ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ५५

विकिस्रोतः तः
← अध्यायः ५४ ब्रह्मवैवर्तपुराणम्
अध्यायः ५५
वेदव्यासः
अध्यायः ५६ →

श्रीपार्वत्युवाच ।।
श्रीकृष्णस्य स्थिते मन्त्रे चान्येषामीश्वरस्य वः ।।
कथं जग्राह राधाया मन्त्रं वै वैष्णवो नृपः ।। १ ।।
किं विधानं च किं ध्यानं किं स्तोत्रं कवचं च किम् ।।
कं मन्त्रं च ददौ राज्ञे तां पूजापद्धतिं वद ।। ।। २ ।।
श्रीमहेश्वर उवाच ।।
हे विप्र कं भजामीति प्रश्नं कुर्वति राजनि ।।
शीघ्रं प्राप्नोमि गोलोकं कस्याराधनतो मुने ।। ३ ।।
इत्युक्तवन्तं राजेन्द्रमुवाच ब्राह्मणोत्तमः ।।
तत्सेवया च तल्लोकं प्राप्स्यसे बहुजन्मतः ।। ४ ।।
तत्प्राणाधिष्ठातृदेवीं भज राधां परात्पराम् ।।
कृपामयीप्रसादेन शीघ्रं प्राप्नोति तत्पदम् ।। ५ ।।
इत्युक्त्वा राधिकामन्त्रं ददौ तस्मै षडक्षरम् ।।
ॐ राधेति चतुर्थ्यन्तं वह्निजायान्तमेव च ।। ६ ।।
प्राणायामं भूतशुद्धिं मन्त्रन्यासं तथैव च ।।
करांगन्यासमेवं च ध्यानं सर्वसुदुर्लभम् ।। ७ ।।
स्तोत्रं च कवचं तं च शिक्षयामास भक्तितः ।।
राजा तेन क्रमेणैव जजाप परमं मनुम् ।। ८ ।।
ध्यानं च सामवेदोक्तं मंगलानां च मंगलम् ।।
कृष्णस्तां पूजयामास पुरा ध्यानेन येन च ।। ९ ।।
श्वेतचम्पकवर्णाभां कोटिचन्द्रसमप्रभाम् ।।
शरत्पार्वणचन्द्रास्यां शरत्पङ्कजलोचनाम् ।।
सुश्रोणीं सुनितम्बां च पक्वबिम्बाधरां वराम्।।2.55.१०।।
मुक्तापंक्तिप्रतिनिधिदन्तपंक्तिमनोहराम्।।
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकारिकाम् ।।
वह्निशुद्धांशुकाधानां रत्नमालाविभूषिताम् ।। ११ ।।
रत्नकेयूरवलयां रत्नमञ्जीररञ्जिताम् ।।
रत्नकुण्डलयुग्मेन विचित्रेण विराजिताम् ।।
सूर्य्यप्रभाप्रतिकृतिगण्डस्थलविराजिताम् ।। १२ ।।
अमूल्यरत्नखचितग्रैवेयकविभूषिताम् ।।
सद्रत्नसारखचितकिरीटमुकुटोज्ज्वलाम् ।।
रत्नांगुलीयसंयुक्तां रत्नपाशकशोभिताम् ।। १३।।
बिभ्रतीं कबरीभारं मालतीमाल्यशोभिताम्।।
रूपाधिष्ठातृदेवीं च मत्तवारणगामिनीम् ।। १४ ।।
गोपीभिः सुप्रियाभिश्च सेवितां श्वेतचामरैः ।।
कस्तूरीबिन्दुभिः सार्द्धमधश्चन्दनबिन्दुना ।। १५ ।।
सिन्दूरबिन्दुना चारुसीमन्ताधःस्थलोज्ज्वलाम् ।।
नित्यं सुपूजितां भक्त्या कृष्णेन परमात्मना ।। १६ ।।
कृष्णसौभाग्यसंयुक्तां कृष्णप्राणाधिकां वराम्।।
कृष्णप्राणाधिदेवीं च निर्गुणां च परात्पराम्।।१७।।
महाविष्णुविधात्रीं च प्रदात्रीं सर्वसम्पदाम् ।।
कृष्णभक्तिप्रदां शान्तां मूलप्रकृतिमीश्वरीम् ।। १८ ।।
