ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः २७

विकिस्रोतः तः
← अध्यायः २६ ब्रह्मवैवर्तपुराणम्
अध्यायः २७
वेदव्यासः
अध्यायः २८ →

सावित्र्युवाच ।।
प्रयांति स्वर्गमन्यं च येन येनैव कर्म्मणा।।
मानवाः पुण्यवन्तश्च तन्मे व्याख्यातुमर्हसि ।। १ ।।
यम उवाच ।।
अन्नदानं च विप्राय यः करोति च भारते ।।
अन्नप्रमाणवर्ष च शक्रलोके महीयते ।।२।।
अन्नदानात्परं दानं न भूतं न भविष्यति ।।
नात्र पात्रपरीक्षा स्यान्न कालनियमः क्वचित् ।। ३ ।।
देवेभ्यो ब्राह्मणेभ्यो वा ददाति चासनं यदि ।।
महीयते वह्निलोके वर्षाणामयुतं ध्रुवम् ।। ४ ।।
यो ददाति च विप्राय दिव्यां धेनुं पयस्विनीम् ।।
तल्लोममानवर्णं च वैकुण्ठे च महीयते ।।५।।
चतुर्गुणं पुण्यदिने तीर्थे शतगुणं फलम् ।।
दानं नारायणक्षेत्रे फलं कोटिगुणं भवेत् ।। ६ ।।
गां यो ददाति विप्राय भारते भक्तिपूर्वकम् ।।
वर्षाणामयुतं चैव चन्द्रलोके महीयते ।।७।।
यश्चोभयमुखीदानं करोति ब्राह्मणाय च ।।
तल्लोममानवर्षं च वैकुण्ठे च महीयते।।८।।
यो ददाति ब्राह्मणाय शालिग्रामं सवस्त्रकम् ।।
महीयते स वैकुण्ठे यावच्चन्द्रदिवाकरौ ।।९।।
यो ददाति ब्राह्मणाय छत्रं च सुमनोहरम् ।।
वर्षाणामयुतं सोऽपि मोदते वरुणालये ।। 2.27.१० ।।
विप्राय पादुकायुग्मं यो ददाति च भारते ।।
महीयते वायुलोके वर्षाणामयुतं सति।।११।।
यो ददाति ब्राह्मणाय शय्यां दिव्यां मनोहराम्।।
महीयते चन्द्रलोके यावच्चन्द्रदिवाकरौ ।। १२ ।।
यो ददाति प्रदीपं च देवाय ब्राह्मणाय च ।।
यावन्मन्वन्तरं सोऽपि ब्रह्मलोके महीयते ।। १३ ।।
सम्प्राप्य मानवीं योनिं चक्षुष्मांश्च भवेद्ध्रुवम् ।।
न याति यमलोकं च तेन पुण्येन सुन्दरि ।। १४ ।।
करोति गजदानं च यो हि विप्राय भारते।।
यावदिन्द्रादिदेवस्य लोके चार्धासने वसेत् ।। १५ ।।
भारते योऽश्वदानं च करोति ब्राह्मणाय च ।।
मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश ।। १६ ।।
प्रकृष्टां शिबिकां यो हि ददाति ब्राह्मणाय च ।।
महीयते विष्णुलोके यावन्मन्वन्तरं सति ।। १७ ।।
यो ददाति च विप्राय व्यजनं श्वेतचामरम् ।।
महीयते वायुलोके वर्षाणामयुतं ध्रुवम् ।। १८ ।।
धान्याचलं यो ददाति ब्राह्मणाय च भारते ।।
स च धान्यप्रमाणाब्दं विष्णुलोके महीयते ।। १९ ।।
ततः स्वयोनिं संप्राप्य चिरजीवी भवेत्सुखी ।।
दाता ग्रहीता तौ द्वौ च ध्रुवं वैकुण्ठगामिनौ ।। 2.27.२० ।।
सततं श्रीहरेर्नाम भारते यो जपेन्नरः ।।
