ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ००९

विकिस्रोतः तः
← अध्यायः ००८ श्रीकृष्णजन्मखण्डः
अध्यायः ००९
वेदव्यासः
अध्यायः ०१० →

नारद उवाच ।।
संस्थाप्य गोकुले कृष्णं यशोदामंदिरं वसुः ।।
जगाम स्वगृहं नन्दः किं चकार महां प्रभुः ।। १ ।।
किञ्चकार हरिस्तत्र कतिवर्षस्थितिः प्रभोः ।।
बालक्रीडनकं तस्य वर्णय क्रमशो मुने ।। २ ।।
पुरा कृता या प्रतिज्ञा गोलोके राधया सह ।।
तत्कृतं केन विधिना प्रतिज्ञापालनं हरेः ।। ३ ।।
कीदृग्वृन्दावनं नाम मण्डलं किंविधं वद ।।
रासक्रीडां जलक्रीडां संव्यस्य वर्णय प्रभो ।। ४ ।।
नन्दस्तपः किञ्चकार यशोदा चाथ रोहिणी ।।
हरेः पूर्वं च हलिनः कुत्र जन्म बभूव ह ।। ।। ५ ।।
पीयूषखंडमाख्यानमपूर्वं श्रीहरेः स्मृतम् ।।
विशेषतः कविमुखान्नव्यं नूनं पदे पदे ।। ६ ।।
स्वरासमण्डलक्रीडां वर्णय स्वयमेव च ।।
परोक्षवर्णनात्काव्यं प्रशस्तं नव्यवर्णनम् ।।७।।
श्रीकृष्णांशो भवान्साक्षाद्योगींद्राणां गुरोर्गुरुः ।।
यो यस्यांशः स च जनस्तस्यैव सुखतः सुखी ।। ८ ।।
त्वयैव वर्णितौ पादौ विलीनौ तु युवां हरेः ।।
साक्षाद्गोलोकनाथांशस्त्वमेव तत्समो महान् ।। ९ ।।
।। नारायण उवाच ।। ।।
ब्रह्मेशशेषविघ्नेशाः कूर्मो धर्मोऽहमेव च ।।
नरश्च कार्त्तिकेयश्च श्रीकृष्णांशा वयं नव ।।4.9.१०।।
अहो गोलोकनाथस्य महिमा केन वर्ण्यते ।।
यं स्वयं नो विजानीमो न वेदाः किं विपश्चितः ।। ११ ।।
सूकरो वामनः कल्किर्बौद्धः कपिलमीनकौ ।।
एते चांशाः कलाश्चान्ये संत्येव कतिधा मुने ।। १२ ।।
कूर्मो नृसिंहो रामश्च श्वेतद्वीपविराड्विभुः ।।
परिपूर्णतमः कृष्णो वैकुण्ठे गोकुले स्वयम् ।। ।। १३ ।।
वैकुण्ठे कमलाकांतो रूपभेदाच्चतुर्भुजः ।।
गोलोके गोकुले राधाकांतोऽयं द्विभुजः स्वयम् ।। १४ ।।
अस्यैव तेजो नित्यं च चित्ते कुर्वंति योगिनः ।।
भक्ताः पादाम्बुजं तेजः कुतस्तेजस्विनं विना ।। १५ ।।
शृणु विप्र वर्णयामि यशोदानन्दयोस्तपः ।।
रोहिण्याश्च यतो हेतोर्ददृशुस्ते हरेर्मुखम् ।। १६ ।।
वसूनां प्रवरो नन्दो नाम्ना द्रोणस्तपोधनः ।।
तस्य पत्नी धरा साध्वी यशोदा सा तपस्विनी ।।१७।।
रोहिणी सर्पमाता च कद्रूश्च सर्पकारिणी ।।
एतेषां जन्मचरितं निबोध कथयामि ते।। १८ ।।
एकदा च धरा द्रोणौ पर्वते गन्धमादने ।।