वैष्णवीं विष्णुमायां च कृष्णप्रेममयीं शुभाम् ।।
रासमण्डलमध्यस्थां रत्नसिंहासनस्थिताम् ।।
रासे रासेश्वरयुतां राधां रासेश्वरीं भजे ।। १९ ।।
ध्यात्वा पुष्पं मूर्ध्नि दत्त्वा पुनर्ध्यायेज्जगत्प्रभुम् ।।
दद्यात्पुष्पं पुनर्ध्यात्वा चोपचाराणि षोडश ।। 2.55.२० ।।
आसनं वसनं पाद्यमर्घ्यं गन्धानुलेपनम् ।।
धूपं दीपं सुपुष्पं च स्नानीयं रत्नभूषणम् ।। २१ ।।
नानाप्रकारनैवेद्यं ताम्बूलं वासितं जलम् ।।
मधुपर्कं रत्नतल्पमुपचाराणि षोडश ।। २२ ।।
प्रत्येकं वेदमन्त्रेण दत्तं भक्त्या च भूभृता ।।
मन्त्रांश्च श्रूयतां दुर्गे वेदोक्तान्सर्वसम्मतान् ।। २३ ।।
रत्नसारविकारं च निर्मितं विश्वकर्मणा ।।
वरं सिंहासनं रम्यं राधे पूजासु गृह्यताम् ।।२४ ।।
अमूल्यरत्नखचितममूल्यं सूक्ष्ममेव च ।।
वह्निशुद्धं निर्मलं च वसनं देवि गृह्य ताम्।।२५।।
सद्रत्नसारपा?स्थं सर्वतीर्थोदकं शुभम् ।।
पादप्रक्षालनार्थं च राधे पाद्यं च गृह्यताम् ।।२६।।
दक्षिणावर्त्तशङ्खस्थं सदूर्वापुष्पचन्दनम् ।।
पूतं युक्तं तीर्थतोयै राधेऽर्घ्यं प्रतिगृह्यताम् ।। ।। २७ ।।
पार्थिवद्रव्यसंभूतमतीव सुरभीकृतम् ।।
मङ्गलार्हं पवित्रं च राधे गन्धं गृहाण मे ।। २८ ।।
श्रीखण्डचूर्णं सुस्निग्धं कस्तूरीकुंकुमान्वितम् ।।
सुगन्धयुक्तं देवेशि गृह्यतामनुलेपनम् ।। २९ ।।
वृक्ष निर्याससंयुक्तं पार्थिवद्रव्यसंयुतम् ।।
अग्निखण्डशिखाजातं धूपं देवि गृहाण मे ।। 2.55.३० ।।
अन्धकारे भयहरममूल्यमणिशोभितम् ।।
रत्नप्रदीपं शोभाढयं गृहाण परमेश्वरि।३१।।
पारिजातप्रसूनं च गन्धचन्दनचर्चितम् ।।
अतीव शोभनं रम्यं गृह्यतां परमेश्वरि ।।३२।।
सुगन्धामलकीचूर्णं सुस्निग्धं सुमनोहरम् ।।
विष्णुतैलसमायुक्तं स्नानीयं देवि गृह्यताम्।।३३।।
अमूल्यरत्नखचितं केयूरवलयादिकम्।।
शश्वत्सु शोभनं राधे गृह्यतां भूषणं मम।।३४।।
कालदेशोद्भवं पक्वफलं वै लड्डुकादिकम्।।
परमान्नं च मिष्टान्नं नैवेद्यं देवि गृह्यताम्।।३५।।
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।।
सर्वभोगाधिकं स्वादु ताम्बूलं देवि गृह्यताम् ।। ३६ ।।
अशनं रत्नपात्रस्थं सुस्वादु सुमनोहरम् ।।
मया निवेदितं भक्त्या गृह्यतां परमेश्वरि।।३७।
रत्नेन्द्रसारखचितं वह्निशुद्धांशुकान्वितम् ।।
पुष्पचन्दनचर्चाढ्यं पर्य्यंकं देवि गृह्यताम् ३८ ।।
एवं संपूज्य देवीं तां दद्यात्पुष्पाञ्जलित्रयम् ।।
यत्नेन पूजयेद्देवीं नायिकाश्च व्रते व्रती ।। ३९ ।।
