भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः २५

विकिस्रोतः तः

।। सूत उवाच ।। ।।
कृपया ब्राह्मणद्वारा प्रकटीकृतवान्स्वकम् ।।
इतिहासमिमं वक्ष्ये संवादं हरिविप्रयोः ।। १ ।।
काशीपुरीति विख्याता तत्रासीद्ब्राह्मणो वरः ।।
दीनो गृहाश्रमी नित्यं भिक्षुः पुत्रकलत्रवान् ।। २ ।।
शतानंद इति ख्यातो विष्णुव्रतपरायणः ।।
एकदा पथि भिक्षार्थं गच्छतस्तस्य श्रीपतिः ।। ३ ।।
विनीतस्यातिशांतस्य स बभूवाक्षिगोचरः ।।
वृद्धब्राह्मणवेषेण पप्रच्छ ब्राह्मणं हरिः ।।
क्व यासीति द्विजश्रेष्ठ वृत्तिः कामेन कथ्यताम् ।। ४ ।।
।। शतानन्द उवाच ।। ।।
भिक्षावृत्तिरहं सौम्य कलत्रापत्यहेतवे ।।
याचितुं धनिनां द्वारि व्रजामि धनमुत्तमम् ।। ५ ।।
।। नारायण उवाच ।। ।।
भिक्षावृत्तिस्त्वया दीर्घकालं द्विज सदा धृता ।।
तद्वारक उपायोयं विशेषेण कलौ किल ।। ६ ।।
ममोपदेशतो विप्र सत्यनारायणं भज ।।
दारिद्र्यशोकशमनं संतापहरणं हरेः ।।
चरणं शरणं याहि मोक्षदं पद्मलोचनम् ।। ।। ७ ।।
एवं संबोधितो विप्रो हरिणा करुणात्मना ।।
पुनः पप्रच्छ विप्रोसौ सत्यनारायणो हि कः ।। ८ ।।
।। वृद्धब्राह्मण उवाच ।। ।।
बहु रूपः सत्यसंधः सर्वव्यापी निरञ्जनः ।।
इदानीं विप्ररूपेण तव प्रत्यक्षमागतः ।। ९ ।।
दुःखोदधिनिमग्नानां तरणिश्चरणौ हरेः ।।
कुशलाः शरणं यांति नेतरे विषयात्मिकाः ।। 3.2.25.१० ।।
आहृत्य पूजासंभारान्हिताय जगतां द्विज ।।
अर्चयंस्तमनुध्यायंस्त्वमेतत्प्रकटी कुरु ।। ११ ।।
इति ब्रुवंतं विप्रोसौ ददर्श पुरुषोत्तमम् ।।
जलदश्यामलं चारुचतुर्बाहुं गदादिभिः ।। १२ ।।
पीतांबरं नवांभोजलोचनं स्मितपूर्वकम् ।।
वनमालामधुव्रात चुंबितांग्रिसरोरुहम् ।। १३ ।।
निशम्य पुलकांगोसौ प्रेमपूर्णसुलोचनः ।।
स्तुवन्गद्गदया वाचा दंडवत्पतितो भुवि ।। १४ ।।
प्रणमामि जगन्नाथ जगत्कारणकारकम् ।।
अनाथनाथं शिवदं शरण्यमनघं शुचिम् ।। १५ ।।
अव्यक्तं व्यक्ततां यातं तापत्रयविमोचनम् ।। १६ ।।
नमः सत्य नारायणायास्य कर्त्रे नमः शुद्धसत्त्वाय विश्वस्य भर्त्रे ।।
करालाय कालाय विश्वस्य हर्त्रे नमस्ते जगन्मङ्गलायात्ममूर्ते ।। १७ ।।
धन्योस्म्यद्य कृती धन्यो भवोद्य सफलो मम ।।
वाङ्मनोगोचरो यस्त्वं मम प्रत्यक्षमागतः ।। १८ ।।
दिष्टं किं वर्णयाम्याहो न जाने कस्य वा फलम् ।।
क्रियाहीनस्य मन्दस्य देहोऽयं फलवान्कृतः ।। १९ ।।
पूजनं च प्रकर्तव्यं लोकनाथ रमापते ।।
विधिना केन कृपया तदाज्ञापय मां विभो ।। ।। 3.2.25.२० ।।
हरिस्तमाह मधुरं सस्मितं विश्वमोहनः ।।
पूजायां मम विप्रेन्द्र बहु नापेक्षितं धनम् ।। २१ ।।
अनायासेन लब्धेन श्रद्धामात्रेण मां यज ।।
ग्राहग्रस्तोजामिलो वा यथाऽभून्मुक्तसंकटः ।। २२ ।।