स एव चिरजीवी च ततो मृत्युः पलायते ।।२१ ।।
यो नरो भारते वर्षे दोलनं कारयेद्धरेः ।।
पूर्णिमारजनीशेषे जीवन्मुक्तो भवेन्नरः ।। २२ ।।
इह लोके सुखं भुक्त्वा यात्यन्ते विष्णुमन्दिरम्।।
निश्चितं निवसेत्तत्र शतमन्वन्तरावधि ।। २३ ।।
फलमुत्तरफाल्गुन्यां ततोऽपि द्विगुणं भवेत् ।।
कल्पान्तजीवी स भवेदित्याह कमलोद्भवः ।। २४ ।।
तिलदानं ब्राह्मणाय यः करोति च भारते ।।
तिलप्रमाणवर्षं च मोदते विष्णुमन्दिरे ।। २५ ।।
ततः स्वयोनिं संप्राप्य चिरजीवी भवेत्सुखी।।
ताम्रपात्रस्थदानेन द्विगुणं च फलं लभेत्।।२६।।
सालंकृतां च भोग्यां च सवस्त्रां सुन्दरीं प्रियाम्।।
यो ददाति ब्राह्मणा य भारते च पतिव्रताम् ।। २७ ।।
महीयते चन्द्रलोके यावदिन्द्राश्चतुर्दश ।।
तत्र स्वर्वेश्यया सार्द्धं मोदते च दिवानिशम् ।। २८ ।।
ततो गन्धर्वलोके च वर्षाणामयुतं सति ।।
दिवानिशं कौतुकेन चोर्वश्या सह मोदते ।। २९ ।।
ततो जन्मसहस्रं च प्राप्नोति सुन्दरीं प्रियाम् ।।
सतीं सौभाग्ययुक्तां च कोमलां प्रियवादिनीम् ।। 2.27.३० ।।
ददाति सफलं वृक्षं ब्राह्मणाय च यो नरः ।।
फलप्रमाणवर्षं च शक्रलोके महीयते ।। ३१ ।।
पुनः स्वयोनिं संप्राप्य लभते सुतमुत्तमम् ।।
सफलानां च वृक्षाणां सहस्रं च प्रशंसितम् ।। ३२ ।।
केवलं फलदानं च ब्राह्मणाय ददाति यः ।।
सुचिरं स्वर्गवासं च कृत्वा याति च भारतम्।। ३३ ।।
नानाद्रव्यसमायुक्तं नानासस्यसमन्वितम् ।।
ददाति यश्च विप्राय भारते विपुलं गृहम् ।। ३४ ।।
कुबेरलोके वसति स च मन्वन्तरावधि ।।
ततः स्वयोनिं संप्राप्य महांश्च धनवान्भवेत् ।। ३५ ।।
यो जनः सस्यसंयुक्तां भूमिं च रुचिरां सति ।।
ददाति भक्त्या विप्राय पुण्यक्षेत्रे च वा सति।। ।। ३६ ।।
महीयते स वैकुण्ठे मन्वन्तरशतं ध्रुवम् ।।
पुनः स्वयोनिं संप्राप्य महांश्च भूमिवान्भवेत् ।। ३७ ।।
तं न त्यजति भूमिश्च जन्मनां शतकं परम् ।।
श्रीमांश्च धनवांश्चैव पुत्रवांश्च प्रजेश्वरः ।। ३८ ।।
सप्रजं च प्रकृष्टं च ग्रामं दद्याद्द्विजातये ।।
लक्षमन्वन्तरं चैव वैकुण्ठे स महीयते ।।३९।।
पुनः स्वयोनिं संप्राप्य ग्रामलक्षं लभेद्ध्रुवम् ।।
न जहाति च तं पृथ्वी जन्मनां लक्षमेव च ।।2.27.४०।।
सप्रजं सुप्रकृष्टं च पञ्चसस्यसमन्वितम् ।।
नानापुष्करिणीवृक्षफलभोगसमन्वितम् ।।४१।।
नगरं यश्च विप्राय ददाति भारते भुवि ।।
महीयते स वैकुण्ठे दशलक्षेन्द्रकालकम्।।४२।।
