बौधायनश्रौतसूत्रम्/प्रश्नः ११

विकिस्रोतः तः

वाजपेयेन यक्ष्यमाणो भवति स उपकल्पयते कृष्णाजिनꣳ सुवर्णरजतौ च रुक्मौ बस्ताजिनꣳ शतमानꣳ हिरण्यꣳ सप्तदश सुवर्णानि कृष्णलानि हिरण्यपात्रं मधोः पूर्णमौदुम्बरꣳ रथचक्रꣳ सप्तदशारꣳ सप्तदशफलकां च श्रितिं यूपं च तूपरं चतुरश्रिꣳ सप्तदशारत्निं गोधूमकलापीमुष्णीषं नैवारꣳ सप्तदशशरावꣳ सप्तदशोषपुटान्सप्तदश वायव्यानि सप्तदश पृथुबुध्नानुपयामान्सतं च वालं च सप्तदश निष्कान्सप्तदश वसनानि सप्तदश वासोभारान्सप्तदश रथान्सप्तदश दुन्दुभीन्सप्तदश हस्तिनः सप्तदश दास्यः सप्तदशानाꣳ सि युक्तानि सप्तदश गवाꣳ शतानि वयसोवयसो वा सप्तदश सहस्रं वा
तस्मिन्हि सर्वाणि वयाꣳ सि भवन्ति
चतुर्विँशतिं पशूनेकपञ्चाशतमश्वान्खादिरीं वितृण्णीं वध्रैर्व्यूताम्प्रज्ञाता आग्निष्टोमिकाः सम्भाराः
स ग्रीष्मस्य जघन्याहःसु पुरस्तादाषाढ्यै पौर्णमास्यै दीक्षते

तस्य त्रयोदश दीक्षास्तिस्र उपसदः सप्तदश्यां प्रसुतोऽपि वा सप्तदश दीक्षास्तिस्र उपसद एकविꣳशत्यां प्रसुतोऽपि वा तिस्र एव दीक्षास्तिस्र उपसदः सप्तम्यां प्रसुतः १ 11.1

अथ वै भवति
सावित्रं जुहोति कर्मणःकर्मणः पुरस्तादिति
दीक्षणीयां निर्वप्स्यन्सावित्रं जुहोति देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस्पतिर्वाचमद्य स्वदाति नः स्वाहेति
दीक्षाहुतीर्होष्यन्सावित्रं जुहोति
प्रायणीयां निर्वप्स्यन्सावित्रं जुहोत्यन्तर्हिरण्याꣳ होष्यन्सावित्रं जुहोति
पदेन चरति
पदेन चरित्वा राजानं क्रीत्वोह्यातिथ्यं निर्वप्स्यन्सावित्रम्म्जुहोति
प्रथमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरिष्यन्सावित्रं जुहोत्येतस्मिन्काले प्रतिप्रस्थाता दक्षिणे शालाखण्डेऽवटं खानयित्वा वाजपेयसुराꣳ संधापयति
महावेद्यै पूर्वं परिग्राहं परिग्रहीष्यन्सावित्रं जुहोत्याहवनीयं प्रणेष्यन्सावित्रं जुहोति
रथवाहने सदोहविर्धाने संमेष्यन्सावित्रं जुहोत्यग्नीषोमौ प्रणेष्यन्सावित्रं जुहोतीति

दशान्तःशालमहौषीदथात आग्नीध्र एव होष्यति
यूपमुच्छ्रयिष्यन्सावित्रं जुहोति
यदाध्वर्युश्च यजमानश्च पुरस्तात्प्रत्यञ्चावञ्जन्तावभिसर्पतोऽथ प्रतिप्रस्थाता पश्चात्प्राङ्वासोभिर्वेष्टयन्नभिसर्पत्युदीचीनदशैर्वा विग्रथ्नाति धनुर्वेष्टीर्वा प्रवेष्टयत्येतस्मिन्काले प्रतिप्रस्थाता गोधूमकलापीमुभयतः समां कृत्वोष्णीषेण विग्रथ्नाति
तस्यां तच्चेष्टन्ति यच्चषाले
स्वर्वन्तं यूपमुत्सृज्याग्नीषोमीयं पशुमुपाकरिष्यम्सावित्रं जुहोति
तस्य प्रसिद्धं वपया चरित्वा वसतीवरीर्ग्रहीष्यन्सावित्रं जुहोति
पशुपुरोडाशं निर्वप्स्यन्सावित्रम्जुहोत्यनुसवनं त्रीणि
तानि सप्तदशापि वा सवनेसवन एव जुहुयादित्येतदपरम्
अथ पशुपुरोडाशं निर्वपति
तमनुवर्तन्तेऽष्टौ देवसुवाꣳ हवीꣳष्यग्नये गृहपतय इत्येतानि तेषामुक्तं चरणं यथाग्नेर्विधायाम्
इडान्ताः पुरोडाशाः संतिष्ठन्ते

