बौधायनश्रौतसूत्रम्/प्रश्नः ०७

विकिस्रोतः तः

7.1
अथातो महारात्र एव बुध्यन्ते
संबोधयन्त्येतानृत्विजोऽध्वर्युꣳ होतारं ब्रह्माणमुद्गातारं प्रतिप्रस्थातारं प्रस्तोतारं प्रशास्तारं ब्राह्मणाच्छꣳ सिनमच्छावाकं नेष्टारं पोतारꣳ सदस्यमुन्नेतारमाग्नीध्रं ग्रावस्तुतꣳ सुब्रह्मण्यं प्रतिहर्तारं ये चान्ये परिकर्मिणो भवन्ति
ते हस्तपादान्प्रक्षाल्याग्नीध्रे यजमानमुपसंगच्छन्तेऽथाध्वर्युर्हस्तौ संमृशते कर्मणे वां देवेभ्यः शकेयमित्यथात्रैव तिष्ठन्संप्रैषमाहोन्नेतर्ग्राव्णो वायव्यानि द्रो णकलशे दशापवित्रे समवधाय दक्षिणस्य हविर्धानस्य पुरोऽक्षꣳ सꣳसादयाग्नीदाज्यमधिश्रय प्रतिप्रस्थातः स्रुचः संमृड्ढ्याज्येनोदेहि पृषदाज्याय दध्याहरेति
यथासंप्रैषं ते कुर्वन्त्यथाध्वर्युराग्नेय्यर्चाग्नीध्रमभिमृशत्यग्निर्मूर्धा दिव इति
वैष्णव्या हविर्धानम्विष्णो त्वं नो अन्तम इत्याग्नेय्या स्रुचोऽयमग्निः सहस्रिण इति
वायव्यया वायव्यानि वायो शतꣳ हरीणामित्यैन्द्र् या सद इन्द्रं विश्वा अवीवृधन्नित्यथ पृषदाज्यवन्त्याज्यानि गृहीत्वा प्रोक्षणीभिरुपोत्तिष्ठतीध्मं प्रोक्षति
वेदिं प्रोक्षति
बर्हिः प्रोक्षति
बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तात्प्रस्तरं गृह्णात्येकविधं बर्हि स्तीर्त्वा प्रस्तरपाणिः प्राङभिसृप्यौदुम्बरान्महापरिधीन्परिदधाति नित्येन परिधानेनाथैनान्योगेन युनक्ति
युनज्मि ते पृथिवीं ज्योतिषा सहेति मध्यमं युनज्मि वायुमन्तरिक्षेण ते सहेति दक्षिणम्मृशति युनज्मि तिस्रो विपृचः सूर्यस्य त इत्यथाप उपस्पृश्याहैहि यजमानेति

पूर्वया द्वारा हविर्धानं प्रपाद्याथैतच्चर्म फलकयोः प्राचीनग्रीवमुत्तरलोमोपस्तृणाति यज्ञ प्रतितिष्ठेति वा तूष्णीं वा
तस्मिन्संमुखान्ग्राव्णः कृत्वा दक्षिणस्य हविर्धानस्यान्तरेणेषे राजानमुपावहरति हृदे त्वा मनसे त्वा सोम राजन्नेह्यवरोहेति द्वाभ्याम्
अथैनमुद्गातृभ्यः प्राहुस्तस्मिꣳस्तच्चेष्टन्ति यत्ते विदुरथाप उपस्पृश्याहैहि यजमानेत्याग्नीध्रं द्रुत्वा स्रुचि चतुर्गृहीतं गृहीत्वा पञ्चहोतारं मनसानुद्रुत्याग्नीध्रे जुहोत्यन्वारब्धे यजमाने स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाग्नीध्र एवासन्यां जुहोत्यासन्यान्मा मन्त्रात्पाहि कस्याश्चिदभिशस्त्याः स्वाहेत्यथाहवनीये घृतानुषिक्तꣳ शकलमभ्यादधाति तूष्णीम्
अथात्रैव तिष्ठन्संप्रैषमाह १
7.2
प्रातर्यावभ्यो देवेभ्यो होतरनुब्रूहि ब्रह्मन्वाचं यच्छ सुब्रह्मण्य सुब्रह्मण्यामाह्वयाग्नीत्सवनीयान्निर्वप प्रतिप्रस्थातः खरे पात्राणि युङ्धीति
यथासंप्रैषं ते कुर्वन्ति
प्रतिपद्यत एष होता प्रातरनुवाकं यच्छति ब्रह्मा वाचम्
आह्वयति सुब्रह्मण्यः सुब्रह्मण्यां तस्यामाहुतायां ब्रह्मा वाचं विसृजते
निर्वपत्येष आग्नीध्र ऐन्द्रा नेकादशकपालान्सवनीयांस्तेषां व्रीहिष्वेव हविष्कृतमुद्वादयत्युपोद्यच्छन्ते यावान्
अथ प्रतिप्रस्थाता खरे पात्राणि युनक्ति

पूर्वार्धे खरस्य दक्षिणाशिरसमुपाꣳ शुसवनं निदधाति दक्षिणत उपाꣳ शुपात्रमुत्तरतोऽन्तर्यामपात्रमुपसꣳस्पृष्टे
असꣳस्पृष्टे अभिचरतः
पश्चाद्द्विदेवत्यपात्राण्यन्वञ्च्यैन्द्र वायवपात्रं मैत्रावरुणपात्रमाश्विनपात्रम्पश्चाच्छुक्रामन्थिनोः प्रबाहुग्दक्षिणꣳ शुक्रपात्रमुत्तरं मन्थिपात्रम्
अग्रेण मन्थिपात्रमृतुपात्रे
पश्चादाग्रयणस्थालीं दक्षिणस्यां खरश्रोण्यामादित्यस्थालीꣳ सोपशयाम्
उत्तरस्यां खरश्रोण्यामुक्थ्यस्थालीꣳ सोपशयाम्
उत्तरस्य हविर्धानस्याग्रेणोपस्तम्भनमनुपोप्ते ध्रुवस्थालीम्
अन्तरेण पूतभृदाधवनीयौ चमसान्
दक्षिणस्य हविर्धानस्य पश्चादक्षं द्रो णकलशं दशापवित्रे इति निदधात्यथैनान्यभिमृशत्यग्निर्देवता गायत्री छन्द उपाꣳ शोः पात्रमसीति दशभिर्दशाथाध्वर्युः सं वा विशति कर्माणि वानुप्रेक्षमाण आस्ते २
7.3
अथ यत्र होतुरभिजानात्यभूदुषा रुशत्पशुराग्निरधाय्यृत्वियः । अयोजि वां वृषण्वसू रथो दस्रावमर्त्यो माध्वी मम श्रुतं हवमिति तत्प्रचरण्याꣳ स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये जुहोत्यन्वारब्धे यजमाने शृणोत्वग्निः समिधा हवं मे शृण्वन्त्वापो धिषणाश्च देवीः । शृणोत ग्रावाणो विदुषो नु यज्ञं शृणोतु देवः सविता हवं मे स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वा बर्हिरादाय संप्रैषमाहाप इष्य होतर्मैत्रावरुणस्य चमसाध्वर्यवाद्र वैकधनिन एत नेष्टः पत्नीमुदानयाग्नीद्धोतृचमसेन च मा वसतीवरीभिश्च चात्वाले प्रत्युपलम्बस्वेति
यथासंप्रैषं ते कुर्वन्त्य्
आनयति नेष्टा पत्नीं पान्नेजनं कलशमादाय प्रेह्युदेहीत्येतेन निगदेनाथैनां पूर्वया द्वारोपनिष्क्रमय्योत्तरेण सदः परीत्योत्तरेणाग्नीधीयं धिष्णियं पर्याणीयान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य यत्रापस्तद्यन्त्यथाप्सु बर्हिः प्रास्याभिजुहोति देवीरापो अपां नपाद्य ऊर्मिर्हविष्य इन्द्रियावान्मदिन्तमस्तं देवेभ्यो देवत्रा धत्त शुक्रꣳ शुक्रपेभ्यो येषां भाग स्थ स्वाहेति
मैत्रावरुणचमसेनाहुतिमपप्लावयति कार्षिरस्यपापां मृध्रमिति
बर्हिषी अन्तर्धायोन्नयति समुद्रस्य वोऽक्षित्या उन्नय इत्यथैकधनान्गृह्णातीन्द्राय वो जुष्टान्गृह्णामीति वा तूष्णीं वाथ पन्नेजनीर्गृह्णाति वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो वो देवेभ्यः पन्नेजनीर्गृह्णामि यज्ञाय वः पन्नेजनीर्गृह्णामीति
ताः पत्न्यै संप्रदायोदायन्त्यन्वारब्धे यजमान एतेनैव यथेतमेत्य चात्वाले होतृचमसं च मैत्रावरुणचमसं च सꣳस्पर्श्य वसतीवरीर्व्यानयति
पूरयति होतृचमसम्
अप्तुं मैत्रावरुणचमसे प्रस्कन्दयत्यथ होतृचमसं वसतीवरीर्मैत्रावरुणचमसमिति त्रयꣳ संनिधाय प्रतिस्तोमं प्रचरण्या समनक्ति सं ज्योतिषा ज्योतिरङ्क्ताꣳ सꣳशुक्राः शुक्रेण सꣳहविषा हविः सं यज्ञपतिराशिषेत्यथैषा पत्न्येतेनैव यथेतमेत्य जघनेन गार्हपत्यमौपसदायां वेद्याꣳ संस्पृष्टाः सादयति तूष्णीम् ३
7.4
अथाध्वर्युर्होतुरुत्काशमेति
होताध्वर्युं पृच्छत्यध्वर्योऽवेरपा३ इत्युतेमनन्नमुरुतेमाः पश्येतीतरः प्रत्याहाथ यद्यग्निष्टोमो जुहोति यमग्ने पृत्सु मर्त्यमावो वाजेषु यं जुनाः । स यन्ता शश्वतीरिषः स्वाहेत्य्
अथ यद्युक्थ्य एतेनैव यजुषा मध्यमे परिधौ निमार्ष्ट्यथ यद्यतिरात्र एतदेव यजुर्वदन्प्रपद्यते
यज्ञक्रतूनां व्यावृत्त्या इति ब्राह्मणम्
अथैता होतृचमसीया दक्षिणस्य हविर्धानस्यान्तरेणेषेऽपातिहृत्य नीड उत्सादयत्यथोदुब्ज्याधवनीयꣳ सर्वश एव मैत्रावरुणचमसीयाः पर्यस्यति
तृतीयं वसतीवरीणामवनयति
तृतीयमेकधनानाम्पुरोऽक्षं वसतीवरीः सादयति
पश्चादक्षमेकधननान्
अथान्तरेण हविर्धाने उपविश्यौदुम्बरं पात्रं चतुःस्रक्ति याचति
तस्मिन्बर्हिषी अन्तर्धाय प्राजापत्यं दधिग्रहं गृह्णात्युपयामगृहीतोऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामि दक्षाय दक्षवृधे रातं देवेभ्योऽग्निजिह्वेभ्यस्त्वर्तायुभ्य इन्द्र ज्येष्ठेभ्यो वरुणराजभ्यो वातापिभ्यः पर्जन्यात्मभ्य इति
अपोद्धृत्य बर्हिषी अथैनमादायोपोत्तिष्ठति दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेति
पूर्वया द्वारोपनिष्क्रामत्यपेन्द्र द्विषतो मनोऽप जिज्यासतो जह्यप यो नोऽरातीयति तं जहीत्येत्याहवनीये जुहोत्यन्वारब्धे यजमाने प्राणाय त्वापानाय त्वा व्यानाय त्वा सते त्वासते त्वाद्भ्यस्त्वौषधीभ्यो विश्वेभ्यस्त्वा भुतेभ्यो यतः प्रजा अक्खिद्रा अजायन्त तस्मै त्वा प्रजापतये विभूदाव्ने ज्योतिष्मते ज्योतिष्मन्तं जुहोमि स्वाहेति

