बौधायनश्रौतसूत्रम्/प्रश्नः ०४

विकिस्रोतः तः

4.1
पशुना यक्ष्यमाणो भवति
स उपकल्पयते पौतुद्र वान्परिधीन्गुल्गुलु सुगन्धितेजनँ शुक्लामूर्णास्तुकां या पेत्वस्यान्तरा शृङ्गे द्वे रशने द्विगुणां च त्रिगुणां च द्वे वपाश्रपणी विशाखां चाविशाखां च हृदयशूलं कार्ष्मर्यमयान्परिधीनौदुम्बरं मैत्रावरुणदण्डं मुखेन संमितमिध्माबर्हिरिध्मं प्रणयनीयं प्लक्षशाखामिडसूनं यवान्यवमतीभ्यः सक्तून्सक्तुहोमाय पृषदाज्याय दधि हिरण्यमित्यथामावास्येन वा हविषेष्ट्वा नक्षत्रे वा गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा षड्ढोतारं मनसानुद्रुत्याहवनीये जुहोत्यन्वारब्धे यजमाने स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वा यूपाहुतिं जुहोत्युरु विष्णो विक्रमस्वोरु क्षयाय नः कृधि । घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाथ याचत्याज्यस्थालीँ सस्रुवां बर्हिर्हिरण्यमुदपात्रं ह्वयन्ति तक्षाणँ सपरशुमाहैहि यजमानेति पूर्वया द्वारोपनिष्क्रम्य तां दिशं यन्ति यत्रास्य यूप स्पष्टो भवति यत्र वा वेत्स्यन्मन्यते
स यः समे भूम्यै स्वाद्योने रूढो बहुपर्णो बहुशाखोऽप्रतिशुष्काग्रः प्रत्यङ्ङुपनतस्तमुपतिष्ठतेऽत्यन्यानगां नान्यानुपागामर्वाक्त्वा परैरविदं परोऽवरैस्तं त्वा जुषे वैष्णवं देवयज्याया इत्यथैनमाज्येनानक्ति देवस्त्वा सविता मध्वानक्त्वित्यूर्ध्वाग्रं बर्हिरनूच्छ्रयत्योषधे त्रायस्वैनमिति
स्वधितिना तिर्यञ्चं प्रहरति स्वधिते मैनँ हिँ सीरिति

यः प्रथमः शकलः परापतति तं प्रज्ञातं निदधाति
तमपरिभिन्दन्ननक्षमङ्गं वृश्चति
प्राञ्चं वोदञ्चं वा प्रयान्तमनुमन्त्रयते दिवमग्रेण मा लेखीरन्तरिक्षं मध्येन मा हिँ सीः पृथिव्या संभवेत्यथाव्रश्चने हिरण्यं निधाय संपरिस्तीर्याभिजुहोति वनस्पते शतवल्शो विरोह स्वाहेति
सहस्रवल्शा वि वयँ रुहेमेत्यात्मानं प्रत्यभिमृशतेऽन्वग्रँ शाखाः प्रसूदयति यं त्वायँ स्वधितिस्तेतिजानः प्रणिनाय महते सौभगायेति
पञ्चारत्निं तस्मै वृश्चेदित्येष ब्राह्मणवतामवमस्
तं परिष्वङ्गपरमं प्रादेशावमं चषालस्य काले परिवासयत्यच्छिन्नो रायः सुवीर इति
यत्परं भवति तस्य चतुरङ्गुलं चषालाय प्रच्छेदयति
तं चतुरश्रिं वाष्टाश्रिं वा कृत्वा वा हरत्या वा हारयत्योह्य निस्तिष्ठत्यवतक्षणानामेव स्वरुं कुरुतेऽथास्यैषा पूर्वेद्युरेव पशुबन्धिकी वेदिर्विमिता भवति दशपदा पश्चात्तिरश्ची द्वादशपदा प्राच्यष्टापदा पुरस्तात्तिरश्ची
तां परिस्तीर्य स्तम्बयजुर्हरति १
4.2
इदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यथ याचति स्फ्यमुदपात्रं बर्हिः शम्यामित्य्
