ब्रह्मवैवर्तपुराणम्/खण्डः ३ (गणपतिखण्डः)/विषयानुक्रमणिका

विकिस्रोतः तः

अथ गणपतिखण्डम् ।। ३ ।।
१ पार्वत्युत्पत्तिः । शिवेन समागमः । पार्वतीसंगतस्य शिवस्य देवैः कृतो गर्भविघ्नः । तदा भूपतितवीर्येण स्कंदोत्पतिप्रक्रिया ।।४३ ।। श्लो-
२ तद्विघातकेभ्य देवेभ्यः पार्वत्याः शापः शिवकृतं तत्सांत्वनम् । तस्य पुत्रा
भावाद्दुःखम् ।। ३१ ।।श्लो०
३ पुत्रप्राप्तये तस्य श्रीकृष्णव्रतोपदेशः । तत्फलं च ।। २७ ।। श्लो-
४ व्रतोपकरणानि । व्रतविधानं च ।। ८२ ।। श्लो०
५ व्रतमाहात्म्यकथा शिवस्य तपसे गमनम् ।।२९।। श्लो-
६ विष्णुना शिवाय वरदानम् । श्रीकृष्णव्रतकरणे आज्ञाग्रहणं च ।।१०६।। श्लो०
७ तत्र हरेराज्ञा पार्वतीकृतव्रतविधानम् व्रतांते पुरोहितयाचितदक्षिणाश्रवणमूर्च्छि
तायाः पार्वत्या देवानां समाधानोक्तौ उत्तरम् । विष्णुना धर्मप्राधान्यवर्णनम् ।
पार्वत्यै नारायणकृत उपदेशः पार्वतीकृतनारायणस्तोत्रम् ।।१३१ ।। श्लो०
८ पार्वत्या वरप्राप्तिः। पुनः पार्वत्या संगते शिवे गर्भविघ्नाय वृद्धविप्रवेषेण विष्णोराग
मनम् । तदा भूपतितवीर्येण गणेशोत्पत्तिः ।। ८९ ।। श्लो०
९ तिरोहिते विप्रे अन्वेषयन्त्यां पार्वत्यां गृहाभ्यन्तरे गणेशजन्मनिबन्धनाकाशवाणीप्रवृत्तिः । पार्वत्यास्तत्र गणेशदर्शनम् ।। ३८ ।। श्लो०
१० पुत्रोत्पत्तौ कृतानि दानानि देवानामाशीर्वचनम् ।। ४० ।। श्लो०
११ शनैर्गणेशदर्शनायागतस्य शनैश्चरस्य अधोमुखत्वं पार्वत्याउक्तिप्रत्युक्ती।।३४।श्लो
१२ शनिनादृष्टमात्रस्य गणेशस्य मस्तकपाते तत्र देवैः गजमस्तकस्य संयोजनम् ५९ श्लो०
१३ विष्णुकृतगणेशस्तोत्रम् । गणेशपूजा ।। ९४ ।। श्लो०
१४ सभायां कार्त्तिकेयोत्पत्तिवार्ता ।। ३९ ।। श्लो०
१५ कार्त्तिकेयानयनाय शिवदूतानां कृत्तिकागृहे गमनम् । तत्र नंदिकार्तिकेयसंवा
दश्च ।। ४३ ।। श्लो०
१६ कृत्तिकाभिः सार्धं स्कन्दस्य तत्र देवसभायामागमनम् ।। ५४ ।। श्लो०
१७ तस्यसेनानीत्वेऽभिषेकः ।। २३ ।। श्लो०
१८ गणपतिशिरश्छेदे हेतुः शिवाय कश्यपशापः । । २३ ।। श्लो०
१९ सूर्यस्य पूजनं स्तोत्रं च ।। ४८ ।। श्लो०
२० गणपतौ गजमुखयोजने हेतुः ।।( तत्र इंद्रस्य भ्रष्टश्रीकत्वम्)।। ६२ ।। श्लो०
२१ पुनरिंद्रस्य लक्ष्मीप्राप्तिः ।। २० ।। श्लो०
२२ लक्ष्म्या. स्तोत्रं कवचं च ।। ३९ ।। श्लो० ।।
