ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः ३८

विकिस्रोतः तः
← अध्यायः ३७ ब्रह्माण्डपुराणम्/पूर्वभागः
अध्यायः ३८
[[लेखकः :|]]



सूत उवाच ।।
सप्तम त्वथ पर्याये मनोर्वैवस्वतस्य ह ।।
मारीचात्कश्यपाद्देवा जज्ञिरे परमर्षयः ।। ३८.१ ।।
आदित्या वसवी रुद्राः साध्या विश्वे मरुद्गणाः ।।
भृगवोंऽगिरसश्चैव तेऽष्ठौ देवगणाः स्मृताः ।। ३८.२ ।।
आदित्या मरुतो रुद्रा विज्ञेयाः कश्यपात्मजाः ।।
साध्याश्य वसवो विश्वे धर्मपुत्रास्त्रयो गणाः ।। ३८.३ ।।
भृगोस्तु भृगवो देवा ह्यंगिरसोंऽगिरः सुताः ।।
वैवस्वतेंऽतरे ह्यस्मिन्नित्ये ते छंदजा मताः ।। ३८.४ ।।
एतेऽपि च गमिष्यंति महांतं कालपर्ययात् ।।
एवं सर्गस्तु मारीचो विज्ञेयः सांप्रतः शुभः ।। ३८.५ ।।
तेजस्वी सांप्रतस्तेषामिंद्रो नाम्ना महाबलः ।।
अतीतानागता ये च वर्त्तन्ते सांप्रतं च ये ।। ३८.६ ।।
सर्वे मन्वन्तरेंद्रास्ते विज्ञेयास्तुल्यलक्षणाः ।।
भूतभव्यभवन्नाथाः सहस्राक्षाः पुरंदराः ।। ३८.७ ।।
सघवंतश्चते सर्वे श्रृंगिणो वज्रपाणयः ।।
सर्वैः क्रतुशतेनेष्टं पृथक्छतगुणेन तु ।। ३८.८ ।।
त्रैलोक्ये यानि सत्त्वानि गतिमंति ध्रुवाणि च ।।
अभिभूयावतिष्ठंति धर्माद्यैः कारणैरपि ।। ३८.९ ।।
तेजसा तपसा बुद्ध्या बलश्रुतपराक्रमैः ।।
भूतभव्यभवन्नाथा यथा ते प्रभविष्णवः ।। ३८.१० ।।
एतत्सर्वं प्रवक्ष्यामि ब्रुवतो मे निबोधत ।।
भूतभव्यभवद्ध्येत त्समृतं लोकत्रयं द्विजैः ।। ३८.११ ।।
भूर्लोकोऽयं स्मृतो भूतमंतरिक्षं भवत्स्मृतम् ।।
भव्यं स्मृतं दिवं ह्येतत्तेषां वक्ष्यामि साधनम् ।। ३८.१२ ।।
ध्यायता लोकनामानि ब्रह्मणाऽग्रे विभाषितम् ।।
भूरिति व्याहृतं पूर्वं भूर्लोकोऽयमभूत्तदा ।। ३८.१३ ।।
भू सत्तायां स्मृतो धातुस्तथाऽसौ लोकदर्शने ।।
भूतत्वाद्दर्शनाच्चैव भूर्लोकोऽयमभूत्ततः ।। ३८.१४ ।।
अतोऽयं प्रथमो लोको भूतत्वाद्भूर्द्विजैः स्मृतः ।।
भूतेऽस्मिन्भवदित्युक्तं द्वितीयं ब्रह्मणा पुनः ।। ३८.१५ ।।
भवदित्युत्पद्यमाने काले शब्दोऽयमुच्यते ।।
भवनात्तु भुवर्ल्लोको निरुत्क्त्या हि निरुच्यते ।। ३८.१६ ।।
अंतरिक्षं भवत्तस्माद्द्वितीयो लोक उच्यते ।।
उत्पन्ने तु तथा लोके द्वितीये ब्रह्मणा पुनः ।। ३८.१७ ।।
भव्येति व्याहृतं पश्चाद्भव्यो लोकस्ततोऽभवत् ।।
अनागते भव्य इत शब्द एष विभाव्यते ।। ३८.१८ ।।
तस्माद्भव्यो ह्यसौ लोको नामतस्त्रिदिवं स्मृतम् ।।
भूरितीयं स्मृता भूमिरंतरिक्षं भुवः स्मृतम् ।। ३८.१९ ।।
दिवं स्मृतं तथा भव्यं त्रलोक्यस्यैष निर्णयः ।।
त्रैलोक्ययुक्तैर्व्याहारैस्तिस्रो व्याहृतयोऽभवन् ।। ३८.२० ।।
नाथ इत्येष धातुर्वै धातुज्ञैः पालने स्मृतः ।।
यस्माद्भूतस्य लोकस्य भव्यस्य भवतस्तथा ।। ३८.२१ ।।
लोकत्रयस्य नाथास्ते तस्मादिंद्राद्विजैः स्मृताः ।।
प्रधानभूता देवेंद्रा गुणभूतास्तथैव च ।। ३८.२२ ।।
मन्वन्तरेषु ये देवा यज्ञभाजो भवंति हि ।।
यज्ञगंधर्वरक्षांसि पिशाचो रगमानुषाः ।। ३८.२३ ।।
महिमानः स्मृता ह्येते देवेंद्राणां तु सर्वशः ।।
देवेन्द्रा गुरवो नाथा राजानः पितरो हि ते ।। ३८.२४ ।।
रक्षंतीमाः प्रजा ह्येते धर्मेणेह सुरोत्तमाः ।।
इत्येतल्लक्षणं प्रोक्तं देवेंद्राणां समासतः ।। ३८.२५ ।।
सप्तर्षीन्संप्रवक्ष्यामि सांप्रतं ये दिवं श्रिताः ।।
गाधिजः कौशिको धीमान्विश्वामित्रो महातपाः ।। ३८.२६ ।।
भार्गवो जमदग्निश्च ह्यौर्वपुत्रः प्रतापवान् ।।
बृहस्पतिसुतश्चापि भरद्वाजो महा यशाः ।। ३८.२७ ।।
औतथ्यो गौतमो विद्वाञ्शरद्वान्नाम धार्मिकः ।।
स्वायंभुवोऽत्रिर्भगवान्ब्रह्मकोशः सपंचमः ।। ३८.२८ ।।
षष्ठो वसिष्ठपुत्रस्तु वसुमाँल्लोकविश्रुतः ।।
वत्सरः काश्यपश्यैव सप्तैते साधुसंमताः ।। ३८.२९ ।।
एते सप्तर्षयश्योक्ता वर्त्तंते सांप्रतेंऽतरे ।।
इक्ष्वाकुश्च नृगश्चैव धृष्टः शर्यातिरेब च ।। ३८.३० ।।
नरिष्यंतश्चविख्यातो नाभागो दिष्ट एव च ।।
करूषश्च पृषध्रश्च पांशुश्चनवमः स्मृतः ।। ३८.३१ ।।
मनोर्वैवस्वतस्यैते नव पुत्राः सुधार्मिकाः ।।
कीर्तिता वै तथा ह्येते सप्तमं चैतदंतरम् ।। ३८.३२ ।।
इत्येष ह मया पादो द्वितीयः कथितोद्विजाः ।।
विस्तरेणानुपूर्व्या च भूयः किं कथयाम्यहम् ।। ३८.३३ ।।
इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे
मन्वन्तरवर्णनं नामाष्टात्रिंशत्तमोऽध्यायः ।। ३८ ।।
।। समाप्तोऽयं ब्रह्मांडमहापुराणपूर्वभागः ।।