलेखा इवाबभुः ॥ ७.६१६ ॥

ततो विमर्दनष्टेषु तेषु दीपेषु संगरे ।

निशीथो यौवनं प्राप वैराण्यपनयैरिव ॥ ७.६१७ ॥

निर्विभागे ततो युद्धे प्रवृत्ते शौर्यशालिनि ।

स्वयं जिते धर्मजेन सानुगे कौरवेश्वरे ॥ ७.६१८ ॥

मृत्युवीथीमपि प्राप्तं सहदेवमवारयत् ।

न जघान रणे कर्णः स्मरन्कुन्तीवचो मुहुः ॥ ७.६१९ ॥

ततः कर्णसुतो वीरो वृषसेनोऽरिवाहिनीम् ।

विवेशास्त्रावलीज्वालालीढक्षत्त्रियकाननः ॥ ७.६२० ॥

विद्रावितेषु वीरेषु वृषसेनेन सायकैः ।

कुपितो द्रौपदो रोषात्कुरुसैन्यं व्यदारयत् ॥ ७.६२१ ॥

वर्तमाने रणे घोरे भारद्वाजस्य पश्यतः ।

धृष्टद्युम्नोऽवधीद्वीरं द्रुमसेनं नराधिपम् ॥ ७.६२२ ॥

ततो दुर्योधनगिरा द्रोणकर्णौ महीभुजाम् ।

कृत्तैः शिरोभिश्चक्राते भुवि पद्माकरानिव ॥ ७.६२३ ॥

धृष्टद्युम्नमुखाञ्जित्वा क्षपितानीकनायकः ।

विद्राव्य पाण्डवचमूं कर्णश्चक्रे नृपक्षयम् ॥ ७.६२४ ॥

तं कर्णं सायकानेन किरन्तं तेजसां निधिम् ।

न सेहिरे परे द्रष्टुं रणे तपनसंभवम् ॥ ७.६२५ ॥

भज्यमानेष्वनीकेषु कर्णेन रणशालिना ।

जयाशा पाण्डुपुत्राणां सकला तनुतां ययौ ॥ ७.६२६ ॥

अथ कृष्णस्य वचनात्कृष्णरात्रौ घटोत्कचः ।

अवधीत्त्वरितं कर्णं कृष्णाकोप इवापतन् ॥ ७.६२७ ॥

तस्मिन्नभ्युद्गते दीप्तश्मश्रुजिह्वाविलोचने ।

वाहिन्यः शतधा जग्मुः प्रतापपतिता इव ॥ ७.६२८ ॥

स तदा जलदच्छायो भ्रुकुटी विद्युदुत्कटः ।

स्फाराभिः शतधाराभिः पार्थः कर्णमपूरयत् ॥ ७.६२९ ॥

आस्थितस्तप्तहेमाङ्गं चतुर्हस्तशतं रथम् ।

सर्वाकारस्य लग्नाग्नेर्नीलाद्रेरुपमाक्षमम् ॥ ७.६३० ॥

दशहस्तपरीणाहं दधानो भासुरं धनुः ।

दावानलप्रज्वलितं महासालमिवानलः ॥ ७.६३१ ॥

विस्फुरत्स्फारमुकुटो दीप्तजाम्बूनदाङ्गदः ।

तमःशैलशिखासज्जो बभौ विघटयन्निव ॥ ७.६३२ ॥

अट्टहासपटुर्नादस्तस्याभूत्तमसामिव ।

तं दृष्ट्वा विकटाज्वालं पाटितानां व्यथारवः ॥ ७.६३३ ॥

विद्रुतेष्वरिसैन्येषु संभोगार्हेषु राजसु ।

राधेयगिरिरेवास्य जग्राह शरदुर्दिनम् ॥ ७.६३४ ॥

अथाङ्गराजरक्षायै जटासुरसुतो बली ।

कौरवेश्वरमामन्त्र्य समभ्यायादलम्बुसः ॥ ७.६३५ ॥

ततस्तस्याभवद्धोरः संप्रहारः प्रहारिणा ।

घटोत्कचेन सश्त्रास्त्रशिलापावकवर्षिणः ॥ ७.६३६ ॥

तयोर्मायामयाश्चर्यकूटप्रकटयोधिनोः ।

ऊर्जितैः शतशो योधा गर्जितैर्व्यसवोऽभवत् ॥ ७.६३७ ॥

रथाद्रथमभिद्रुत्य ततो भैमिरलम्बुसम् ।

दोर्भ्यां मित्त्रमिवालिङ्ग्य गाढगाढमपीडयत् ॥ ७.६३८ ॥

तस्य निष्पीड्यमानस्य निर्ययुः स्रोतसां मुखैः ।

सधूमाः सानलज्वालाः सशब्दं शोणितच्छटाः ॥ ७.६३९ ॥

ततो भुवि विनिष्पिष्य राविणं तं घटोत्कचः ।

उद्धृत्य तच्छिरो वेगाद्दुर्योधनमथाययौ ॥ ७.६४० ॥

तमुवाच हतोऽयं ते मया बन्धुर्निशाचरः ।

प्रियस्य पातय शिरः पुनरेव नृपाधम् ॥ ७.६४१ ॥