अथास्य संक्षालनमन्तःपरिधि निनयति
धेनुवरं वानडुद्वरं वा दद्यादिति ह स्माह बौधायनो द्वादश पष्ठौहीरित्याञ्जीगविरृषभमिति कात्यो मणिकुण्डलमिति राथीतरः ४
7.5
अथैता होतृचमसीया दक्षिणस्य हविर्धानस्यान्तरेणेषे उपावहृत्य चर्मणि निदधाति
तासु निग्राभ्यासु यजमानं वाचयति निग्राभ्या स्थ देवश्रुत आयुर्मे तर्पयतेति प्रतिपद्य गणा मे मा वितृषन्नित्यातस्ता यजमानाय संप्रदायाथैतेषां ग्राव्णां यः सुजन्तुरिव तमादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इत्यादायाभिमन्त्रयते ग्रावास्यध्वरकृद्देवेभ्यो गम्भीरमिममध्वरं कृध्युत्तमेन पविनेन्द्रा य सोमꣳ सुषुतं मधुमन्तं पयस्वन्तं वृष्टिवनिमित्यथैनं प्राञ्चं प्रश्रित्य विस्रस्य राजानं ग्रावाणमुपाꣳ शुसवनमभि मिमीत इन्द्रा य त्वा वृत्रघ्न इन्द्रा य त्वा वृत्रतुर इन्द्रा य त्वाभिमातिघ्न इन्द्रा य त्वादित्यवत इन्द्रा य त्वा विश्वदेव्यावत इति
पञ्चकृत्वो यजुषा
पञ्चकृत्वस्तूष्णीं दशकृत्वो मिमानोऽर्धवेलाꣳ राज्ञो मिमीतेऽथातिशिष्टꣳ राजानमुष्णीषेण विग्रथ्य दक्षिणस्य हविर्धानस्यान्तरेणेषे उपातिहृत्य नीड उत्सादयत्यथ मितꣳ राजानꣳ होतृचमसीयाभिरुपसृजति श्वात्रा स्थ वृत्रतुरो राधोगूर्ता अमृतस्य पत्नीस्ता देवीर्देवत्रेमं यज्ञं धत्तोपहूताः सोमस्य पिबतोपहूतो युष्माकꣳ सोमः पिबत्वित्य्
अथैनꣳ संप्रयौति यत्ते सोम दिवि ज्योतिर्यत्पृथिव्यां यदुरावन्तरिक्षे तेनास्मै यजमानायोरु राया कृध्यधि दात्रे वोच इति
तिरश्चर्मन्फलके अभिमृशति धिषणे वीडू सती वीडयेथामूर्जं दधाथामूर्जं मे धत्तं मा वाꣳ हिꣳ सिषं मा मा हिꣳ सिष्टमित्यथ वृद्धीर्वाचयत्यवीवृधं वो मनसा सुजाता ऋतप्रजाता भग इद्वः स्याम । इन्द्रे ण देवीर्वीरुधः संविदाना अनु मन्यन्ताꣳ सवनाय सोममिति
संतृप्तस्य राज्ञः प्रतिप्रस्थाता सव्ये पाणौ षडꣳ शून्सचतेऽथैतेनैव पाणिनोपाꣳ शुपात्रमादत्तेऽथोपसृष्टꣳ राजानमष्टौ कृत्वोऽग्रेऽभिषुणोति
सोऽꣳ! शौ स्कन्ने वाचयत्या मास्कान्त्सह प्रजया सह रायस्पोषेणेन्द्रि यं मे वीर्यं मा निर्वधीरित्यथाञ्जलिनोपहन्ति तूष्णीम्
अन्तर्दधाति प्रतिप्रस्थाता
प्रथमाभ्यामꣳ शुभ्यामानयत्यध्वर्युर्वाचस्पतये पवस्व वाजिन्निति
सचत एतावꣳशू
तथोपसृष्टꣳ राजानमेकादशकृत्वो द्वितीयमभिषुणोति
नात्राꣳ शौ स्कन्ने वाचयति
तथाञ्जलिनोपहन्ति तूष्णीमेवान्तर्दधाति प्रतिप्रस्थाता
मध्यमाभ्यामꣳ शुभ्यामानयत्यध्वर्युर्वृषा वृष्णो अꣳ शुभ्यां गभस्तिपूत इति
सचत एतावꣳशू
तथैवोपसृष्टꣳ राजानं द्वादशकृत्वस्तृतीयमभिषुणोति
नैवात्राꣳ शौ स्कन्ने वाचयति
तथैवाञ्जलिनोपहन्ति तूष्णीमेवान्तर्दधाति प्रतिप्रस्थातोत्तमाभ्यामꣳ शुभ्यामानयत्यध्वर्युर्देवो देवानां पवित्रमसि येषां भागोऽसि तेभ्यस्त्वेति

सचत एतावꣳशू
अथैनमुपाꣳ शुसवनं दशापवित्रेण परिमृज्य पूर्वार्धे खरस्य दक्षिणाशिरसं निदधात्यथ प्रतिप्रस्थातुर्ग्रहमादत्ते स्वांकृतोऽसीति
ग्रहमपयच्छत्यथैनमवेक्षते मधुमतीर्न इषस्कृधीत्यथैनमूर्ध्वमुन्मार्ष्टि विश्वेभ्यस्त्वेन्द्रि येभ्यो दिव्येभ्यः पार्थिवेभ्य इत्यथैनमादायोपोत्तिष्ठति मनस्त्वाष्ट्वित्यैत्युर्वन्तरिक्षमन्विहीत्येत्याहवनीये जुहोत्यन्वारब्धे यजमाने स्वाहा त्वा सुभवः सूर्याय स्वाहेति
हुत्वानुप्राणिति
वाचयति भूरसि श्रेष्ठो रश्मीनां प्राणपाः प्राणं मे पाहीत्यथैनमवाचीनमवमृज्य प्रतीचा नीचा पाणिना मध्यमे परिधौ निमार्ष्टि देवेभ्यस्त्वा मरीचिपेभ्य इत्यथ प्रदक्षिणमावृत्याग्रयणस्थाल्यां ग्रहस्य सꣳस्रावमवनयत्येष ते योनिरित्यथैतस्मिन्नुपाꣳ सुपात्रेऽꣳ! शुं प्रास्यत्यथैनं दक्षिणत उपाꣳ शुसवनेन सꣳस्पृष्टꣳ सादयति प्राणाय त्वेति
व्यानाय त्वेत्युपाꣳ शुसवनं प्रत्यभिमृशते ५ 7.5
7.6
यावदेवात्राध्वर्युश्चेष्टति तावदेष प्रतिप्रस्थाता राजन्येवाꣳ शूनां द्वौद्वावपिसृजति यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहेति यत्ते सोम यत्ते सोमेत्यथाभिषोष्यन्तः सर्वश एव राजानं पर्युपविशन्ति
पश्चात्प्राङ्मुखोऽध्वर्युरुपविशति
तस्य दक्षिणं बाहुमनु यजमानो दक्षिणतः प्रतिप्रस्थातोत्तरत आग्नीध्रोऽन्तरेण प्रतिप्रस्थातारं चाग्नीद्र् हं च यश्चतुर्थोऽभिषुणोत्यथोन्नेतारमाहाहरोपसृजेत्युपसृजत्युन्नेताधवनीयादुदचनेनोपर्यर्धे होतृचमसेऽꣳ! शून्परिप्लावयन्ति प्रागपागुदगधराक्तास्त्वा दिश आधावन्त्वम्ब निष्वरेत्येष निग्राभ आप्याययन्ति
व्यपोहन्तेऽभिषुण्वन्ति
निग्राभमुपयन्त्याप्याययन्ति
व्यपोहन्तेऽभिषुण्वन्ति
निग्राभमुपयन्त्याप्याययन्ति
व्यपोहन्तेऽभिषुण्वन्ति
न चतुर्थे निग्राभमुपयन्त्यथैनꣳ सुसंभृतꣳ संभरण्याꣳ संभृत्योन्नेत्र उत्प्रयच्छति
एवमेव द्वितीयः पर्यायः संतिष्ठत एवं तृतीय ऋजीषमन्ततो दशापवित्रेण परिवेष्ट्योन्नेत्र उत्प्रयच्छति
तदुन्नेताधवनीये विक्षाल्य प्रपीड्य दक्षिणस्य हविर्धानस्यान्तरेणेषे उपावहृत्य चर्मणि निदधाति
तस्मिन्संमुखान्ग्राव्णः कृत्वा चतुर्धैतदृजीषं ग्रावमुखेभ्यो व्यपोहत्यथोद्गाता वा प्रस्तोता वा दक्षिणस्य हविर्धानस्य पश्चादक्षमुपसृप्य प्राञ्चं ग्रावसु द्रो णकलशमध्यूहति
तस्मिन्नुदीचीनदशं दशापवित्रं वितन्वन्ति
तेन तथा कृतेनादित्यस्योदयमाकाङ्क्षन्त उदित आदित्येऽन्तर्यामं गृह्णात्यतिपवमानस्य राज्ञ उपयामगृहीतोऽस्यन्तर्यच्छ मघवन्पाहि सोममुरुष्य रायः समिषो यजस्वान्तस्ते दधामि द्यावापृथिवी अन्तरुर्वन्तरिक्षꣳ सजोषा देवैरवरैः परैश्चान्तर्यामे मघवन्मादयस्वेति