पुण्यदे भारते वर्षे गौतमाश्रमसन्निधौ ।। १९ ।।
चक्रतुश्च तपस्तत्र वर्षाणामयुतं मुने ।।
श्रीकृष्णदर्शनार्थं च निर्जने सुप्रभातटे ।। 4.9.२० ।।
न ददर्श हरिं द्रोणो धरा चैव तपस्विनी ।।
कृत्वाग्निकुंडं वैराग्यात्प्रवेष्टुं समुपस्थितौ।।२१।।
तौ मर्तुकामौ दृष्ट्वा च वाग्बभूवाशरीरिणी ।।
द्रक्ष्यथः श्रीहरिं पृथ्व्यां गोकुले पुत्ररूपिणम् ।। २२ ।।
जन्मांतरे वसुश्रेष्ठ दुर्दर्शं योगिनां विभुम्।।
ध्यानासाध्यं च विदुषां ब्रह्मादीनां च वंदितम् ।। २३ ।।
श्रुत्वैवं तद्धराद्रोणौ जग्मतुः स्वालयं सुखात् ।।
लब्ध्वा तु भारते जन्म दृष्टं ताभ्यां हरेर्मुखम् ।। २४ ।।
यशोदानंदयोरेवं कथितं चरितं तव ।।
सुगोप्यं त्रिदशानां च रोहिणीचरितं शृणु ।। २५ ।।
एकदा देवमाता च पुष्पोत्सवदिने सती ।।
विज्ञापनं चरद्वारा चकार कश्यपं मुने ।। २६ ।।
सुस्नाता सुंदरी देवी रत्नालंकार भूषिता ।।
चकार वेषं विविधं ददर्श दर्पणे मुखम् ।। २७ ।।
कस्तूरीबिंदुना सार्द्धं सिंदूरबिंदुसंयुतम् ।।
रत्नकुंडलशोभाढ्यं पत्राभरणभूषितम् ।। २८ ।।
गजमौक्तिकसंयुक्तं नासाग्रं सुमनोहरम् ।।
शरत्पार्वणचंद्रास्यं शरत्पंकजलोचनम् ।। २९ ।।
वक्रभ्रूभंगिना युक्तं विचित्रकज्जलोज्ज्वलम् ।।
पक्वदाडिमबीजाभदंतपंक्तिविराजितम् ।। 4.9.३० ।।
पक्वबिंबाधरौष्ठं च सस्मितं सुंदरं सदा ।।
अतीव कमनीयं च मुनींद्रचित्तमोहनम् ।। ३१ ।।
एवंभूतं मुखं दृष्ट्वा सुंदरी स्वगृहे स्थिता ।।
पश्यंती पतिमार्गं च कामबाणप्रपीडिता ।। ३२ ।।
शुश्राव वार्तामदितिः कश्यपं कद्रुसंयुतम् ।।
रत्नसारसमारंभे तस्या वक्षस्थले स्थितम् ।। ३३ ।।
श्रुत्वा चुकोप साध्वी सा हताशा रतिकातरा ।।
न शशाप पतिं प्रेम्णा शशाप सर्पमातरम् ।। ३४ ।।
न देवालययोग्या सा धर्मिष्ठा धर्मनाशिनी ।।
दूरं गच्छतु स्वर्लोकादात्मयोनिं च मानवीम् ।। ३५ ।।
श्रुत्वैवं सा चरद्वारा शशाप देवमातरम् ।।
सा चैवं मानवीं योनिं यातु मर्त्ये जरायुताम् ।। ३६ ।।
कश्यपो बोधयामास कद्रुं च सर्पमातरम् ।।
काले यास्यसि मर्त्यं च मया सह शुचिस्मिते ।। ३७ ।।
त्यज भीतिं लभ सुखं द्रक्ष्यसि श्रीहरेर्मुखम्।।
एवमुक्त्वा कश्यपश्च जगाम चादितेर्गृहम् ।।३८।।
वांछां पूर्णां च तस्याश्च चकार भगवान्विभुः ।।
ऋतौ तत्र महेंद्रश्च बभूव च सुरर्षभः ।।३९।।
