भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १९४

विकिस्रोतः तः

वराहदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
आदिवाराहदानं त कथयामि युधिष्ठिर ।।
धरण्यै यत्पुरा प्रोक्तं वराहवपुषा मया ।। १ ।।
पुण्यं पवित्रमायुष्यं सर्व दानोत्तमोत्तमम् ।।
महापापादिदोषघ्नं पूजितं धर्मसत्तमैः।। २।।
देयं संक्रमणे भानोर्ग्रहणे द्वादशीष्वथ।।
यज्ञोत्सवविवाहेषु दुःस्वप्नाद्भुतदर्शने ।।३।।
यदा च जायते वित्तं चित्तं श्रद्धासमन्वितम् ।।
तदैव दानकालः स्यादध्रुवं जीवितं यतः ।। ४ ।।
कुरुक्षेत्रादितीर्थेषु गंगाद्यासु नदीषु च ।।
पुरेषु च पवित्रेषु अरण्येषु वनेषु च ।। ५ ।।
गोष्ठे देवालये वापि रथे वा स्वगृहांगणे ।।
देयं पुराणविधिना ब्राह्मणाय कुटुंबिने।। ६ ।।
कुशैरास्तीर्य तां पार्थ प्रणवाक्षरमंत्रितैः ।।
उपरिष्टात्तिलैस्तेषां वराहं परिकल्पयेत् ।। ७ ।।
द्रौणैश्चतुर्भिः संपूर्णं तदर्धेनाथ वा पुनः ।।
आढकेनाथ कुर्वीत वित्त शाठ्यं न कारयेत् ।। ८ ।।
सुवर्णेन मुखं कार्यं भुजौ चक्रगदान्वितौ ।।
राजतीं कारयेद्दंष्टां पद्मरागविभूषिताम् ।। ९ ।।
शंखं च स्थापयेत्पार्श्वे वनमालां हिरण्मयीम् ।।
पुष्पैर्वा कारयेद्विद्वान्पादौ रूप्यमयौ तथा ।। 4.194.१० ।।
दंष्ट्राग्रलग्नवसुधां सौवर्णीं कारयेच्छुभाम् ।।
सर्वधान्यरसोपेतां वस्त्रालंकृतविग्रहाम् ।। ११ ।।
प्रच्छाद्य वस्त्रैर्देवेशं वराहं सर्वकामदम् ।।
रोमराजिं कुशैः कृत्वा गंधपुष्पैरथार्चयेत् ।। १२ ।।
नवग्रहमखः कार्यो होम श्चात्र तिलैः स्मृतः ।।
एवं संस्थाप्य विधिवत्ततः स्तोत्रमुदीरयेत् ।। १३ ।।
वराहेश प्रदुष्टानि सर्वपापफलानि च ।।
मर्द्दमर्द्द महादंष्ट्र भास्वत्कन ककुंडल ।। १४ ।।
शंखचक्रासिहस्ताय हिरण्याक्षांतकाय च ।।
दंष्ट्रोद्धृतधराभृते त्रयीमूर्तिमते नमः ।। १५ ।।
इत्युच्चार्य नमस्कृत्य प्रदक्षिणमनु व्रजेत् ।।
ततस्तं ब्राह्मणे दद्याद्वस्त्रालंकारभूषितम् ।। ।। १६।।
प्ररिग्रहस्तु तस्योक्तः पादयोः परमर्षिभिः ।।
अनेन विधिना दत्त्वा प्रणिपत्य क्षमा पयेत् ।। १७ ।।
एवं दत्त्वा महीनाथ वराहं सर्वकामदम् ।।
यत्फलं समवाप्नोति पार्थ तत्केन वर्ण्यते ।। १८ ।।
सर्वदानेषु यत्पुण्यं सर्वक्रतुषु यत्फलम्।।
तत्फलं समवाप्नोति दत्त्वा देवं जनार्दनम्।। १९ ।।
यथाशक्त्या समुद्धृता वराहेण वसुंधरा।।
यथाकुलं समुद्धत्य विष्णुलोके महीयते। ।।। 4.194.२० ।।
ब्राह्मणक्षत्रियविशां स्त्रीणां शूद्रजनस्य च ।।
एतत्साधारणं दानं शैववैष्णवयोगिनाम् ।। २१ ।।
विप्राय वेदविदुषे नृवराहरूपं दत्त्वा तिलामलसुवर्णमयं सवस्त्रम् ।।
उद्धृत्य पूर्वपुरुषान्सकलत्रमित्रः प्राप्नोति सिद्धभुवनं सुरसिद्धजुष्टम् ।। २२ ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृप्णयुधिष्ठिरसंवादे वराहदानविधिवर्णनं नाम चतुर्नवत्युत्तरशततमोऽध्यायः ।। १९४ ।।