ब्रह्मानुचिन्तनम् (समूलम्)

विकिस्रोतः तः
ब्रह्मानुचिन्तनम् (समूलम्)
शङ्कराचार्यः
१९१०
॥ ब्रह्मानुचिंतनम् ॥

अहमेव परं ब्रह्म वासुदेवाख्यमव्ययम् ।
इति स्यानिश्चितो मुक्तो बद्ध एवान्यथा भवेत् ॥१॥
अहमेव पर ब्रह्म निश्चित चित्त चिंत्यताम् ।
चिद्रूपत्वादसगत्वादबाध्यत्वात्प्रयत्नतः ॥१॥
अहमेव पर ब्रह्म न चाहं ब्रहाण' पृथक् ।
इत्येव समुपासीत ब्राह्मणो ब्रह्मणि स्थितः ॥३॥
सर्वोपाधिविनिर्मुक्त चैतन्य च निरंतरम् ।
तदब्रह्माहमिति ज्ञात्वा कथं वर्णाश्रमी भवेत् ।। ४ ॥
अह ब्रह्मास्मि यो वेद स सर्वं भवति त्विदम् ।
नाभूत्या ईशते देवास्तेपामात्मा भवेद्धि सः ॥५॥
अन्योऽसावहमन्योऽस्मीत्युपास्ते योऽन्यदेवताम् ।
न स वेद नरो ब्रह्म स देवाना यथा पशुः ॥६॥
अहमात्मा न चान्योऽस्मि ब्रह्मैवाह न शोकभाक् ।
सच्चिदानदरूपोऽह नित्यमुक्त्तरवभाववान् ।१७।।
आत्मान सतत ब्रह्म सभाव्य विहरन्ति ये।
न तेषां दुष्कृत किंचिदुष्कृतोन्था न चापदः १८}
आत्मान सतत ब्रह्म संभाव्य विहरेत्सुखम् ।
क्षण ब्रह्माहमस्मीति यः कुर्यादात्मचितनम् ॥९॥
तन्महापातक हन्ति तमः सूर्योदयो यथा ।
अज्ञानादब्रह्मणो जातमाकाशं बद्धदोपमम् ॥१०॥
आकाशाद्वायुरुत्पन्नो वायोरतेजस्ततः पयः ।
अद्भयश्च पृथिवी जाता ततो व्रीहियवादिकम् ॥११॥
पृथिव्यप्सु पयो वह्नौ वह्निर्वायो नभत्यसौ।

नभोऽप्यव्याकृते तच्च शुद्धे शुद्धोऽस्म्यह हरिः ॥१२॥
अहं विष्णुरहं विष्णुरहं विष्णुरहं हरिः ।
कर्तृभोक्त्रादिकं सर्वं तदविद्योत्थमेव च ॥१३॥
अच्युतोऽहमनंतोऽहं गोविंदोऽहमहं हरिः।
आनंदोऽहमशेषोऽहमजोऽहममृतोऽस्म्यहम् ||१४||
नित्योऽहं निर्विकल्पोऽहं निराकारोऽहमव्ययः ।
सच्चिदानंदरूपोऽहं पचकोशातिगोऽस्म्यहम् ॥ १५ ॥
अकर्ताहमभोक्ताहमसगः परमेश्वरः ।
सद मत्संनिधानेन चेष्टते सर्वमिंद्रियम् ।।१६॥
आदिमध्यांतमुक्तोऽहं न बद्धोऽहं कदाचन ।
स्वभावनिर्मलः शुद्धः स एवाहं न संशयः ॥१७॥
ब्रह्मैवाहं न संसारी मुक्तोऽहमिति भावयेत् ।
अशक्नुवन्भावयितुं वाक्यमेतत्सदाऽभ्यसेत् ॥१८॥
यदभ्यासेन तद्भावो भवेद्रमरकीटवत् ।
अत्रापहाय संदेहमभ्यसेत्कृतनिश्चयः ।।१९।।
ध्यानयोगेन मासैकाबह्महत्यां व्यपोहति ।
संवत्सरं सदाभ्यासात्सिद्धयष्टकमवाप्नुयात् ॥२०॥
यावज्जीवं सदाभ्यासाज्जीवन्मुक्तो भवेद्यतिः ।
नाहं देहो न च प्राणो नेंद्रियाणि तथैव च ।।२१॥
न मनोऽह न बुद्धिश्च नैव चित्तमहंकृतिः ।
नाहं पृथ्वी न सलिलं न च वह्निस्तथानिलः ॥२२
न चाकाशो न शब्दश्च न च स्पर्शस्तथा रसः।
नाहं गंधो न रूप च न मायाहं न संसृतिः ॥२३॥
सदा साक्षिस्वरूपत्वान्छिव एवास्मि केवलः ।
मय्येव सकलं जात मयि सर्वं प्रतिष्ठितम् ।।२४॥

मयि सर्वं लय याति तदब्रह्मास्म्यहमद्वयम् ।
सर्वज्ञोऽहमनतोऽहं सर्वेशः सर्वशक्तिमान् ॥२५॥
आनदः सत्यबोधोऽहमिति ब्रह्मानुचिंत्तनम् ।
अय प्रपचो मिथ्यैव सत्य ब्रह्मामव्ययम् ॥२६॥
अत्र प्रमाण वेदान्ता गुरवोऽनुभवरतथा ।
ब्रह्मैवाह न ससारी न चाह ब्रह्मणः पृथक् ॥२६॥
नाह देहो न मे देहः केवलोऽहं सनातनः ।
एकमेवाद्वितीय वै ब्रह्मणो नेह किंचन ॥२८||
हृदयकमलमध्ये दीपवद्वेदसार
 प्रणवमयमतर्क्यं योगिभिर्ध्यानगम्यम् ।
हरिगुरुशिवयोग सर्वभूतस्थमेक
 सकृदपि मनसा वै चिंतयेद्य. स मुक्तः ॥२९॥

इति ब्रह्मानुचिंतन समातम् ।

---