पत्नीसंयाजान्तः पशुर्
हृदयशूलान्त इत्येकेऽत्रैतान्दुन्दुभीननुदिशमासञ्जयति पञ्च दक्षिणायाꣳ श्रोण्यां पञ्चोत्तरस्यां चतुरो दक्षिणेऽँ! से त्रीनुत्तरेऽँ! से तथा हास्मै दिग्भयो वाचमवरुन्धत इति ह स्माह बौधायनोऽग्रेणाग्नीध्रं गुल्मकृता आसक्ताः स्युरित्याञ्जीगविर्

अभितः सद इति कात्यः
अथ वसतीवरीः परिहृत्य पयाꣳ सि विशिष्योपवसन्ति २ 11.2

अथातो महारात्र एव बुध्यन्ते
प्रातराज्यानि गृहीत्वा राजानमुपावहृत्य प्रातरनुवाकमुपाकरोति
परिहिते प्रातरनुवाकेऽपोऽच्छैत्यपो हाध्वर्युरभिद्र वत्येतस्मिन्काले प्रतिप्रस्थाता वाजपेयसुराꣳ संपवय्य सशस्त्रामादाय दक्षिणया द्वारोपनिर्हृत्य दक्षिणेन सदः परीत्य दक्षिणेन मार्जालीयं धिष्णियं पर्याहृत्यापरया द्वारया हविर्धानं प्रपाद्य दक्षिणस्य हविर्धानस्य पश्चादक्षमुपसादयत्यथाध्वर्युरद्भिरुदैति
सर्वान्क्रतूनुपैति
प्रसिद्धोऽभिषवः
प्रसिद्धं ग्रहा गृह्यन्ते
समानं कर्माग्रयणाद्ग्रहाद्
आग्रयणं गृहीत्वा पञ्चैन्द्रा नतिग्राह्यान्गृह्णात्युपयामगृहीतोऽसि नृषदं त्वा द्रुषदमित्येताभिः पञ्चभिर्
अथैनान्दक्षिणार्धपूर्वार्धे खरस्य गुल्मकृतान्सादयति

यावदेवात्राध्वर्युश्चेष्टति तावदेष प्रतिप्रस्थाता सत उदीचीनदशेन वालेन सुरां पुनाति पुनातु ते परिस्रुतꣳ सोमꣳ सूर्यस्य दुहिता वारेण शश्वता तनेति
वायव्यमेवाध्वर्युरादत्त उपयामं प्रतिप्रस्थाताध्वर्युः पूर्वो वायव्येन द्रो णकलशात्सोमग्रहान्गृह्णात्यया विष्ठा जनयन्कर्वराणीत्यनुद्रुत्योपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णामीति परिमृज्य सादयत्येष ते योनिः प्रजापतये त्वेत्यथ प्रतिप्रस्थातोपयामेन सतात्सुराग्रहान्गृह्णाति कुविदङ्ग यवमन्त इत्यनुद्रुत्योपयामगृहीतोऽसि प्रजापतये त्वेति गृह्णाति
प्रजापतये त्वेति सादयति नैव जुष्टं करोति न योनिं तावेवमेव व्यतिषङ्गं ग्रहान्गृह्णीतः सप्तदशेतरः सप्तदशेतरः
पुरोऽक्षमेवाध्वर्युः सोमग्रहान्द्विश्रेणि वा त्रिश्रेणि वोदीच आयातयति
पश्चादक्षं प्रतिप्रस्थाता सुराग्रःन्द्विश्रेणि वा त्रश्रेणि वोदीच आयातयत्यथ षोडशिनं गृह्णात्यातिष्ठ वृत्रहन्रथमित्यनुद्रुत्योपयामगृहीतोऽसीन्द्रा य त्वा षोडशिने जुष्टं गृह्णामीति परिमृज्य सादयत्येष ते योनिरिन्द्रा य त्वा षोडशिन इत्यथोक्थ्यं गृह्णाति
समानं कर्माश्विनाद्ग्रहाद्

