ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः ०९

विकिस्रोतः तः
← अध्यायः ०८ ब्रह्मवैवर्तपुराणम्
अध्यायः ०९
वेदव्यासः
अध्यायः १० →

सौतिरुवाच ।।
अथ ब्रह्मा स्वपुत्रांस्तानादिदेश च सृष्टये ।।
सृष्टिं प्रचक्रुस्ते सर्वे विप्रेन्द्र नारदं विना ।। १ ।।
मरीचेर्मनसो जातः कश्यपश्च प्रजापतिः ।।
अत्रेर्नेत्रमलाच्चन्द्रः क्षीरोदे च बभूव ह ।। २ ।।
प्रचेतसोऽपि मनसो गौतमश्च बभूव ह ।।
पुलस्त्यमानसः पुत्रो मैत्रावरुण एव च ।। ३ ।।
मनोश्च शतरूपायां तिस्रः कन्याः प्रजज्ञिरे ।।
आकूतिर्देवहूतिश्च प्रसूतिस्ताः पतिव्रताः ।। ४ ।।
प्रियव्रतोत्तानपादौ द्वौ च पुत्रौ मनोहरौ ।।
उत्तानपादतनयो ध्रुवः परमधार्मिकः ।। ५ ।।
आकूतिं रुचये प्रादाद्दक्षायाथ प्रसूतिकाम् ।।
देवहूतिं कर्दमाय यत्पुत्रः कपिलः स्वयम् ।। ६ ।।
प्रसूत्यां दक्षबीजेन षष्टिकन्याः प्रजज्ञिरे ।।
अष्टौ धर्माय स ददौ रुद्रायैकादश स्मृताः ।। ७ ।।
शिवायैकां सतीं प्रादात्कश्यपाय त्रयोदश ।।
सप्तविंशति कन्याश्च दक्षश्चन्द्राय दत्तवान् ।। ८ ।।
नामानि धर्मपत्नीनां मत्तो विप्र निशामय ।।
शान्तिः पुष्टिर्धृतिस्तुष्टिः क्षमा श्रद्धा मतिः स्मृतिः ।। ९ ।।
शान्तेः पुत्रश्च सन्तोषः पुष्टेः पुत्रो महानभूत् ।।
धृतेधैर्य्यं च तुष्टेश्च हर्षदर्पौ सुतौ स्मृतौ ।। 1.9.१० ।।
क्षमापुत्रः सहिष्णुश्च श्रद्धापुत्रश्च धार्मिकः ।।
मतेर्ज्ञानाभिधः पुत्रः स्मृतेर्जातिस्मरो महान् ।। ११ ।।
पूर्वपत्न्यां च मूर्त्यां च नरनारायणावृषी ।।
बभूवुरेते धर्मिष्ठा धर्मपुत्राश्च शौनक ।। १२ ।।
नामानि रुद्रपत्नीनां सावधानं निबोध मे ।।
कला कलावती काष्ठा कालिका कलहप्रिया ।। १३ ।।
कन्दली भीषणा रास्ना प्रमोचा भूषणा शुकी ।।
एतासां बहवः पुत्रा बभूवुः शिवपार्षदाः ।। १४ ।।
सा सती स्वामिनिन्दायां तनुं तत्याज यज्ञतः ।।
पुनर्भूत्वा शैलपुत्री लेभे सा शङ्करं पतिम् ।। १५ ।।
कश्यपस्य प्रियाणां च नामानि शृणु धार्मिक ।।
अदितिर्देवमाता वै दैत्यमाता दितिस्तथा।।१६।।
सर्पमाता तथा कद्रूर्विनता पक्षिसूस्तथा ।।
सुरभिश्च गवां माता महिषाणां च निश्चितम् ।। १७ ।।
सारमेयादिजन्तूनां सरमा सूश्चतुष्पदाम् ।।
दनुः प्रसूर्दानवानामन्याश्चेत्येवमादिकाः ।। १८ ।।
इन्द्रश्च द्वादशादित्या उपेन्द्राद्याः सुरा मुने ।।
कथिताश्चादितेः पुत्रा महाबलपराक्रमाः।।१९।।