स्वांकृतोऽसीति ग्रहमपयच्छत्यथैनमवेक्षते मधुमतीर्न इषस्कृधीत्यथैनमूर्ध्वमुन्मार्ष्टि विश्वेभ्यस्त्वेन्द्रि येभ्यो दिव्येभ्यः पार्थिवेभ्य इत्यथैनमादायोपोत्तिष्ठति मनस्त्वाष्ट्वित्यैत्युर्वन्तरिक्षमन्विहीत्येत्याहवनीये जुहोत्यन्वारब्धे यजमाने स्वाहा त्वा सुभवः सूर्याय स्वाहेति
हुत्वान्वपानिति
वाचयति धूरसि श्रेष्ठो रश्मीनामपानपा अपानं मे पाहीत्यथैनमूर्ध्वमुन्मृज्य प्राचोत्तानेन पाणिना मध्यमे परिधावुन्मार्ष्टि देवेभ्यस्त्वा मरीचिपेभ्य इत्यथ प्रदक्षिणमावृत्याग्रयणस्थायां ग्रहस्य सꣳस्रावमवनयत्येष ते योनिरित्यथैनमुत्तरत उपाꣳ शुसवनेन सꣳस्पृष्टꣳ सादयत्यपानाय त्वेति
व्यानाय त्वेत्युपाꣳ शुसवनं प्रत्यभिमृशतेऽथोन्नेतारमाहाप्रमत्तः संततमानयोपाꣳ शु ग्रहान्ग्रहीष्यामीत्यथादत्त ऐन्द्र वायवपात्रं तदेतद्रा स्नावत्परिग्रीवि भवति
तेन गृह्णात्यतिपवमानस्य राज्ञ आ वायो भूष शुचिपा इत्यनुद्रुत्योपयामगृहीतोऽसि वायवे त्वा जुष्टं गृह्णामीत्यथैनमपयत्य पुनरेवोपयच्छतीन्द्र वायू इमे सुता इत्यनुद्रुत्योपयामगृहीतोऽसीन्द्र वायुभ्यां त्वा जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिः सजोषाभ्यां त्वेत्यथादत्ते मैत्रावरुणपात्रं तदेतत्पिलकावद्भवति
तेन गृह्णात्यतिपवमानस्य राज्ञोऽयं वां मित्रावरुणेत्यनुद्रुत्योपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वा जुष्टं गृह्णामीति

बर्हिषी अन्तर्धाय पयसा श्रीणात्यपोद्धृत्य बर्हिषी दशापवित्रेण परिमृज्य सादयत्येष ते योनिरृतायुभ्यां त्वेत्यथोपातीत्याश्विनपात्रꣳ शुक्रपात्रमादत्ते
तदेतद्बैल्वं वा पालाशं वा श्लक्ष्णं भवति
तेन गृह्णात्यतिपवमानस्य राज्ञोऽयं वेनश्चोदयदित्यनुद्रुत्योपयामगृहीतोऽसि शण्डाय त्वा जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिर्वीरतां पाहीत्यथादत्ते मन्थिपात्रं तदेतद्वैकङ्कतꣳ श्लक्ष्णं भवति
तेन गृह्णात्यतिपवमानस्य राज्ञस्तं प्रत्नथेत्यनुद्रुत्योपयामगृहीतोऽसि मर्काय त्वा जुष्टं गृह्णामीति
बर्हिषी अन्तर्धाय सक्तुभिः श्रीणात्यपोद्धृत्य बर्हिषी दशापवित्रेण परिमृज्य साद्यत्येष ते योनिः प्रजाः पाहीत्यथादत्त आग्रयणस्थालीं तया गृह्णात्यतिपवमानस्य राज्ञो ये देवा दिव्येकादश स्थेत्यनुद्रुत्योपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्यो जुष्टं गृह्णामीत्यथैनां त्रिरभिहिङ्करोति ६ 7.6

हिं हिं हिं सोमः पवते सोमः पवते सोमः पवतेऽस्मै ब्रह्मणे पवतेऽस्मै क्षत्राय पवतेऽस्यै विशे पवत इषे पवत ऊर्जे पवतेऽद्भ्यः पवत ओषधीभ्यः पवते वनस्पतिभ्यः पवते द्यावापृथिवीभ्यां पवते सुभूताय पवते ब्रह्मवर्चसाय पवतेऽस्मै सुन्वते यजमानाय पवते मह्यमित्युपाꣳ शूक्त्वा ज्यैष्ठ्याय पवत इत्युच्चैर्
अथैनमधिवदत आग्रयणोऽसि स्वाग्रयणो जिन्व यज्ञं जिन्व यज्ञपतिमभि सवना पाहि विष्णुस्त्वां पातु विशं त्वं पाहीन्द्रि येणेति
परिमृज्य सादयत्येष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इत्युपब्दिमतोऽत ऊर्ध्वं ग्रहान्गृह्णाति त्रिꣳ शत्त्रयश्च गणिनो रुजन्त इति
रुग्णवत्यर्चा भ्रातृव्यतो गृह्णीयादिति ब्राह्मणम्
अथादत्त उक्थ्यस्थालीं तया गृह्णात्यतिपवमानस्य राज्ञ उपयामगृहीतोऽसीन्द्रा य त्वा बृहद्वते वयस्वत उक्थायुवे यत्त इन्द्र बृहद्वयस्तस्मै त्वा जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिरिन्द्रा य त्वोक्थायुव इत्यथादत्ते ध्रुवस्थालीं स आह ये पूर्वया द्वारा प्रापत्सत प्राञ्चस्ते निष्क्रामन्तु येऽपरया प्रत्यञ्चस्ते मा वोऽभिपरिहारिषमिति
जघनेनाभिषोतॄन्सोन्नेतृकानभिपरिहृत्योत्तरत उपयच्छति मूर्धानं दिवो अरतिं पृथिव्या इत्यनुद्रुत्योपयामगृहीतोऽस्यग्नये त्वा वैश्वानराय जुष्टं गृह्णामीत्यथैनमधिवदते ध्रुवोऽसि ध्रुवक्षितिर्ध्रुवाणां ध्रुवतमोऽच्युतानामच्युतक्षित्तम इत्यथैनद्यथाहृतं प्रतिपर्याहृत्योत्तरस्य हविर्धानस्याग्रेणोपस्तम्भनमनुपोप्ते सादयत्येष ते योनिरग्नये त्वा वैश्वानरायेति
ध्रुवेण राजानं परिदधात्यथोपर्यर्धे द्रो णकलशे परिप्लु पात्रं प्रास्य द्र प्साननुमन्त्रयते द्र प्सश्चस्कन्द यस्ते द्र प्सो यो द्र प्सो यस्ते द्र प्स इत्य्
अथोन्नेतारमाहारिक्तं पूतभृतं कुरु पवमानस्य ग्रहान्ग्रहीष्यामीति
तच्छ्रुत्वोन्नेता पूतभृतो बिले पवित्रं वितत्य द्वौ वा त्रीन्वा राज्ञ उदचनानानयत्यथारिक्ते पूतभृति पवमानस्य ग्रहान्गृह्णात्युपयामगृहीतोऽसि प्रजापतये त्वेति द्रो णकलशमभिमृशतीन्द्रा य त्वेत्याधवनीय
विश्वेभ्यस्त्वा देवेभ्य इति पूतभृतम्
अथोन्नेतरित्याह प्राञ्चꣳ राजानं पूतभृततमभि संपवयताद्दशाभ्राधवनीयं मृष्ट्वा न्युब्जतादिति
स तथा करोत्यथाप उपस्पृश्य बर्हिषी आदायोपनिःसर्पति
तं निःसर्पन्तमन्वारभत उद्गातोद्गातारं प्रस्तोता
प्रस्तोतारं प्रतिहर्ता
प्रतिहर्तारं यजमानो यजमानं ब्रह्मा
प्रतिप्रस्थाता सप्तमः सर्पति
तेषु समन्वारब्धेष्वाहवनीये स्रुवाहुतिं जुहोति ७ 7.7