उक्त्वैतत्कर्णमभ्यायाद्विनदन्रजनीचरः ।

चण्डानिलसमुद्धूतः कालमेव इवाकुलः ॥ ७.६४२ ॥

          • अलम्बुसवधः ॥ २२ ॥ *****

ततः प्रवृत्ते समरे घोरे राधेयरक्षसोः ।

रामरावणसंग्राममस्मरन्विबुधा दिवि ॥ ७.६४३ ॥

स्तम्भप्रमाणैर्विशखैर्ज्वलितैरुल्मुकैरिव ।

विद्धोऽपि रक्षसा कर्णो न चचाल महाशयः ॥ ७.६४४ ॥

अथ क्रोधविनिर्मुक्तैर्विपुलैः कर्णसायकैः ।

निर्भिन्नो राक्षसश्चक्रं प्राहिणोत्कर्णपावकम् ॥ ७.६४५ ॥

प्रेक्ष्य चायत्सहस्रारं तेजःपिञ्जरिताम्बरम् ।

चकार खण्डशश्चक्रं कर्णः सावेगमाशुगैः ॥ ७.६४६ ॥

ततो घटोत्कचः कोपान्मायां कृत्वा विमोहनीम् ।

पिष्ट्वा सूतध्जरथं विशालमविशन्नभः ॥ ७.६४७ ॥

शान्ततेजोमये वह्नौ तारा तारास्थिसंकुले ।

व्योम श्मशाने तस्यासन्मत्तवेतालकोटयः ॥ ७.६४८ ॥

मुहुर्गजो मुहुः सिंहः क्षणं मेघः क्षणं गिरिः ।

सर्वभूतमहाकायो वर्षन्स विपुलाः शिलाः ॥ ७.६४९ ॥

भुवो वह्निं दिवः शस्त्रं दिग्भ्यो राक्षसमण्डलम् ।

विसृजन्कुरुसेनासु वैकर्तनमयोधयत् ॥ ७.६५० ॥

ततो विधूय तां मायां कर्णो दिव्यास्त्रतेजसा ।

निर्दहन्पाण्डवचमूं रक्षो विव्याध सायकैः ॥ ७.६५१ ॥

हेडिहन्पाण्डव यातुधानान्सहस्रशः ।

कर्णो धनुष्मतां धुर्यो विबभौ रामविक्रमः ॥ ७.६५२ ॥

अष्टाष्टचक्रामशनिं कालजिह्वविभीषणाम् ।

भैमः ससर्ज कर्णाय स्वयं रुद्रेण निर्मिताम् ॥ ७.६५३ ॥

विसृष्टा राक्षसेन्द्रेण शैलसंघप्रमाथिनी ।

सा भस्मसान्महाघोषा रथमाधिरथेर्व्यधात् ॥ ७.६५४ ॥

ततोऽपरं समास्थाय स्यन्दनं सूतनन्दनः ।

पिशाचवदनानन्याञ्जघान पिशिताशिनः ॥ ७.६५५ ॥

विरथः कोपहुतभुग्ज्वालावलयितेक्षणः ।

घटोत्कचो महामायः पुनरन्तरधीयत ॥ ७.६५६ ॥

अत्रान्तरे राक्षसेन्द्रो बकस्य दयितः सखा ।

सुयोधनाभ्यनुज्ञातो बीममायादलायुधः ॥ ७.६५७ ॥

हयानां हस्तिकर्णानां पिशाचमुखवर्चसाम् ।

युक्ते शतेन गम्भीरनिर्घोषे स्यान्दने स्थितम् ॥ ७.६५८ ॥

तं भीमः प्रतिजग्राह संरम्भगुरुगर्जितम् ।

सिद्धमन्त्र इवाकम्पो वीरो वेतालमुत्थितम् ॥ ७.६५९ ॥

आकीर्यमाणो घोरेण शिलशस्त्रस्त्रवर्षिणा ।

राक्षसेन गदां भीमः प्राहिणोत्तद्वधाशया ॥ ७.६६० ॥

तां गदां गदया रक्षो हत्वा जाम्बूनदाङ्गदाम् ।

नदन्नकालजलदध्वानधीरः खमाविशत् ॥ ७.६६१ ॥

अलायुधेन संसक्तं रजन्यां कूटयोधिना ।

भीमं दृष्ट्वा क्षणं कृष्णः संदेहाकुलितोऽभवत् ॥ ७.६६२ ॥

ततः शौरेर्गिरा वीरः प्रवरो रौद्रकर्मणाम् ।

अलायुधं समभ्यायात्त्यक्त्वा कर्णं घटोत्कचः ॥ ७.६६३ ॥

तयोः संरब्धयोर्व्योम्नि संनिपातो घनस्वनः ।

अभूद्भृशं शिलाशस्त्रनिर्घर्षोद्धूतपावकः ॥ ७.६६४ ॥

चिताग्निपङ्गलश्मश्रुजटाभीषणयोस्तयोः ।

दन्तनिष्पेषसंजाताः स्फुलिङ्गा इव बभ्रमुः ॥ ७.६६५ ॥

अग्निकुण्डोपमानाभ्यां कुण्डलाभ्यां विराजितम् ।