आश्विनं ग्रहं गृहीत्वा षड्रशना आडाय यूपमभ्यैति
स्वर्वन्तं यूपमुत्सृज्याथैतान्पशूनुपाकरोत्याग्नेयमैन्द्रा ग्नमैन्द्रं मारुतीं गोवशाꣳ सप्तदश प्राजापत्यान्छ्यामानेकरूपान्सारस्वतीमन्ततः
अथ निर्मन्थ्यस्यावृता निर्मन्थ्येन चरति
प्रहत्याभिहुत्याथैतान्नानादेवत्यान्पशून्पृथग्द्विगुणाभिरभिधाय पृथक्!त्रिगुणासु नियुनक्त्यथैतान्समानदेवत्यान्पशून्पृथग्द्विगुणाभिरभिधायैकस्यां यूप्ययाम्नियुनक्त्यपि वा पशौ पशुं प्रसजति
सारस्वतीमन्ततो नियुज्याथैनान्प्रोक्ष्य निपाय्योपोक्ष्योदूह्य प्रोक्षणीधानम् ३ 11.3

अथेध्मात्समिधमाददान आहाग्नये समिध्यमानायानुब्र्हूहीत्यभ्यादधातीध्मम्परि समिधꣳ शिनष्टि
वेदेनोपवाजयत्यनूक्तासु सामिधेनीषु स्रुवेणाघारमाघारयति
संमृष्टे स्रुग्भ्यामुत्तरम्
अथासꣳस्पर्शयन्स्रुचावुदङ्ङत्याक्रम्य जुह्वा पशून्समज्य सादयित्वा स्रुचौ प्रवरं प्रवृणीते
प्रसिद्धमृत्विजो वृणीते
सीदति होता
प्रसवमाकाङ्क्षति
प्रसूतः स्रुचावादायात्याक्रम्याश्राव्याह समिद्भ्यः प्रेष्येति
वषट्कृते जुहोति प्रेष्य प्रेष्येति
चत्रुथाष्टमयोः समानयमानोऽष्टमे सवꣳर्! समानयते
परि स्वाहाकृतीभ्यः सꣳस्रावꣳ शिनष्टि
दश प्रयाजानिष्ट्वोदङ्ङत्याक्रम्य स्वरुशासैः पशून्समनक्ति

त एते नानादेवत्याः पशवो नानास्वरवो नानाशासा अथैते समानदेवत्याः पशवः समानस्वरवो नानाशासाः
समानं कर्मा पर्यग्निकरणादथ पर्यग्निकृतैः पशुभिरुदञ्चः प्रतिपद्यन्ते
तेषाꣳ सारस्वत्युत्तरार्ध्या भवत्याग्नेय उपचारत आग्नेयमेवाध्वर्युर्वपाश्रपणीभ्यामन्वारभते पृथगितरान्परिकर्मिण उदञ्चो नयन्त्यनुपूर्वमव्यतिषजन्त
आग्नेयायैवाध्वर्युः पशवे निहन्यमानाय बर्हिरुपास्यति पृथगितरेभ्यस्
तत इतरान्प्राचो वोदीचो वा निघ्नन्त्यकृण्वतो मायून्संज्ञपयतेत्युक्त्वैतेनैव यथेतमेत्य पृषदाज्यावकाश आसत इह प्रजा विश्वरूपा रमन्तामस्मिन्यज्ञे विश्वविदो घृताचीः । अग्निं कुलायमभिसंवसाना अस्माꣳ वन्तु पयसा घृतेनेति
संज्ञप्तान्प्राहुर्जुहोति संज्ञप्ताहुतिं यत्पशवो मायूनकृषतेत्यथाभ्यैति शमितार उपेतनेति
पाशेभ्यः पशून्प्रमुच्यमानाननुमन्त्रयतेऽदितिः पाशान्प्रमुमोक्त्वेतानिति
पृथगविशाखाभिरुपसज्येमां दिशं निरस्यत्यरातीयन्तमधरं कृणोमि यं द्विष्मस्तस्मिन्प्रतिमुञ्चामि पाशानिति ४ 11.4