पुनः स्वयोनिं संप्राप्य राजेन्द्रो भारते भवेत्।।
नगराणां च नियुतं लभते नात्र संशयः।। ।। ४३ ।।
धरा तं न जहात्येव जन्मनां नियुतं ध्रुवम् ।।
परमैश्वर्य संयुक्तो भवेदेव महीतले ।।४४।।
नगराणां च शतकं देशं यो हि द्विजातये ।।
सुप्रकृष्टप्रजायुक्तं ददाति भक्तिपूर्वकम् ।। ४९ ।।
वापीतडागसंयुक्तं नानावृक्षसमन्वितम् ।।
महीयते स वैकुण्ठे कोटिमन्वन्तरावधि ।। ४६ ।।
पुनः स्वयोनिं संप्राप्य जम्बूद्वीपपतिर्भवेत् ।।
परमैश्वर्य्यसंयुक्तो यथा शक्रस्तथा भुवि ।। ४७ ।।
मही तं न जहात्येव जन्मनां कोटिमेव च ।।
कल्पान्तजीवी स भवेद्राजराजेश्वरो महान् ।।४८।।
स्वाधिकारं समग्रं च यो ददाति द्विजातये।।
चतुर्गुण फलं चातो भवेत्तस्य न संशयः ।।४९।।
जम्बूद्वीपं यो ददाति ब्राह्मणाय पतिव्रते ।।
फलं शतगुणं चातो भवेत्तस्य न संशयः ।।2.27.५०।।
सप्तद्वीपमहीदातुः सर्वतीर्थानुसेविनः।।
सर्वेषां तपसां कर्त्तुः सर्वोपवासकारिणः।।५१।।
सर्वदानप्रदातुश्च सर्वसिद्धेश्वरस्य च ।।
अस्त्येव पुनरावृत्तिर्न भक्तस्य हरेरहो।।५२।।
असंख्यब्रह्मणा पातं पश्यन्ति वैष्णवाः सति ।।
निवसन्ति हि गोलोके वैकुण्ठे वा हरेः पदे।।५३।।
विष्णुमन्त्रोपासकश्च विहाय मानवीं तनुम्।।
बिभर्त्ति दिव्यरूपं च जन्ममृत्युजरापहम्।।५४।।
लब्ध्वा विष्णोश्च सारूप्यं विष्णुसेवां करोति च।।
स च पश्यति गोलोके ह्यसंख्यं प्राकृतं लयम्।।५५।।
नश्यन्ति देवाः सिद्धाश्च विश्वानि निखिलानि च।।
कृष्णभक्ता न नश्यन्ति जन्ममृत्युजराहराः।।५६।।
कार्त्तिके तुलसीदानं करोति हरये च यः ।।
युगं पत्रप्रमाणं च मोदते हरिमन्दिरे ।। ५७ ।।
पुनः स्वयोनिं संप्राप्य हरिभक्तिं लभेद्ध्रुवम् ।।
सुखी च चिरजीवी च स भवेद्भारते भुवि।।५८।।
घृतप्रदीपं हरये कार्त्तिके यो ददाति च ।।
पलप्रमाणं वर्षं च मोदते हरिमन्दिरे ।। ५९ ।।
पुनः स्वयोनिं संप्राप्य विष्णुभक्तिं लभेद्ध्रुवम् ।।
महाधनाढ्यः स भवेच्चक्षुष्मांश्चैव दीप्तिमान् ।। 2.27.६० ।।
माघे यः स्नाति गङ्गायामरुणोदयकालतः ।।
युगषष्टिसहस्राणि मोदते हरिमन्दिरे ।। ६१ ।।
पुनः स्वयोनिं संप्राप्य विष्णुभक्तिं लभेद्ध्रुवम् ।।
जितेन्द्रियाणां प्रवरः स भवेद्भारते भुवि ।। ६२ ।।
माघे यः स्नाति गंगायां प्रयागे चारुणोदये ।।
वैकुण्ठे मोदते सोऽपि लक्षमन्वन्तरावधि ।। ६३ ।।
पुनः स्वयोनिं संप्राप्य विष्णुमन्त्रं लभेद्ध्रुवम् ।।
त्यक्त्वा च मानुषं देहं पुनर्याति हरेः पदम् ।। ६४ ।।
