भवसङ्क्रान्तिपरिकथा

विकिस्रोतः तः
भवसङ्क्रान्तिपरिकथा
नागार्जुन:

 नागार्जुन: भवसङ्क्रान्तिपरिकथा

नमः कुमारभूताय मञ्जुश्रिये ।

भावान्न जायतेऽभावो नाभावादपि जायते ।
भाव उत्पद्द्यते नित्यं भाबो भ्रान्तिः खपुष्पवत् ॥ १ ॥
सति धर्मे नभस्तुल्ये खतुल्यं जायते परम् ।
प्रतीत्य सर्व खसमं भावस्तस्मादभाववान् ॥ २ ॥
स्बभावतः कर्म नास्ति हेतुर्नास्ति फलं न च ।
न विद्द्यत इदं सर्बं लोको नास्ति न भञ्जनम् ॥ ३ ॥
अनुत्पन्नश्च यो भावः परं (स) जनयेत्कथम् ।
लोकः प्रथमतोऽजातः केनापि न हि निर्मितः ।
सोमसिंहपुरीतुल्यो लोको भ्रम्यत्यनर्थके ॥ ४ ॥
लोको विकल्पदुत्पन्नो विकल्पश्चित्तसंभवः ।
चित्तं हि कायाश्रयकं तस्मात्कायो विचार्यते ॥ ५ ॥
रूपं शून्यं वेदना निःस्वभावा संज्ञा नास्ते नास्ति संस्कारभावः ।
भूतं हित्वा चित्तचैत्ते च नस्तस्तस्मात्कायः कल्पहीनस्वभावः ॥ ६ ॥
चित्त नास्ति न धर्मास्ते न कायो नापि धातवः ।
अद्वयीकरणं हीदं तत्त्वं विद्वद्भिरुच्यते ॥ ७ ॥
अनालम्बमिदं सर्वमनालम्बं प्रभाषितम् ।
कृत्वा मतिमनालम्बामनालम्बं समुद्धितम् ॥ ८ ॥
दानशीलक्षमावीर्यध्यानादौ सुनिषेविते ।
अचिरेणैव कालेन परमां बोधिमाप्स्यति ॥ ९ ॥
उपायप्रज्ञयोस्थित्वा सत्त्वांश्च करुणापयेत् ।
सर्वज्ञानं शिघ्रमेव लप्स्यते नहि संशयः ॥ १० ॥
नाममात्रमिदं सर्वं संज्ञामात्रे प्रतिष्ठितम् ।
नाभिधानात्पृथग्भूतमभिधेयं न विद्यते ॥ ११ ॥
अनामकाः सर्वधर्मा निरात्मानः प्रकीर्तिताः ।
इमे धर्मा अभूताश्च कल्पनायाः समुद्धिताः ।
कल्पना सापि शून्येयं यया शून्येति कल्पिताः ॥ १२ ॥
चक्षु पश्यति रूपाणि तत्त्ववक्त्रा यदुच्यते ।
मिथ्याभिमानलोकस्य सांवृतं सत्यमीरितम् ॥ १३ ॥
सामग्र्या दर्शनं यत्र प्रकाशयति नायकः ।
प्राहोपचारभूमिं तां परमार्थस्य बुद्धिमान् ॥ १४ ॥
न चक्षुः प्रेक्षते रूपं मनो धर्मान्न्वेत्ति च ।
एतत्तु परं सत्यं लोकस्य विषयो न यत् ॥ १५ ॥
चक्षुर्नास्ति न रूपञ्च दृश्यं नास्ति न मनस्क्रिया ।
चित्तं स्वप्नसमं भ्रान्तिः सर्वं न सदसन्न च ॥ १६ ॥


आचार्य आर्यनागार्जुनकृत भवसङ्क्रान्तिपरिकथा सम्पूर्णा ॥

"https://sa.wikisource.org/w/index.php?title=भवसङ्क्रान्तिपरिकथा&oldid=366020" इत्यस्माद् प्रतिप्राप्तम्