अथ प्रतिप्रस्थाता पत्नीमुदानयत्युदकमण्डलुमुत्थाप्य
सानुपूर्वं पशूनां प्राणानाप्याययत्यन्वगध्वर्युर्वपा उत्खिदन्नेत्याग्नेयस्यैवाध्वर्युर्वपया प्रथमया प्रतिपद्यतेऽनूचीरितरा आहरन्त्याग्नेयस्यैव वपायै प्रतितप्यमानायै बर्हिषोऽग्रमुपास्यत्युपेतरा यच्छन्त्याग्नेयस्यैव वपाꣳ स्रुवाहुत्याभिजुहोत्युपेतरा यच्छन्त्यथ स्वाहाकृतिप्रैषेण चरित्वा सꣳस्रावेण पृषदाज्यमभिघार्याग्नेयस्यैव वपामभिघारयत्युपेतरा यच्छन्त्यथ पुरस्ताद्स्वाहाकृतिꣳ स्रुवाहुतिꣳ हुत्वाथैतेषां नानादेवत्यानां पशूनामनुब्रूहि प्रेष्येति वपाभिश्चरत्यथैतेषाꣳ समानदेवत्यानां पशूनां मुख्यस्य वपाꣳ समवलुम्पन्नाह प्रजापतय इत्युपाꣳ शु छागानां वपानां मेदसोऽवदीयमानस्यानुब्रूहीत्युच्चैर्यावतीः स्रुक्संभवत्यथेतराः पात्र्या वेडसूनेन वोपोद्यच्छन्ते
द्विरभिघारयत्यत्याक्रम्याश्राव्याह प्रजापतय इत्युपाꣳ शु छागानां वपां मेदः प्रस्थितं प्रेष्येत्युच्चैर्
वषट्कृते वपा जुहोत्युपाꣳ शु सारस्वत्यै वपया चरत्यथोपरिष्टात्स्वाहाकृतिꣳ स्रुवाहुतिꣳ हुत्वा वपाश्रपणीरनुप्रहृत्य समुत्क्रम्य चात्वाले मार्जयन्तेऽथ पशून्विशास्ति शमितरित्याह यन्मारुत्या अनवदानीयं तदभ्यर्धाच्छ्रपयतादित्यथ सावित्रꣳ हुत्वा प्रसर्पन्ति प्रातःसवनाय
तदृजुधा संतिष्ठते ५ 11.5

अथ सावित्रꣳ हुत्वा प्रसर्पन्ति माध्यंदिनाय सवनाय देवी द्वारवित्यत एवोर्ध्वेन संप्रसृप्तान्विदित्वाध्वर्युः प्राङायन्नाह चात्वाले रथचक्रं निमिनुत रथवाहने रथमाधत्ताश्वान्पल्पूलयत यद्दास्यन्नसि तद्दक्षिणत उपस्थापयाभिषोतार एत ह्वयत ग्रावस्तुतमेहि यजमानेति
प्रसिद्धोऽभिषवः
प्रसिद्धं ग्रहा गृह्यन्ते
समानं कर्माग्रयणाद्ग्रहाद्
आग्रयणं गृहीत्वा षोडशिनमभिगृह्णातीन्द्र मिद्धरी वहत इत्यनुद्रुत्योपयामगृहीतोऽसीन्द्रा य त्वा षोडशिने जुष्टं गृह्णामीति परिमृज्य सादयत्येष ते योनिरिन्द्रा य त्वा षोडशिन इत्य्
अथोक्थ्यं गृह्णाति
समानं कर्मा दाक्षिणेभ्यो
दाक्षिणानि होष्यन्याचत्याज्यस्थालीꣳ सस्रुवाꣳ स्रुचं वासस्
तस्यैतस्य वसनस्यान्तमायां दशायां निष्करज्जुः प्रग्रथिता भवत्येतत्समादायाहैहि यजमानेत्युत्तरेणाग्नीध्रीयं परीत्योत्तरेण सदः परीत्याग्रेण शालां तिष्ठते प्रतिप्रस्थात्र एतानि शस्त्राणि प्रयच्छत्यथाहैहि यजमानेति
रथ एष दक्षिणे श्रोण्यन्ते रथवाहन आहितो भवति
तमुपावहरतीन्द्र स्य वज्रोऽसि वार्त्रघ्नस्त्वयायं वृत्रं वध्यादित्यथैनं धूर्गृहीतमन्तर्वेद्यभ्यववर्तयन्ति वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे यस्यामिदं विश्वं भुवनमाविवेश तस्यां नो देवः सविता धर्म साविषदित्यथाप्स्वश्वान्पल्पूलयत्यप्स्वन्तरमृतमप्सु भेषजमपामुत प्रशस्तिष्वश्वा भवथ वाजिन इत्यथ दक्षिणं योग्यं युनक्ति वायुर्वा त्वा मनुर्वा त्वा गन्धर्वाः सप्तविꣳशतिः । ते अग्रे अश्वमयुञ्जन्ते अस्मिञ्जवमादधुरित्य्
अथास्य पृष्ठं मर्मृज्यतेऽपां नपादाशुहेमन्य ऊर्मिः ककुद्मान्प्रतूर्तिर्वाजसातमस्तेनायं वाजꣳ सेदित्येवमेवोत्तरं योग्यं युनक्ति तस्यैवमेवोत्तरतः प्रष्टिमुपनियुनक्ति तयोरेवमेव पृष्ठे मर्मृज्यत
एतस्य योगमनु सर्वमाणिवद्युज्यतेऽधिकक्ष्यान्हस्तिनः कुर्वन्ति
प्रवेष्टयन्ति वासोभारान्वसनानां दशासु निष्करज्जूः प्रग्रथ्नन्ति
पूगशो दक्षिणा आयातयत्यथ सौरीभ्यामृग्भ्यां गार्हपत्ये जुहोति
नयवत्यर्चाग्नीध्रे जुहोति
सृज्यन्ते दक्षिणा दक्षिणापथेन
स यत्किंचिद्ददाति हिरण्यमुखमेव ददात्यथ वासाꣳ सनाꣳ सि युक्तानि गोअश्वꣳ हस्तिपुरुषमन्ततोऽदत्ता एवैते रथा अतिवर्तन्ते
नैतेऽन्यस्य सन्त आजिं धावन्ति
मनसैव स्वरथमध्वर्यवे ददाति मनसा समनुदिश्य दक्षिणास्
त्रिभिर्मरुत्वतीयैश्चरति
सीदन्ति नाराशꣳ सा आप्यायिता दक्षिणस्य हविर्धानस्यापालम्बमधोऽधो माहेन्द्रा य ६ 11.6