अदितिर्देवकी चैव सर्पमाता च रोहिणी ।।
कश्यपो वसुदेवश्च श्रीकृष्णजनको महान् ।। 4.9.४० ।।
रहस्यं गोपनीयं च सर्वं निगदितं मुने ।।
अधुना बलदेवस्य जन्माख्यानं मुने शृणु ।। ४१ ।।
अनंतस्याप्रमेयस्य सहस्रशिरसः प्रभोः ।।
रोहिणी वसुदेवस्य भार्यारत्नं च प्रेयसी ।। ४२ ।।
जगाम गोकुलं साध्वी वसुदेवाज्ञया मुने ।।
संकर्षणस्य रक्षार्थं कंसभीता पलायिता ।। ४३ ।।
देवक्याः सप्तमं गर्भं माया कृष्णाज्ञया तदा ।।
रोहिण्या जठरे तत्र स्थापयामास गोकुले ।। ४४ ।।
संस्थाप्य च तदा गर्भं कैलासं सा जगाम ह ।।
दिनांतरे कतिपये रोहिणी नंदमंदिरे ।। ४५ ।।
सुषाव पुत्रं कृष्णांशं तप्तरौप्याभमीश्वरम् ।।
ईषद्धास्यं प्रसन्नास्यं ज्वलंतं ब्रह्मतेजसा ।। ४६ ।।
तस्यैव जन्ममात्रेण देवा मुमुदिरे तदा ।।
स्वर्गे दुंदुभयो नेदुरानका मुरजादयः ।। ४७ ।।
जयशब्दं शंखशब्दं चक्रुर्देवा मुदान्विताः ।।
नंदो हृष्टो ब्राह्मणेभ्यो धनं बहुविधं ददौ ।। ४८ ।।
चिच्छेद नाडीं धात्री च स्नापयामास बालकम् ।।
जयशब्दं जगुर्गोप्यः सर्वाभ रणभूषिताः ।। ४९ ।।
परपुत्रोत्सवं नंदश्चकार परमादरात् ।।
तदा यशोदा गोपीभ्यो ब्राह्मणेभ्यो ददौ मुदा ।। 4.9.५० ।।
धनानि नानावस्तूनि तैलं सिंदूरमेव च ।।
इत्येवं कथितं वत्स यशोदानंदयोस्तपः ।। ५१ ।।
जन्माख्यानं च हलिनो रोहिणीचरितं तथा ।।
अधुना ते वांछनीयं नंदपुत्रोत्सवं शृणु ।। ५२ ।।
सुखदं मोक्षदं सारं जन्ममृत्युजरापहम् ।।
मंगलं कृष्णचरितं वैष्णवानां च जीवनम् ।। ५३ ।।
सर्वाशुभविनाशं च भक्तिदास्यप्रदं हरेः ।।
श्रीकृष्णं वसुदेवश्च संस्थाप्य नंदमंदिरे ।। ५४ ।।
गृहीत्वा बालिकां हृष्टो जगाम निजमंदिरम् ।।
कथितं चरितं तस्याः श्रुतं संमुखतो मुने ।। ५५ ।।
अधुना गोकुले कृष्णचरितं शृणु मंगलम् ।।
वसुदेवे गृहं याते यशोदा नंद एव च ।। ५६ ।।
मंगले सूतिकागारे जयागारे जयान्विते ।।
ददर्श पुत्रं भूमिस्थं नवीननीरदप्रभम् ।।५७।।
अतीव सुंदरं नग्नं पश्यंतं गृहशेखरम् ।।
शरत्पार्वणचंद्रास्यं नीलेंदीवरलोचनम् ।। ५८ ।।
रुदंतं च हसंतं च् वेणुसंसक्तविग्रहम् ।।
हस्तद्वयं सुविन्यस्तं प्रेमवंतं पदांबुजम् ।। ५९ ।।
दृष्ट्वा नंदः स्त्रिया सार्द्धं हरिं हृष्टो बभूव ह ।।
धात्री तं स्नापयामास शीततोयेन बालकम् ।। 4.9.६० ।।
चिच्छेद नाडीं बालस्य हर्षाद्गोप्यो जयं ददुः ।।