विधानं शृणु विप्रेन्द्र मनसा कामयेत्फलम् ।।
पूजासंभृतसंभारः पूजां कुर्याद्यथा विधि ।।२३।।
गोधूमचूर्णं पादार्द्धं सेटकादिप्रमाणतः ।।
दुग्धेन तावता युक्तं मिश्रितं शर्करादिभिः ।।२४।।
तच्चूर्णं हरये दद्याद् घृतयुक्तं हरिप्रियम्।।
गोदुग्धेनैव दधिना गोघृतेन समन्वितम् ।। २५ ।।
गंगाजलेन मधुना युक्तं पञ्चामृतं प्रियम् ।।
पञ्चामृतेन संस्नाप्य शालग्रामोद्भवां शिलाम् ।। ।। २६ ।।
गन्धपुष्पादिनैवेद्यैर्वेदवादैर्मनोहरैः ।।
धूपैर्दीपैश्च नैवेद्यैस्तांबूलादिभिरर्चयेत् ।। २७ ।।
मिष्टान्नपानसन्मानैर्भक्ष्यैर्भोज्यैः फलैस्तथा ।।
ऋतुकालोद्भवैः पुष्पैः पूजयेद्भक्तितत्परः ।। २८ ।।
ब्राह्मणैः स्वजनैश्चैव वेष्टितः श्रद्धयान्वितः ।।
त्वया सार्द्धं मम कथां शृणुयात्परमादरात् ।। ।। २९ ।।
इतिहासं तथा राज्ञो भिल्लानां वणिजोऽस्य च ।।
कथांते प्रणमेद्भक्त्या प्रसादं विभजेत्ततः ।। 3.2.25.३० ।।
लब्धं प्रसादं भुंजीत मानयन्न विचारयेत् ।।
द्रव्यादिभिर्न मे शांतिर्भक्त्या केवलया यथा ।। ३१ ।।
विधि?नानेन विप्रेन्द्र पूजयंति च ये नराः ।।
पुत्रपौत्रधनैर्युक्ता भुक्त्वा भोगान नुत्तमान् ।। ३२ ।।
अन्ते सान्निध्यमासाद्य मोदन्ते ते मया सह ।।
यंयं कामयते कामं सुव्रती तंतमाप्नुयात् ।। ३३ ।।
इत्युक्त्वान्तर्दधे विष्णुर्विप्रोपि सुखमाप्तवान् ।।
प्रणम्यागाद्यथादिष्टं मनसा कौतुकाकुलः ।। ३४ ।।
अद्य भैक्ष्येण लभ्येन पूज्यो नारायणो मया ।।
इति निश्चित्य मनसा भिक्षार्थी नगरं गतः ।। ३५ ।।
विना देहीति वचनं लब्धा च विपुलं धनम् ।।
कौतुकायासमनसा जगाम निजमालयम् ।। ३६।।
वृत्तांतं सर्वमाचख्यौ ब्राह्मणी सान्वमोदत ।।
सादरं द्रव्यसंभारमाहृत्य भर्तुराज्ञया ।। ३७ ।।
आहूय बन्धुमित्राणि तथा सान्निध्यवर्तिनः ।।
सत्यनारायणं देवं यजामि स्वगणैर्वृतः ।। ३८ ।।
भक्त्या तुतोष भगवान्सत्यनारायणः स्वयम् ।।
कामं दित्सुः प्रादुरासीत्कथांते भक्तवत्सलः ।। ३९ ।।
वव्रे विप्रोऽभिलषितमिहामुत्र सुखप्रदम् ।।
भक्तिं परां भगवति तथा तत्संगिनां व्रतम् ।। 3.2.25.४० ।।
रथं कुञ्जरं मंजुलं मन्दिरं च हयं चारु चामी करालं कृतं च ।।
धनं दासदासीगणं गां महीं च लुलायाः सदुग्धा हरे देहि दास्यम् ।।४१।।
तथास्त्विति हरिः प्राह ततश्चांतर्दधे प्रभुः ।।
विप्रोऽपिकृत कृत्योऽभूत्सर्वे लोका विसिस्मिरे ।।४२।।
प्रणम्य भुवि कायेन प्रसादं प्रापुरादरात् ।।
स्वंस्वं धाम समाजग्मुर्धन्यधन्येति वादिनः ।। ४३ ।।
प्रचचार ततो लोके सत्यनारायणार्चनम् ।।
कामसिद्धिप्रदं मुक्तिभुक्तिदं कलुषापहम् ।।४४।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये पञ्चविंशोऽध्यायः ।।२५।।