प्रागादिक्रमयोगेन दक्षिणावर्ततः प्रिये ।।
भक्त्या पञ्चोपचारेण सुप्रियाः परिचारिकाः ।। 2.55.४० ।।
मालावतीं पूर्वकोणे वह्निकोणे च माधवीम् ।।
दक्षिणे रत्नमालां च सुशीलां नैर्ऋते सतीम् ।। ४१ ।।
पश्चिमे वै शशिकलां पारिजातां च मारुते ।।
पद्मावतीमुत्तरे चाथैशान्यां सुन्दरीं तथा ।। ४२ ।।
यूथिकामालतीपद्ममाला दद्याद् व्रते व्रती ।।
परिहारं च कुरुते सामवेदोक्तमेव च ।। ४३ ।।
त्वं देवी जगतां माता विष्णुमाया सनातनी ।।
कृष्णप्राणाधिदेवी च कृष्णप्राणाधिका शुभा ।। ४४ ।।
कृष्णप्रेममयी शक्तिः कृष्णे सौभाग्यरूपिणी ।।
कृष्णभक्तिप्रदे राधे नमस्ते मङ्गलप्रदे ।। ४५ ।।
अद्य मे सफलं जन्म जीवनं सार्थकं मम ।।
पूजिताऽसि मया सा च या श्रीकृष्णेन पूजिता ।। ४६ ।।
कृष्णवक्षसि या राधा सर्वसौभाग्यसंयुता ।।
रासे रासेश्वरीरूपा वृन्दा वृन्दावने वने ।। ४७ ।।
कृष्णप्रिया च गोलोके तुलसीकानने तु या ।।
चम्पावती कृष्णसंगे क्रीडा चम्पककानने ।। ४८ ।।
चन्द्रावली चन्द्रवने शतशृंगे सतीति च।।
विरजा दर्पहन्त्री च विरजातटकानने।।४९।।
पद्मावती पद्मवने कृष्णा कृष्णसरोवरे।।
भद्रा कुञ्जकुटीरे च काम्या वै कम्यके वने।।2.55.५०।।
वैकुण्ठे च महालक्ष्मीर्वाणी नारायणोरसि।।
क्षीरोदे सिन्धुकन्या च मर्त्ये लक्ष्मीर्हरिप्रिया।।५१।।
सर्वस्वर्गे स्वर्गलक्ष्मीर्देवदुःखविनाशिनी।।
सनातनी विष्णुमाया दुर्गा शङ्करवक्षसि।।५२।।
सावित्री वेदमाता च कलया ब्रह्मवक्षसि ।।
कलया धर्मपत्नी त्वं नरनारायणप्रभोः ।। ५३ ।।
कलया तुलसी त्वं च गङ्गा भुवनपावनी ।।
लोमकूपोद्भवा गोप्यः कलांशा रोहिणी रतिः ।। ५४ ।।
कला कलांशरूपा च शतरूपा शची दितिः ।।
अदितिर्देवमाता च त्वत्कलांशा हरिप्रिया ।।९५।।
देव्यश्च मुनिपत्न्यश्च त्वत्कलाकलया शुभे ।।
कृष्णभक्तिं कृष्णदास्यं देहि मे कृष्णपूजिते ।। ५६ ।।
एवं कृत्वा परीहारं स्तुत्वा च कवचं पठेत् ।।
पुरा कृतं स्तोत्रमेतद्भक्तिदास्यप्रदं शुभम् ।।५७।।
एवं नित्यं पूजयेद्यो विष्णुतुल्यः स भारते ।।
जीवन्मुक्तश्च पूतश्च गोलोकं याति निश्चितम् ।। ५८ ।।
कार्त्तिकीपूर्णिमायां च राधां यः पूजयेच्छिवे ।।
एवं क्रमेण प्रत्यब्दं राजसूयफलं लभेत् ।। ५९ ।।
परमैश्वर्य्ययुक्तः स्यादिह लोके स पुण्यवान् ।।
सर्वपापाद्विनिर्मुक्तो यात्यन्ते विष्णुमन्दिरम् ।। 2.55.६० ।।
आदावेवं क्रमेणैव रासे वृन्दावने वने ।।
स्तुता सा पूजिता राधा श्रीकृष्णेन पुरा सती ।।६१।।
संपूजिता द्वितीये च धात्रा त्वेवं क्रमेण च ।।