अथ याचति नैवारꣳ सप्तदशशरावं स एष क्षीरे शृतो भवति
तेन चरति बृहस्पतयेऽनुब्रूहि बृहस्पतिं यजेति
तमनिष्टस्विष्टकृतमपिधाय प्रज्ञातं निदधात्यथास्यैतत्पुरस्तादेवौदुम्बरे द्रो णे सर्वौषधं दध्नाज्येन समुदायुतं भवति
तस्यौदुम्बरेण स्रुवेणोपघातꣳ सप्तान्नहोमाञ्जुहोति वाजस्येमं प्रसवः सुषुवे अग्र इत्यभिषेकाय प्ररेकं परिशिनष्ट्यथैनमपिधाय प्रज्ञातं निदधात्यथ पुरस्तादभिष्कस्य षट्पार्थानि जुहोत्यग्नये स्वाहा सोमाय स्वाहेत्यथ यजमानायतने कृष्णाजिनं प्राचीनग्रीवं उत्तरलोमोपस्तृणाति
तद्यजमानं प्राञ्चमुपवेश्य सुवर्णरजताभ्याꣳ रुक्माभ्यां पर्युपास्य सर्वौषधेन पुरस्तात्प्रत्यञ्चं अभिषिञ्चति
शीर्षतोऽभिषिञ्चत्या मुखादन्ववस्रावयति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याꣳ सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेस्त्वा साम्राज्येनाभिषिञ्चामीन्द्र स्य त्वा साम्राज्येनाभिषिञ्चामि बृहस्पतेस्त्वा साम्राज्येनाभिषिञ्चामीति
समुन्मृष्टे समुत्क्रोशन्त्यभ्यषेच्ययमसावामुष्यायणोऽमुष्य पुत्रोऽमुष्य पौत्रोऽमुष्य नप्ता वाजपेयेनेत्यथ भूर्भुवः सुवरिति वाचं विसृजते
द्वाभ्यां मुखं विमृष्टे
गायत्रान्विष्णुक्रमान्क्रमतेऽथोपरिष्टादभिषेकस्य षट्पार्थानि जुहोतीन्द्रा य स्वाहा घोषाय स्वाहेति

द्वादश भूतानामवेष्टीर्जुहोति पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्यत्रैतस्य बार्हस्पत्यस्य स्विष्टकृता चरत्यथैनं आदायान्तरेण चात्वालोत्करावुन्दङ्ङुपनिष्क्रामत्युत्तरत एते रथा युक्तास्तिष्ठन्ति
तदेतान्यजुर्युजोऽश्वानवघ्रापयति वाजिनो वाजजितो वाजꣳ सरिष्यन्तो वाजं जेष्यन्तो बृहस्पतेर्भागमवजिघ्रतेत्यथैनमपिधाय प्रज्ञातं निदधात्यथ रथमभिप्रैति विष्णोः क्रमोऽसि विष्णोः क्रान्तं असि विष्णोर्विक्रान्तमसीत्यथ रथस्य पक्षसी संमृशत्यङ्कौ न्यङ्कावभितो रथं [१]यविति
रथमातिष्ठति देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजजिता वाजं जेषमित्येतस्मिन्काले रथचक्रं निमितं ब्रह्मारोहति
तमत एवानुमन्त्रयते देवस्याहꣳ सवितुः प्रसवे बृहस्पतिहा वाजजिता वर्षिष्ठं नाकꣳ रुहेयमित्यथ यजमानमन्वास्थायोज्जितीर्वाचयत्यग्निरेकाक्षरेण वाचमुदजयदिति सप्तदशाथास्मा अश्वाजिनीं प्रयच्छत्यश्वाजनि वाजिनि वाजेषु वाजिनीवत्यश्वान्त्समत्सु वाजयेति
तया यथायुक्तमश्वान्क्षिपत्य्
अर्वासीति दक्षिणं सप्तिरसीति मध्यमम्वाज्यसीत्युत्तरम्
अथैतानाजिसृतोऽवख्यापयति वाजिनो वाजं धावत मरुतां प्रसवे जयत वि योजना मिमीध्वमध्वन स्कभ्नीत काष्ठां गच्छतेत्यौदुम्बर्येषा स्थूणा सप्तदशसु शम्याप्रव्याधेषु निमिता
तां काष्ठेत्याचक्षते तामाजिसृतोऽतीत्य मा गच्छत मो एनामप्राप्य निवृततान्तःपक्षसमेनां कृत्वा सव्यानवगृह्य दक्षिणैरनुपरिवर्तयाध्वै मो अप्रसूताः सर्पतेति ७ 11.7

