भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १३३

विकिस्रोतः तः

आन्दोलकविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
संत्यज्यालिकुलालीढकुसुमानि मृदून्यपि ।।
दमनेन कथं लोकैः पूज्यंते नाकनायकाः ।। १ ।।
दोलांदोलनमाहात्म्यं रथयात्रामहोत्सवम् ।।
कथयस्वामलं प्राज्ञ यादवांभोजभास्कर ।। २ ।।। ।।
।। श्रीकृष्ण उवाच ।। ।।
पार्थार्थिजनसद्वृक्ष क्षांतिधाम धरापते ।।
यदेतद्भवता पृष्टं तच्छृणुष्व वदामि ते ।। ३४
पुरा सुराणामावासे मंदरे चारुकंदरे ।।
गन्धाधारी कुलालीढो जातो दमनकस्तरुः ।। ४ ।।
तस्य गंधमनाघ्रेयमाघ्राय सुरयोषितः ।।
मदनोन्मादवशगा गायंति च हसंति च ।।५।।
ऋषयो नियमांस्त्यक्त्वा प्राद्रवंत गृहान्प्रति ।।
न वेदाध्ययने ध्याने रतिस्तेषां बभूव ह ।६।।
अपराधाद्विघटितं यद्बभूव प्रिये परम्।।
मानसं मानिनीनां तु पुनर्गंधेन संधितम् ।। ७ ।।
गंधेनाकुलितं लोकं दृष्ट्वा ब्रह्मा तमब्रवीत् ।।
शमनिर्मितया वाचा रोषात्प्रस्फुरिताधरः ।। ८ ।। ।।
।। ब्रह्मोवाच ।। ।।
जातस्त्वं लोकदमनान्नूनं दमनको मया ।।
जगद्वा घूर्णसे कस्मात्कर्म नैतत्तवोचितम् ।। ९ ।।
यत्संतस्त्वनुमन्यंते सर्वा तिशयवर्जितम् ।।
तत्सेवेत नरः कर्म यत्रोद्वेगो न धीमताम् ।। 4.133.१० ।।
एकस्याप्यपकारं यः करोति स नराधमः ।।
बहूनामपकाराय सप्रवृतः किमुच्यते ।। ११ ।।
दृष्टार्थबाधकं कर्म न कर्तव्यं कथंचन ।।
अदृष्टं प्रति संदेहः सोस्माभिरनुमीयते ।। १२ ।।
ततः स्वयं प्रभजति दैवे पित्र्ये च कर्मणि ।।
भोगार्थे च त्रिभुवननिरादेयो भविष्यति ।। १३ ।।
।। दमनक उवाच ।। ।।
पुरुषादेवमारब्धं न क्रोधान्नार्थकार णात् ।।
स्वभाव एष मे ब्रह्मंस्त्वया सृष्टः पुरा विभो ।। १४ ।।
या यस्य जंतोः प्रकृतिः शुभा वा यदि वेतरा ।।
स तस्यामेव रमते दुष्कृते सुकृते तथा ।। १५ ।।
तत्स्वभावप्रवृत्तस्य यदि शापस्त्वया मम ।।
प्रदत्तः किं करोम्येतन्न कृत्यमपराध्यति ।ऽ। १६ ।।
युक्तियुक्तं वचः श्रुत्वा दमनेन समी रितम् ।।
प्रीतात्मा पद्मजः प्राह करोमि तव सत्प्रियम् ।। १७ ।।
वसंते सहकारोत्थमंजरीपिंजरे जने ।।
पुष्पिताशोकशोभाढ्ये वने पुंस्कोकिला कुले ।। १८ ।।
तस्मिन्काले सुरेशानां शिरांस्याक्रम्य लीलया ।।
स्थास्यसि त्वं दिनं चैकं यद्यस्य विहितं हितम् ।। १९ ।।
ये त्वामारोपयिष्यंति दानमानपुरस्सराः ।।