अलायुधस्याशु शिरश्चिच्छेद च घटोत्कचः ॥ ७.६६६ ॥

          • अलायुधवधः ॥ २३ ॥ *****

तं हत्वा विनदन्घोरं हैडिम्बो घोरविक्रमः ।

द्रुतं कर्णं समभ्येत्य शिलवर्षैरताडयत् ॥ ७.६६७ ॥

वैकर्तनोऽपि पार्थानां क्षपयित्वा वरूथिनीम् ।

घटोत्कचसंभ्रान्तः शरजालैरपूरयत् ॥ ७.६६८ ॥

अथास्त्रेण रथं हत्वा कर्णस्य रजनीचरः ।

त्रिजगन्मोहनीं मायां समादायाविशन्नभः ॥ ७.६६९ ॥

उल्मुकैरायुधैर्वृक्षैः शिलाभिः पर्वतैस्तथा ।

स जघान महाघोषः कौरवाणामनीकिनीम् ॥ ७.६७० ॥

निशीथे सर्ववीरेषु युध्यमानेषु रक्षसा ।

दुद्रुवुः पृथिवीपाला भग्नस्यन्दनकुञ्जराः ॥ ७.६७१ ॥

संहारे सर्वयोधानां तस्मिन्नतिभयंकरे ।

निष्कम्पः समरे कर्णः सायकैः खमपूरयत् ॥ ७.६७२ ॥

गगने विध्यमानानां शिलानां कर्णमार्गणैः ।

ज्वालाजालजटालानामभूच्चटचटारवः ॥ ७.६७३ ॥

ततः परिघनिस्त्रिंशशतघ्निप्रासमुद्गराः ।

सत्रिशूलगदाचक्रभुसुण्डिशरतोमराः ॥ ७.६७४ ॥

कर्णानने राक्षसेन प्रास्त विषमयोधिना ।

चक्रिरे कौरवानीकं हतं कालशतैरिव ॥ ७.६७५ ॥

विद्रुते च तथा सैन्ये रक्तकुल्यावरोहिनि ।

विद्यमाने निराधारे राधेये धैर्यशालिनि ॥ ७.६७६ ॥

स्वस्तीत्युक्त्वा प्रयातेषु व्योम्नः सिद्धसुरर्षिषु ।

अकम्पत जगत्सर्वं राक्षसेन्द्रस्य मायया ॥ ७.६७७ ॥

युध्यमानं ततो वीरं कर्णमभ्येत्य कौरवः ।

अवदत्सर्वसंहारसंत्रासायासकातरः ॥ ७.६७८ ॥

त्वयार्जुनवधे शक्तिर्धार्यते किमनर्थका ।

अस्मिन्निशीथे को ह्यस्मान्मुच्यते यः पुनर्जयेत् ॥ ७.६७९ ॥

एतदाकर्ण्य राधेयः शक्रदत्तां महाप्रभाम् ।

एकवीरवधायत्तां सुचिरं परिरक्षिताम् ॥ ७.६८० ॥

दारणीं दैत्यसङ्घानामुत्ससर्ज नभस्तले ।

यस्या ज्वालावलीधाम्ना सीमन्तितमिवाभवत् ॥ ७.६८१ ॥

तेजस्विनो राक्षसस्य दृढं वक्षो विदार्य सा ।

जगाम त्रिदिवं दीप्ता प्राणशक्तिरिवापरा ॥ ७.६८२ ॥

दग्धमायस्तदा क्षिप्रं हैडिम्बो मन्दराकृतिः ।

पतन्निर्भिन्नहृदयः पिपेष कुरुवाहिनीम् ॥ ७.६८३ ॥

          • रात्रियुद्धे घटोत्कचवधः ॥ २४ ॥ *****

हते घटोत्कचे वीरे दशकण्ठपराक्रमे ।

प्रहृष्टाः कुरवः कर्णं रामोपममपूजयन् ॥ ७.६८४ ॥

शक्तिहीने ततः कर्णे नदत्कालियसूदनः ।

विष्णो पाण्डवानीके ननर्तानन्दनिर्भरः ॥ ७.६८५ ॥

वलत्पीतांशुकास्तस्य नृत्यतो विबभुर्भुजाः ।

स्फूर्जतिकञ्जल्कपटला वातलोला इव द्रुमाः ॥ ७.६८६ ॥

तमूचे निन्दयन्पार्थो हैडिम्बवधदुःखितः ।

कोऽयं विषादसमये प्रहर्षस्ते जनार्दन ॥ ७.६८७ ॥

श्रुत्वैतदब्रवीत्कृष्णो जितः कर्णोऽधुना सखे ।

हैडिम्बवपुषः प्राणश्चिन्ताचपलचेतसः ॥ ७.६८८ ॥

शक्तिश्च कर्णदोर्दण्डात्समं याता जयाय वः ।

एकलव्यजरासंधशिशुपालादयो मया ॥ ७.६८९ ॥

पुरा युद्धमिदं ज्ञात्वा दुर्जयाः शक्तिभिर्हताः ।

एवमेव रणे कर्णो न जेयस्त्रिदशैरपि ॥ ७.६९० ॥