इन्द्रपुत्रो जयन्तश्च ब्रह्मञ्शच्यामजायत ।। ।
आदित्यस्य सवर्णायां कन्यायां विश्वकर्मणः।।1.9.२०।।
शनैश्चरयमौ पुत्रौ कालिन्दी कन्यका तथा ।।
उपेंद्रवीर्य्यात्पृथ्व्यां तु मङ्गलः समजायत।।२१।।
शौनक उवाच ।।
कथं सौते स चोपेद्रान्मङ्गलः समजायत ।।
वसुन्धरायां बलवांस्तन्मे व्याख्यातुमर्हसि ।।२२।।
सौतिरुवाच ।।
उपेन्द्ररूपमालोक्य कामार्ता च वसुन्धरा ।।
विधाय सुन्दरीवेषमक्षता प्रौढयौवना ।।२३।।
मलये निर्जने रम्ये चारुचन्दनपल्लवे ।।
चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम्।।२४।।
तं सुशीलं शयानं च शान्तं सस्मितमीप्सितम् ।।
सस्मिता तस्य तल्पे च सहसा समुपस्थिता।।२५।।
सुरम्यां मालतीमालां ददौ तस्मै वरानना ।।
सुगन्धि चन्दनं चारु कस्तूरीकुङ्कुमान्वितम् ।।२६।।
उपेन्द्रस्तन्मनो ज्ञात्वा कामिनीं कामपीडिताम् ।।
नानाप्रकारशृङ्गारं चकार च तया सह ।। २७ ।।
तदङ्गसङ्गसंसक्ता मूर्छां प्राप सती तदा ।।
मृतेव निद्रितेवासौ बीजाधानं कृते हरौ ।। २८ ।।
तां विलग्नां च सुश्रोणीं सुखसम्भोगमूर्छिताम् ।।
बृहन्मुक्तनितम्बां च स स्मितां विपुलस्तनीम् ।। २९ ।।
क्षणं वक्षसि कृत्वा तां तदोष्ठं च चुचुम्ब ह ।।
विहाय तत्र रहसि जगाम पुरुषोत्तमः ।। 1.9.३० ।।
उर्वशी पथि गच्छन्ती बोधयामास तां मुने ।।
सा च पप्रच्छ वृत्तान्तं कथयामास भूश्च ताम्।। ३१ ।।
वीर्य्यसंवरणं कर्तुं सा चाशक्ता च दुर्बला ।।
प्रवालस्याकरे त्रस्ता वीर्य्यन्यासं चकार सा ।। ३२ ।।
तेन प्रवालवर्णश्च कुमारः समपद्यत ।।
तेजसा सूर्य्यसदृशो नारायण सुतो महान् ।। ३३ ।।
मङ्गलस्य प्रिया मेधा तस्य घण्टेश्वरो महान्।।
व्रणदाताऽतितेजस्वी विष्णुतुल्यो बभूव ह ।।३४।।
दितेर्हिरण्यकशिपुहिरण्याक्षौ महाबलौ ।।
कन्या च सिंहिका विप्र सैंहिकेयश्च तत्सुतः ।।३५।।
निर्ऋतिः सिंहिका सा च तेन राहुश्च नैर्ऋतः।।
सूकरेण हिरण्याक्षोऽप्यनपत्यो मृतो युवा ।। ३६ ।।
हिरण्यकशिपोः पुत्रः प्रह्रादो वैष्णवाग्रणीः ।।
विरोचनश्च तत्पुत्रस्तत्पुत्रश्च बलिः स्वयम् ।। ३७।।
बलेः पुत्रो महायोगी ज्ञानी शङ्करकिंकरः ।।
दितेर्वंशश्च कथितः कद्रूवंशं निबोध मे ।। ३८ ।।
अनन्तं वासुकिं चैव कालीयं च धनञ्जयम् ।।
कर्कोटकं तक्षकं च पद्ममैरावतं तथा ।। ३९ ।।
महापद्मं च शंकुं च शंखं संवरणं तथा ।।