एतत्समादायाहैहि यजमानेत्युत्तरेण वेदिं द्वयोर्वा त्रिषु वा प्रक्रमेषु स्फ्येनोद्धत्यावोक्ष्य शम्यया चात्वालं परिमिमीते
वित्तायनी मेऽसीति पुरस्तादुचीचीनकुम्बयान्तरत स्फ्येनालिखति
तिक्तायनी मेऽसीति दक्षिणतः प्राचीनकुम्बयान्तरत स्फ्येनालिखत्यवतान्मा नाथितमिति पश्चादुदीचीनकुम्बयान्तरत स्फ्येनालिखत्यवतान्मा व्यथितमित्युत्तरतः प्राचीनकुम्बयान्तरत स्फ्येनालिखत्यथ चात्वाले बर्हिर्निधाय तस्मिन्स्फ्येन प्रहरति विदेरग्निर्नभो नामाग्ने अङ्गिरो योऽस्यां पृथिव्यामसीत्यादत्त आयुषा नाम्नेहीति
हृत्वोत्तरवेद्यां निवपति यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वादध इति
द्वितीयं प्रहरति विदेरग्निर्नभो नामाग्ने अङ्गिरो यो द्वितीयस्यां पृथिव्यामसीत्यादत्त आयुषा नाम्नेहीति
हृत्वोत्तरवेद्यां निवपति यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वादध इति
तृतीयं प्रहरति विदेरग्निर्नभो नामाग्ने अङ्गिरो यस्तृतीयस्यां पृथिव्यामसीत्यादत्त आयुषा नाम्नेहीति
हृत्वोत्तरवेद्यां निवपति यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वादध इति
तूष्णीं चतुथँ र्! हरति सह बर्हिषाथाध्वर्यु स्फ्येन चात्वालात्पुरीषमुद्धन्त्यथाग्नीध्रमाहाग्नीदितस्त्रिर्हरेति
ततस्त्रिराग्नीध्रो हरति
यदाग्नीध्रस्त्रिर्हरत्यथाध्वर्युरुत्तरवेद्यै पुरीषँ संप्रयौति सिँ हीरसि महिषीरसीति
प्रथयत्युरु प्रथस्वोरु ते यज्ञपतिः प्रथतामिति
स्फ्येन सँ हन्ति ध्रुवासीत्यथैनामद्भिरवोक्षति
देवेभ्यः शुन्धस्वेति देवेभ्यः शुम्भस्वेति सिकताभिरनुप्रकिरति
तां प्रादेशमात्रीं चतुरश्रां निष्ठाय शम्यया परिमिमीत

उत्तरनाभिमुत्साद्याथैनां प्रतिच्छाद्याभ्रिमादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इत्यादायाभिमन्त्रयतेऽभ्रिरसि नारिरसीति
तया यूपावटं परिलिखति यथान्तर्वेद्यर्धँ स्याद्बहिर्वेद्यर्धम्परिलिखितँ रक्षः परिलिखिता अरातय इदमहँ रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपि कृन्तामीत्यथाग्नीध्रमाहाग्नीदेहीमं यूपावटं खनोपरसंमितं प्राक्पुरीषमुद्वपताद्चतुरङ्गुलेनोपरमतिखनतादिति
तँ स खनति वा खानयति वा
यावदेवात्राध्वर्युश्चेष्टति तावदेष प्रतिप्रस्थाताभ्यादधातीध्मं प्रणयनीयम्
उपोपयमनीः कल्पयन्ति चात्वालाद्
आत्मनेन्द्र घोषवतीः प्रोक्षणीरध्वर्युरादत्ते
परिकर्मिणे पञ्चगृहीतमाज्यं प्रयच्छति
ब्रह्मणि संभारा भवन्त्यथ संप्रैषमाहाग्नये प्रणीयमानायानुब्रूह्यग्नीदेकस्फ्ययानुसंधेहीति
त्रिरुक्तायामुद्यच्छन्ते
होतुर्वशं यन्त्युत्तरेण वेदिं प्रतिपद्यन्ते
 धारयन्त्येतमग्निम्
अथाध्वर्युरिन्द्र घोषवतीभिः प्रोक्षणीभिरुत्तरवेदिं प्रोक्षति २
4.3