किं पुनर्घोरया पार्थ शक्त्या वासवदत्तया ।

त्वयि नोत्सृष्टवाञ्शक्तिं सततं मोहितो मया ।

कर्ण प्रतिनिशं पापैः प्रेर्यमाणोऽपि कौरवैः ॥ ७.६९१ ॥

इत्युक्तवति दाशार्हे सिद्धवीरवधार्दिताः ।

निर्विभागं युयुधिरे क्रोधान्धाः कुरुपाण्डवाः ॥ ७.६९२ ॥

हैडिम्बे निहते राजा शोकतप्तो युधिष्ठिरः ।

आश्वासितः केशवेन कुपित्तः कर्णमाद्रवत् ॥ ७.६९३ ॥

नृपैरनुगतः सर्वैः प्रविष्टः कुरुवाहिनीम् ।

अभ्येत्य भगवान्व्यासो धर्मराजमभाषत ॥ ७.६९४ ॥

दिष्ट्या नाधिरथेः शक्त्या कृतं जगदनर्जुनम् ।

अधुना वीर युध्यस्व निःसंरम्भमनाकुलः ॥ ७.६९५ ॥

इतश्चतुर्भिर्दिवसैर्न भविष्यन्ति भूमिपाः ।

धर्मवीर त्जज क्रोधं सदा धर्मानुगो जयः ॥ ७.६९६ ॥

इत्युक्त्वान्तर्हिते व्यासे भीमार्जुनयुधिष्ठिराः ।

चक्रिरे समरं घोरं द्रोणकर्णकृपादिभिः ॥ ७.६९७ ॥

सा कालरात्रिः शूराणामुत्सवो यक्षरक्षसाम् ।

सहस्रयामतां याता त्रियामाबून्महीभुजाम् ॥ ७.६९८ ॥

ततो निद्राकुले सैन्ये शान्ते शस्त्रकृतक्षते ।

दृष्ट्वा जगाद कारुण्याच्छ्वेताश्वो यशसां निधिः ॥ ७.६९९ ॥

मुहुर्तेऽस्मिन्निरालोके खिन्नाः सर्वे महारथाः ।

क्षणं भजन्तु विश्रान्तिं निद्रामुकुलितेक्षणाः ॥ ७.७०० ॥

इत्युक्ते सैनिकाः सर्वे प्रशंसन्तो धनंजयम् ।

क्षणं गजरथस्कन्दनिष्ण्णास्तत्यजुः श्रमम् ॥ ७.७०१ ॥

निःस्यन्दनागतुरगा निस्चलच्छत्रचामराः ।

अङ्कन्यस्तायुधभाटास्ताः सेना निश्चला भभुः ॥ ७.७०२ ॥

अथोद्ययौ व्योमकृपाणपट्टदन्तत्सरुः कान्तिसरिन्मरालः ।

चन्द्रो जगत्कुञ्जरकर्णशङ्खो दिगङ्गनामण्डनदर्पणश्रीः ॥ ७.७०३ ॥

ततः समस्तवीराणां संमुखाहवपातिनाम् ।

यशोभिरिव शीतांशुरंशुभिर्द्यामपूरयत् ॥ ७.७०४ ॥

तुषारहररुचिरैः किरणैरमृतत्विषः ।

चामरैरिव भूपाला वीज्यमानाः क्षणं बभुः ॥ ७.७०५ ॥

शरेष्वङ्कुरितश्चन्द्रः सान्द्रं पल्लवितोमिंषु ।

हरेषु फुल्लितो राज्ञां शङ्खेषु फलितोऽभवत् ॥ ७.७०६ ॥

प्रतिबिम्बगतो रक्ततटिनीषु निशाकरः ।

बभौ संध्यासवेनेव घूर्णमानारुणच्छविः ॥ ७.७०७ ॥

ततः क्षीणे क्षपाकाले ध्वजिनी राजयक्ष्मणि ।

उद्ययौ शोणिताताम्रो भगवान्वासरेश्वरः ॥ ७.७०८ ॥

          • चतुर्थदिवसे रात्रियुद्धम् ॥ २५ ॥ *****

दुर्योधनेन वाक्यल्यैरर्दितः कुम्भसंभवः ।

ततो ददाह दिव्यास्त्रैरनस्त्रज्ञानपि क्रुधा ॥ ७.७०९ ॥

पुनः प्रवृत्ते समरे निर्मर्यादे जगत्क्षये ।

द्रोणेन वध्यमानानामानन्दस्तुमुलोऽभवत् ॥ ७.७१० ॥

तस्मिन्नकालकल्पान्ते रुद्रः किं वापुषामुना ।

संहर्तुमुद्यतो लोकानित्यूचुर्व्योमचारिणः ॥ ७.७११ ॥

चेदिसोमकपाञ्चालमत्स्यकेकयसृञ्जयाः ।

न शर्म लेभिरे वीराः पीडिता द्रोणसायकैः ॥ ७.७१२ ॥

ततो विराटद्रुपदौ भारद्वाजं शितैः शरैः ।

संच्छाद्य चक्रतुः क्षिप्रं विस्मयं तव धन्विनाम् ॥ ७.७१३ ॥