धृतराष्ट्रं च दुर्द्धर्षं दुर्जयं दुर्मुखं बलम् ।। 1.9.४० ।।
गोक्षं गोकार्मुकं चैव विरूपादींश्च शौनक ।।
न तेषां प्रवराश्चैव यावत्यः सर्पजातयः ।। ४१ ।।
कन्यका मनसा देवी कमलांशसमुद्भवा ।।
तपस्विनीनां प्रवरा महातेजस्विनी शुभा ।। ४२ ।।
यत्पतिश्च जरत्कारुर्नारायणकुलोद्भवः ।।
आस्तीकस्तनयो यस्या विष्णुतुल्यश्च तेजसा ।। ४३ ।।
एतेषां नाममात्रेण नास्ति नागभयं नृणाम् ।।
कद्रूवंशो निगदितो विनतायाः शृणुष्व मे ।। ४४ ।।
वैनतेयारुणौ पुत्रौ विष्णुतुल्यपराक्रमौ ।।
तौ बभूवुः क्रमेणैव यावत्यः पक्षिजातयः ।। ४५ ।।
गावश्च महिषाश्चैव सुरभिप्रवरा इमे ।।
सर्वे वै सारमेयाश्च बभूवुः सरमासुताः ।। ।।४६ ।।
दानवाश्च दनोर्वंशा अन्यास्सामान्यजातयः ।।
उक्तः कश्यपवंशश्च चन्द्राख्यानं निबोध मे ।। ४७ ।।
नामानि चन्द्रपत्नीनां सावधानं निशामय ।।
अत्यपूर्वं च चरितं पुराणेषु पुरातनम् ।। ४८ ।।
अश्विनी भरणी चैव कृत्तिका रोहिणी तथा ।।
मृगशीर्षा तथाऽऽर्द्रा च पूज्या साध्वी पुनर्वसुः ।। ४९ ।।
पुष्याऽऽश्लेषा मघा पूर्वफल्गुन्युत्तरफल्गुनी ।।
हस्ता चित्रा तथा स्वाती विशाखा चानुराधिका ।। 1.9.५० ।।
ज्येष्ठा मूला तथा पूर्वाऽऽषाढा चैवोत्तरा स्मृता ।।
श्रवणा च धनिष्ठा च तथा शतभिषक् शुभा ।। ५१ ।।
पूर्वा भाद्रोत्तराभाद्रा रेवत्यन्ता विधुप्रियाः ।।
तासां मध्ये च सुभगा रोहिणी रसिका वरा ।। ५२ ।।
सन्ततं रसभावेन चकार शशिनं वशम् ।।
रोहिण्युपगतश्चन्द्रो न यात्यन्यां च कामिनीम् ।। ५३ ।।
सर्वा भगिन्यः पितरं कथयामासुरादृताः ।।
सपत्नीकृतसन्तापं प्राणनाशकरं परम् ।। ५४ ।।
दक्षः प्रकुपितश्चन्द्रमशपन्मन्त्रपूर्वकम् ।।
द्रुतं श्वशुरशापेन यक्ष्मग्रस्तो बभूव सः ।। ५५ ।।
दिने दिने यक्ष्मणा स क्षीयमाणश्च दुःखितः ।।
वपुष्यर्द्धं क्षीयमाणे शंकरं शरणं ययौ ।। ५६ ।।
दृष्ट्वा चन्द्रं शंकरश्च क्लेशितं शरणागतम् ।।
करुणासागरस्तस्मै कृपया चाभयं ददौ ।। ५७ ।।
निर्मुक्तं यक्ष्मणा कृत्वा स्वकपोले स्थलं ददौ ।।
अमरो निर्भयो भूत्वा स तस्थौ शिवशेखरे ।। ५८ ।।
तं शिवः शेखरे कृत्वा चाभवच्चन्द्रशेखरः ।।
नास्ति देवेषु लोकेषु शिवाच्छरणपंजरः ।। ५९ ।।
दक्षकन्याः पतिं मुक्तं दृष्ट्वा च रुरुदुः पुनः ।।
आजग्मुः शरणं तातं दक्षं तेजस्विनां वरम् ।। 1.9.६०।।
उच्चैश्च रुरुदुर्गत्वा निहत्याङ्गं पुनः पुनः ।।
