ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ३३

विकिस्रोतः तः
← अध्यायः ३२ ब्रह्मवैवर्तपुराणम्
अध्यायः ३३
वेदव्यासः
अध्यायः ३४ →

यम उवाच ।।
पूर्णेन्दुमण्डलाकारं सर्वकुण्डं च वर्तुलम् ।।
अतीव निम्नं पाषाणभेदैश्च खचितं सति ।। १ ।।
न नश्वरं चाप्रलयं निर्मितं चेश्वरेच्छया ।।
क्लेशदं वै पातकिनां नानारूपं तदालयम् ।। २ ।।
ज्वलदङ्गाररूपं च शतहस्तशिखान्वितम् ।।
परितः क्रोशमानं च वह्निकुण्डं प्रकीर्त्तितम् ।। ३ ।।
महच्छब्दं प्रकुर्वद्भिः पापिभिः परिपूरितम् ।।
रक्षितं मम दूतैश्च ताडितैश्चापि सन्ततम् ।। ४ ।।
प्रतप्तोदकपूर्णं च हिंस्रजन्तुसमन्वितम् ।।
महाघोरान्धकारं च पापिसंघेन संकुलम् ।। ९ ।।
प्रकुर्वता काकुशब्दं प्रहारैर्वर्णितेन च।।
क्रोशार्द्धमानं मद्दूतस्ताडितेन च रक्षितम् ।। ६ ।।
तत्तक्षारोदकैः पूर्णं नक्रैश्च परिवेष्टितम् ।।
सङ्कुलं पापिभिश्चैव क्रोशमानं भयानकम् ।। ७ ।।
त्राहीति शब्दं कुर्वद्भिर्मम दूतैश्च ताडितैः ।।
प्रचलद्भिरनाहारैः शुष्ककण्ठौष्ठतालुकैः ।। ८ ।।
विण्मूत्रैरेव पूर्णं च क्रोशमानं च कुत्सितम् ।।
अतिदुर्गन्धिसंयुक्तं व्याप्तं पापिभिरेव च ।। ९ ।।
ताडितैर्मम दूतैश्चाप्यनाहारैरुपद्रवैः ।।
रक्षेति शब्दं कुर्वद्भिस्तत्कीटैरेव भक्षितम्।। ।। 2.33.१० ।।
तप्तमूत्रद्रवैः पूर्णं मूत्रकीटैश्च संकुलम् ।।
युक्तं महापापिभिश्च तत्कीटैर्दंशितं सदा ।। ११ ।।
गव्यूतिमानं ध्वान्ताक्तं शब्दकृद्भिश्च सन्ततम्।।
मद्दूतैस्ताडितैर्घोरैः शुष्ककण्ठौष्ठतालुकैः ।।१२।।
श्लैष्मपूर्णं क्रोशमितं वेष्टितं चेष्टितैः सदा ।।
तद्भोजिभिः पापिभिश्च तत्कीटैर्भक्षितैः सदा ।। १३ ।।
क्रोशार्द्धं गरपूर्णं च गरभोजिभिरन्वितम् ।।
गरकीटैर्भक्षितैश्च पापिभिः पूर्णमेव च।। १४।।
ताडितैर्मम दूतैश्च शब्दकृद्भिश्च कम्पितैः ।।
सर्पाकारैर्वज्रदंष्ट्रैः शुष्ककण्ठैः सुदारुणैः।।१५।।
नेत्रयोर्मलपूर्णं च क्रोशार्द्धं कीटसंयुतम् ।।
पापिभिः संकुलं शश्वद्द्रवद्भिः कीटभक्षितैः ।। १६ ।।
वसारसेन पूर्णं च क्रोशतुर्य्यं सुदुस्सहम् ।।
तद्भोजिभिः पातकिभिर्व्याप्तं दूतैश्च ताडितैः ।।१७।।
शुक्रपूर्णं क्रोशतुर्य्यं शुक्रकीटैश्च भक्षितैः ।।
क्रन्दद्भिः पापिभिः शश्वत्संकुलं व्याकुलैर्भिया।। ।। १८ ।।
दुर्गन्धिरक्तपूर्णं च वापीमानं गभीरकम् ।।
तद्भोजिभिः पापिभिश्च संकुलं कीटभक्षितैः ।। १९ ।।