द्रोणोऽथ पार्षतसुतान्हत्वा विपुलविक्रमान् ।

कण्ठाञ्जहार भल्लाभ्यां विराटद्रुपदौ समम् ॥ ७.७१४ ॥

          • विराटद्रुपदवधः ॥ २६ ॥ *****

मत्स्यपाञ्चालसेनासु भग्नासु पवनात्मजः ।

धृष्टद्युम्नमुखैः सार्धं द्रोणानीकमुपाद्रवत् ॥ ७.७१५ ॥

कर्णसौबलहार्दिक्यदुःशासनमुखास्ततः ।

भीमपार्षतसैनेयफल्गुनाद्यानयोधयन् ॥ ७.७१६ ॥

संघट्टः सर्ववीराणां तुमुले संप्रहारिणि ।

आयात्सोल्लोलकीलालकुल्या कल्लोलमालिनी ॥ ७.७१७ ॥

पाञ्चालचेदिमत्स्यानां कुर्वाणां कदनं रणे ।

द्रोणं विलोक्य कंसारिर्बभाषे पाण्डुनन्दनम् ॥ ७.७१८ ॥

जामदग्न्यस्य शिष्योऽयं प्रवृद्धः क्षत्रियानलः ।

दिव्यास्त्रदुःसहशिखः सोढुं नः केन पार्यते ॥ ७.७१९ ॥

सर्वात्मना युध्यमानो दुर्जयः सायुधो गुरुः ।

उद्यतः कर्तुमद्यैव जाने निष्पाण्डवं जगत् ॥ ७.७२० ॥

पुत्रं तु निहतं श्रुत्वा ध्रुवमेष न योत्स्यते ।

तस्माद्युक्तिमुपाश्रित्य जये नीतिर्विधीयताम् ॥ ७.७२१ ॥

श्रुत्वैतदर्जुने कर्णौ पिधायाधोमुखस्थिते ।

कथंचिदभ्युपगमान्मूके पाण्डवभूपतौ ॥ ७.७२२ ॥

अश्वत्थामाभिधं हत्वा गदया मदकुञ्जरम् ।

उच्चैः पुत्रवधं भीमो द्रोणमश्रावयत्पुरः ॥ ७.७२३ ॥

लज्जमानेन भीमेन व्याहृतं भृशमप्रियम् ।

दुर्जयं तनयं मत्वा द्रोणो मेने न तत्तथा ॥ ७.७२४ ॥

स प्रविश्याथ पाञ्चालान्धृष्टद्युम्नजिघांसया ।

जघान वीरयोधानां रथानामयुतानि षट् ॥ ७.७२५ ॥

चेदिपाञ्चालमत्स्यानां ब्रह्मस्त्रेणोग्रविक्रमः ।

प्रयुतान्यदहत्क्रुद्धो द्रोणो रुद्र इवापरः ॥ ७.७२६ ॥

निघ्नन्प्रभद्रकान्वीरान्सोमकाश्च प्रहारिणः ।

चतुर्वर्षशतो दर्पाद्युवेव विचचार सः ॥ ७.७२७ ॥

ऋषयोऽथ समभ्येत्य तं क्रूरतरकारिणम् ।

तस्मादवारयन्घोराल्लोकसंहारवैशसात् ॥ ७.७२८ ॥

मुनिसंघे गते व्योम्ना द्रोणो भीमवचः स्मरन् ।

युधिष्ठिरं शङ्कितधीरपृच्छत्सत्यविक्रमम् ॥ ७.७२९ ॥

गोविन्देनार्थितो यत्नाल्लोकसंहारशान्तये ।

युधिष्ठिरस्तदेवोक्त्वा स्वैरं हस्तीत्यभाषत ॥ ७.७३० ॥

अस्पृशन्तो हया भूमिमवहन्ये युधिष्ठिरम् ।

ते नीचगामिनस्तूर्णमसत्यगुरवोऽभवन् ॥ ७.७३१ ॥

ततः सविषनाराचैर्निर्भिन्न इव मर्मसु ।

निश्चित्यात्मवधं द्रोणश्चित्रार्पित इवाभवत् ॥ ७.७३२ ॥

तं जिह्वादीप्तविशिखो धृष्टद्युम्नोऽवदद्द्रुतम् ।

अहो तनु ब्राह्मणो भूत्वा पिशिताशीव निष्कृपः ।

करोषि कलुषं कर्म निहतेऽपि प्रिये सुते ॥ ७.७३३ ॥

तच्छ्रुत्वा सहसा द्रोणस्त्यक्त्वा चापं सह क्रुधा ।

दत्त्वा सर्वाभयं मौनी ददर्श ज्योतिरान्तरम् ॥ ७.७३४ ॥

तस्य षट्कोशसंघस्य संपुटत्रयपातनात् ।

ब्रह्मरन्ध्रविनिष्क्रान्तं ज्योतिर्व्योम समाविशत् ॥ ७.७३५ ॥

अत्रान्तरे समाकृष्य धृष्टद्युम्नः शिरोरुहैः ।

क्रोधान्धः पाण्डुतनयैर्वार्यमाणोऽपि संभ्रमम् ॥ ७.७३६ ॥