सुराणां ते भविष्यंति सदैव सुखिनो नराः ।। 4.133.२० ।।
सर्वदैव शिवस्येष्टा पुण्या पापभयापहा ।।
प्रसिद्धिं यास्यति मधौ दमनाख्या चतुर्दशी ।। २१ ।।
एवमुक्त्वा ययौ ब्रह्मा दमनो मंदरे गिरौ ।।
उवास वासिताशेषभुवनो गंधसम्पदा ।। २२ ।।
दिव्ये गिरौ गिरिसु तादयिताधिवासे रत्नांशुकच्छुरितकाञ्चनभूमिभागे ।।
शापं वरं च हृदये विनिवेश्य शंभोस्तत्रास्थितो दमनको दमितांतरात्मा ।। २३ ।।
।। श्रीकृष्ण उवाच ।। ।।
धर्मराज निबोधेदमांदोलकमहोत्सवम् ।।
प्रवृत्तनरनारीकं पञ्चमोच्चारसुन्दरम्।।२४।।
सानंदं नंदनवने आर्द्रया सहितो यथा ।।
विस्मयस्मेरनयनो बभ्रामोद्वांतसौरभः ।। २५ ।।
उन्मादयन्वने पुण्ये विद्याधरगणान्बहून् ।।
वसंतर्तौ नृत्यमानान्मुरासुरशतार्चितः ।। ।। २६ ।।
संतानपारिजातोत्थां बद्ध्वा स माधवीलताम् ।।
कश्चिदांदोलनं चक्रे समालिंग्य घनस्तनीम् ।। २७ ।।
गीतमांदोलकारूढस्तद्गायंत्यमर स्त्रियः ।।
येन चोत्पादयंति स्म मन्मथस्यापि मन्मथम् ।। २८ ।।
तं दृष्ट्वाष्टापदनिभा भवानी प्राह शंकरम् ।।
कौतुकं मे समुत्पन्नं पश्येमाः शंकर प्रभो ।। २९ ।।
आदोलकं मम कृते कारयस्व स्वलंकृतम् ।।
त्वया सहांदोलयेयं यथा चैते त्रिलोचन।।4.133.३०।।
तद्गौरीवचनं रम्यं श्रुत्वा गोवृषभध्वजः ।।
सद्दोलां कारयामास समाहूय महासुरान् ।।३१।।
स्तंभद्वयं रोपयित्वा इष्टापूर्तमयं दृढम् ।।
सत्यं चैवोपरिततं श्रेष्ठं काष्ठमकल्पयत् ।। ।।३२।।
वासुकिं दंडकस्थाने बद्ध्वा तांतवसप्रभम् ।।
तत्फणामंतरापीठं कृतवान्मणिमंडितम् ।। ३३ ।।
कृमिकार्पासकौशेयवस्त्रैः संवेष्टितं नवैः ।।
स्रग्दामालंबितप्रांतमणिमौक्तिकशेखरम्।।३४।।
रचयित्वा विचित्रां तां दोलां चैलाजिनोत्तराम् ।।
स सिद्धां सिद्धगुरवे गौरवेण न्यवेदयत् ।।३५।।
तत्रारूढस्तु यावत्स सौम्यसोमविभूषणः ।।
मंदरं दोलयामास पार्श्वस्थैः पार्षदैः सह ।।३६।।
वामपार्श्वे तु विजया दक्षिणेन जया भवेत् ।।
चामराक्रांतबाहू ते तेनाश्लिष्टे न्यवीजताम् ।। ३७ ।।
आदोलयंत्या पार्वत्या सहितं स गदाक्षरम् ।।
येन देवासुरस्त्रैणमासीदानंदनिर्भरम् ।। ३८ ।।
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः ।।
उच्छलत्तालवाद्यानि वादयंति स्म चारणाः ।। ३९ ।।
चेलुः कुलाचलाः सर्वे चुक्षुभुः सप्त सागराः ।।
ववुर्वाताः सनिर्घाता देवे दोलां समास्थिते ।। 4.133.४० ।।
