ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/विषयानुक्रमणिका

विकिस्रोतः तः

अथ प्रकृतिखण्डम् ।। २ ।।
१ प्रकृतिचरितम् ।। १६४ ।। श्लो०
२ देवस्य देव्याश्चोत्पत्तिः ।। ००।। श्लो०
३ लोकाः । तत्स्थानानि । महाविराडुत्पत्तिः । तस्य जगत्स्रष्टृत्वम ।।६२।। श्लो०
४ प्रकृतयः । सरस्वत्याः मंत्रः पूजा कवचं च ।। ९१ ।। श्लो०
५ याज्ञवल्क्योक्तवाग्देवीस्तोत्रम ।। ३५ ।। श्लो०
६ सरस्वत्या गङ्गालक्ष्म्योः कलहः - परस्परं शापाश्च ।। १२३ ।। श्लो०
७ शापात् सरस्वत्यानदीत्वम्-लक्ष्म्यास्तुलसीत्वम् । कलौ धर्मभ्रष्टे कल्क्यवतारः। कृतयुगारम्भे सर्वेषां स्वस्वधर्मे प्रवृत्तिः । कालपरिमाणम् । जगदधिष्ठातारो देवाः । । ११७ । । श्लो०
८ वसुधोत्पत्तिः । पृथिवीपूजामंत्रस्तोत्राणि । । ६१ । । श्लो०
९ भूमिदाने फलम् । तद्धरणे पापम् । परकीयतडागात्पङ्कोत्सारे फलम् । भूस्वामिने पिण्डमदत्त्वा श्राद्धकरणे पापम्।भूमौ शंखादिस्थापने पापम्। भूमिनाम्नो व्युत्पत्तिवर्णनम् ।। ३३ । ।
१० गङ्गोपाख्यानम । तस्याः पूजादि । राधोत्साहः । । १७८ । । श्लो०
११ गंगारूपमोहितकृष्णस्य राधोपालंभः । । १४२ ।। श्लो०'
१२ गंगां प्रतिशापदानाद्राधाया निवारणम्। गंगायाः विष्णुनासाकं गांधर्वविवाहः २३ श्लो
१३ वृषध्वजहंसध्वजयोर्धर्मध्वजकुशध्वजावतारत्वकथनम । । ५७ । । श्लो ०
१४ कुशध्वज कन्याया वेदवत्याः तपश्चरन्त्याः स्पर्शे रावणाय शापः । तस्याः जानकीरूपेणावतारः - तच्छायायाः द्रौपद्यवतारश्च । । ६५ । । श्लो०
१५ धर्मध्वजपत्न्यां तुलस्यावतारः। तस्याः विष्णुनासंगे ब्रह्मणो वरप्राप्तिः तत्संगे
राधिकाशापः । राधामंत्रेण ततो मोक्षश्च ।। ५१ । । श्लो०
१६ तुलस्याः शंखचूडेन सह विवाहः ।शंखचूडाद्देवानां पराजयः ।तत्कथनायागतं ब्रह्माणं प्रति राधाशापकथाकथनम् । तद्वधोपक्रमः ।। २०८ । । श्लो०
१७ शंखचूडं प्रति दूतत्वेन पुष्पदंतस्यप्रेषणम् । शंखचूडतुलस्योः संवादः । ।९० ।।श्लो०
१८ शंखचूडस्ययुद्धार्थं शिवं प्रत्यागमनम् । तयोः संवादः । । ८४ ।। श्लो०
१९ शंखचूडस्य देवैः साकं युद्धम् । । ७५ । । श्लो०
२० शिवेन साकं युद्धे विष्णुना तत्कवचहरणम् । ततस्तद्वधः । । ३३ ।। श्लो०
२१ तुलस्याः नारायणेन संयोगः । तस्या वृक्षत्वेनोत्पत्तिः ।तन्माहात्म्यं च।। १ ०५।।श्लो०
२२ तस्या ध्यानं स्तवनं पूजाविधिश्च । । ४४ ।। श्लो०
२३ सावित्र्युपाख्याने अश्वपतिराजानं प्रति पराशरोक्तं सावित्रीव्रतम । । ८७ । । श्लो०
२४ सावित्र्यवतारः । तस्याः सत्यवता साकं विवाहः । अपमृत्युना मारिते स्वपतौ सावित्रासंवादः ।। ७७ ।। श्लो०
२५ यमसावित्रीसंवादः ।। ३४ ।। श्लो०
२६ यमसावित्रीसंवादे कर्मविपाकविवरणम् ।। ७२ ।। श्लो०
२७ पुण्यकर्मफलानि ।। १४५ ।। श्लो०
२८ सावित्रीकृतयमस्तोत्रम् ।। १८ ।। श्लो०
२०. नरकाणां संख्याः ।। २७ ।। श्लो०
३० पापिनां यातनादिनिरूपणम् ।। २२८ ।। श्लो०
३१ नरकाणां पुनर्वर्णनम् ।। ६ १।। श्लो०
३३ स्वर्गप्रापककर्माणि ।। ३३ ।। श्लो०
३३ नरकाणां लक्षणानि ।। १२१ ।। श्लो०
३४ सावित्र्यै वरदानम् । श्रीकृष्णस्य वर्णनम् । तत्पतिं जीवयित्वा तस्या अखण्डसौभाग्यादिवरदानम् । । ९९ ।। श्लो०
३५ लक्ष्म्या उत्पत्तिः तस्या नानारूपाणि । तस्यास्सामर्थ्यम् ।। ३४ ।। श्लो० ...