इन्द्र घोषस्त्वा वसुभिः पुरस्तात्पात्विति पुरस्तान्
मनोजवास्त्वा पितृभिर्दक्षिणतः पात्विति दक्षिणतः
प्रचेतास्त्वा रुद्रै ः! पश्चात्पात्विति पश्चाद्
विश्वकर्मा त्वादित्यैरुत्तरतः पात्वित्युत्तरतोऽथ यत्प्रोक्षणीनामुच्छिष्यते तद्दक्षिणत उत्तरवेद्यै निनयति
यदेव तत्र क्रूरं तत्तेन शमयतीति ब्राह्मणम्

अथैनाँ हिरण्यमन्तर्धायाक्ष्णया पञ्चगृहीतेन व्याघारयति
सिँ हीरसि सपत्नसाही स्वाहेति दक्षिणेऽँ! से
सिँ हीरसि सुप्रजावनिः स्वाहेत्युत्तरस्याँ श्रोण्यां सिँ हीरसि रायस्पोषवनिः स्वाहेति दक्षिणस्याँ श्रोण्यां सिँ हीरस्यादित्यवनिः स्वाहेत्युत्तरेऽँ! से
सिँ हीरस्यावह देवान्देवयते यजमानाय स्वाहेति मध्येऽथ भूतेभ्यस्त्वेति स्रुचमुद्गृह्णात्यथ पौतुद्र वान्परिधीन्परिदधाति
विश्वायुरसि पृथिवीं दृँ हेति मध्यमं ध्रुवक्षिदस्यन्तरिक्षं दृँ हेति दक्षिणम्
अच्युतक्षिदसि दिवं दृँ हेत्युत्तरम्
अथातिशिष्टान्संभारान्निवपति गुल्गुलु सुगन्धितेजनँ शुक्लामूर्णास्तुकामग्नेर्भस्मास्यग्नेः पुरीषमसीत्यथैनान्सँ स्रावेणाभिघारयत्यथ प्रदक्षिणमावृत्येध्मं प्रतिष्ठापयति यज्ञ प्रतितिष्ठ सुमतौ सुशेवा आ त्वा वसूनि पुरुधा विशन्तु । दीर्घमायुर्यजमानाय कृण्वन्नथामृतेन जरितारमङ्ग्धीत्यथैनं विस्रस्याहुतिषाहं कृत्वाध्वराहुतिभिरभिजुहोत्यग्निर्यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन्। देवेभ्यः प्रब्रूताद्यज्ञम्प्रप्र यज्ञपतिं तिर स्वाहा ॥
वायुर्यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन्। देवेभ्यः प्रब्रूताद्यज्ञम्प्रप्र यज्ञपतिं तिर स्वाहा ॥
सूर्यो यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन्। देवेभ्यः प्रब्रूताद्यज्ञम्प्रप्र यज्ञपतिं तिर स्वाहा ॥
यज्ञो यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन्। देवेभ्यः प्रब्रूताद्यज्ञम्प्रप्र यज्ञपतिं तिर स्वाहेत्य्
अथैता यजमान एव स्वयं जुहोत्यग्निरन्नादोऽन्नपतिरन्नस्येशे स मेऽन्नं ददातु स्वाहा । वायुः प्राणदाः प्राणस्येशे स मे प्राणं ददातु स्वाहा । आदित्यो भूरिदा भूयिष्ठानां पशूनामीशे स मे भूयिष्ठान्पशून्ददातु स्वाहेत्यग्निवत्युत्तरं परिग्राहं परिगृह्य योयुपित्वा तिर्यञ्चँ स्फ्यँ स्तब्ध्वा संप्रैषमाह प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवँ स्वधितिँ स्रुचश्च संमृड्ढि तूष्णीं पृषदाज्यग्रहणीम्पत्नीँ संनह्याज्येन च दध्ना चोदेहीत्याहृतासु प्रोक्षणीषूदस्य स्फ्यं मार्जयित्वेध्माबर्हिरुपसाद्य प्रद्क्षिणमावृत्य प्रत्यङ्ङाद्रुत्य स्रुवँ स्वधितिँ स्रुचश्च संमार्ष्टि तूष्णीं पृषदाज्यग्रहणीम्पत्नीँ संनह्याज्येन च दध्ना चोदेत्याज्यं च प्रोक्षणीश्चोत्पूय प्रसिद्धमाज्यानि गृहीत्वा पृषदाज्यग्रहण्यामुपस्तृणीते महीनां पयोऽसीति