नास्ति तत्पुनरावृत्तिर्वैकुण्ठाच्च महीतले ।।
करोति हरिदास्यं च लब्ध्वा सारूप्यमेव च ।। ६५ ।।
नित्यस्नायी च गङ्गायां स पूतः सूर्य्यवद्भुवि ।।
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ।। ६६ ।।
तस्यैव पादरजसा सद्यः पूता वसुन्धरा ।।
मोदते स च वैकुण्ठे यावच्चन्द्रदिवाकरौ ।। ६७ ।।
पुनः स्वयोनिं संप्राप्य तपस्विप्रवरो भवेत् ।।
स्वधर्मनिरतः शुद्धो विद्वांश्च सुजितेन्द्रियः ।। ६८ ।।
मीनकर्कटयोर्मध्ये गाढं तपति भास्करे ।।
भारते यो ददात्येव जलमेव सुवासितम् ।। ६९ ।।
मोदते स च वैकुण्ठे यावदिन्द्राश्चतुर्दश ।।
पुनः स्वयोनिं संप्राप्य सुखी निष्कपटो भवेत् ।। 2.27.७० ।।
वैशाखे हरये भक्त्या यो ददाति च चन्दनम् ।।
युगषष्टिसहस्राणि मोदते विष्णुमन्दिरे ।।
पुनः स्वयोनिं संप्राप्य रूपवांश्च सुखी भवेत् ।।७१।।
वैशाखे सक्तुदानं च यः करोति द्विजातये ।।
सक्तुरेणुप्रमाणाब्दं मोदते विष्णुमन्दिरे ।। ७२।।
करोति भारते यो हि कृष्णजन्माष्टमीव्रतम् ।।
शतजन्मकृतात्पापान्मुच्यते नात्र संशयः ।।७३ ।।
वैकुण्ठे मोदते सोऽपि यावदिन्द्राश्चतुर्दश ।।
पुनः स्वयोनिं संप्राप्य कृष्णभक्तिं लभेद्ध्रुवम् ।। ७४ ।।
इहैव भारते वर्षे शिवरात्रिं करोति यः ।।
मोदते शिवलोके च सप्तमन्वन्तरावधि ।। ७९ ।।
शिवाय शिवरात्रौ च बिल्वपत्रं ददाति यः ।।
पत्रप्रमाणं च युगं मोदते शिवमन्दिरे ।। ७६।।
पुनः स्वयोनिं संप्राप्य शिवभक्तिं लभेद्ध्रुवम् ।।
विद्यावान्पुत्रवाञ्छ्रीमान्प्रजावान्भूमिवान्भवेत् ।। ७७ ।।
चैत्रमासेऽथवा माघे शङ्करं योऽर्चयेद्व्रती ।।
करोति नर्त्तनं भक्त्या वेत्रपाणिर्दिवानिशम् ।। ७८ ।।
मासं वाप्यर्द्धमासं वा दश सप्तदिनानि वा ।।
दिनमानं युगं सोऽपि शिवलोके महीयते ।। ७९ ।।
श्रीरामनवमीं यो हि करोति भारते नरः।।
सप्तमन्वन्तरं यावन्मोदते विष्णुमन्दिरे ।। 2.27.८० ।।
पुनः स्वयोनिं संप्राप्य रामभक्तिं लभेद्ध्रुवम् ।।
जितेन्द्रियाणां प्रवरो महांश्च धार्मिको भवेत् ।। ८१ ।।
शारदीयां महापूजां प्रकृतेर्यः करोति च ।।
महिषैश्छागलैर्मेषैरिक्षुकूष्माण्डकैस्तथा ।। ८२ ।।
नैवेद्यैरुपहारैश्च धूपदीपादिभिस्तथा ।।
नृत्यगीतादिभिर्वाद्यैर्नानाकौतुकमङ्गलैः ।। ।। ८३ ।।
शिवलोके वसेत्सोऽपि सप्तमन्वन्तरावधि ।।
पुनः स्वयोनिं संप्राप्य बुद्धिं च निर्मलां लभेत् ।। ८४ ।।
अचलां श्रियमाप्नोति पुत्रपौत्रादिवर्द्धिनीम् ।।