पूर्णं नेत्राश्रुभिर्नृणां वाप्यर्द्धं पापिभिर्युतम् ।।
ताडितैर्मम दूतैश्च तद्भक्ष्यैः कीटभक्षितैः ।। 2.33.२० ।।
नृणां गात्रमलैः पूर्णं तद्भक्ष्यैः पापिभिर्युतम् ।।
ताडितैर्मम दूतैश्च व्यग्रैश्च कीटभक्षितैः।।२१।।
कर्णविट्परिपूर्णं च तद्भक्ष्यैः पापिभिर्युतम् ।।
वापीतुर्य्यप्रमाणं च रुदद्भिः कीटभक्षितै।।२२।।
मज्जापूर्णं नराणां च महादुर्गन्धिसंयुतम् ।।
महापातकिभिर्युक्तं वापीतुर्य्यप्रमाणकम् ।। २३ ।।
परिपूर्णं स्निग्धमांसैर्मम दूतैश्च ताडितैः।।
पापिभिः सङ्कुलं चैव वापीमानं भयानकम् ।। २४ ।।
कन्याविक्रयिभिश्चैव तद्भक्ष्यैः कीटभक्षितैः ।।
त्राहीति शब्दं कुर्वद्भिस्त्रासितैश्च भयानकम् ।। २५ ।।
वापीतुर्य्यप्रमाणं च नखादिकचतुष्टयम् ।।
पापिभिः संकुलं शश्वन्मम दूतैश्च ताडितैः ।। २६ ।!
प्रतप्तताम्रकुंडं च ताम्रपर्य्युन्मुखान्वितम् ।।
ताम्राणां प्रतिमालक्षैः प्रतप्तैरावृतं सदा ।। २७ ।।
प्रत्येकं प्रतिमाश्लिष्टै रुदद्भिः पापिभिर्युतम् ।।
गव्यूतिमानं विस्तीर्णं मम दूतैश्च ताडितैः ।। २८ ।।
प्रतप्तलोहधारं च ज्वलदङ्गारसंयुतम् ।।
लोहानां प्रतिमालक्षैः प्रतप्तैरावृतं सदा ।। २९ ।।
प्रत्येकं सर्वसंश्लिष्टैः शश्वद्विचलितैर्भिया ।।
रक्ष रक्षेति शब्दं च कुर्वद्भिर्दूतताडितैः ।। 2.33.३० ।।
महापातकिभिर्युक्तं द्विगव्यूतिप्रमाणकम् ।।
भयानकं ध्वान्तयुक्तं लौहकुण्डं प्रकीर्तितम् ।। ३१ ।।
धर्मकुण्डं तप्तसुराकुण्डं वाप्यर्द्धमेव च ।।
तद्भोजिभिः पापिभिश्च व्याप्तं मद्दूतताडितैः ।।३२।।
अधः शाल्मलिवृक्षस्य तीक्ष्णकण्टककुण्डकम् ।।
लक्षपौरुषमानं च क्रोशमानं च दुःखदम् ।। ३३ ।।
धनुर्माने कण्टकैश्च सुतीक्ष्णैः परिवेष्टितम् ।। ३४ ।।
प्रत्येकं कंटकैर्विद्धं महापातकिभिर्युतम् ।।
वृक्षाग्रान्निपतद्भिश्च मम दूतैश्च ताडितैः ।। ३५ ।।
जलं देहीति शब्दं च कुर्वद्भिः शुष्कतालुकैः ।।
महाभयाऽतिव्यग्रैश्च दण्डसंभिन्नमस्तकैः ।।
प्रचलद्भिर्यथा तप्ततैले जीविभिरेव च ।।३६।।
विषौघैस्तक्षकादीनां पूर्णं च क्रोशमानकम्।।
तद्भक्ष्यैः पापिभिर्युक्तं मम दूतैश्च ताडितैः ।। ३७ ।।
प्रतप्ततैलपूर्णं च कीटादिपरिवर्जितम् ।।
तद्भक्ष्यैः पापिभिर्युक्तं स्निग्धगात्रैश्च वेष्टितैः ।। ३८ ।।
काकुशब्दं प्रकुर्वद्भिश्चलद्भिर्दूतताडितैः ।।
महापातकिभिर्युक्तं द्विगव्यूतिप्रमाणकम् ।। ३९ ।।
शस्त्रकुण्डं ध्वान्तयुक्तं क्रोशमानं भयानकम् ।।