अग्निः प्रातःसवने पात्वस्मान्वैश्वानरो महिना विश्वशंभूः । स नः पावको द्र विणं दधात्वायुष्मन्तः सहभक्षाः स्याम स्वाहेत्येतयाध्वर्यू जुहुतो यथावेदमितरे जुह्वत्यथोदञ्चोऽभि पवमानꣳ सर्पन्ति
प्रह्व एवाध्वर्युः प्रथमो बर्हिषी धुवानः सर्पति वागग्रेगा अग्र एत्वृजुगा देवेभ्यो यशो मयि दधती प्राणान्पशुषु प्रजां मयि च यजमाने चेत्यथास्तावे यथायतनमुपविशन्त्यथोद्गात्रे वा प्रस्तोत्रे वा बर्हिषी प्रयच्छत्यृक्सामयोरुपस्तरणमसि मिथुनस्य प्रजात्या इति वा तूष्णीं वाथोपाकरणं जपति वायुर्हिङ्कर्ताग्निः प्रस्तोता प्रजापतिः साम बृहस्पतिरुद्गाता विश्वे देवा उपगातारो मरुतः प्रतिहर्तार इन्द्रो निधनं ते देवाः प्राणभृतः प्राणं मयि दधत्वोꣳस्तुध्वमिति
स एष त्रिवृद्बहिष्पवमानो भवति
तस्य पञ्चम्यां प्रस्तुतायां वाचयति श्येनोऽसि गायत्रच्छन्दा अनु त्वारभे स्वस्ति मा संपारयेत्यत्र दशहोतारं व्याचष्ट उद्द्रुते साम्नि संप्रैषमाहाग्नीदग्नीन्विहर बर्हि स्तृणाहि पुरोदाशाꣳ अलंकुरु प्रतिप्रस्थातः पशुरन्तिकेऽस्त्विति
यथासंप्रैषं तौ कुरुतोऽथाप उपस्पृश्याहैहि यजमानेति
पूर्वया द्वारा हविर्धानं प्रपाद्य समस्तꣳ राजानमुपतिष्ठते विष्णो त्वं नो अन्तम इत्यथादत्त आश्विनपात्रं तदेतद्द्व्यश्रि भवति
तस्मिन्गृह्नाति द्रो णकलशात्परिप्लुना पात्रेण या वां कशेत्यनुद्रुत्योपयामगृहीतोऽस्यश्विभ्यां त्वा जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिर्माध्वीभ्यां त्वेत्यथाप उपस्पृश्याहैहि यजमानेत्याहवनीयं द्रुत्वा स्रुचि चतुर्गृहीतं गृहीत्वा सप्तहोतारं मनसानुद्रुत्याहवनीये जुहोत्यन्वारब्धे यजमाने स्वाहेत्यथावकाशैश्चरति परिभूरग्निं परिभूरिन्द्र मित्येतेनानुवाकेनाथ प्रचरण्यां नवकृत्वो गृह्णीतेऽथैष आग्नीध्र आग्नीध्रीयाद्धिष्णियादनुपूर्वं धिष्णियेष्वङ्गारान्विहरत्यथ पुरस्तात्प्रत्यङ्ङासीनो विहृतान्धिष्णियान्व्याघारयति यथान्युप्तैर्मन्त्रैः

स यद्यु ह यथान्युप्तमभिजुहोति सप्त त इत्याग्नीध्रेऽन्ततो जुहोति
यद्यु वै स्वाहा स्वाहेति स्वाहेत्येवान्तत आग्नीध्रीये जुहोत्युदक्सꣳस्थताया इत्यथोत्तरस्य हविर्धानस्य चुबुके प्रचरणीꣳ सादयत्यथ सांकाशिनेन पथा पृष्ठ्याꣳस्तृणाति संततां गार्हपत्यादाहवनीयात् ८ 7.8

अथाध्वर्यू रशनाहस्तो यूपमभ्यैत्युदूह्य पूवाꣳर्! रशनां नाभिदघ्ने परिव्ययन्नाह परिवीयमाणायानुब्रूहीति
स्वर्वन्तं यूपमुत्सृज्याग्नेयं पशुमुपाकरोति
समानं कर्मा प्रवरात्
प्रसिद्धꣳ होतारं वृणीतेऽथाश्रावयत्यो श्रावयास्तु श्रौषडश्विनाध्वर्यू आध्वर्यवादित्यहं चासौ च मानुषविति
प्रतिप्रस्थातुर्नाम गृह्णात्यथाश्रावयत्यो श्रावयास्तु श्रौषड्मित्रावरुणौ प्रशास्तारौ प्रशास्त्रादित्यसौ मानुष इति
मैत्रावरुणस्य नाम गृह्णात्यथाश्रावयत्यो श्रावयास्तु श्रौषडिन्द्रो ब्रह्मा ब्राह्मणादित्यसौ मानुष इति
ब्राह्मणाच्छꣳ सिनो नाम गृह्णात्यथाश्रावयत्यो श्रावयास्तु श्रौषड्मरुतः पोत्रादित्यसौ मानुष इति
पोतुर्नाम गृह्णात्यथाश्रावयत्यो श्रावयास्तु श्रौषड्ग्नावो नेष्ट्रादित्यसौ मानुष इति
नेष्टुर्नाम गृह्णात्यथाश्रावयत्यो श्रावयास्तु श्रौषडग्निमाग्नीध्रादित्यसौ मानुष इत्यग्नीधो नाम गृह्णाति
तेषां प्रवृतःप्रवृत एव प्रवृताहुतीर्जुहोति
जुष्टो वाचो भूयासमृचा स्तोमꣳ समर्धय सूर्यो मा देवो देवेभ्यः पात्वित्येताभिरध्वर्यू जुहुतो
यथावेदमितरे जुह्वत्यथाश्रावयत्यो श्रावयास्तु श्रौषडग्निर्ह दैवीनां विशां पुरएतायꣳ सुन्वन्यजमानो मनुष्याणां तयोरस्थूरि गार्हपत्यं दीदयच्छतꣳ हिमा द्वा यू राधाꣳ सीत्संपृञ्चानावसंपृञ्चानौ तन्व इति
समानं कर्मा वपायै
वपया प्रचर्य वपाश्रपणी अनुप्रहृत्य समुत्क्रम्य चात्वाले मार्जयन्तेऽथ यजमानमुत्करे स्फ्यविघनानुपस्थापयति ९ 7.9

स्फ्यः स्वस्तिर्विघनः स्वस्तिः पर्शुर्वेदिः परशुर्नः स्वस्तिः । यज्ञिया यज्ञकृत स्थ ते मास्मिन्यज्ञ उपह्वयध्वमुप मा द्यावापृथिवी ह्वयेतामुपास्तावः कलशः सोमो अग्निरुप देवा उप यज्ञ उप मा होत्रा उपहवे ह्वयन्तामित्यथ नमोऽग्नये मखघ्ने मखस्य मा यशोऽर्यादित्याहवनीयमुपतिष्ठते
नमो रुद्रा य मखघ्ने नमस्कृत्या मा पाहीत्याग्नीध्रं नम इन्द्रा य मखघ्न इन्द्रि यं मे वीर्यं मा निर्वधीरिति होत्रीयम्
अथ प्राङावृत्य जपति दृढे स्थः शिथिरे समीची माꣳ हसस्पातं सूर्यो मा देवो दिव्यादꣳ हसस्पातु वायुरन्तरिक्षादग्निः पृथिव्या यमः पितृभ्यः सरस्वती मनुष्येभ्य इत्यथ प्रदक्षिणमावृत्य पूर्वे द्वारौ सदसः संमृशति देवी द्वारौ मा मा संताप्तमित्यथ सदः प्रपद्यते नमः सदसे नमः सदसस्पतये नमः सखीनां पुरोगाणां चक्षुषे नमो दिवे नमः पृथिव्या इत्यथासनाद्बहिःसदसं तृणं निरस्यत्यहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतर इत्य्
उपविशत्युन्निवत उदुद्वतश्च गेषमित्यथेमे समीक्षते पातं मा द्यावापृथिवी अद्याह्न इत्यथ दक्षिणार्धं परेक्षत आगन्त पितरः पितृमानहं युष्माभिर्भूयासꣳसुप्रजसो मया यूयं भूयास्तेत्यथोत्तरार्धं परेक्षत उदक्सꣳस्थताया इति १० 7.10

अथेमावध्वर्यू आहवनीयप्रभृत्येवमेवाहवनीयमुपतिष्ठेते
एवमाग्नीध्रीयम्
एवꣳ होत्रीयम्
एवं प्राञ्चावावृत्य जपत एवं प्रदक्षिणमावृत्य पूर्वे द्वारौ सदसः संमृशत एवꣳ सदः प्रपद्येते
एवमासनाभ्यां बहिःसदसं तृणे निरस्यतो दक्षिणमेवाध्वर्युर्द्वार्बाहुं निश्रयमाण उपविशत्युत्तरं प्रतिप्रस्थातैवमिमे समीक्षेते
एवं दक्षिणार्धं चोत्तरार्धं च परेक्षेते
उदक्सꣳस्थताया इत्यथेमे वषट्कर्तार आहवनीयप्रभृत्येवमेवाहवनीयमुपतिष्ठन्त एवमाग्नीध्रीयं तमुत्तरेण परियन्त्येवꣳ होत्रीयम्
एवं प्राञ्च आवृत्य जपन्त्येवं प्रदक्षिणमावृत्य पूर्वे द्वारौ सदसः संमृशन्त्येवꣳ सदः प्रपद्यन्तेऽग्रेण धिष्णियानुत्तरेणाच्छावाकस्य धिष्णियं परीत्यैवमासनेभ्यो बहिःसदसं तृणानि निरस्यन्त्येवꣳ स्वꣳ स्वमेव धिष्णियमनूपविशन्त्येवमिमे समीक्षन्त एवं दक्षिणार्धं चोत्तरार्धं च परेक्षन्त उदक्सꣳस्थताया इत्यथेमे सर्व उद्गातारो ब्रह्मा सदस्य इत्यवषत्कर्तार आहवनीयप्रभृत्येवमेवाहवनीयमुपतिष्ठन्त एवमाग्नीध्रीयं तमुत्तरेण परियन्त्येवꣳ होत्रीयम्
एवं प्राञ्च आवृत्य जपन्त्य्
एवं प्रदक्षिणमावृत्योत्तरेण सदः परीत्यैवमपरे द्वारौ सदसः संमृशन्त्येवꣳ सदः प्रपद्यन्त एवमामनेभ्यो बहिःसदसं तृणानि निरस्यन्त्यौदुम्बरीमेवोद्गातारः पर्युपविशन्ति
दक्षिणत उदङ्मुखौ ब्रह्मा सदस्य इत्युपविशत एवमिमे समीक्षन्त एवं दक्षिणार्धं चोत्तरार्धं च परेक्षन्त उदक्सꣳस्थताया इत्यथैतेषां विसꣳस्थितसंचरोऽन्तरेण होतुश्च धिष्णियं ब्राह्मणाच्छꣳ सिनश्च येऽधिष्णिया अथ धिष्णियवन्तः स्वꣳ स्वमेव धिष्णियमुत्तरेणोत्तरेण परियन्ति
ते सꣳस्थिते सवने यथाप्रसृप्तमेव विनिःसर्पन्ति ११ 7.11