महाप्रभावयुक्तश्च गजवाजिसमन्वितः ।। ८५ ।।
राजराजेश्वरः सोऽपि भवेदेव न संशयः ।।
भाद्रशुक्लाष्टमीं प्राप्य महालक्ष्मीं च योऽर्चयेत् ।।८६ ।।
नित्यं भक्त्या पक्षमेकं पुण्यक्षेत्रे च भारते ।।
दत्त्वा तस्यै प्रकृष्टानि चोपचाराणि षोडश ।। ८७ ।।
वैकुण्ठे मोदते सोऽपि यावच्चन्द्रदिवाकरौ।।
पुनः स्वयोनिं संप्राप्य राजराजेश्वरो भवेत् ।। ८८ ।।
कार्तिकीपूर्णिमायां च कृत्वा तु रासमण्डलम् ।।
गोपानां शतकं कृत्वा गोपीनां शतकं तथा ।। ८९ ।।
शिलायां प्रतिमायां वा श्रीकृष्णं राधया सह ।।
भारते पूजयेद्दत्त्वा चोपचाराणि षोडश ।। 2.27.९० ।।
गोलोके च वसेत्सोऽपि यावद्वै ब्रह्मणो वयः ।।
भारतं पुनरागत्य हरिभक्तिं लभेद्ध्रुवम् ।। ९१ ।।
क्रमेण सुदृढां भक्तिं लब्ध्वा मन्त्रं हरेरपि ।।
देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति सः ।। ९२ ।।
तत्र कृष्णस्य सारूप्यं संप्राप्य पार्षदो भवेत् ।।
पुनस्तत्पतनं नास्ति जरामृत्युहरो महान् ।। ९३ ।।
शुक्लां वाऽप्यथवा कृष्णां करोत्येकादशीं च यः ।।
वैकुण्ठे मोदते सोऽपि यावद्वै ब्रह्मणो वयः ।। ९४ ।।
भारतं पुनरागत्य हरिभक्तिं लभेद्ध्रुवम् ।।
पुनर्याति च वैकुण्ठं न तस्य पतनं भवेत् ।। ९५ ।।
भाद्रे शुक्ले च द्वादश्यां यः शक्रं पूजयेन्नरः ।।
षष्टिवर्षसहस्राणि शक्रलोके महीयते ।। ९६ ।।
रविवारेऽर्कसंक्रान्त्यां सप्तम्यां शुक्लपक्षतः ।।
सम्पूज्यार्कं हविष्यान्नं यः करोति च भारते ।। ९७ ।।
महीयते सोऽर्कलोके यावच्चन्द्रदिवाकरौ ।।
भारतं पुनरागत्य चारोगी श्रीयुतो भवेत् ।। ९८ ।।
ज्येष्ठशुक्लचतुर्दश्यां सावित्रीं यो हि पूजयेत् ।।
महीयते ब्रह्मलोके सप्तमन्वन्तरावधि ।। ९९ ।।
पुनर्महीं समागत्य श्रीमानतुलविक्रमः ।।
चिरजीवी भवेत्सोऽपि ज्ञानवान्सम्पदा युतः ।। 2.27.१०० ।।
माघस्य शुक्लपञ्चम्यां पूजयेद्यः सरस्वतीम् ।।
संयतो भक्तितो दत्त्वा चोपचाराणि षोडश।।१०१।।
महीयते स वैकुण्ठे यावद्ब्रह्मदिवानिशम् ।।
संप्राप्य च पुनर्जन्म स भवेत्कविपण्डितः ।। १०२ ।।
गां सुवर्णादिकं यो हि ब्राह्मणाय ददाति च ।।
नित्यं जीवनपर्यन्तं भक्तियुक्तश्च भारते ।। १०३ ।।
गवां लोमप्रमाणाब्दं द्विगुणं विष्णुमन्दिरे ।।
मोदते हरिणा सार्द्धं क्रीडाकौतुकमङ्गलैः ।। १०४ ।।
ततः पुनरिहागत्य विष्णुभक्तिं लभेद्ध्रुवम् ।।
ततः पुनरिहागत्य राजराजेश्वरो भवेत् ।।
गोमांश्च पुत्रवान्विद्वाञ्ज्ञानवान्सर्वतः सुखी ।। १०५ ।।