विश्वेषां देवानां तनूसिति द्वितीयम्बर्हिषी अन्तर्धाय दध्यानयत्यृध्यासमद्य पृषतीनां ग्रहं पृषतीनां ग्रहोऽसीत्यपोद्धृत्य बर्हिषी अथाभिघारयति विष्णोर्हृदयमसीत्येकमिष विष्णुस्त्वानु विचक्रम इति द्वितीयम् ३
4.4
अथ प्रोक्षणीभिरुपोत्तिष्ठतीध्मं प्रोक्षति
वेदिं प्रोक्षति बर्हिः प्रोक्षति
बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तात्प्रस्तरं गृह्णाति

पञ्चविधं बर्हि स्तीर्त्वा प्रस्तरपाणिः प्राङभिसृप्य कार्ष्मर्यमयान्परिधीन्परिदधात्यूर्ध्वे समिधावादधाति
विधृती तिरश्ची सादयति
विधृत्योः प्रस्तरम्प्रस्तरे जुहूम्बर्हिषीतरा एता असदन्निति समभिमृश्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य याचति यवमतीः प्रोक्षणीर्बर्हिर्हस्तमाज्यस्थालीँ सस्रुवाँ स्वरुरशनं मैत्रावरुणदण्डं यूपशकलँ हिरण्यमुदपात्रमित्येतत्संनिधाय यूपं प्रक्षालयति यत्ते शिक्वः परावधीत्तक्षा हस्तेन वास्या । आपस्ते तद्वनस्पतेऽपनुदन्तु शुन्धनीरिति
यूप एष प्रक्षालितः प्रपन्नः संपन्नचषालः प्रागवटादुपशेते
तमुत्तरेणाहवनीयं तिष्ठन्पराञ्चं प्रोक्षति पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वेत्यवटेऽपोऽवनयति शुन्धतां लोकः पितृषदन इति
यवान्प्रस्कन्दयति यवोऽसि यवयास्मद्द्वेषो यवयारातीरिति
बर्हिर्हस्तं व्यतिषज्यावस्तृणाति पितृणाँ सदनमसीत्य्यूपशकलमवास्यति स्वावेशोऽस्यग्रेगा नेतृणां वनस्पतिरधि त्वा स्थास्यति तस्य वित्तादित्यथादत्त आज्यस्थालीँ सस्रुवाँ स्वरुरशनं मैत्रावरुणदण्डमुदपात्रमित्येतत्समादायाहैहि यजमानेत्यन्वग्यजमानोऽनूची पत्न्यग्रेण यूपं परीत्य दक्षिणत उदङ्मुखास्तिष्ठन्ति पूर्व एवाध्वर्युरपरो यजमानोऽपरा पत्नी

अथ प्रवृह्य चषालं यूपस्याग्रमनक्ति देवस्त्वा सविता मध्वानक्त्वित्यन्तरतश्च बाह्यतश्च
स्वभ्यक्तं कृत्वा चषालं प्रतिमुञ्चति सुपिप्पलाभ्यस्त्वौषधीभ्य इत्यथ स्रुवेणाग्निष्ठामश्रिमभिघारयन्नाह यूपायाज्यमानायानुब्रूहीत्यान्तमनक्त्यान्तमेव यजमानं तेजसानक्ति
नोपरमनक्ति
पत्न्युपरमनक्ति
सर्वतः परिमृशत्यपरिवर्गमेवास्मिन्तेजो दधातीति ब्राह्मणम्
उच्छ्रयन्नाहोच्छ्रीयमाणायानुब्रूहीत्युच्छ्रयत्युद्दिवँ स्तभानान्तरिक्षं पृण पृथिवीमुपरेण दृँ हेत्यथैनं वैष्णवीभ्यामृग्भ्यां कल्पयति ते ते धामानि विष्णोः कर्माणि पश्यतेति द्वाभ्यां स यत्राग्निष्ठामश्रिमाहवनीयेन संपादयति तद्ध्रुवस्य चषालं परेक्षयति तद्विष्णोः परमं पदँ सदा पश्यन्ति सूरयः । दिवीव चक्षुराततमित्यथैनं प्रदक्षिणं पुरीषेण पर्यूहति ब्रह्मवनिं त्वा क्षत्रवनिँ सुप्रजावनिँ रायस्पोषवनिं पर्यूहामीति