संप्रसृप्तान्विदित्वाध्वर्युः सवनीयान्पुरोडाशान्याचत्यथैष आग्नीध्रो जघनेन गार्हपत्यमुपविश्य पात्र्! यां पञ्चधोपस्तृणीते
मध्यतः पुरोडाशमुपस्तीर्णाभिघारितमुद्वासयति
पुरस्ताद्धाना दक्षिणतः करम्भम्पश्चात्परिवापम्
आमिक्षामुत्तरतोऽथैनानि संपरिगृह्य पूर्वया द्वारोपनिर्हृत्योत्तरेण सदः परीत्योत्तरेणाग्नीध्रीयं धिष्णियं पर्याहृत्यान्तर्वेद्यासादयत्यथ जुहूपभृतोरुपस्तृणान आह प्रातः प्रातःसावस्येन्द्रा य पुरोडाशानामवदीयमानानामनुब्रूहीति
द्विः पुरोडाशस्यावद्यति
द्विर्धानानां द्विः करम्भस्य
द्विः परिवापस्य
द्विरामिक्षाया अभिघारयति
प्रत्यनक्त्यथोपभृति स्विष्टकृते सर्वेषाꣳ सकृत्सकृदुत्तरार्धादवद्यति

द्विरभिघारयति
न प्रत्यनक्त्यत्याक्रम्याश्राव्याह प्रातः प्रातःसावस्येन्द्रा य पुरोडाशान्प्रस्थितान्प्रेष्येति
वषट्कृते जुहोत्यथ समावपमान आहाग्नयेऽनुब्रूहीत्याश्राव्याहाग्नये प्रेष्येति
वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोत्यथोदङ्ङत्याक्रम्य यथायतनꣳ स्रुचौ सादयित्वा पात्र्! यामिडाꣳ समवधाय प्रतीचः पुरोडाशान्प्रहिणोत्यनु हैके संयन्ति पशव इडेति वदन्तोऽथ प्राङायन्नाह वायव इन्द्र वायुभ्यामनुब्रूहीति
तच्छ्रुत्वा प्रतिप्रस्थातैन्द्र वायवस्य प्रतिनिर्ग्राह्यं गृह्णाति द्रो णकलशात्परिप्लुना पात्रेणादित्यस्थाल्या औपशये पात्र उपयामगृहीतोऽसि वाक्षसदसि वाक्पाभ्यां त्वा क्रतुपाभ्यामस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामीति
ग्रहावादायोपनिष्क्रामत्युपनिष्क्रान्तस्यैवाध्वर्युर्ग्रहावादत्त उत्तरतस्तिष्ठते प्रतिप्रस्थात्रे प्रतिनिर्ग्राह्यं प्रयच्छत्यथ वै भवत्यैन्द्र वायवमादायाघारमाघारयेदिति
स आज्यस्थाल्याः स्रुवेणोपहत्यैन्द्र वायवमादायाघारमाघारयत्यध्वरो यज्ञोऽयमस्तु देवा ओषधीभ्यः पशवे नो जनाय विश्वस्मै भूतायाध्वरोऽसि स पिन्वस्व घृतवद्देव सोम स्वाहेत्यथाश्रावयत्यो श्रावयास्तु श्रौषड्वायव इन्द्र वायुभ्यां प्रेष्येति
वषट्कृतेऽध्वर्युः पूर्वो जुहोति
द्वितीयं वषट्कृते सहोभौ जुहुतो हुत्वा वाचयति यो न इन्द्र वायू अभिदासति भ्रातृव्य उत्पिपीते शुभस्पती इदमहं तमधरं पादयामि यथेन्द्रा हमुत्तमश्चेतयानीत्य्
अथ प्रतिप्रस्थाताध्वर्योः पात्रे ग्रहस्य सꣳस्रावमवनयत्युभयोरर्धमध्वर्युः प्रतिप्रस्थातुः पात्रेऽवनयति
तं प्रतिप्रस्थातादित्यस्थाल्यामवनयति देवेभ्यस्त्वेत्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य होत्रे पात्रं प्रदाय प्राङायन्नाह मित्रावरुणाभ्यामनुब्रूहीति
तच्छ्रुत्वा प्रतिप्रस्थाता मैत्रावरुणस्य प्रतिनिर्ग्राह्यं गृह्णाति द्रो णकलशात्परिप्लुना पात्रेणादित्यस्थाल्या औपशये पात्र उपयामगृहीतोऽस्यृतसदसि चक्षुष्पाभ्यां त्वा क्रतुपाभ्यामस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामीति
ग्रहावादायोपनिष्क्रामत्युपनिष्क्रान्तस्यैवाध्वर्युर्ग्रहावादत्त उत्तरतस्तिष्ठते प्रतिप्रस्थात्रे प्रतिनिर्ग्राह्यं प्रयच्छत्यथाश्रावयत्यो श्रावयास्तु श्रौषड्मित्रावरुणाभ्यां प्रेष्येति
वषट्कृते सहोभौ जुहुतो हुत्वा वाचयति यो नो मित्रावरुणावभिदासति भ्रातृव्य उत्पिपीते शुभस्पती इदमहं तमधरं पादयामि यथेन्द्रा हमुत्तमश्चेतयानीत्यथ प्रतिप्रस्थाताध्वर्योः पात्रे ग्रहस्य सꣳस्रावमवनयत्युभयोरर्धमध्वर्युः प्रतिप्रस्थातुः पात्रेऽवनयति
तं प्रतिप्रस्थातादित्यस्थाल्यामवनयति विश्वदेवेभ्यस्त्वेत्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य होत्रे पात्रं प्रदाय प्राङायन्नाहाश्विभ्यामनुब्रूहीति
तच्छ्रुत्वा प्रतिप्रस्थाताश्विनस्य प्रतिनिर्ग्राह्यं गृह्णाति द्रो णकलशात्परिप्लुना पात्रेणादित्यस्थाल्या औपशये पात्र उपयामगृहीतोऽसि श्रुतसदसि श्रोत्रपाभ्यां त्वा क्रतुपाभ्यामस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामीति
ग्रहावादायोपनिष्क्रामत्य्
उपनिष्क्रान्तस्यैवाध्वर्युर्ग्रहावादत्त उत्तरतस्तिष्ठते प्रतिप्रस्थात्रे प्रतिनिर्ग्राह्यं प्रयच्छत्यथाश्रावयत्यो श्रावयास्तु श्रौषडश्विभ्यां प्रेष्येति
वषट्कृते सहोभौ जुहुतो हुत्वा वाचयति यो नोऽश्विनावभिदासति भ्रातृव्य उत्पिपीते शुभस्पती इदमहं तमधरं पादयामि यथेन्द्रा हमुत्तमश्चेतयानीत्यथ प्रतिप्रस्थाताध्वर्योः पात्रे ग्रहस्य सꣳस्रावमवनयत्युभ्योरर्धमध्वर्युः प्रतिप्रस्थातुः पात्रेऽवनयति
तं प्रतिप्रस्थातादित्यस्थाल्यामवनयति विश्वेभ्यस्त्वा देवेभ्य इति १२ 7.12

स यद्यु हैतैः सꣳस्रावैरुपर्यर्धा स्थाली भवत्येतेनैनां पात्रेणापिदधाति
यद्यु वै नोपर्यर्धा भवति द्रो णकलशादेनामुपर्यर्धां कृत्वैतेनैव पात्रेणापिदधाति विष्ण्वुरुक्रमैष ते सोमस्तꣳ रक्षस्व तं ते दुश्चक्षा मावख्यदित्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य होत्रे पात्रं प्रदाय प्राङायन्नाहोन्नीयमानेभ्योऽनुब्रूहि होतुश्चमसमनून्नयध्वमुभयतःशुक्रान्कुरुध्वमच्छावाकस्य चमसाध्वर्यो मा तु त्वमुन्नेष्ठाः प्रतिप्रस्थातश्चतुर्भिर्मा शकलैः प्रोक्षिताप्रोक्षितैः प्रत्युपलम्बस्वेति
यथासंप्रैषं ते कुर्वन्ति
द्रो णकलशादेव प्रथममुन्नयन्त्यथ पूतभृतोऽथ द्रो णकलशात्
त उभयतःशुक्रा होतृचमसमेव प्रथममुन्नयन्ति
यथोपपादमितरान्
समुन्नीयोत्तरवेद्याꣳ सꣳसादयन्त्यथ प्रतिप्रस्थाता चतुणाꣳर्! शकलानां द्वौ प्रोक्षति