गुरोरकृष्टशस्त्रस्य धाम्नि संक्रान्ततेजसः ।

शिरो जहार खड्गेन धिक्कृतः स्रवराजभिः ॥ ७.७३७ ॥

          • द्रोणवधः ॥ २७ ॥ *****

हते रुक्मरथे वीरे गुरौ सर्वधनुष्मताम् ।

संभ्रान्ता दुद्रुवुः सर्वे कौरवाणां महारथाः ॥ ७.७३८ ॥

भग्नं कुरुबलं दृष्ट्वा शङ्कितो द्रोणनन्दनः ।

किमेतदिति पप्रच्छ साश्रुनेत्रं सुयोधनम् ॥ ७.७३९ ॥

तस्मिन्नधोमुखे दुःखाद्धोरं वक्तुमनीश्वरे ।

तत्प्रेरितः पितृवधं गौतमोऽस्मौ न्यवेदयत् ॥ ७.७४० ॥

श्रुत्वा स वैशसं घोरं छद्मना विहितं गुरौ ।

पाञ्चाल्येन नृशंसेन जज्वाल क्रोधवह्निना ॥ ७.७४१ ॥

तस्य निःश्वसतः कोपात्कालस्येव दिधक्षतः ।

संरम्भः सर्वभूतानां बभूवातिभयंकरः ॥ ७.७४२ ॥

निष्पिष्यपाणिना पाणिं सोऽब्रवीत्साश्रुलोचनः ।

अहो ममापि जनकः केशग्रहणमाप्तवान् ॥ ७.७४३ ॥

घातयित्वा मृषावादी गुरुं राजा बकव्रतः ।

मयि जीवति कौन्तेयः कथं प्राप्स्यति मेदिनीम् ॥ ७.७४४ ॥

अद्य मत्कोपनिर्दग्धे पाण्डुपुत्रे सराजके ।

भार्गवस्य स्मरिष्यन्ति वीराः क्षत्त्रकुलच्छिदः ॥ ७.७४५ ॥

कृत्वाद्य पार्षतपशुं क्रोधाग्नेरुपहारताम् ।

अकृष्णपार्थां पृथिवीमेषोऽहं कर्तुमुद्यतः ॥ ७.७४६ ॥

पुरा मह्यं पिता प्रादादस्त्रं नारायणोदितम् ।

तेनाद्य संहृतांल्लोकान्मया पश्यन्तु खेचराः ॥ ७.७४७ ॥

इत्युक्त्वा संदधे धीप्तं तदस्त्रं नियतः शुचिः ।

येनाश्वत्थदलालोला विचचालजगत्त्रयी ॥ ७.७४८ ॥

ततो ननाद मन्थाद्रिक्षुभिताम्भोधिनिःस्वनम् ।

द्रौणिर्येन दिशः सर्वा ययुः शकलतामिव ॥ ७.७४९ ॥

ततो व्यथितमालोक्य स्वसैन्यं श्वेतवाहनः ।

जगाद धर्मतनयं श्वसन्ननुशयाकुलः ।

व्याजाद्विभवलुब्धेन शिष्येण निहतो गुरुः ॥ ७.७५० ॥

इति प्रलापमुखरे सुरराजसुते गुरोः ।

कोपादाताम्रनयनः प्रोवाच पवनात्मजः ॥ ७.७५१ ॥

न नाम मुनिवत्पार्थ क्षत्त्रियो वक्तुमर्हसि ।

घोरापकारे कः शत्रौ रणे न्यायमुपेक्षते ॥ ७.७५२ ॥

अस्मिन्मम भुजे वीरे गदाप्रणयिनि स्थिते ।

त्वयि कृष्णे च किं नाम द्रौणिश्लाघाभिनन्द्यते ॥ ७.७५३ ॥

इत्युक्ते भीमसेनेन पार्षतोर्ऽजुनमब्रवीत् ।

लोकान्तको विकर्मस्थो ब्रह्मबन्धुर्हतो मया ॥ ७.७५४ ॥

ब्रह्मास्त्रेण हतो येन मुक्तवर्मा पृथग्जनः ।

सर्वोपायैः स हन्तव्योऽसुरवद्विश्वकण्टकः ॥ ७.७५५ ॥

त्वया हतः कथं भीष्मः स च प्राग्ज्योतिषेश्वरः ।

पितुः सखा किमेतेन गहना वीरवृत्तयः ॥ ७.७५६ ॥

धृष्टद्युम्नवचः श्रुत्वा तिर्यग्जिह्मीकृतेक्षणः ।

निःश्वस्य कोपसंतप्तो धिग्धिगित्यर्जुनोऽब्रवीत् ॥ ७.७५७ ॥

लज्जानते धर्मसुते मूकीभूतेषु राजसु ।

सात्यकिः कोपसंतप्तो धृष्टद्युम्नमभाषत ॥ ७.७५८ ॥

बत पाप वयं सर्वे ये गुरुघ्नं पुरः स्थितम् ।

स्वस्तिवत्प्रतिभाषन्ते हन्तव्यं त्वां प्रयत्नतः ॥ ७.७५९ ॥