अथाहाभिसर्प यजमान माहेन्द्रं ग्रहं ग्रहीस्यामीत्यन्वारब्धे यजमाने माहेन्द्रं ग्रहं गृह्णाति महाꣳ इन्द्रो य ओजसेत्यनुद्रुत्योपयामगृहीतोऽसि महेन्द्रा य त्वा जुष्टं गृह्णामीति परिमृज्य सादयत्येष ते योनिर्महेन्द्रा य त्वेति
तदेतान्पञ्चैन्द्रा नतिग्राह्यान्सह सꣳसादयत्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति
स्तुवते माहेन्द्रा य

प्रस्तुते साम्नि संप्रैषमाह ब्रह्मन्वाजिनाꣳ साम गयाजिसृत आजिं धावत दुन्दुभीन्समाघ्नताभिषोतारोऽभिषुणुताग्नीदाशिरं विनयोलूखलमुद्वादय प्रतिप्रस्थातर्वारुणमेककपालं निर्वप सौम्यस्य विद्धीति
यथासंप्रैषं ते कुर्वन्ति
गायति ब्रह्मा वाजिनाꣳ साम
तं य एव कश्च परिकर्म्यावेष्टयति
धावन्त्याजिसृत
आघ्नन्ति दुन्दुभीन्
संप्रवदन्ति वाचः
संप्रोदिता वाचोऽनुमन्त्रयत इन्द्रा य वाचं वदतेन्द्रं वाजं जापयतेन्द्रो वाजमजयिदित्यथ रथान्धावतोऽनुमन्त्रयते वाजेवाजेऽवत वाजिनो न इति चतसृभिरनुच्छन्दसं शाम्यन्ति घोषाः शस्त्राय
होत्र एषोत्तमेति प्राहुर्होतुः कालात्पराङावर्ततेऽध्वर्युर्
अभ्येनमाह्वयते होता
प्रत्याह्वयतेऽध्वर्युः
शꣳ सति
प्रतिगृणाति
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतं माहेन्द्रं ग्रहम्
अनूद्यच्छन्त इतरान्
उपोद्यच्छन्ते नाराशꣳ सान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमस्येति

वषट्कृते जुहोति
तदेतान्पञ्चैन्द्रा नतिग्राह्यान्सह जुह्वति
वषट्कृतानुवाषट्कृते द्विर्जुहोति
तथैव द्विर्द्विर्नाराशꣳ साननुप्रकम्पयन्ति
द्विर्हुतो माहेन्द्र ः! परिशेत
आयन्ति रथा
आगतान्रथान्दृष्ट्वा याचत्याज्यस्थालीꣳ सस्रुवां स यद्यस्मै रथभ्रेषमाचक्षत आग्नीध्र एतां जुहोत्युत स्मास्य द्र वतस्तुरण्यत इत्युभयेनैव
रथविमोचनीयं जुहोत्या मा वाजस्य प्रसवो जगम्यादिति ८ 11.8

अथ याचति नैवारꣳ सप्तदशशरावꣳ सप्तदश सुवर्णानि कृष्णलानि हिरण्यपात्रं मधोः पूर्णमित्येतत्समादायान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रामत्युत्तरत एते रथा युक्तास्तिष्ठन्ति
तदेतान्यजुर्युजोऽश्वानवघ्रापयति वाजिनो वाजजितो वाजꣳ ससृवाꣳ सो वाजं जिगिवाꣳ सो बृहस्पतेर्भागे निमृड्ध्वमित्यथैनमपिधाय प्रज्ञातं निदधात्यथ रथान्विमुच्यमानाननुमन्त्रयत इयं वः सा सत्या संधाभूद्यामिन्द्रे ण समधद्ध्वमिति
दुन्दुभीनवस्यतोऽनुमन्त्रयतेऽजीजिपत वनस्पतय इन्द्रं वाजं विमुच्यध्वमिति
तदेतं यजुर्युजꣳ रथं विमुञ्चति यथादत्तमितरान्व्यावर्तयन्त्युपसंगच्छन्त एनमेत आजिसृतस्
तेभ्य एकैकं कृष्णलं व्युत्प्रयच्छति
तानि सार्धꣳसमादाय हिरण्यपात्रं मधोः पूर्णमित्येकधा ब्रह्मण उपहरति ९ 11.9