शूलाकारैः सुतीक्ष्णाग्रैर्लौहशस्त्रैश्च वेष्टितम् ।। 2.33.४० ।।
शस्त्रतल्पस्वरूपं च क्रोशतुर्य्यप्रमाणकम् ।।
पातकिभिर्वेष्टितं च कुन्तविद्धैश्च वेष्टितम् ।। ४१ ।।
ताडितैर्मम दूतैश्च शुष्ककण्ठौष्ठतालकैः ।।
कीटैः संपीड्यमानैश्च सर्पयानैर्भयङ्करैः ।।४२।।
तीक्ष्णदन्तैश्च विकृतैर्व्याप्तं ध्वान्तयुतं सति ।।
महापातकिभिर्युक्तं भीतैर्वा कीटभक्षितैः ।।
रुदद्भिः क्रोशमानं च मम दूतैश्च ताडितैः ।। ४३ ।।
अतिदुर्गन्धिसंयुक्तं क्रोशार्द्धं पूयसंयुतम् ।।
तद्भक्ष्यैः पापिभिर्युक्तं मम दूतैश्च ताडितैः ।। ४४ ।।
द्विगव्यूति प्रमाणं च हिमतोयप्रपूरितम् ।।
तालवृक्षप्रमाणैश्च सर्पकोटिभिरावृतम् ।। ४९' ।।
सर्पवेष्टितगात्रैश्च पापिभिः सर्पभक्षितैः ।।
संकुलं शब्दकृद्भिश्च मम दूतैश्च ताडितैः ।। ४६ ।।
कुण्डत्रयं मशादीनां पूर्णं च मशकादिभिः ।।
सर्वं कोशार्द्धमानं च महापातकिभिर्युतम् ।। ४७ ।।
हस्तपादादिभिर्बद्धैः क्षत्रैः क्षतजलौहितैः ।।
हाहेति शब्दं कुर्वद्भिः प्रचलद्भिश्च सन्ततम्।।४८।।
वज्रवृश्चिकयोः कुण्डं ताभ्यां च परिपूरितम् ।।
वाप्यर्द्धं पापिभिर्युक्तं वज्रवृश्चिकदंशितैः ।। ४९ ।।
कुण्डत्रयं शरादीनां तैरेव परिपूरितम् ।।
तैर्विद्धैः पापिभिर्युक्तं वाप्यर्द्धं रक्तलोहितैः ।।2.33.५०।।
तप्तपङ्कोदकैः पूर्णं सध्वान्तं गोलकुण्डकम् ।।
कीटैः संपीड्यमानैश्च भक्षितैः पापिभिर्युतम् ।। ५१ ।।
वाप्यर्द्धं परिपूर्णं च जलस्थैर्नक्रकोटिभिः ।।
दारुणैर्विकृताकारैर्भक्षितैः पापिभिर्युतम् ।। ५२ ।।
विण्मूत्रश्लेष्मभक्ष्यैश्च संयुक्तं शतकोटिभिः ।।
काकैश्च विकृताकारैर्धनुर्लक्षं च पापिभिः ।। ५३ ।।
सञ्चालवाजयोः कुण्डं ताभ्यां च परिपूरितम् ।।
भक्षितैः पापिभिर्युक्तं शब्दकृद्भिश्च सन्ततम् ।। ५४ ।।
धनुःशतं वज्रयुक्तं पापिभिः सङ्कुलं सदा ।।
शब्दकृद्भिर्वज्रदग्धैरन्तर्ध्वान्तमयं सदा।। ।। ५५ ।।
वापीद्विगुणयानं च तप्तप्रस्तरनिर्मितम् ।।
ज्वलदङ्गारसदृशं चलद्भिः पापिभिर्युतम् ।। ५६ ।।
क्षुरधारोपमैस्तीक्ष्णैः पाषाणे र्निर्मितं परम् ।।
महापातकिभिर्युक्तं क्षतं क्षतजलोहितैः ।। ५७ ।।
दुर्गन्धिलालापूर्णं च तद्भक्ष्यैः पापिभिर्युतम् ।।
क्रोशमानं गभीरं च मम दूतैश्च ताडितैः ।।५८।।
तप्ततोयेऽञ्जनाकारैः परिपूर्णं धनुश्शतम् ।।
चलद्भिः पापिभिर्युक्तं मम दूतेन ताडितैः।।५९।।