इत्युक्तवति शैनेये जगाद द्रुपदात्मजः ।

अहो नु परदोषज्ञो निर्देष इव भाषसे ॥ ७.७६० ॥

भूरिश्रवाः प्रायगतः कृत्तबाहुः किरीटिना ।

नृशंस पतिताचार केनान्येन निपातितः ॥ ७.७६१ ॥

नैतद्वाच्यं त्वया भूपो बाणैस्त्वामन्यथा शितैः ।

करोमि शिक्षागुरुभिर्विनयावनिवर्तिनम् ॥ ७.७६२ ॥

इति ब्रुवाणौ संरम्भात्तौ मिथो हन्तुमुद्यतौ ।

नि(न्य)वारयत्कृष्णगिरा भीमसेनः सहानुजैः ॥ ७.७६३ ॥

ततः क्षणात्समावृत्ते कुरुराजबलार्णवे ।

द्रोणात्मजास्त्रपिहिता नालक्ष्यन्त दिशो दश ॥ ७.७६४ ॥

नारायणास्त्रनिःसृतैः प्रदीप्तायुधमण्डलैः ।

बध्यमानाल्पशेषाभूत्पाण्डवानामनीकिनी ॥ ७.७६५ ॥

तस्मिन्नायुधसंघर्षजातज्वालाशताकुले ।

घोरे सुभटसंहारे त्रस्तो राजा युधिष्ठिरः ॥ ७.७६६ ॥

उवाच पार्षतमुखान्वीक्षमाणः किरीटिनम् ।

पलायन्तामितः सर्वे महद्भयमुपस्थितम् ॥ ७.७६७ ॥

माध्यस्थ्यमास्थितो जिष्णुः कोपितो निधनाद्गुरोः ।

येनाभिमन्युर्वृद्धेन व्याजाद्बालो निपातितः ॥ ७.७६८ ॥

सत्यजित्प्रमुखा येन हतास्ते ते महारथाः ।

दुर्भेद्यं कवचं प्रादाद्दिव्यं दुर्योधनाय यः ॥ ७.७६९ ॥

क्रियतां नाधुना युद्धं स्वस्ति पार्थाय धीमते ।

एवं वह्निं प्रवेक्ष्यामि द्रौणिं कालं सहेत कः ॥ ७.७७० ॥

इत्युक्ते धर्मराजेन भुजावुत्क्षिप्य केशवः ।

उच्चैरुवाच भूपालाञ्ज्वलितान्स्त्रतेजसा ॥ ७.७७१ ॥

भो भोः शस्त्रं परित्यज्य रथेभ्यो व्रजत क्षितिम् ।

अस्त्रेणानेन हन्यन्ते न विशस्त्रा भुवि स्थिताः ॥ ७.७७२ ॥

इति ब्रुवाणे संरम्भात्सावेगं कैटभद्विषि ।

भीमो बभाषे भूपालानभयं कर्तुमर्हथ ॥ ७.७७३ ॥

एषोऽहं समयप्रख्यां गदामादाय दंशितः ।

द्रौणिमभ्युद्यतो हन्तुं पश्यन्तु कुरुपाण्डवाः ॥ ७.७७४ ॥

इति गर्जन्तमायान्तं पावनिं द्रोणनन्दनः ।

हसन्मूढोऽयमित्युक्त्वा शरजालैरपूरयत् ॥ ७.७७५ ॥

ततो नारायणास्त्रेण दह्यमानाः समन्ततः ।

अवातरन्वाहनेभ्य शस्त्राण्युत्सृज्य भूमिपाः ॥ ७.७७६ ॥

रथे स्थितं युध्यमानं भीमसेनमसंभ्रमात् ।

अस्त्रज्वालावलीचक्रमेकीभूतं समापतत् ॥ ७.७७७ ॥

प्रजवाग्निशिखाकूटसंघट्टन्तरितं क्षणात् ।

अर्जुनो भीममालोक्य वरुणास्त्रमवासॄजत् ॥ ७.७७८ ॥

नारायणास्त्रदहनैस्तदस्त्रमभितो हतम् ।

मोधीकृतं क्षणेनाभूदप्रयुक्तमिवाम्बरे ॥ ७.७७९ ॥

महास्त्रसंकटे घोरे वर्तमानं वृकोदरम् ।

अवरुह्य रथात्कृष्णौ द्राग्भुजाभ्यां विकृष्य तम् ॥ ७.७८० ॥

शस्त्रं हृत्वा बलाद्वीरं नीत्वाशु स्यन्दनाद्भुवम् ।

वीरौ चित्रोज्ज्वलौ हृष्टौ तस्थातुः कृष्णपाण्डवौ ॥ ७.७८१ ॥

अस्त्रे ततः स्वयं शान्ते प्रसन्ने भुवनत्रये ।

ऊचे दुर्योधनो द्रौणिं पुनरस्त्रं प्रयुज्यताम् ॥ ७.७८२ ॥

द्विष्प्रयोज्यं न दिव्यास्त्रमित्युक्त्वा द्रौणिराकुलः ।

शरैश्वकार पाञ्चालमत्स्यकेकयसंक्षयम् ॥ ७.७८३ ॥