२५ लक्ष्म्योक्तं स्वनिवासयोग्यस्थानवर्णनम् ।। ४३ ।। श्लो०
२४ गणेशस्य एकदंतत्वे हेतुः जमदग्निकार्तवीर्ययोः कपिलागोग्रहेयुद्धारम्भः।।६६।।।श्लो
२५ जमदग्निकार्तवीर्ययोर्युद्धवर्णनम् ।। २२ ।। श्लो०
२६ जमदग्निकार्तवीर्योर्जुनयोः ब्रह्मणा स्वयमागत्य युद्धनिवारणम् ।। २६ ।। श्लो०
२७ तयोः पुनर्युद्धम् । तत्र मृते जमदग्नौ रेणुकाशोकः । तदा परशुरामागमनम्। कार्तवीर्याय शापदानम् । तद्वधे तत्कृतप्रतिज्ञा ।। ६७ ।। श्लो०
२८ तस्योत्तरक्रिया भृगूपदिष्टरीत्या तस्योद्धारश्च ।। ८२ ।। श्लो- ।।
२९ तदर्थं परशुरामस्य तपश्चर्या ।। ५१ ।। श्लो० ।।
३० शिवपार्वतीभ्यां परशुरामस्य वरयाचना । शंकरेण श्रीकृष्णकवचादिदानम् ।।३२।।श्लो०
३१ शिवकथितं श्रीकृष्णकवचम् ।। ५७।। श्लो० ।।
३२ शिवकथितं कृष्णस्तोत्रं मंत्रः पूजाविधानं च ।। ६२ ।। श्लो०
३३ पुनः परशुरामस्य पुष्करतीर्थे तपश्चर्या । तस्य स्वप्रदर्शनम् ।। ६२ ।। श्लो०
३४ रामस्य कार्तवीर्यं प्रति दूतप्रेषणम्। तयो संवादः।।कार्तवीर्यस्याशुभदर्शनम् ८१ श्लो
३५ कार्तवीर्यपत्न्याः मनोरमायाः देहत्यागः । राज्ञः अनुतापः । आकाशवाण्या
राज्ञो बोधः भार्गवेण राज्ञो युद्धारंभः ।। १३९ ।। श्लो-
३६ कातवीर्यप्रेरितानां राज्ञां नाशः सुचंद्रेण राज्ञा सह रामस्य युद्धम् ।।४५।। श्लो-
३७ कालीकवचम् ।। २४ ।। श्लो०
३८ सुचन्द्रवधेऽपरैरिन्द्रादिभिर्युद्धम् ।रामेण पाशुपतास्त्रग्रहेलक्ष्मीकवचप्राप्तिः ८२ श्लो
४९ दुर्गाकवचम् । कार्तवीर्यस्य स्वतो युद्धायगमनम् ।। २३ ।। श्लो०
५० तयोस्तुमुलसंग्रामवर्णनम् । पाशुपतास्त्रेण कार्तवीर्यवधः । परशुरामेणैकविंशति
कृत्व क्षत्रियाणां वधः ।।१०४ ।। श्लो०...
५१ महीं निःक्षत्रियां कृत्वा रामस्य कैलासगमनम् ।। ३५ ।।श्लो०
५२ रहःस्थितयोश्शिवयोः समीपगमने परशुरामस्य गणपतिं प्रति प्रार्थना तदा तयोः
परस्परं विवादः ।।६९।। श्लो-
४३ पशुरामस्यांतःपुरगमने पुनर्गणपतिकृतमहानिरोधः ।।४२।। श्लो-
४४ तदा तयोर्युद्धे गणेशदंतस्य तत्र भंगः ।ततस्तत्रगतायां पर्वत्यां राम हंतुमुद्यतायां
रामकृत विष्णुस्तोत्रम् ।।९८।। श्लो०
४५ विष्णुना गौरीप्रीतये रामाय गणेशस्तवाद्युपदेशः । दुर्गास्तोत्रम।।७६।। श्लो०
४६ स्वसङ्गमायागततुलस्रीनिवारणं गणेशकृतम् । गणेशतुलसीसंवादः । अस्य गणेशखंडस्य पठनादेः फलश्रुतिः।।५०।। श्लो
।। इति गणेशखंडम् ।।