द्वावप्रोक्षितौ भवतः
प्रोक्षिताभ्यामपिधायाप्रोक्षिताभ्यामुपयच्छतः
शुक्रमेवाध्वर्युरादत्ते
मन्थिनं प्रतिप्रस्थाता
ग्रहावादायोपनिष्क्रामतो दक्षिणमेवाध्वर्युर्द्वार्बाहुं निश्रयमाण उपनिष्क्रामत्युत्तरं प्रतिप्रस्थाता
तौ जघनेनोत्तरवेदिं ग्रहौ संधत्त आयुः संधत्तं तन्मे जिन्वतं प्राणꣳ संधत्तं तं मे जिन्वतमपानꣳ संधत्तं तं मे जिन्वतं व्यानꣳ संधत्तं तं मे जिन्वतं चक्षुः संधत्तं तन्मे जिन्वतꣳ श्रोत्रꣳ संधत्तं तन्मे जिन्वतमिति
स्तुतोऽसि जनधा देवास्त्वा शुक्रपाः प्रणयन्तु सुवीराः प्रजाः प्रजनयन्परीहि शुक्रः शुक्रशोचिषेत्यध्वर्युर्दक्षिणेनोत्तरवेदिं परिक्रामति
स्तुतोऽसि जनधा देवास्त्वा मन्थिपाः प्रणयन्तु सुप्रजाः प्रजाः प्रजनयन्परीहि मन्थी मन्थिशोचिषेति प्रतिप्रस्थातोत्तरेणोत्तरवेदिं परिक्रामति
तौ पुरस्तात्प्रत्यञ्चावुत्तरवेदिमधिद्र वत इन्द्रे ण सयुजो वयꣳ सासह्याम पृतन्यतः । घ्नन्तो वृत्राण्यप्रति ॥ यत्ते अग्ने तेजस्तेनाहं तेजस्वी हूयासं यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासं यत्ते अग्ने हरस्तेनाहꣳ हरस्वी भूयासमित्यथान्तरेण यूपं चाहवनीयं च ग्रहौ संधत्त आयु स्थ आयुर्मे धत्तमायुर्यज्ञाय धत्तमायुर्यज्ञपतये धत्तम्प्राण स्थः प्राणं मे धत्तं प्राणं यज्ञाय धत्तं प्राणं यज्ञपतये धत्तमपान स्थोऽपानं मे धत्तमपानं यज्ञाय धत्तमपानं यज्ञपतये धत्तम्व्यान स्थो व्यानं मे धत्तं व्यानं यज्ञाय धत्तं व्यानं यज्ञपतये धत्तं चक्षु स्थश्चक्षुर्मे धत्तं चक्षुर्यज्ञाय धत्तं चक्षुर्यज्ञपतये धत्तं श्रोत्रꣳ स्थः श्रोत्रं मे धत्तꣳ श्रोत्रं यज्ञाय धत्तꣳ श्रोत्रं यज्ञपतये धत्तमिति

षड्भिः संधाभिः संधाय व्युत्क्रामतः १३ 7.13

तौ देवौ शुक्रामन्थिनौ कल्पयतं दैवीर्विशः कल्पयतं मानुषीरिषमूर्जमस्मासु धत्तं प्राणान्पशुषु प्रजां मयि च यजमाने चेत्यथाप्रोक्षितौ शकलौ बहिर्वेदि निरस्यतो निरस्तः शण्डः सहामुनेत्यध्वर्युर्यं यजमानो द्वेष्टि तं मनसा ध्यायति
निरस्तो मर्कः सहामुनेति प्रतिप्रस्थाता यं यजमानो द्वेष्टि तं मनसा ध्यायत्यथाप उपस्पृश्य प्रोक्षितावभ्याधत्तः
शुक्रैषा ते समित्तया समिध्यस्व स्वाहेत्यध्वर्युर्मन्थिन्नेषा ते समित्तया समिध्यस्व स्वाहेति प्रतिप्रस्थातैतस्मिन्काले चमसाध्वर्यवश्चमसानुपोद्यच्छन्तेऽथाध्वर्युः पुरस्तात्प्रत्यङ्तिष्ठन्नाश्रावयत्यो श्रावयास्तु श्रौषट्प्रातः प्रातःसावस्य शुक्रवतो मन्थिवतो मधुश्चुत इन्द्रा य सोमान्प्रस्थितान्प्रेष्येति
वषट्कृते सहोभौ जुहुतः स प्रथमः संकृतिर्विश्वकर्मा स प्रथमो मित्रो वरुणो अग्निः । स प्रथमो बृहस्पतिश्चिकित्वान्तस्मा इन्द्रा य सुतमाजुहोमि स्वाहेति
वषट्कृतानुवषट्कृते द्विर्जुहुतस्
तथैव द्विर्द्विः सवाꣳर्! श्चमसाञ्जुह्वत्यथ संप्रैषमाह प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातुः प्र यजमानस्य प्र सदस्यस्य होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्द्रोणकलशादभ्युन्नीयोपावर्तध्वꣳ होतुश्चमसाध्वर्यवुपरमैहि प्रतिप्रस्थातरुत्तरार्ध आहवनीयस्य मन्थिनः सꣳस्रावं जुहुधीति
यथासंप्रैषं ते कुर्वन्त्यथ प्रदक्षिणमावृत्य होतृचमसे ग्रहस्य सꣳस्रावमवनयति हुतं त्वा हुतेऽवनयाम्यूर्जस्वन्तं देवेभ्यो मधुमन्तं मनुष्येभ्य इति वा तूष्णीं वाथ प्रतिप्रस्थातोत्तरार्ध आहवनीयस्य मन्थिनः सꣳस्रावं जुहोत्येष ते रुद्र भागो यं निरयाचथास्तं जुषस्व विदेर्गौपत्यꣳ रायस्पोषꣳ सुवीयꣳर्! संवत्सरीणाꣳ स्वस्तिꣳ स्वाहेत्यथाप उपस्पृश्य शुक्रपात्रं च मन्थिपात्रं च खरे यथायतनꣳ सादयति
यन्त्येते महर्त्विजां चमसा अथैते होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्द्रोणकलशादभ्युन्नीयोपावर्तन्ते
तेषां मैत्रावरुणचमसमादायाश्राव्याह प्रशास्तर्यजेति
वषट्कृतानुवषट्कृते द्विर्जुहोति


द्विदेवत्यसोमभक्षणम्

(द्र. बौ.श्रौ.सू. ७.१४)

द्विदेवत्यग्रह१(ऐन्द्रवायवः)
द्विदेवत्यग्रह२(ऐन्द्रवायवः+मैत्रावरुणः)
द्विदेवत्यग्रह३(ऐन्द्रवायवः+मैत्रावरुणः+आश्विन्
निष्क्रियक्षणेषु द्विदेवत्यग्रहाः


ब्रह्मन्यज पोतर्यज नेष्टर्यजाग्नीद्यजेति पञ्च होत्राः संयाज्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्याग्रेण होतारमुपविशत्ययाडग्नीदिति
स भद्र मकरित्याह होता यो नः सोमꣳ राजानं पाययिष्यतीत्यथ होतादत्त ऐन्द्र वायवपात्रम्
आत्तमेवाध्वर्युरन्वारभतेऽन्वारब्धेऽध्वर्यौ होतोपहवमिष्ट्वा भक्षयति यथा स वेद
तथान्वारब्धे होतर्यध्वर्युरुपहवमिष्ट्वा भक्षयति मयि वसुः पुरोवसुर्वाक्पा वाचं मे पाहीत्यथ होता भक्षयत्यथाध्वर्युरथैनद्धोत्रेऽनुषजति
तद्धोता यथायतनꣳ सादयत्यथ होतादत्ते मैत्रावरुणपात्रम्
आत्तमेवाध्वर्युरन्वारभतेऽन्वारब्धेऽध्वर्यौ होतोपहवमिष्ट्वा भक्षयति यथा स वेद
तथान्वारब्धे होतर्यध्वर्युरुपहवमिष्ट्वा भक्षयति मयि वसुर्विदद्वसुश्चक्षुष्पाश्चक्षुर्मे पाहीत्यथैनद्धोत्रेऽनुषजति
तद्धोता यथायतनꣳ सादयत्यथ होतादत्त आश्विनपात्रम्
आत्तमेवाध्वर्युरन्वारभत
अन्वारब्धेऽध्वर्यौ होतोपहवमिष्ट्वा भक्षयति यथा स वेद
तथान्वारब्धे होतर्यध्वर्युरुपहवमिष्ट्वा भक्षयति मयि वसुः संयद्वसुः श्रोत्रपाः श्रोत्रं मे पाहीति
सर्वतः परिहारमाश्विनं भक्षयतीति ब्राह्मणम्
अथैनद्धोत्रेऽनुषजति
तद्धोता यथायतनꣳ सादयत्यथाप उपस्पृश्य होत्र इडामुपोद्यच्छन्ते १४ 7.14

उपहूयमानायामिडायामुपप्रगृह्णन्ति चमसान्
उपहूतायामिडायामनाहितमग्नीधे भवत्यथैतानि द्विदेवत्यपाराण्यरिक्तानि करोति
पुरोडाशशकलमैन्द्र वायवपात्रे प्रास्यत्यामिक्षां मैत्रावरुणपात्रे
धाना आश्विनपात्रेऽथैनानि संपरिगृह्य पूर्वया द्वारोपनिर्हृत्यापरया द्वारा हविर्धानं प्रपाद्य दक्षिणस्य हविर्धानस्योत्तरस्यां वर्तन्याꣳ सादयति
तान्या तृतीयसवनात्परिशेरेऽथाग्नीध आदधाति षडवत्तम्प्राश्नन्ति
मार्जयन्त इडोपहूताꣳ श्चमसान्भक्षयन्ति भक्षेहि माविशेति दीर्घभक्षमनुद्रुत्य वसुमद्गणस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रच्छन्दस इन्द्र पीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति
होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्त आप्याययन्ति चमसानाप्यायस्व समेतु त इति
सीदन्ति नाराशꣳ सा आप्यायिता दक्षिणस्य हविर्धानस्यापालम्बमधोऽध ऐन्द्रा ग्नायाथैषोऽच्छावाकोऽग्रेण सद आस्ते
तस्मै महत्पुरोडाशशकलमादधदाहाच्छावाक वदस्व यत्ते वाद्यमिति