त्वद्वरेण च संप्राप्य विधाता वेदमातरम् ।। ६२ ।।
नारायणो महालक्ष्मीं प्राप संपूज्य भारतीम् ।।
गंगां च तुलसीं चैव परां भुवनपावनीम् ।। ।।६३।
विष्णुः क्षीरोदशायी च प्राप सिन्धुसुतां तथा ।।
मृतायां दक्षकन्यायां मया कृष्णाज्ञया पुरा ।। ६४ ।।
त्वमेव दुर्गा सम्प्राप्ता पूजिता पुष्करे च सा ।।
अदितिं कश्यपः प्राप चन्द्रः संप्राप रोहिणीम् ।। ६५ ।।
कामो रतिं च संप्राप धर्मो मूर्तिं पतिव्रताम्।
देवाश्च मुनयश्चैव यां संपूज्य प्रतिव्रताम् ।। ६६ ।।
संप्रापुर्यद्वरेणैव धर्मकामार्थमोक्षकम् ।।
एवं पूजाविधानं च कथितं च स्तवं शृणु ।। ६७ ।।
श्रीमहेश्वर उवाच ।।
एकदा मानिनी राधा बभूवागोचरा प्रभोः ।।
संसक्तस्य तुलस्यां च गोप्यां च तुलसीवने।।६८।।
सा संहृत्य स्वमूर्त्तीश्च कलाः सर्वाश्च लीलया ।।
सर्वे बभूवुर्देवाश्च ब्रह्मविष्णुशिवादयः ।। ६९ ।।
भ्रष्टैश्वर्य्याश्च निश्श्रीका भार्य्याहीना ह्युपद्रुताः ।।
ते च सर्वे समालोच्य श्रीकृष्णं शरणं ययुः ।। 2.55.७० ।।
तेषां स्तोत्रेण सन्तुष्टः स्नात्वा संपूज्य तां शुचिः ।।
तुष्टाव परमात्मा स सर्वेषां राधिकां सतीम् ।। ७१ ।।
श्रीकृष्ण उवाच ।।
एवमेव प्रियोऽहं ते प्रमोदश्चैव ते मयि ।।
सुव्यक्तमद्य कापट्यवचनं ते वरानने ।।७२।।
हे कृष्ण त्वं मम प्राणा जीवात्मेति च सन्ततम् ।।
यद्ब्रूहि नित्यं प्रेम्णा त्वं साम्प्रतं तद्गतं द्रुतम् ।। ।। ७३ ।।
तस्मात्सर्वमलीकं ते वचनं जगदम्बिके ।।
क्षुरधारं च हृदयं स्त्रीजातीनां च सर्वतः ।। ७४ ।।
अस्माकं वचनं सत्यं यद्ब्रवीमि च तच्छ्रुतम् ।।
पञ्चप्राणाधिदेवी त्वं राधा प्राणाधिकेति मे ।। ७५ ।।
शक्तो न रक्षितुं त्वां च यान्ति प्राणास्त्वया विना ।।
विनाऽधिष्ठातृदेवीं च को वा कुत्र च जीवति ।।९३।।।
महाविष्णोश्च माता त्वं मूलप्रकृतिरीश्वरी ।।
सगुणा त्वं च कलया निर्गुणा स्वयमेव तु ।।७७।।
ज्योतीरूपा निराकारा भक्तानुग्रहविग्रहा ।।
भक्तानां रुचिवैचित्र्यान्नानामूर्त्तीश्च बिभ्रती ।। ७८ ।।
महालक्ष्मीश्च वैकुण्ठे भारती च सतां प्रसूः ।।
पुण्यक्षेत्रे भारते च सती त्वं पार्वती तथा ।। ७९ ।।
तुलसी पुण्यरूपा च गंगा भुवनपावनी ।।
ब्रह्मलोके च सावित्री कलया त्वं वसुन्धरा ।।2.55.८०।।
गोलोके राधिका त्वं च सर्वगोपालकेश्वरी ।।
त्वया विनाऽहं निर्जीवो ह्यशक्तः सर्व कर्म्मसु ।। ८१ ।।
शिवः शक्तस्त्वया शक्त्या शवाकारस्त्वया विना ।।
वेदकर्ता स्वयं ब्रह्मा वेदमात्रा त्वया सह ।। ८२ ।।
नारायणस्त्वया लक्ष्म्या जगत्पाता जगत्पतिः ।।