भोजयेद्यो हि मिष्टान्नं ब्राह्मणेभ्यश्च भारते ।।
विप्रलोमप्रमाणाब्दं मोदते विष्णुमन्दिरे ।। १०६ ।।
ततः पुनरिहागत्य स सुखी धनवान्भवेत् ।।
विद्वान्सुचिरजीवी च श्रीमानतुलविक्रमः ।। १०७ ।।
यो वक्ति वा ददात्येव हरेर्नामानि भारते ।।
युगनामप्रमाणं च विष्णुलोके महीयते ।। १०८ ।।
ततः पुनरिहागत्य विष्णुभक्तिं लभेद्ध्रुवम् ।।
यदि नारायणक्षेत्रे फलं कोटिगुणं लभेत् ।। १०९ ।।
नाम्नां कोटिं हरेर्यो हि क्षेत्रे नारायणे जपेत् ।।
सर्वपापविनिर्मुक्तो जीवन्मुक्तो भवेद्ध्रुवम् ।। 2.27.११० ।।
लभते न पुनर्जन्म वैकुण्ठे स महीयते ।।
लभेद्विष्णोश्च सारूप्यं न तस्य पतनं भवेत् ।। १११ ।।
यः शिवं पूजयेन्नित्यं कृत्वा लिङ्गं च पार्थिवम् ।।
यावज्जीवनपर्य्यन्तं स याति शिवमन्दिरम् ।। ११२ ।।
मृदां रेणुप्रमाणाब्दं शिवलोके महीयते ।।
ततः पुनरिहागत्य राजेन्द्रो भारते भवेत् ।। ।। ११३ ।।
शिलां च योऽर्चयेन्नित्यं शिलातोयं च भक्षति ।।
महीयते स वैकुण्ठे यावद्वै ब्रह्मणः शतम् ।। ११४ ।।
ततो लब्ध्वा पुनर्जन्म हरिभक्तिं सुदुर्लभाम् ।।
महीयते विष्णुलोके न तस्य पतनं भवेत् ।। ११५ ।।
तपांसि चैव सर्वाणि व्रतानि निखिलानि च।।
कृत्वा तिष्ठति वैकुण्डे यावदिन्द्राश्चतुर्दश ।।११६।।
ततो लब्ध्वा पुनर्जन्म राजेन्द्रो भारते भवेत् ।।
ततो मुक्तो भवेत्पश्चात्पुनर्जन्म न विद्यते ।। ११७ ।।
यः स्नाति सर्वर्तीर्थेषु भुवि कृत्वा प्रदक्षिणम् ।।
स च निर्वाणतां याति न तज्जन्म भवेद्भुवि ।।११८।।
पुण्यक्षेत्रे भारते च योऽश्वमेधं करोति च ।।
अश्वलोमप्रमाणाब्दं शक्रस्यार्द्धासने वसेत् ।। ११९ ।।
चतुर्गुणं राजसूये फलमाप्नोति मानवः ।।
नरमेधेऽश्वमेधार्द्धं गोमेधे च तदेव च।।2.27.१२०।।
पुत्रेष्टौ च तदर्धं च सुपुत्रं च लभेद्ध्रुवम्।।
लभते लाङ्गलेष्टौ च गोमेधसदृशं फलम्।।१२१।।
तत्समानं च विप्रेष्टौ वृद्धियागे च तत्फलम् ।।
पद्मयज्ञे तदर्द्धं च फलमाप्नोति मानवः ।।१२२।।
विशोके च विशोकं च पद्मार्द्धं स्वर्गमश्नुते ।।
विजये विजयी राजा स्वर्गे पद्मसमं भवेत्।।१२३।।
प्राजापत्ये प्रजालाभो भूवृद्धिर्भूभृतां भवेत् ।।
इह राजश्रियं लब्ध्वा पद्मार्द्धं स्वर्गमश्नुते ।।
ऋद्धियागे महैश्वर्यं स्वर्गं पद्मसमं भवेत् ।।१२४।।
विष्णुयज्ञः प्रधानं च सर्वयज्ञेषु सुन्दरि ।।
ब्रह्मणा च कृतः पूर्वं महासम्भारसंयुतः ।। १२५ ।।
बभूव कलहो यत्र दक्षशङ्करयोः सति ।।