तद्ब्रह्मा प्रतिगृह्योपावरोहत्यथाहाजिसृतो दक्षिणापथेनोपातीत्य दक्षिणाꣳ श्रोणिमभिनिश्रयध्वं मारुता अग्रेणाहवनीयं परीत्य दक्षिणमꣳ समुपसꣳश्रयध्वमिति
तदेनान्विमिताभ्यामभिविघ्नन्त्यथाहैहि यजमानेति
पूर्वया द्वारा हविर्धानं प्रपाद्य यजमानꣳ सोमग्रहानुपस्थापयति १० 11.10

संपृच स्थ सं मा भद्रे ण पृङ्क्तेति
विपृच स्थ वि मा पाप्मना पृङ्क्तेति सुराग्रहान्
अथैताꣳ सुराꣳ सप्ररेकामादायैताꣳश्च सुराग्रहानाजिसृद्भ्य उपहरन्ति
तां ते पिबन्तो रममाणा महीयमाना आसतेऽत्र यन्मारुत्या अनवदानीयं तदुभयानन्तरेण पर्णशाखासु न्यस्यति
तत्समुत्क्रुश्य विमाथीकुर्वतेऽथ याचत्याज्यस्थालीꣳ सस्रुवां तार्प्यं दर्भमयमित्येतत्समादायाहैहि यजमानेत्यन्वग्यजमानोऽनूची पत्न्याहवनीये जुहोत्यन्वारब्धे यजमाने वाजश्च प्रसवश्चेति द्वादश स्रुवाहुतीरथ यजमानं तार्प्यं परिधापयति क्षत्रस्योल्बमसीति
क्षत्रस्य योनिरसीति दर्भमयं पत्नीम्

अथैताꣳ श्रितिं यजमानायतनात्प्राचीं वोदीचीं वा यूपमभ्यायातयत्यथ जायामामन्त्रयते जाय एहि सुवो रोहावेति
रोहाव हि सुवरितीतरा प्रत्याहाहं नावुभयोः सुवो रोक्ष्यामीति यजमानस्
त्वं नावुभयोः सुवो रोहेति पत्नी
तां दशभिः कल्पै रोहत्यायुर्यज्ञेन कल्पतामित्यान्तं गत्वा बाहू उद्गृह्णाति सुवर्देवाꣳ अगन्मामृता अभूम प्रजापतेः प्रजा अभूमेत्यथेमं लोकं प्रत्यवेक्षते समहं प्रजया सं मया प्रजा समहꣳ रायस्पोषेण सं मया रायस्पोष इत्यथैनामुपावरोहति स यावति मन्यत एतावति मोदाप्स्यन्तीति
तदेनमासपुटैर्घ्नन्ति ११ 11.11

अन्नाय त्वेति पुरस्तादध्वर्युरन्नाद्याय त्वेति दक्षिणतो ब्रह्मा वाजाय त्वेति पश्चाद्धोता वाजजित्यायै त्वेत्युद्गातोत्तरतो
यद्यु वा एते न कामयन्तेऽध्वर्युरेव पुरस्ताद्धन्ति दक्षिणतः प्रतिप्रस्थाता पश्चादाग्नीध्र उन्नेतोत्तरतस्

तेषां तथा विभागो यथा दुन्दुभीनाम्
अत्रास्मै प्रत्यवरोहणत आसन्दीं निदधाति
तस्यां बस्ताजिनमास्तृणाति बस्ताजिने शतमानꣳ हिरण्यम्
अथ दक्षिणं पादꣳ हिरण्य उपावरोहत्यमृतमसीति
पुष्टिरसि प्रजननमसीति सव्यं बस्ताजिनेऽथैनमेतयासन्द्या सद आवहन्त्या वा व्रजत्यन्वायन्त्येनमेते चमसा
अत्रैतस्य बार्हस्पत्यस्येडामुपह्वयत
इडोपहूतं माहेन्द्र ँ! होता चैवाध्वर्युश्च संभक्षयतो नराशꣳ सपीतेन नाराशꣳ सान्
अत्रैतेषामतिग्राह्याणां मुख्ये पात्रे सꣳस्रावान्समवनीय यजमान एव प्रत्यक्षं भक्षयत्यपि वैनान्सर्वश एव चमसेषु व्यवनीय भक्षयेयुरित्येतदपरं होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते
नाप्याययन्ति चमसान्
सर्वभक्षा मार्जयन्तेऽथेन्द्रा य त्वेन्द्रा य त्वेत्येवं त्रिभिरुक्थ्यपर्यायैश्चरति
संतिष्ठते माध्यंदिनꣳ सवनम् १२ 11.12