तमूचुः कातरं दीना दीननाथं विधेः सुतम् ।। ६१ ।।
दक्षकन्या ऊचुः ।।
स्वामिसौभाग्यलाभाय त्वमुक्तोऽस्माभिरेव च ।।
सौभाग्यमस्तु नस्तात गतः स्वामी गुणान्वितः ।। ६२ ।।
स्थिते चक्षुषि हे तात दृष्टं ध्वान्तमयं जगत् ।।
विज्ञातमधुना स्त्रीणां पतिरेव हि लोचनम् ।। ६३ ।।
पतिरेव गतिः स्त्रीणां पतिः प्राणाश्च सम्पदः ।।
धर्मार्थकाममोक्षाणां हेतुः सेतुर्भवार्णवे ।। ६४ ।।
पतिर्नारायणः स्त्रीणां व्रतं धर्मः सनातनः ।।
सर्वं कर्म वृथा तासां स्वामिनां विमुखाश्च याः ।। ६५ ।।
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणा ।।
सर्वदानानि पुण्यानि व्रतानि नियमाश्च ये ।। ६६ ।।
देवार्चनं चानशनं सर्वाणि च तपांसि च ।।
स्वामिनः पादसेवायाः कलां नार्हंति षोडशीम् ।। ६७ ।।
सर्वेषां बान्धवानां च प्रियः पुत्रश्च योषिताम् ।।
स एव स्वामिनोंऽशश्च शतपुत्रात्परः पतिः ।। ६८ ।।
असद्वंशप्रसूता या सा द्वेष्टि स्वामिनं सदा ।।
यस्या मनश्चलं दुष्टं सन्ततं परपूरुषे ।। ६९ ।।
पतितं रोगिणं दुष्टं निर्धनं गुणहीनकम् ।।
युवानं चैव वृद्धं वा भजेत्तं न त्यजेत्सती ।। 1.9.७० ।।
सगुणं निर्गुणं वापि द्वेष्टि या संत्यजेत्पतिम् ।।
पच्यते कालसूत्रे सा यावच्चंद्रदिवाकरौ ।। ७१ ।।
कीटैः शुनकतुल्यैश्च भक्षिता सा दिवानिशम् ।।
भुङ्क्ते मृतवसामांसं पिबेन्मूत्रं च तृष्णया ।। ७२ ।।
गृध्रः कोटिसहस्राणि शतजन्मानि सूकरः ।।
श्वापदः शतजन्मानि सा भवेद्बन्धुहा ततः ।। ७३ ।।
ततो मानवजन्मानि लभेच्चेत्पूर्वकर्मणः ।।
विधवा धनहीना च रोगयुक्ता भवेद् ध्रुवम् ।। ७४ ।।
देहि नः कान्तदानं च कामपूरं विधेः सुत ।।
विधात्रा सदृशस्त्वं च पुनः स्रष्टुं क्षमो जगत् ।। ७५ ।।
कन्यानां वचनं श्रुत्वा दक्षः शंकरसन्निधिम् ।।
जगाम शम्भुस्तं दृष्ट्वा समुत्थाय ननाम च ।। ७६ ।।
दक्षस्तस्याशिषं कृत्वा समुवाच कृपानिधिम् ।।
तत्याज कोपं दुर्द्धषो दृष्ट्वा च प्रणतं शिवम् ।। ७७ ।।
दक्ष उवाच ।।
देहि जामातरं शम्भो मदीयं प्राणवल्लभम् ।।
मत्सुतानां च प्राणानां परमेव प्रियं पतिम् ।। ७८ ।।
न चेद्ददासि जामातर्मम जामातरं विधुम् ।।
दास्यामि दारुणं शापं तुभ्यं त्वं केन मुच्यसे ।। ७९ ।।
दक्षस्य वचनं श्रुत्वा तमुवाच कृपानिधिः ।।
सुधाधिकं च वचनं ब्रह्मञ्शरणपञ्जरः ।। 1.9.८० ।।
शिव उवाच ।।
करोषि भस्मसाच्चेन्मां दद्या वा शापमेव च ।।
