भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः ३४

विकिस्रोतः तः

।। सूत उवाच ।। ।।
उज्जयिन्यां पुरा विप्र राजन्यः सर्वहिंसकः ।।
बभूव मद्यमांसाशी भीमवर्मेति विश्रुतः ।। १ ।।
मांसलोभेन स खलः सूकरान्ग्रामकुक्कुटान् ।।
हत्वा चाभक्षयत्पापी वेश्यासंगपरायणः ।। ।। २ ।।
नरमांसं स क्रव्यादस्त्यक्त्वान्यान्भक्षकोऽभवत् ।।
एवं बहुगते काले भीमवर्मा महाधमः ।।
विसूच्यग्निवशं यातो ममार च युवापि सः ।। ३ ।।
कारितश्चंडिकापाठस्तेन दुष्टेन भीरुणा ।।
तस्य पुण्यप्रभावेन नागतो नरकान्प्रति ।। ४ ।।
पुनः क्षत्रत्वमगमन्मागधे स महीपतिः ।।
महानन्दीति विख्यातो राजनीतिपरायणः ।। ५ ।।
जातिस्मरो बभूवासौ वेदधर्मपरायणः ।।
कात्यायनस्य शिष्योऽभून्महाशाक्तस्य धीमतः ।। ६ ।।
तस्मै नृपाय स मुनिर्दत्त्वा मध्यचरित्रकम् ।।
सबीजं पुनरागत्य विन्ध्ये शक्ति परोऽभवत् ।। ७ ।।
नृपोऽपि प्रत्यहं देवीं महालक्ष्मीं सनातनीम् ।।
रोचनाद्यैश्च संपूज्य जपन्मध्यचरित्रकम् ।। ८ ।।
पुण्यक्षेत्रत्वमगमन्महामायाप्रसादतः ।।
शूद्रभावं परित्यज्य क्षत्रभावमुपागतः ।। ९ ।।
द्वादशाब्दांतरे प्राप्तस्तद्गुरुः शक्तितत्परः ।।
लक्षचण्डीं नृपादेव कारयामास धर्मतः ।। 3.2.34.१० ।।
तदा प्रादुरभूद्देवी जगदंबा सनातनी ।।
नृपाय धर्ममर्थं च कामं मोक्षं हि चाददात् ।। ११ ।।
महानन्दी महाभागो भुक्त्वा भोगं सुरेप्सितम् ।।
अन्ते जगाम परमं लोकं देवनमस्कृतम् ।। १२ ।।
इति ते कथिता विप्र यत्प्रोक्तं यजुषो गतिः ।।
सा वै मध्यचरित्रेण प्राप्ता शूद्रनृपेण वै ।। १३ ।।
इत्येवं वर्णितं विप्र माहात्म्यं मुनिवर्णितम् ।। १४ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतु र्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये चतुस्त्रिंशोऽध्यायः ।। ३४ ।।