फलं ददाति यज्ञश्च त्वया दक्षिणया सह ।।८३।।
बिभर्त्ति सृष्टिं शेषश्च त्वां कृत्वा मस्तके भुवम् ।।
बिभर्त्ति गङ्गारूपां त्वां मूर्ध्नि गंगाधरः शिवः ।।८४।।
शक्तिमच्च जगत्सर्वं शवरूपं त्वया विना ।।
वक्ता सर्वस्त्वया वाण्या सूतो मूकस्त्वया विना ।।८९।।
यथा मृदा घटं कर्त्तुं कुलालः शक्तिमान्सदा ।।
सृष्टिं स्रष्टुं तथाऽहं च प्रकृत्या च त्वया सह ।।८६।।
त्वया विना जडश्चाहं सर्वत्र च न शक्तिमान् ।।
सर्वशक्तिस्वरूपा त्वं त्वमागच्छ ममान्तिकम् ।। ८७ ।।
वह्नौ त्वं दाहिकाशक्तिर्नाग्निश्शक्तस्त्वया विना ।।
शोभास्वरूपा चन्द्रे त्वं त्वां विना न स सुन्दरः ।। ८८ ।।
प्रभारूपा हि सूर्य्ये त्वं त्वां विना न स भानुमान् ।।
न कामः कामिनीबन्धुस्त्वया रत्या विना प्रिये ।।८९।।
इत्येवं स्तवनं कृत्वा तां संप्राप जगत्प्रभुः ।।
देवा बभूवुः सश्रीकाः सभार्य्याः शक्तिसंयुताः ।। 2.55.९० ।।
सस्त्रीकं च जगत्सर्वं समभूच्छैलकन्यके ।।
गोपीपूर्णश्च गोलोको ह्यभवत्तत्प्रसादतः ।। ९१ ।।
राजा जगाम गोलोकमिति स्तुत्वा हरिप्रियाम् ।।
श्रीकृष्णेन कृतं स्तोत्रं राधाया यः पठेन्नरः ।। ९२ ।।
कृष्णभक्तिं च तद्दास्यं सं प्राप्नोति न संशयः ।।
स्त्रीविच्छेदे यः शृणोति मासमेकमिदं शुचिः ।। ९३ ।।
अचिराल्लभते भार्य्यां सुशीलां सुन्दरीं सतीम् ।।
भार्याहीनो भाग्यहीनो वर्षमेकं शृणोति यः।। ९४ ।।
अचिराल्लभते भार्य्यां सुशीलां सुन्दरीं सतीम् ।।
पुरा मया च त्वं प्राप्ता स्तोत्रेणानेन पार्वति ।। ९५ ।।
मृतायां दक्षकन्यायामाज्ञया परमात्मनः ।।
स्तोत्रेणानेन संप्राप्ता सावित्री ब्रह्मणा पुरा ।। ९६ ।।
पुरा दुर्वाससः शापान्निश्श्रीके देवतागणे ।।
स्तोत्रेणानेन देवैस्तैः संप्राप्ता श्रीः सुदुर्लभा ।। ९७ ।।
शृणोति वर्षमेकं च पुत्रार्थी लभते सुतम् ।।
महाव्याधी रोगमुक्तो भवेत्स्तोत्रप्रसादतः ।। ९८ ।।
कार्त्तिकीपूर्णिमायां तु तां संपूज्य पठेत्तु यः ।।
अचलां श्रियमाप्नोति राजसूयफलं लभेत् ।। ९९ ।।
नारी शृणोति चेत्स्तोत्रं स्वामिसौभाग्यसंयुता ।।
भक्त्या शृणोति यः स्तोत्रं बन्धनान्मुच्यते ध्रुवम्।। ।। 2.55.१०० ।।
नित्यं पठति यो भक्त्या राधां संपूज्य भक्तितः ।।
स प्रयाति च गोलोकं निर्मुक्तो भवबन्धनात् ।। १०१ ।।
इति श्री ब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादान्तर्गतहरगौरीसंवादे श्रीराधिकोपाख्याने राधापूजास्तोत्रादिकथनंनाम पञ्चपञ्चाशत्तमोऽध्यायः ।। ५५ ।।