नाहं दातुं समर्थश्च चन्द्रं च शरणागतम् ।। ८१ ।।
शिवस्य वचनं श्रुत्वा दक्षस्तं शप्तुमुद्यतः ।।
शिवः सस्मार गोविन्दं विपन्मोक्षणकारकम् ।। ८२ ।।
एतस्मिन्नन्तरे कृष्णो वृद्धब्राह्मणरूपधृक्।।
समाययौ तयोर्मूलं तौ तं च नमतुः क्रमात् ।। ८३ ।।
दत्त्वा शुभाशिषं तौ स ब्रह्मज्योतिः सनातनः ।।
उवाच शङ्करं पूर्वं परिपूर्णतमो द्विज ।। ८४ ।।
श्रीभगवानुवाच ।।
न चात्मनः प्रियः कश्चिच्छर्व सर्वेषु बन्धुषु ।।
आत्मानं रक्ष दक्षाय देहि चन्द्रं सुरेश्वर ।। ८५ ।।
तपस्विनां वरः शान्तस्त्वमेवं वैष्णवाग्रणीः ।।
समः सर्वेषु जीवेषु हिंसाक्रोधविवर्जितः ।। ८६ ।।
दक्षः क्रोधी च दुर्द्धर्षस्तेजस्वी ब्रह्मणः सुतः ।।
शिष्टो बिभेति दुर्द्धर्षं न दुर्द्धर्षश्च कंचन ।। ८७ ।।
नारायणवचः श्रुत्वा हसित्वा शङ्करः स्वयम् ।।
उवाच नीतिसारं च नीतिबीजं परात्परम् ।। ८८ ।।
शङ्कर उवाच ।।
तपो दास्यामि तेजश्च सर्वसिद्धिं च सम्पदम् ।।
प्राणांश्च न समर्थोऽहं प्रदातुं शरणागतम् ।। ८९ ।।
यो ददाति भयेनैव प्रपन्नं शरणागतम् ।।
तं च धर्मः परित्यज्य याति शप्त्वा सुदारुणम् ।। 1.9.९० ।।
सर्वं त्यक्तुं समर्थोऽहं न स्वधर्मं जगत्प्रभो ।।
यः स्वधर्मविहीनश्च स च सर्वबहिष्कृतः ।। ९१ ।।
यश्च धर्मं सदा रक्षेद्धर्मस्तं परिरक्षति ।।
धर्मं वेदेश्वर त्वं च किं मां ब्रूहि स्वमायया ।। ९२ ।।
त्वं सर्वमाता स्रष्टा च हन्ता च परिणामतः ।।
त्वयि भक्तिर्दृढा यस्य तस्य कस्माद्भयं भवेत् ।। ९३ ।।
शङ्करस्य वचः श्रुत्वा भगवान्सर्वभाववित् ।।
चन्द्रं चन्द्राद्विनिष्कृष्य दक्षाय प्रददौ हरिः ।। ९४ ।।
प्रतस्थावर्द्धचन्द्रश्च निर्व्याधिः शिवशेखरे ।।
निजग्राह परं चन्द्रं विष्णुदत्तं प्रजापतिः ।। ९५ ।।
यक्ष्मग्रस्तं च तं दृष्ट्वा दक्षस्तुष्टाव माधवम् ।।
पक्षे पूर्णं क्षतं पक्षे तं चकार हरिः स्वयम् ।। ९६ ।।
कृष्णस्तेभ्यो वरं दत्त्वा जगाम स्वालयं द्विज ।।
दक्षश्चन्द्रं गृहीत्वा च कन्याभ्यः प्रददौ पुनः ।। ९७ ।।
चन्द्रस्ताश्च परिप्राप्य विजहार दिवानिशम् ।।
समं ददर्श ताः सर्वास्तत्प्रभृत्येव कम्पितः ।। ९८ ।।
इत्येवं कथितं सर्वं किञ्चित्सृष्टिक्रमं मुने ।।
श्रुतं च गुरुवक्त्रेण पुष्करे मुनिसंसदि ।। ९९ ।।
इति श्रीबह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे नवमोऽध्यायः ।। ९ ।।