शेपुश्च नन्दिनं विप्रा नन्दी विप्रांश्च कोपतः ।। १२६ ।। ।
यतो हेतोर्दक्षयज्ञं बभञ्ज चन्द्रशेखरः ।।
चकार विष्णुयज्ञं च पुरा दक्षप्रजापतिः ।।१२७।।
धर्मश्च कश्यपश्चैव शेषश्चापि च कर्दमः ।।।
स्वायम्भुवो मनुश्चैव तत्पुत्रश्च प्रियव्रतः ।। १२८ ।।
शिवः सनत्कुमारश्च कपिलश्च ध्रुवस्तथा ।।
राजसूयसहस्राणां समृद्ध्या च क्रतुर्भवेत् ।। १२९ ।।
राजसूयसहस्राणां फलमाप्नोति निश्चितम् ।।
विष्णुयज्ञात्परो यज्ञो नास्ति वेदे फलप्रदः ।। 2.27.१३० ।।
बहुकल्पान्तजीवी च जीवन्मुक्तो भवेद्ध्रुवम् ।।
ज्ञानेन तेजसा चैव विष्णुतुल्यो भवेदिह ।।१३१।।
देवानां च यथा विष्णुर्वैष्णवानां यथा शिवः ।।
शास्त्राणां च यथा वेदा आश्रमाणां च ब्राह्मणाः ।।१३२।।
तीर्थानां च यथा गङ्गा पवित्राणां च वैष्णवाः ।।
एकादशी व्रतानां च पुष्पाणां तुलसी यथा ।। १३३।।
नक्षत्राणां यथा चन्द्रः पक्षिणां गरुडो यथा ।।
यथा स्त्रीणां च प्रकृतिराधाराणां वसुन्धरा।। ।। १३४ ।।
शीघ्रगानां चेन्द्रियाणां चञ्चलानां यथा मनः ।।
प्रजापतीनां ब्रह्मा च प्रजेशानां प्रजापतिः ।। १३९ ।।
वृन्दावनं वनानां च वर्षाणां भारतं यथा ।।
श्रीमतां च यथा श्रीश्च विदुषां च सरस्वती ।। १३६ ।।
पतिव्रतानां दुर्गा च सौभाग्यानां च राधिका ।।
विष्णुयज्ञस्तथा वत्से यज्ञेषु च महानिति ।।१३७।।
अश्वमेधशतेनैव शक्रत्वं लभते ध्रुवम् ।।
सहस्रेण विष्णुपदं संप्राप पृथुरेव च ।। ।। १३८ ।।
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणम् ।।
सर्वेषां च व्रतानां च तपसां फलमेव च ।। १३९ ।।
पाठश्चतुर्णां वेदानां प्रादक्षिण्यं भुवस्तथा ।।
फलं बीजमिदं सर्वं मुक्तिदं कृष्णसेवनम् ।। 2.27.१४० ।।
पुराणेषु च वेदेषु चेतिहासेषु सर्वतः ।।
निरूपितं सारभूतं कृष्णपादाम्बुजार्चनम् ।। १४१ ।।
तद्वर्णनं च तद्ध्यानं तन्नामगुणकीर्त्तनम् ।।
तत्स्तोत्रं स्मरणं चैव वन्दनं जप एव च ।। १४२ ।।
तत्पादोदकनैवेद्यभक्षणं नित्यमेव च ।।
सर्वसम्मतमित्येवं सर्वेप्सितमिदं सति ।। १४३ ।।
भज कृष्णं परं ब्रह्म निर्गुणं प्रकृतेः परम् ।।
गृहाण स्वामिनं वत्से सुखं गच्छ स्वमन्दिरम् ।। १४४ ।।
एतत्ते कथितं सर्वं विपाकं कर्मणां नृणाम् ।।
सर्वेप्सितं सर्वमतं परं तत्त्वप्रदं नृणाम् ।। १४५ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारद नारायणसंवादे सावित्रीयमसंवादे सावि्त्र्युपाख्याने शुभकर्मविपाकप्रकथनं नाम सप्तविंशोऽध्यायः ।। २७ ।।