ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०२९

विकिस्रोतः तः
← अध्यायः ०२८ श्रीकृष्णजन्मखण्डः
अध्यायः ०२९
वेदव्यासः
अध्यायः ०३० →

श्रीनारायण उवाच ।।
अथ गोपाङ्गनाः सर्वाः काममत्ततया मुने ।।
अतिप्रौढाश्च मानिन्यो नेश्वरं मेनिरे पतिम् ।। १ ।।
काश्चिदूचुरहो कृष्ण सस्मिता वक्रलोचनाः ।।
मालतीपुष्पमुत्तोल्य देहि मे मालिकामिति ।। २ ।।
काश्चिदूचुरये कृष्ण स्वक्रोडेऽस्मांश्च कुर्विति ।।
गृहीत्वाश्रीहरेः स्कन्धमारुरोह च काचन ।। ३ ।।
उवाच काचिद्दर्पेण प्रमत्ता प्राणवल्लभम् ।।
स्वकीयपीतवसनं परिधारय मामिति ।।४।।
उवाच काचिदीशं तं सिन्दूरं देहि मामिति ।।
उवाच काचित्प्राणेशं शीघ्रमागत्य साम्प्रतम् ।। ५ ।।
कृत्वा कुन्तलसंस्कारं कुरु मे कबरीमिति ।।
काश्चित्संप्रेरयामासुः श्रीखण्डं बल्लवाय च ।।६।।
स्वांगवेषविधायिन्यो भूषार्थं श्रुतिमूलयोः ।।
उवाच काचित्कामेन परं संकेतपूर्वकम् ।। ७ ।।
पश्यन्ती तन्मुखाम्भोजं सस्मिता मैथुनाय च ।।
काचिज्जग्राह मुरलीं बलादाकृष्य माधवम् ।। ८ ।।
जहार पीतवसनं कृत्वा नग्नं च कामिनी ।।
कामिन्यः काश्चिदित्यूचुर्मानिन्यो मधुसूदनम् ।। ९ ।।
अलक्तकद्रवं देहि पादयोर्नखरेषु च ।।
उवाच काचित्प्रेम्णा तं गण्डयोः स्तनयोर्मम ।।4.29.१०।।
नानाचित्रविचित्राढ्यां करु पत्रावलीमिति ।।
कृत्वाऽनुमानं मनसा दृष्ट्वा तासां प्रमत्तताम् ।। ११ ।।
माधवो राधया सार्द्धमन्तर्धानं चकार ह ।।
अतीव निर्जने स्थाने मुदा स्वेच्छामयो विभुः ।। १२ ।।
कलामानप्रकारं च शृंगारं च चकार ह ।।
पर्वते पर्वते रम्ये द्वीपेद्वीपे सुनिर्जने ।। ।। १३ ।।
तटे तटे नदीनां च सर्वजन्तुविवर्जिते ।।
श्रीगोष्ठे रत्नशैले च वेलागङ्गातटेऽपि च ।। १४ ।।
कालिन्दे च पुलिन्दे च मन्दिरे गन्धमादने ।।
मनोहरे कुन्दवने कावेरीतीरनीरजे ।। १५ ।।
पुष्पभद्रापुलिनजे पुष्पोद्याने सुपुष्पिते ।।
सर्वत्र रमणं कृत्वा राधावेषं विधाय च ।। १६ ।।
जगाम मलयद्रोणीं रम्यां चन्दनवायुना ।।
शय्यां पुष्पमयीं कृत्वा तत्र रेमे तया सह ।। १७ ।।
अतीव सुखसंभोगान्मूर्च्छां संप्राप्य राधिका ।।
कृत्वा वक्षसि गोविन्दं पुलकाञ्चितविग्रहा ।।१८।।
दृष्ट्वा तां मूर्च्छितां कृष्णो घनश्रोणिपयोधराम् ।।
विलुप्तवेषां कामार्तां नग्नां शिथिलकुन्तलाम् ।। १९ ।।
चेतनां कारयामास कृत्वा वक्षसि तन्द्रिताम् ।।
वासयामास वसनं राधायामेखलाम्बरम् ।। 4.29.२० ।।
कबरीं रचयामास किंचिद्वामेन वक्रताम् ।।
मालतीमाल्यसंयुक्तां कुन्दपुष्पैश्च वेष्टिताम्।। ।। २१ ।।
तस्याः कपाले सिंदूरतिलकं सुन्दरं ददौ ।।
गण्डयोः स्तनयोश्चित्रां चकार पत्रिकां मुदा।।२२ ।।
सालक्तकांश्च नखरांश्चित्रितान्पादपद्मयोः ।।
नखैः कृत्रिमपद्मानि निर्ममे श्रोणिवक्षसोः ।। २३ ।।
उत्थायाथ तया सार्द्धं जगाम हि सरोवरम् ।।
नानाप्रकारपद्मानां राजिभिश्च विराजितम् ।। २४ ।।
निर्मलस्फटिकाकारजलपूर्णं मनोहरम् ।।
हंसकारण्डवाकीर्णं जलकुक्कुटकूजितम् ।।२५।।
मधुलुब्धमधुघ्राणां पद्मस्थानं सुपद्मजम् ।।
चारुणा कलशब्देन शब्दितं शश्वदेव हि ।। २५ ।।
तत्र स्नात्वा जलक्रीडां चकार ह तया सह ।।