पूर्णं चूर्णद्रवैः क्रोशमानं पापिभिरन्वितम् ।।
तद्भोजिभिः प्रदग्धैश्च मम दूतैश्च ताडितैः ।। 2.33.६० ।।
कुण्डं कुलालचक्राभं घूर्ण्यमानं च सन्ततम् ।।
सुतीक्ष्णषोडशारं च घूर्णितैः पापिभिर्युतम् ।। ६१ ।।
अतीव वक्रं निम्नं च द्विगव्यूतिप्रमाणकम् ।।
कन्दराकारनिर्माणं तप्तोदकसमन्वितम् ।।६२।।
महापातकिभिर्युक्तं भक्षितैर्जलजन्तुभिः ।।
प्रचलद्भिः शब्दकृद्भिर्ध्वान्तयुक्तं भयानकम् ।। ६३ ।।
कोटिभिर्विकृताकारैः कच्छपैश्च सुदारुणैः ।।
जलस्थैः संयुतं तैश्च भक्षितैः पापिभिर्युतम्।।६४।।
ज्वालाकलापैस्तेजोभिनिर्मितं क्रोशमानकम् ।।
शब्दकृद्भिः पापिभिश्च चलद्भिः संयुतं सदा ।। ६५ ।।
क्रोशमानं गभीरं च तप्तभस्मभिरन्वितम् ।।
शश्वच्चलद्भिः संयुक्तं पापिभिर्भस्मभक्षितैः ।। ६६ ।।
तप्तपाषाणलोष्टानां समूहैः परिपूरितम् ।।
प्राणिभिर्दग्धगात्रैश्च युक्तं वै शुष्कतालुकैः ।। ६७ ।।
क्रोशमानं ध्वान्तमयं गभीरमतिदारुणैः ।।
ताडितैर्मम दूतैश्च दग्धकुण्डं प्रकीर्तितम् ।। ६८ ।।
अप्यूर्मियुक्ततोयं च प्रतप्तक्षारसंयुतम् ।।
नानाप्रकार विकृतं जलजन्तुसमन्वितम् ।। ६९ ।।
द्विगव्यूतिप्रमाणं च गभीरं ध्वान्तसंयुतम् ।।
तद्भक्ष्यैः पापिभिर्युक्तं दंशितैर्जलजन्तुभिः।।2.33.७०।।
चलद्भिः क्रन्दमानैश्च न पश्यद्भिः परस्परम् ।।
उत्तप्तसूर्मिकुण्डं च कीर्तितं च भयानकम् ।। ७१ ।।
असिपत्रवनस्यैवाप्युच्चैस्ताल तरोरधः ।।
क्रोशार्द्धमानकुण्डं च पतत्पत्रसमन्वितम् ।। ७२ ।।
पापिनां रक्तपूर्णं च वृक्षाग्रात्पततां परम् ।।
परित्राहीति शब्दं च कुर्वतामसतामपि ।। ७३ ।।
गभीरं ध्वान्तसंयुक्तं रक्तकीटसमन्वितम् ।।
तदसीपत्रकुण्डं च कीर्तितं च भयानकम् ।। ७४ ।।
धनुश्शतप्रमाणं च क्षुराकारास्त्रसंकुलम्।।
पापिनां रक्तपूर्णं च क्षुरधारं भयानकम्।।७५।।
सूचीवाश्यास्त्रसंयुक्तं पापिरक्तौघपूरितम्।।
पञ्चाशद्धनुरायामं क्लेशदं सूचीकामुखम् ।। ७६ ।।
गोधाह्वजन्तुभेदस्य मुखाकृति भयानकम् ।।
कूपरूपं गभीरं च धनुर्विंशतिमानकम् ।। ७७ ।।
महापातकिना चैव महाक्लेशकरं परम् ।।
तत्कीटभक्षितानां च नम्रास्यानां च सन्ततम् ।। ७८ ।।
कुण्डं नरमुखाकारं धनुष्षोडशमानकम् ।।
गभीरं कूपरूपं च पापिष्ठैः संकुलं सदा ।। ७९ ।।
गजेन्द्राणां समूहेन व्याप्तं कुण्डाकृति स्थलम्।।
गजदन्तहतानां च पापिनां रक्तपूरितम् ।। 2.33.८० ।।
तत्कीटभक्षितानां च दीनशब्दकृतां सदा ।।