स सात्यकिं पार्षतं च जित्वा विद्राव्य वाहिनीम् ।

जघान पौरवं वीरं राजानं च सुदर्शनम् ॥ ७.७८४ ॥

पाण्डुसैन्येषु भग्नेषु द्रौणिं पश्चादभिद्रुतम् ।

अवारयत्स्वयं क्रुद्धो बाणवर्षैर्धनंजयः ॥ ७.७८५ ॥

प्रादुश्चक्रे ततो घोरं ज्वालावलयिताम्बरम् ।

आग्नेयमस्त्रं लोकानां क्षयाय द्रौणिरुद्यतः ॥ ७.७८६ ॥

अथ काञ्चनसंनाहौरिव सर्वे समावृताः ।

महास्त्रतेजसा व्याप्ताः पेतुर्भूमिभृतां वराः ॥ ७.७८७ ॥

अस्त्रेणाक्षौहिणीं दग्धां वह्निव्याप्तो धनंजयः ।

दृष्ट्वा प्रादुश्चकारोग्रं ब्रह्मास्त्रं तत्प्रशान्तये ॥ ७.७८८ ॥

अस्त्रे तिरोहिते तस्मिन्विमुक्तौ केशवार्जुनौ ।

दृष्ट्वा द्रोणसुतः क्रुद्धो धिगस्त्राणीत्यभाषत ॥ ७.७८९ ॥

अत्रान्तरे ज्ञानसहस्ररश्मिरपारवेदामृतसिन्धुसेतुः ।

सरस्वतीमानसराजहंसः कृष्णोऽप्यकृष्णो मुनिराजगाम ॥ ७.७९० ॥

रथं समुत्सृज्य तमुग्रकर्मा प्रणम्य पप्रच्छ गुरोस्तनूजः ।

अस्त्राणि दिव्यान्यफलानि कस्मात्पार्थे सकृष्णे भगवन्गतानि ॥ ७.७९१ ॥

पृष्टः कोपाकुलेनेति तमुवाच मुनीश्वरः ।

वीरौ कृष्णार्जुनावेतौ नरनारायणावृषी ॥ ७.७९२ ॥

षष्टिं वर्षसहस्राणि तपः कृत्वा पिनाकिनम् ।

नारायणस्तोषयित्वा लेभे तत्तुल्यतां पुरा ॥ ७.७९३ ॥

स एष दुर्जयः कृष्णः स्वयं लिङ्गार्चनव्रतः ।

द्रौणे त्वमपि रुद्रांशस्तस्मान्मा विक्रियां गमः ॥ ७.७९४ ॥

एतद्व्यासवचः श्रुत्वा शान्तमन्युर्गुरोः सुतः ।

धिया रुद्रं नमस्कृत्य देवौ कृष्णावमन्यत ॥ ७.७९५ ॥

ततोऽवहारे सैन्यानां विहिते कुरुपाण्डवैः ।

निवृत्तः समरात्पार्थः पथि व्यासं व्यलोकयत् ॥ ७.७९६ ॥

तं नमस्कृत्य पप्रच्छ भगवन्समरे पुरः ।

दृष्टो मया शूलहस्तः पुरुषो दहनद्युतिः ॥ ७.७९७ ॥

तच्छूलिनःसृतैर्दीप्तैरसंख्यैः शूलमण्डलैः ।

कुरुसेना मया दृष्टा दह्यमाना समन्ततः ॥ ७.७९८ ॥

क्रोशार्धस्पृष्टवसुधो रौद्रो रुद्र इवापरः ।

पृष्टो धनंजयेनेति हृष्ये द्वैपायनोऽब्रवीत् । ७.७९९ ॥

स देवस्त्रिपुरारातिर्गजासुरविमर्दनः ।

रुद्रः कृतान्तदहनस्त्रिजगत्प्रलयक्षमः ॥ ७.८०० ॥

यं नमस्कृत्य वरदं राजन्ते दिवि देवताः ।

अस्तम्भयद्बुजस्तम्भं जम्भारातेः स्मिताननः ॥ ७.८०१ ॥

स्मरहरमसुरारिं तं स्मर स्मेरकान्तिं हरमजरमजय्यं शाश्वतं विश्वरूपम् ।

विषमदृशमनीशं शान्तमीसानमीशं तरुणतरणिमालास्फारतेजःप्रकारम् ॥ ७.८०२ ॥

क्षपितदिनकराक्षं दक्षदीक्षाविघातं भवमभवमभेदं स्वच्छभावोपलभ्यम् ।

शिवमचलमचिन्त्यं बालचन्द्रावतंसं गिरिपरिवृढपुत्रीद्यूतगोष्ठीगरिष्ठम् ॥ ७.८०३ ॥

हत्याग्रहात्परममाग्रहमिन्द्रसूनोः प्रीत्या विधाय मुनिमौलिमणौ प्रयाते ।

भूपाः प्रविश्य शिबिराणि दिनावसाने चक्रुः कथाः प्रवरवीरकथानुबद्धाः ॥ ७.८०४ ॥

इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां द्रोणपर्व