जलं ददौ राधिकायै मुदा सा माधवाय च ।। २७ ।।
सहस्रदलपद्मे च गृहीत्वा माधवः स्वयम्।।
एकं ददौ राधिकायै ररक्ष स्वार्थमेककम् ।।२८ ।।
चन्दनागुरुकस्तूरीकुङ्कुमद्रवमीप्सितम् ।।
स्वाङ्गं दत्त्वा राधिकायै लिलेप राधिकेश्वरः ।। २९।।
ततो गच्छंस्तया सार्द्धं ददर्श पुरतो वटम् ।।
अतीवोत्तुङ्गशाखाग्रमतिविस्तृतमेव च ।। 4.29.३० ।।
मूले योजनपर्यन्तं छायया परिवेष्टितम् ।।
उवास तत्र गोविन्दः केतकीवनसन्निधौ ।।३१।।
पुष्पाक्तेन सुशीतेन वायुना सुरभीकृते ।।
चित्रं रहस्यं सुचिरं पुराणं च पुरातनम् ।। ।। ३२ ।।
प्रहर्षितश्च श्रीकृष्णः कथयामास राधिकाम्।।
एतस्मिन्नन्तरे तत्र ददर्श मुनिपुंगवम् ।।३३ ।।
आगच्छन्तं च तं दृष्ट्वा प्रसन्नवदनेक्षणम् ।।
न दृष्ट्वा हृदये रूपमीशस्य परमात्मनः ।। ३४ ।।
ध्यानाद्विरतमग्रे च पश्यन्तं बहिरेव तत् ।।
सर्वावयववक्रं च कृष्णं सर्वदिगम्बरम् ।। ३५ ।।
नाम्नाऽष्टवक्रं जटिलं ज्वलन्तं ब्रह्मतेजसा ।।
मुखतोऽग्निमुद्गिरन्तं तपोराशिमिवोत्थितम् ।। ३६ ।।
अहो किं वा ब्रह्मतेजो मूर्तिमन्तमिह स्वयम् ।।
नखश्मश्रुसुदीर्घं च शांतं तेजस्विनं परम् ।। ३७ ।।
पुटाञ्जलियुतं भक्त्या भीतं प्रणतकंधरम् ।।
दृष्ट्वा हसन्तीं राधां तां वारयामास माधवः ।।३८।।
प्रभावं कथयामास मुनीन्द्रस्य महात्मनः ।।
अथ प्रणम्य गोविन्दं तुष्टाव मुनिपुंगवः ।।
यत्स्तोत्रं च पुरा दत्तं शंकरेण महात्मना ।। ३९ ।।
अष्टावक्र उवाच ।।
गुणातीत गुणाधार गुणबीज गुणात्मक ।।
गुणीश गुणिनां बीज गुणायन नमोऽस्तु ते ।। 4.29.४० ।।
सिद्धिस्वरूप सिद्ध्येश सिद्धिबीज परात्पर ।।
सिद्धिसिद्धिगुणाधीश सिद्धानां गुरवे नमः ।। ४१ ।।
हे वेदबीज वेदज्ञ वेदिन्वेदविदां वर ।।
वेदाज्ञाताद्यरूपेश वेदाज्ञेश नमोऽस्तु ते।। ४२ ।।
ब्रह्मानन्तेश शेषेन्द्र धर्मादीनामधीश्वर ।।
सर्व सर्वेश शर्वेश बीजरूप नमोऽस्तु ते ।। ४३ ।।
प्रकृते प्राकृत प्रज्ञ प्रकृतीश परात्पर ।।
संसारवृक्ष तद्बीज फलरूप नमोऽस्तु ते ।। ४४ ।।
सृष्टिस्थित्यन्तबीजेश सृष्टिस्थित्यन्तकारण ।।
महाविराट्तरोर्बीज राधिकेश नमोऽस्तु ते ।। ४५ ।।
अहो यस्य त्रयः स्कन्धा ब्रह्मविष्णुमहेश्वराः ।।
शाखाप्रशाखा वेदाद्यास्तपांसि कुसुमानि च ।। ४६ ।।
संसारविफला एव प्रकृत्यंकुरमेव च ।।
तदाधार निराधार सर्वाधार नमोऽस्तु ते ।। ४७ ।।
तेजोरूप निराकार प्रत्यक्षानूहमेव च ।।
सर्वाकारातिप्रत्यक्ष स्वेच्छामय नमोऽस्तु ते ।। ४८ ।।
इत्युक्त्वा स मुनिश्रेष्ठो निपत्य चरणाम्बुजे ।।
प्राणांस्तत्याज योगेन तयोः प्रत्यक्ष एव च ।। ४९ ।।
पपात तत्र तद्देहः पादपद्मसमीपतः ।।
तत्तेजश्च समुत्तस्थौ ज्वलदग्निशिखोपमम् ।। 4.29.५० ।।
सप्ततालप्रमाणं तु चोत्थाय च पपात ह।।
भ्रामं भ्रामं च परितो लीनं चाभूत्पदाम्बुजे।।५१।।
अष्टावक्रकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् ।।
परं निर्वाण मोक्षं च समाप्नोति न संशयः ।। ५२ ।।
प्राणाधिको मुमुक्षूणां स्तोत्रराजश्च नारद ।।
हरिणाऽहो पुरा दत्तो वैकुण्ठे शंकराय च ।। ५३ ।।
इति श्रीब्रह्मवैवर्ते म० श्रीकृ० ज० नाराय० मुनिमोक्षणप्रस्ताव एकोनत्रिंशोऽध्यायः ।। २९ ।।