अथ सावित्रꣳ हुत्वा प्रसर्पन्ति तृतीयसवनाय
प्रसिद्धमादित्यग्रहेण चरित्वाग्रयणं गृह्णात्यथ षोडशिनमभिगृह्णात्यसावि सोम इन्द्र त इत्यनुद्रुत्योपयामगृहीतोऽसीन्द्रा य त्वा षोडशिने जुष्टं गृह्णामीति परिमृज्य सादयत्येष ते योनिरिन्द्रा य त्वा षोडशिन इत्यथोक्थ्यं गृह्णाति
समानं कर्मा पवमानात्
पवमानेन चरित्वा स्वे धामम्पशुभिश्चरति
तेषां नाना मनोता नाना देवता नाना प्रत्यभिमर्शना नाना वसाहोमाः समानो वनस्पतिः समानः स्विष्टकृत्प्रैषवान्समानीडा समान्यो दिशो
नाना दिश इत्येके
समानं कर्मा ध्रुववद्भ्यश्चमसेभ्यो
ध्रुववद्भिश्चमसैश्चरित्वा तिर्भिरुक्थ्यपर्यायैश्चरतीन्द्रा वरुणाभ्यामिन्द्रा बृहस्पतिभ्यामिन्द्रा विष्णुभ्यामित्यथ षोडशिना चरत्यथ प्राङायन्नाह होतुश्चमसमनून्नयध्वमुन्नेतः सर्वश एव राजानमुन्नय मातिरीरिच इति
होतृचमसमेव प्रथममुन्नयन्ति यथोपपादमितरान्
सर्वश एव राजानꣳ समुन्नीयोत्तरवेद्याꣳ सꣳसादयन्ति
तदेतान्प्राजापत्यान्सह सꣳसादयन्त्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति

स्तुवते
तदेतद्बृहत्षमैकविꣳशं वैष्णवीषु शिपिविष्टवतीषु कुर्वन्ति
होत्र एषोत्तमेति प्राहुर्होतुः कालात्पराङावर्ततेऽध्वर्युर्
अभ्येनमाह्वयते होता
प्रत्याह्वयतेऽध्वर्युः
शꣳ सति
प्रतिगृणाति
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतꣳ होतृचमसम्
अनूद्यच्छन्त इतरान्
उपोद्यच्छन्ते चमसान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमानामिति
वषट्कृते जुहोति
तदेतान्प्राजापत्यान्सह जुह्वति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विः सवाꣳर्! श्चमसाञ्जुह्वत्यथ भक्षैः प्रत्यञ्च आद्र वन्त्यनुसवनभक्षः प्रजापतिना पीतस्येत्यत्रैतेषां प्राजापत्यानां मुख्ये पात्रे सꣳस्रावान्समवनीय यजमान एव प्रत्यक्षं भक्षयत्यपि वैनान्सर्वश एव चमसेषु व्यवनीय भक्षयेयुरित्येतदपरम्
अत्र यन्मारुत्या अनवदानीयं तदृत्विग्भ्य उपहरति
तदेतत्समावच्छो विभज्य प्राश्नन्ति
होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते
नाप्याययन्ति चमसान्
सर्वभक्षा मार्जयन्तेऽथ संप्रैषमाहाग्नीदौपयजानङ्गारानाहरोपयष्टरुपसीद ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीदग्नीन्सकृत्सकृत्संमृड्ढीत्याहरन्त्येतानाग्नीध्रादौपयजानङ्गारान्स्तांनग्रेण होतारं निवपत्युपसीदत्युपयष्टा गुदतृतीयैर्
अत्रैतानि गुदतृतीयान्येकादशधा कृत्वोपयष्टोपयजति
समानमत ऊर्ध्वं संतिष्ठते वाजपेयो
वाजपेयेनेष्ट्वा प्रत्यवरोहणीयेनाग्निष्टोमेन यजेत
संतिष्ठते वाजपेयः संतिष्ठते वाजपेयः १३ 11.13

  1. तै.ब्रा १.३.५.४, २.७.८.१, २.७.१६.१, पञ्चविंशब्रा. १.७.५, पारस्करगृह्यसू. ३.१४.६, आप.श्रौ.सू. १८.४.६, २२.२६.१७, २२.२८.१८, बौ.श्रौ.सू. ११.७ इत्यादि।