आलोक्य व्याकुलं लोकं देवाः शक्रपुरोगमाः ।।
उपेत्य प्रणिपत्योचुः सर्वपापहरं परम् ।। ४१ ।।
उपारमस्व भगवन्भवतः क्रीडयानया ।।
जगद्व्यापद्यते देवे चलितः सागरश्च यत् ।। ४२ ।।
गीर्वाणगीर्भिः संहृष्टः शंकरो लोकशंकरः ।।
समुत्पपात दोलातः प्रहर्षोत्फुल्ललोचनः ।। ४३ ।।
उवाच वचनं पार्थ सुरसार्थस्य पश्यतः ।।
सानुकंपं सुललितं विस्फुटार्थपदाक्षरम् ।। ४४ ।।
श्रीमहादेव उवाच ।।
अद्य प्रभृति ये दोलाक्रीडां पुष्करिणीतटे ।।
वसंते कारयिष्यंति मंडिते त्रिदशांगणे ।। ४५ ।।
नेत्रपट्टापटच्छन्नां पद्मरागविभूषि ताम् ।।
आतपत्रेण संयुक्तां विन्यस्तकनकांडकाम् ।। ४६ ।।
विचित्राभरणाभाभिराभासितदिगंतराम् ।।
तारकाशांतचित्रांगपुष्पमालामनोर माम् ।। ४७ ।।
मालां विद्याधराक्रातां प्रांतरोपितदर्पणाम् ।।
छत्रचामरसंछन्नां यथा शक्त्याप्यलंकृताम् ।। ४८ ।।
अग्निकार्यं ततः कृत्वा क्षिप्त्वा चैव दिशां बलिम् ।।
तस्यामारोपयेद्देवमिष्टहृष्टजनावृतः ।। ४९ ।।
मूलमंत्रेण देवानां प्रोक्तं दोलाधिरोहणम् ।।
पार्श्वस्थो ब्राह्मणो विद्वान्पठेद्वा मंत्रमुत्तमम् ।। 4.133.५० ।।
गंभीरांतरनिर्घोषैर्ललनानां च निस्वनैः ।।
स्तुतिमंगलशब्दैश्च पुष्पधूपाधिवासिताम् ।। ५१ ।।
एतस्मिन्नन्तरे नारीं दोहनाय निकुट्टकाम् ।।
प्रवेशयेत्कुंकुमाढ्यां क्रीडावर्णप्रियैः सह ।। ५२ ।।
सुवर्णशृंगिणा प्रोक्तं स्मितदंतांशुकर्बुरम् ।।
लगमानं जलं चांगे कस्य न स्यात्सुखप्रदम् ।। ५३ ।।
जलसंक्लिन्नवसनो रशनादाममंडितः ।।
कम्बुग्रीवोल्लसन्सर्वो बभूव गणिकागणः ।। ५४ ।।
कुंकुमक्षोदतांबूलपुष्प मालाकुलो जनः ।।
तां विहाय जलक्रीडां नान्यस्यां विदधे मनः ।। ५५ ।।
पीतशीतजलाघात ताडितोऽपि जनः सुखम् ।।
मन्यते नियतः कोपि प्रभावोऽयमनंगजः ।। ५६ ।।
एवं ये तु गमिष्यंति नरा वर्त्मतया गतम् ।।
नीरुजस्ते भविष्यंति सुखिताः शरदां शतम् ।। ५७ ।।
पुत्रपौत्रसमा युक्ता धनधान्यसमायुताः ।।
विहृत्य सुखसंपत्तौ ततो यास्यंति मत्पुरम् ।। ५८ ।।
प्राप्ते वसंतसमये सुरसत्तमानामान्दोलनं सुरवराननुकुर्वते ये ।।
ते प्राप्नुवंति भुवि जन्मतरोः फलानि दुःखार्णवात्कुलशतान्यपि तारयंति ।। ५९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठि रसंवाद आन्दोलकविधिवर्णनं नाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः ।। १३३ ।।