स यत्राच्छावाकस्याभिजानात्युपो अस्मान्ब्राह्मणान्ब्राह्मणा ह्वयध्वमिति तदाह होतरच्छावाको वा अयमुपहवमिच्छते तमुपह्वयस्वेति
तमृचा होतोपह्वयतेऽथ प्राङायन्नाहोन्नीयमानायानुब्रूह्यच्छावाकस्य चमसाध्वर्यवुन्नयस्वोभयतःशुक्रं कुरुष्वेति
स तथा करोत्यथ प्राङेत्याच्छावाकचमसमादायाश्राव्याहाच्छावाक यजेति
वषट्कृतानुवषट्कृते हुत्वा हरति भक्षं स यद्यस्मिन्नच्छावाक उपहवमिच्छत उपैवैनꣳ ह्वयते
नो त्वेव संभक्षयतः
सीदत्यस्य नाराशꣳ स आप्यायितोऽथाहाच्छावाक सीद नेष्टः पत्नीमुदानयाग्नीदच्छावाकं मे सन्नं प्रब्रूतादिति
सीदत्येषोऽच्छावाको जघनेन स्वं धिष्णियम्
आनयति नेष्टा पत्नीं पन्नेजनीरादाय प्रेह्युदेहीत्येतेन निगदेनाथैनां पूर्वया द्वारोपनिष्क्रमय्यापरया द्वारा सदः प्रपाद्य जघनेन नेष्टुर्धिष्णियमसंचरे सामपथे पन्नेजनीः सादयति वसुभ्यो रुद्रे भ्य आदित्येभ्यो विश्वेभ्यो वो देवेभ्यः पन्नेजनीः सादयामि यज्ञाय वः पन्नेजनीः सादयामीत्यथाहाग्नीध्रः सन्नोऽच्छावाकोऽच्छावाकꣳ सन्नमुप पन्नेजनीरसीषदन्नित्येतस्मिन्काल आग्नीध्रे यजमानः पुरोडाशानां प्राश्नाति
यदशना स्यात्पत्नी पत्नीशाले १५ 7.15

अथर्तुपात्रे आददाते दक्षिणमेवाध्वर्युरुत्तरं प्रतिप्रस्थाताध्वर्युः पूर्वो वायव्येन द्रो णकलशाद्गृह्णात्युपयामगृहीतोऽसि मधवे त्वा जुष्टं गृह्णामीत्यथ प्रतिप्रस्थाता गृह्णात्युपयामगृहीतोऽसि माधवाय त्वा जुष्टं गृह्णामीति
ग्रहावादायोपनिष्क्रामतो दक्षिणमेवाध्वर्युर्द्वार्बाहुं निश्रयमाण उपनिष्क्रामत्युत्तरं प्रतिप्रस्थाता द्वार्बाहुं निश्रयमाण उपरमत्यथाध्वर्युराश्रावयत्यो श्रावयास्तु श्रौषडृतुना प्रेष्येति
वषट्कृते जुहोति
निष्क्रामत्येव प्रतिप्रस्थाता
प्रपद्यतेऽध्वर्युः
स गृह्णात्युपयामगृहीतोऽसि शुक्राय त्वा जुष्टं गृह्णामीत्यथ प्रतिप्रस्थाताश्रावयत्यो श्रावयास्तु श्रौषडृतुना प्रेष्येति
वषट्कृते जुहोति
निष्क्रामत्येवाध्वर्युः
प्रपद्यते प्रतिप्रस्थाता
स गृह्णात्युपयामगृहीतोऽसि शुचये त्वा जुष्टं गृह्णामीत्यथाध्वर्युराश्रावयत्यो श्रावयास्तु श्रौषडृतुना प्रेष्येति
वषट्कृते जुहोति
निष्क्रामत्येव प्रतिप्रस्थाता
प्रपद्यतेऽध्वर्युः
स गृह्णात्युपयामगृहीतोऽसि नभाय त्वा जुष्टं गृह्णामीत्यथ प्रतिप्रस्थाताश्रावयत्यो श्रावयास्तु श्रौषडृतुना प्रेष्येति
वषट्कृते जुहोति
निष्क्रामत्येवाध्वर्युः
प्रपद्यते प्रतिप्रस्थाता
स गृह्णात्युपयामगृहीतोऽसि नभस्याय त्वा जुष्टं गृह्णामीत्यथाध्वर्युराश्रावयत्यो श्रावयास्तु श्रौषडृतुना प्रेष्येति
वषट्कृते जुहोति
निष्क्रामत्येव प्रतिप्रस्थाता
प्रपद्यतेऽध्वर्युर्विपर्यस्य पात्रं स गृह्णात्युपयामगृहीतोऽसीषाय त्वा जुष्टं गृह्णामीत्यथ प्रतिप्रस्थाताश्रावयत्यो श्रावयास्तु श्रौषडृतुना प्रेष्येति
वषट्कृते जुहोति
निष्क्रामत्येवाध्वर्युः
प्रपद्यते प्रतिप्रस्थाता विपर्यस्य पात्रं
स गृह्णात्युपयामगृहीतोऽस्यूर्जाय त्वा जुष्टं गृह्णामीत्यथाध्वर्युराश्रावयत्यो श्रावयास्तु श्रौषडृतुभिः प्रेष्येति
वषट्कृते जुहोति
निष्क्रामत्येव प्रतिर्पस्थाता
प्रपद्यतेऽध्वर्युः
स गृह्णात्युपयामगृहीतोऽसि सहाय त्वा जुष्टं गृह्णामीत्यथ प्रतिप्रस्थाताश्रावयत्यो श्रावयास्तु श्रौषडृतुभिः प्रेष्येति
वषट्कृते जुहोति
निष्क्रामत्येवाध्वर्युः
 प्रपद्यते प्रतिप्रस्थाता
स गृह्णात्युपयामगृहीतोऽसि सहस्याय त्वा जुष्टं गृह्णामीत्यथाध्वर्युराश्रावयत्यो श्रावयास्तु श्रौषडृतुभिः प्रेष्येति
वषट्कृते जुहोति
निष्क्रामत्येव प्रतिप्रस्थाता
प्रपद्यतेऽध्वर्युर्विपर्यस्य पात्रं स गृह्णात्युपयामगृहीतोऽसि तपाय त्वा जुष्टं गृह्णामीत्यथ प्रतिप्रस्थाताश्रावयत्यो श्रावयास्तु श्रौषडृतुभिः प्रेष्येति
वषट्कृते जुहोति
निष्क्रामत्येवाध्वर्युः
प्रपद्यते प्रतिप्रस्थाता विपर्यस्य पात्रं तमाह प्रतिप्रस्थातरुपैतेन पात्रेण रमेत्यथाध्वर्युराश्रावयत्यो श्रावयास्तु श्रौषडृतुना प्रेष्येत्यध्वर्यू यजतमित्याह प्रशास्ता
होतरेतद्यजेत्याहाध्वर्युर्वषट्कृते जुहोति
सोऽत्रैवासीनं प्रतिप्रस्थातारमनुप्रपद्यते
प्रतिप्रस्थातात्र पूर्वो गृह्णात्युपयामगृहीतोऽसि तपस्याय त्वा जुष्टं गृह्णामीत्यथाध्वर्युर्गृह्णात्युपयामगृहीतोऽसि सꣳसर्पोऽस्यꣳ हस्पत्याय त्वा जुष्टं गृह्णामीति
ग्रहावादायोपनिष्क्रामतो दक्षिणमेवाध्वर्युर्द्वार्बाहुं निश्रयमाण उपनिष्क्रामत्युत्तरं प्रतिप्रस्थाता
प्रतिप्रस्थातात्र श्रावयत्यो श्रावयास्तु श्रौषडृतुना प्रेष्येति
गृहपते यजेत्याह प्रशास्ता

होतरेतद्यजेत्याह गृहपतिः
वषट्कृते सहोभौ जुहुतोऽथ प्रतिप्रस्थाताध्वर्योः पात्रे ग्रहस्य सꣳस्रावमवनयति
तमाह प्रतिप्रस्थातरेतेन पात्रेणैन्द्रा ग्नं ग्रहं गृहाणेति
तेन प्रतिप्रस्थातैन्द्रा ग्नं ग्रहं गृह्णाति द्रो णकलशात्परिप्लुना पात्रेणाइन्द्रा ग्नी आगतꣳ सुतमित्यनुद्रुत्योपयामगृहीतोऽसीन्द्रा ग्निभ्यां त्वा जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिरिन्द्रा ग्निभ्यां त्वेत्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य होत्रैतत्पात्रꣳ संभक्षयत्यृतुना पीतस्येति होत्रा पोत्रा नेष्ट्राग्नीधा ब्राह्मणाच्छꣳ सिना मैत्रावरुणेनेत्यथ विपर्यस्य पात्रꣳ होत्रैव चतुः संभक्षयत्यृतुभिः पीतस्येति होत्रा पोत्रा नेष्ट्राच्छावाकेनेत्यथ विपर्यस्यैव पात्रꣳ होत्रैव द्विः संभक्षयत्यृतुना पीतस्येति १६ 7.16