धनुश्शतप्रमाणं च कीर्त्तितं गजदंशनम् ।। ८१ ।।
धनुस्त्रिंशत्प्रमाणं च कुण्डं वै गोमुखाकृति ।।
पापिनां दुःखदं चैव गोमुखं परिकीर्त्तितम् ।। ८२ ।।
भ्रमितं कालचक्रेण सन्ततं च भयानकम् ।।
कुम्भाकारं ध्वान्तयुक्तं द्विगव्यूतिप्रमाणकम् ।। ८३ ।।
लक्षमानवमानं च गभीरमतिविस्तृतम् ।।
कुत्रचित्तप्ततैलं च कुण्डाभ्यन्तरमन्तिके ।।८४।।
कुत्रचित्तप्तलौहादिकुण्डं ताम्रादिकं तथा ।।
कुत्रचित्तप्तपाषाणकुण्डाभ्यन्तरमन्तिके ।। ८५ ।।
पापिनां च प्रधानैश्च महापातकिभिर्युतम् ।।
परस्परं न पश्यद्भिः शब्दकृद्भिश्च सन्ततम् ।। ८६ ।।
ताडितैर्मम दूतैश्च दण्डैश्च मुसलैस्तथा ।। ८७ ।।
घूर्णमानं पतद्भिश्च मूर्च्छितैश्च मुहुर्मुहुः ।।
पातितैर्मम दूतैश्चाप्यत्यूर्ध्वात्पतितैः क्षणम् ।। ८८ ।।
यावन्तः पापिनः सन्ति सर्वकुण्डेषु सुन्दरि ।।
चतुर्गुणाः सन्ति तत्र कुम्भीपाके च दुस्तरे ।। ८९ ।।
सुचिरं पतिताश्चैव भोगदेहविवर्जिताः ।।
सर्वकुण्डप्रधानं च कुम्भीपाकं प्रकीर्तितम् ।। 2.33.९० ।।
कालनिर्मितसूत्रेण निबद्धा यत्र पापिनः ।।
उत्थापिताश्च मद्दूतैः क्षणमेव निमज्जिताः ।। ९१ ।।
निश्वासबन्धाः सुचिरं कुण्डानामन्तरे तथा ।।
अतीवक्लेशयुक्ताश्च भोगदेहा अनश्वराः ।। ९२ ।।
दण्डेन मुसलेनैव मम दूतैश्च ताडिताः ।।
प्रतप्ततोययुक्तं च कालसूत्रं प्रकीर्तितम् ।। ९३ ।।
अवटः कूपभेदश्च यत्रोदं च तदाकृति ।।
प्रतप्ततोयपूर्णं च धनुर्विंशत्प्रमाणकम् ।। ९४ ।।
व्याप्तं महापापिभिश्च दग्धगात्रैश्च सन्ततम् ।।
मद्दूतैस्ताडितैः शश्वदवटोदं प्रकीर्तितम् ।। ९५ ।।
यत्तोयस्पर्शमात्रेण सर्व व्याधिश्च पापिनाम् ।।
भवेदकस्मात्पततां यत्र कुण्डे धनुश्शते ।। ९६ ।।
सर्वे रुद्धाः पापिनश्च व्यथन्ते यत्र सन्ततम् ।।
हाहेति शब्दं कुर्वन्तस्तदेवारुन्तुदं विदुः ।।।९७।।
तप्तपांसुभिराकीर्णं ज्वलद्भिस्तु सुदग्धकैः ।।
तद्भक्ष्यैः पापिभिर्युक्तं पांसुभोजं धनुश्शतम् ।।९८।।
पततां पापिनां यत्र भवेदेव प्रकम्पनम् ।।
पातमात्रेण पापी वै भवेत्पाशेन वेष्टितः ।। ९९ ।।
क्रोशमाने च कुण्डे वै विदुस्तत्पाशवेष्टनम् ।।
धनुर्विंशतिमानं च शूलप्रोतं प्रकीर्तितम् ।। 2.33.१०० ।।
पातमात्रेण पापी च शूलेन ग्रथितो भवेत् ।।
पततां पापिनां यत्र भवेदेव प्रकम्पनम् ।। १०१ ।।
अतीव हिमतोये च क्रोशार्द्धं च प्रकम्पनम् ।।
ददत्येव हि मद्दूता यत्रोल्काः पापिनां मुखे ।। १०२ ।।