३६ दुर्वाससः शापादिन्द्रस्यभ्रष्टश्रीत्वम् । तस्मै ज्ञानोपदेशः ।। १८० ।। श्लो०
३७ इन्द्रस्य गुरुणा संवादः ।। ४१ ।। श्लो०
३८ इंद्रस्य ब्रह्माणं प्रतिगमनम् । ब्रह्मणा सह तस्य वैकुण्ठगमनम् । लक्ष्म्यावासस्ययोग्यस्थानानि ।। ६३ ।। श्लो०
३० लक्ष्म्याः ध्यानं स्तोत्रं पूजा च ।। ८७ ।। श्लो०
४० स्वाहोपाख्यानम् ।। ५५ ।। श्लो०
४१ स्वधोपाख्यानम् ।। ४८ ।। श्लो
४२ दक्षिणोपाख्यानम् ।। ९९ ।। श्लो०..
४३ षष्ठीदेव्युपाख्यानम् ।। ७१ ।। श्लो०
४४ मंगलचंड्या उपाख्यानम् ।।४१।। श्लो-
४५ मनसादेव्युपाख्यानम् ।। २१ ।। श्लो०
४६ मनसादेवीस्तोत्रादि ।। १४७ ।। श्लो०
४७ सुरभिकथा ।। ३३ ।। श्लो०
४८ नारायणीकथा ।। राधोपाख्यानम् ।। ५५ ।। श्लो०
४९ राधासुदाम्नोः परस्परं शापकथनम् ।। ७१ ।।श्लो० ..
५० सुयज्ञकथा । सुयज्ञाय यज्ञेऽस्यअनादृतविप्रशापः ।। ४ ।। श्लो०
५१ ऋषिभिः पापकर्मणां तत्फलानां च कथनम् ।। ७५ ।।
५२ कृतघ्नताप्रकारः । तदादिकृतं पापम्- दंडश्च ।। ५२ ।। श्लो०
५३ सुयज्ञसुतपस्संवादे तत्कथितं विष्णुस्वरूपम् ।। ४७ ।। श्लो०
५४ गोलोकवर्णनम् । विश्ववर्णनम्।कालमानम् चतुर्दश मनवः। सप्तचिरंजीविनः । प्रलयवर्णनम् तदालोकस्थितिः । विप्रपादोदकमाहात्म्यवर्णनम् । सुतपसा सुयज्ञाय राधामंत्राद्युपदेशः । सुयज्ञस्य गोलोकदर्शनम्। गोलोकदर्शनेअधिकारिणः । तत्र विष्णुस्वरूपम् ।। १८० ।।। श्लो-
५५ राधापूजापद्धतिः ।। १०१ ।। श्लो०
५६ राधाकवचम् ।। ६८ ।।श्लो०
५७ दुर्गोपाख्यानम् ।। ४५ ।। श्लो०
५८ सुरथस्यराज्ञो वंशवर्णनन् । गुरुपत्न्या तारायां चंद्राद्बुधोत्पत्तिः। चंद्रस्यकलंकप्राप्तिः । चंद्राय शुक्रशापः । परस्त्रीगमने दोषः । स्त्रीपुरुषाणां च कर्मविशेषान्नरकविशेषाः ।। १०७ ।। श्लो०
५९ तारान्वेषणाय बृहस्पतिना स्वशिष्ये प्रेषणम् । बृहस्पतेः शोकः । इंद्रबृहस्पत्योः संवादः ।। ८५ ।। श्लो०
६० बृहस्पतेः कैलासगमनम्-शिवबृहस्पत्योः आज्ञप्तिविज्ञप्तौ-देवानां नर्मदातीर आगमनम् ।। १०४ ।। श्लो
६१ ब्रह्मणः तारान्वेषणाय शुक्रगृहे गमनम् । गुरोः ताराप्राप्तिः बुधाच्चित्रायां चैत्रोत्पत्तिः । तस्य पुत्रोऽजरथः ।। २०८ ।। श्लो०
६२ नंदिराजेन पराजितस्य सुरथस्यारण्ये मेधोमहर्ष्याश्रमगमनम् । तस्य समाधिवैश्येन सह संगमः तयोर्मेधस आश्रमे गमनम्। तयोस्तेन महर्षिणा सहोक्तिप्रत्युक्ती । तयोर्महर्षिकृतमन्त्रोपदेशश्च ।। ४२ ।। श्लो-
६३ समाधिकृता देव्याःस्तुतिः ।। तत्तपश्चर्या । तत्फलं कृष्णदास्यम् ।।४४।।श्लो०
६४ राजकृतादेवीपूजापद्धतिः ।।१०६।।श्लो०
६५ सुरथराजस्य ज्ञानप्राप्तिः ।।४३।। श्लो-
६६ दुर्गायाः स्तोत्रम् ।। ३३ ।। श्लो०
६७ दुर्गायाः कवचम् ।।२६ ।। श्लो०
इति प्रकृतिखण्डम् ।। २ ।।