अथ होतारं विपृच्छति प्रणवमुपाꣳ शुशꣳ सꣳशꣳ सिष्यसी३ विग्राहा३मिति
स यथैनꣳ होता प्रत्याह तच्छ्रुत्वा निगृह्य पात्रं पराङावर्तत इडा देवहूरिति यावदेतस्य यजुषः पर्याप्नोति तावज्जपत्यभ्येनमाह्वयते होता
प्रत्याह्वयतेऽध्वर्युः
शꣳ सति
प्रतिगृणाति
यदुपाꣳ शु शꣳ सति तदुपाꣳ शु प्रतिगृणाति
यदुच्चैः शꣳ सति तदुच्चैः प्रतिगृणति
संततं वा विग्राहं वा
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतमैन्द्रा ग्नं ग्रहम्
अनूद्यच्छन्ते नाराशꣳ सान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमस्येति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विर्नाराशꣳ साननुप्रकम्पयन्त्य्
एतत्पात्रं नाराशꣳ सा अन्वायन्त्यनुसवनभक्ष इन्द्रा ग्निभ्यां पीतस्येति
होता चैवाध्वर्युश्चैतत्पात्रꣳ संभक्षयतो नराशꣳ सपीतेन नाराशꣳ सान्नराशꣳ सपीतस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रच्छन्दसः पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति
होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्त आप्याययन्ति चमसानाप्यायस्व समेतु त इति
सीदन्ति नाराशꣳ सा आप्यायिता दक्षिणस्य हविर्धानस्यापालम्बमधोऽधो वैश्वदेवायाथ प्राङेत्य शुक्रपात्रमाददान आहोन्नेतर्यदेमं वैश्वदेवं ग्रहम्गृह्णाम्यथोदञ्चꣳ राजानं पूतभृतमभि संपवयताद्दशाभिद्रो र्ण!कलशं मृष्ट्वा न्युब्जतादिति
स तथा करोति
स शुक्रपात्रेण वैश्वदेवं कलशाद्गृह्णात्योमासश्चर्षणीधृत इत्यनुद्रुत्योपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्यो जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इत्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति
स्तुवते वैश्वदेवाय
होत्र एषोत्तमेति प्राहुर्होतुः कालात्पराङावर्ततेऽध्वर्युरभ्येनमाह्वयते होता
प्रत्याह्वयतेऽध्वर्युः
शꣳसति
प्रतिगृणाति
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतं वैश्वदेवं ग्रहम्
अनूद्यच्छन्ते नाराशꣳ सान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमस्येति
वषट्कृतानुवषट्कृते द्विर्जुहोति

तथैव द्विर्द्विर्नाराशꣳ साननुप्रकम्पयन्त्येतत्पात्रं नाराशꣳ सा अन्वायन्त्यनुसवनभक्षो विश्वैर्देवैः पीतस्येति
होता चैवाध्वर्युश्चैतत्पात्रꣳ संभक्षयतो नराशꣳ सपीतेन नाराशꣳ सान्नरशꣳ सपीतस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रच्छन्दसः पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति
होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते
नाप्याययन्ति चमसान्
सर्वभक्षा मार्जयन्तेऽथाह प्रतिप्रस्थातरिमे चतुर्पात्रे एतच्च शुक्रपात्रं मार्जालीये मार्जयित्वा पात्रेष्वपिसृजेति
स तथा करोत्यथ प्राङायन्नाह १७ 7.17

मैत्रावरुणस्य चमसमनून्नयध्वमुन्नेतः सोमं प्रभावयेति
मैत्रावरुणचमसमेव प्रथममुन्नयन्ति
यथोपपादमितरान्
समुन्नीयोत्तरवेद्याꣳ सꣳसादयन्त्यथादत्त उक्थ्यस्थाल्या औपशयं पात्रं तस्मिन्नेतस्य राज्ञस्तृतीयवेलां गृह्णाति य उक्थ्यस्थाल्यां भवत्युपयामगृहीतोऽसि देवेभ्यस्त्वा देवायुवमुक्थ्येभ्य उक्थ्यायुवं यज्ञस्यायुषे मित्रावरुणाभ्यां त्वा जुष्टं गृह्णामीति
पुनर्हविरसीत्युक्थ्यस्थालीं प्रत्यभिमृशति
परिमृज्य सादयत्येष ते योनिर्मित्रावरुणाभ्यां त्वेत्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति
स्तुवते
मैत्रावरुणायैषोत्तमेति प्राहुर्
मैत्रावरुणस्य कालात्पराङावर्ततेऽध्वर्युरभ्येनमाह्वयते मैत्रावरुणः
प्रत्याह्वयतेऽध्वर्युः
शꣳ सति
प्रतिगृणाति
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतं ग्रहम्
अनूद्यच्छन्ते चमसान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमानामिति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विः सवाꣳर्! श्चमसाञ्जुह्वत्यथ प्रदक्षिणमावृत्य मैत्रावरुणस्य चमसे ग्रहस्य सꣳस्रावमवनयति हुतं त्वा हुतेऽवनयाम्यूर्जस्वन्तं देवेभ्यो मधुमन्तं मनुष्येभ्य इति आ तूष्णीं वात्रैवैतत्पात्रमुपनिधाय भक्षैः प्रत्यञ्च आद्र वन्त्यनुसवनभक्षो मित्रावरुणाभ्यां पीतस्येति
मैत्रावरुणचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते
नाप्याययन्ति चमसान्
सर्वभक्षा मार्जयन्तेऽथाह प्रतिप्रस्थातर्ग्रहौ ते प्रचरेति
तच्छ्रुत्वा प्रतिप्रस्थाता प्राङायन्नाह १८ 7.18

ब्राह्मणाच्छꣳ सिनश्चमसमनून्नयध्वमुन्नेतः सोमं प्रभावयेति
ब्राह्मणाच्छꣳ सिनश्चमसमेव प्रथममुन्नयन्ति
यथोपपादमितरान्
समुन्नीयोत्तरवेद्याꣳ सꣳसादयन्त्यथादत्त उक्थ्यस्थाल्या औपशयं पात्रं तस्मिन्नेतस्य राज्ञोऽर्धवेलां गृह्णाति य उक्थ्यस्थाल्यां भवत्युपयामगृहीतोऽसि देवेभ्यस्त्वा देवायुवमुक्थ्येभ्य उक्थायुवं यज्ञस्यायुष इन्द्रा य त्वा जुष्टं गृह्णामीति
पुनर्हविरसीत्युक्थ्यस्थालीं प्रत्यभिमृशति
परिमृज्य सादयत्येष ते योनिरिन्द्रा य त्वेत्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति
स्तुवते
ब्राह्मणाच्छꣳ सिन एषोत्तमेति प्राहुर्
ब्राह्मणाच्छꣳ सिनः कालात्पराङावर्तते प्रतिप्रस्थाताभ्येनमाह्वयते ब्राह्मणाच्छꣳसी
प्रत्याह्वयते प्रतिप्रस्थाता
शꣳसति
प्रतिगृणाति
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतं ग्रहम्
अनूद्यच्छन्ते चमसान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थयशा यज सोमानामिति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विः सवाꣳर्! श्चमसाञ्जुह्वत्यथ प्रदक्षिणमावृत्य ब्राह्मणाच्छꣳ सिनश्चमसे ग्रहस्य सꣳस्रावमवनयति हुतं त्वा हुतेऽवनयाम्यूर्जस्वन्तं देवेभ्यो मधुमन्तं मनुष्येभ्य इति आ तूष्णीं वात्रैवैतत्पात्रमुपनिधाय भक्षैः प्रत्यञ्च आद्र वन्त्यनुसवनभक्ष इन्द्रे ण पीतस्येति
ब्राह्मणाच्छꣳ सिनश्चमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते
नाप्याययन्ति चमसान्
सर्वभक्षा मार्जयन्तेऽथ प्राङायन्नाह १९ 7.19

अच्छावाकस्य चमसमनून्नयध्वमुन्नेतः सर्वश एव राजानमुन्नय मातिरीरिचः प्रतिप्रस्थातरुपैतेन ग्रहेण रमैहि यजमानेति
पूर्वया द्वारा हविर्धानं प्रपाद्याथैतच्चर्म फलकयोः प्राचीनग्रीवमुत्तरलोमोपस्तृणाति यज्ञ प्रतितिष्ठेति वा तूष्णीं वा
तस्मिन्संमुखान्ग्राव्णः कृत्वा दक्षिणस्य हविर्धानस्यान्तरेणेषे राजानमुपावहरति हृदे त्वा मनसे त्वा सोम राजन्नेह्यवरोहेति द्वाभ्याम्
अथैनमुद्गातृभ्यः प्राहुस्तस्मिꣳस्तच्चेष्टन्ति यत्ते विदुरथोदुब्ज्याधवनीयमर्धं वसतीवरीणामवनयत्यर्धमेकधनानाम्पुरोऽक्षं वसतीवरीः सादयति
पश्चादक्षमेकधनान्
अच्छावाकचमसमेव प्रथममुन्नयन्ति
यथोपपादमितरान्
सर्वश एव राजानꣳ समुन्नीयोत्तरवेद्याꣳ सꣳसादयन्त्य्
अथादत्त उक्थ्यस्थाल्या औपशयं पात्रं तस्मिन्नेतꣳ सर्वश एव राजानं गृह्णाति य उक्थ्यस्थाल्यां भवत्युपयामगृहीतोऽसि देवेभ्यस्त्वा देवायुवमुक्थ्येभ्य उक्थायुवं यज्ञस्यायुष इन्द्रा ग्निभ्यां त्वा जुष्टं गृह्णामीति
नात्र पुनर्हविरसीत्युक्थ्यस्थालीं प्रत्यभिमृशति
दशाभिरेवैनां मृष्ट्वा न्युब्जति
परिमृज्य सादयत्येष ते योनिरिन्द्रा ग्निभ्यां त्वेत्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति
स्तुवतेऽच्छावाकाय एषोत्तमेति प्राहुरच्छावाकस्य कालात्पराङावर्तते प्रतिप्रस्थाताभ्येनमाह्वयतेऽच्छावाकः
प्रत्याह्वयते प्रतिप्रस्थाता
शꣳ सति
प्रतिगृणाति
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतं ग्रहम्
अनूद्यच्छन्ते चमसान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमानामिति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विः सवाꣳर्! श्चमसाञ्जुह्वत्यथ प्रदक्षिणमावृत्याच्छावाकस्य चमसे ग्रहस्य सꣳस्रावमवनयति हुतं त्वा हुतेऽवनयाम्यूर्जस्वन्तं देवेभ्यो मधुमन्तं मनुष्येभ्य इति वा तूष्णीं वात्रैवैतत्पात्रमुपनिधाय भक्षैः प्रत्यञ्च आद्र वन्त्यनुसवनभक्ष इन्द्रा ग्निभ्यां पीतस्येत्यच्छावाकचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते
नाप्यायन्ति चमसान्
सर्वभक्षा मार्जयन्तेऽथोक्थशा इत्याह
प्रातःसवनं प्रतिगीर्य प्रशास्तः प्रसुहीति
सर्पतेत्याह प्रशास्ता
संतिष्ठते प्रातःसवनम् २० 7.20