धनुर्विंशतिमानं च तदुल्काभिश्च संकुलम् ।।
लक्षमानवमानं च गभीरं च धनुश्शतम् ।। १०३ ।।
नानाप्रकारक्रिमिभिः संयुक्तं च भयानकैः ।।
अत्यन्धकारख्याप्तं यत्कूपाकारं च वर्त्तुलम् ।। १०४ ।।
तद्भक्ष्यैः पापिभिर्युक्तं न पश्यद्भिः परस्परम्।।
तप्ततोयप्रदग्धैश्च चलद्भिः कीटभक्षितैः ।।
ध्वान्तेन चक्षुषा चान्धैरन्धकूपं प्रकीर्तितम् ।। १०५ ।।
नानाप्रकारशस्त्रौघैर्यत्र विद्धाश्च पापिनः ।।
धनुर्विंशतिमानं च वेधनं तत्प्रकीर्तितम् ।। १०६ ।।
दण्डेन ताडिता यत्र मम दूतैश्च पापिनः ।।
धनुःषोडशमानं च तत्कुण्डं दण्डताडनम् ।। १०७ ।।
निबद्धाश्च महाजालैर्यथा मीनाश्च पापिनः ।।
धनुस्त्रिंशत्प्रमाणं च जालबद्धप्रकीर्तितम् ।। १०८ ।।
पततां पापिनां कुण्डे देहाश्चूर्णीभवन्ति च ।।
लौहवेदिनिबद्धान्तः कोटिमानवमानकम् ।।१०९।।
गभीरं ध्वान्तयुक्तं च धनुर्विंशतिमानकम् ।।
मूर्च्छितानां जडानां तद्देहचूर्णं प्रकीर्तितम् ।। 2.33.११० ।।
दलिताः पापिनो यत्र मद्दूतैर्मुसलैः सदा ।।
धनुष्षोडशमानं च तत्कुण्डं दलनं स्मृत म् ।। १११ ।।
पातमात्रे यत्र पापी शुष्ककण्ठौष्ठतालुकः ।।
वालुकासु च तप्तासु धनुस्त्रिंशत्प्रमाणकम् ।। ११२ ।।
शतमानवमानं च गभीरं ध्वान्तसंयुतम्।।
जलाहारैर्विरहितं शोषणं तत्प्रकीर्तितम्।।११३।।
नानाचर्मकषायोदैः परिपूर्णं धनुःशतम्।।
दुर्गन्धियुक्तं तद्भक्ष्यैः पापिभिः संकुलं महत् ।।११४।।
शूर्पाकारमुखं कुण्डं धनुर्द्वादशमानकम्।।
तप्तलौहीवालुकाभिः पूर्णं पातकिभिर्युतम्।।११५।।
अन्तरा ऽग्निशिखानां च ज्वालाव्यात्तमुखं सदा ।।
धनुर्विंशतिमानं च यस्य कुण्डस्य सुन्दरि ।। ११६ ।।
ज्वालाभिर्दग्धगात्रैश्च पापिभिर्व्याप्तमेव यत् ।।
तन्महत्क्लेशदं शश्वत्कुण्डं ज्वालामुखं स्मृतम् ।। ११७ ।।
पातमात्राद्यत्र पापी मूर्छितो व्यथितो भवेत्।।
तप्तेष्टकाभ्यन्तरितं वाप्यर्द्धं जिह्मकुण्डकम् ।। ११८ ।।
धूमान्धकारयुक्तं च धूमान्धैः पापिभिर्युतम् ।।
धनुःशतं श्वासबद्धैर्धूमान्धं परिकीर्तितम् ।। ११९ ।।
पातमात्राद्यत्र पापी नागैस्संवेष्टितो भवेत् ।।
धनुःशतं नागपूर्णं नागवेष्टनकुण्डकम् ।। 2.33.१२० ।।
षडशीतिश्च कुण्डानि मयोक्तानि निशामय ।।
लक्षणं चापि तेषां च किं भूयः श्रोतुमिच्छसि ।। १२१ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्युपाख्याने यमलोकस्थनरककुण्डलक्षणप्रकथनं नाम त्रयस्त्रिंशोऽध्यायः ।। ३३ ।।