आजग्मुर्गोपिकाः सर्वा बृहच्छ्रोण्यश्चलत्कुचाः ।। ६१ ।।
बालिकाश्च वयस्यश्च विप्रपत्न्याश्च सूतिकाम् ।।
आशिषं युयुजुः सर्वा ददृशुर्बालकं मुदा ।। ६२ ।।
क्रोडे चक्रुः प्रशंसंत्य ऊषुस्तत्र च काश्चन ।।
नंदः सचैलः स्नातश्च धृत्वा धौते च वाससी ।। ६३ ।।
पारंपर्यविधिं तत्र चकार हृष्टमानसः ।।
ब्राह्मणान्भोजयामास कारयामास मंगलम् ।। ६४ ।।
वाद्यानि वादयामास बंदिभ्यश्च ददौ धनम् ।।
ततो नंदश्च सानंदं ब्राह्मणेभ्यो ददौ धनम् ।। ६५ ।।
सद्रत्नानि प्रवालानि हीरकाणि च सादरम् ।।
तिलानां पर्वतान्सप्त सुवर्णशतकं मुने ।। ६६ ।।
रौप्यं धान्याचलं वस्त्रं गोसहस्रं मनोहरम् ।।
दधि दुग्धं शर्करां च नवनीतं घृतं मधु ।। ६७ ।।
मिष्टान्नं सल्लड्डुकौघं स्वादूनि मोदकानि च ।।
भूमिं च सर्वसस्याढ्यां वायुवेगांस्तुरंगमान् ।। ६८ ।।
तांबूलानि च तैलानि दत्त्वा हृष्टो बभूव ह ।।
रक्षितुं सूतिकागारं योजयामास ब्राह्मणान् ।। ६९ ।।
तत्र मंत्रज्ञमनुजान्स्थविरान्गोपिकागणान् ।।
वेदांश्च पाठयामास हरेर्नामैकमंगलम् ।। 4.9.७० ।।
भक्त्या च ब्राह्मणद्वारा पूजयामास देवताः ।।
गोपालिकाश्च वृद्धाश्च रत्नालंकारभूषिताः ।। ७१ ।।
सस्मिता शीघ्रगामिन्य आजग्मुर्नंदमंदिरम् ।।
नानाविधाश्च गणका ज्योतिःशास्त्रविशारदाः।। ७२ ।।
वाक्सिद्धाः पुस्तककरा आजग्मुर्नंदमंदिरम् ।।
सस्मिता विप्रपत्न्यश्च वयस्याः स्थविरा वराः ।। ७३ ।।
बालिका बालकयुता आजग्मुर्नंदमंदिरम् ।।
तेभ्योऽपि प्रददौ रत्नं धनानि विविधानि च।। ७४ ।।
वरवस्त्राणि रौप्याणि गोसहस्राणि सादरम् ।।
नंदस्तेभ्यो नमस्कृत्य चकार विनयं मुदा ।। ७५ ।।
आशिषं युयुजुः सर्वे ददृशुर्बालकं परम् ।।
एवं संभृतसंभारो बभूव व्रजपुंगवः ।।७६।।
गणकैः कारयामास यद्भविष्यं शुभाशुभम् ।।
एवं ववर्ध बालश्च शुक्लपक्षे यथा शशी ।। ७७ ।।
नंदालये हली चैव भुक्त मातुः पयोधरम् ।।
तदा च रोहिणी हृष्टा तत्र पुत्रोत्सवे मुदा ।।७८।।
तैलसिंदूरतांबूलं धनं ताभ्यो ददौ मुने ।।
दत्त्वाशिषश्च शिरसि ताश्च ते स्वालयं ययुः ।। ७९ ।।
यशोदारोहिणीनंदास्तस्थुर्गेहे मुदान्विताः ।। 4.9.८० ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृ ष्णजन्मखंडे नारायणनारदसंवादे नंदपुत्रोत्सवो नाम नवमोऽध्यायः ।। ९ ।।