मैत्रावरुणदण्डेन सँ हन्ति ब्रह्म दृँ ह क्षत्रं दृँ ह प्रजां दृँ ह रायस्पोषं दृँ हेत्यन्यूनमनतिरिक्तं परिन्यस्योदपात्रमुपनिनीयाथैतां त्रिगुणाँ रशनां त्रिः संभुज्य मध्यमेन गुणेन नाभिदघ्ने परिव्ययन्नाह परिवीयमाणायानुब्रूहीति
त्रिः प्रदक्षिणं परिव्ययति परिवीरसि परि त्वा दैवीर्विशो व्ययन्तां परीमँ रायस्पोषो यजमानं मनुष्या इत्युपान्ते व्यतिषजत्यान्तं प्रवेष्टयत्यणिमति स्थविमत्प्रवयत्यथोत्तरेणाग्निष्ठामश्रिं मध्यमे गुणे स्वरुमवगूहत्यन्तरिक्षस्य त्वा सानाववगूहामीति
स्वर्वन्तं यूपमुत्सृजति ४
4.5
अथैतं पशुं पल्पूलितमन्तरेण चात्वालोत्करौ प्रपाद्याग्रेण यूपं पुरस्तात्प्रत्यङ्मुखमुपस्थापयति
तमिषे त्वेति बर्हिषी आदायोपाकरोत्युपवीरस्युपो देवान्दैवीर्विशः प्रागुर्वह्नीरुशिजो बृहस्पते धारया वसूनि हव्या ते स्वदन्तां देव त्वष्टर्वसु रण्व रेवती रमध्वम्प्रजापतेर्जायमाना इमं पशुं पशुपते ते अद्येन्द्रा ग्निभ्यां त्वा जुष्टमुपाकरोमीति
यद्देवत्यो वा भवति
प्रज्ञाते बर्हिषी निधायाधिमन्थनँ शकलं निदधात्यग्नेर्जनित्रमसीति
वृषणावन्वञ्चौ वृषणौ स्थ इत्यथारणी आदत्त उर्वश्यस्यायुरसि पुरूरवा इत्यथैते आज्यस्थाल्याँ समनक्ति घृतेनाक्ते वृषणं दधाथामित्यथ प्रजातीर्वाचयति गायत्रं छन्दोऽनु प्रजायस्व त्रैष्टुभं छन्दोऽनु प्रजायस्व जागतं छन्दोऽनु प्रजायस्वेत्यथाहाग्नये मथ्यमानायानुब्रूहीति
जात आह जातायानुब्रूहीति
प्रहरन्नाह प्रह्रियमाणायानुब्रूहीति
प्रहरति भवतं नः समनसविति
प्रहृत्याभिजुहोत्यग्नावग्निश्चरति प्रविष्ट इत्यथ रशनामादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इति
तयाक्ष्णया पशुमभिदधाति दक्षिणमध्यर्धशीर्षमृतस्य त्वा देवहविः पाशेनारभ इति
द्विगुणायै च त्रिगुणायै चान्तौ संदधाति धर्षा मानुषानिति
नियुनक्त्यथैनमद्भिः प्रोक्षत्यद्भ्यस्त्वौषधीभ्य इन्द्रा ग्निभ्यां त्वा जुष्टं प्रोक्षामीति
यद्देवत्यो वा भवति
पाययत्यपां पेरुरसीति

स्वात्तं चित्सदेवँ हव्यमापो देवीः स्वदतैनमित्युपरिष्टात्प्रोक्ष्याधस्तादुपोक्षति
सर्वत एवैनं मेध्यं करोतीति ब्राह्मणम्
उदूह्य प्रोक्षणीधानम् ५
4.6
अथेध्मात्समिधमाददान आहाग्नये समिध्यमानायानुब्रूहीत्यभ्यादधातीध्मम्परि समिधँ शिनष्टि
वेदेनोपवाजयत्यनूक्तासु सामिधेनीषु स्रुवेणाघारमाघारयति
संमृष्टे स्रुग्भ्यामुत्तरम्
अथासँ स्पर्शयन्स्रुचावुदङ्ङत्याक्रम्य जुह्वा पशुँ समनक्ति
सं ते प्राणो वायुना गच्छतामिति ललाटे
सं यजत्रैरङ्गानीति ककुदि
सं यज्ञपतिराशिषेति दक्षिणस्याँ श्रोण्याम्
अथ यथायतनँ स्रुचौ सादयित्वा प्रवरं प्रवृणीते
प्रसिद्धँ होतारं वृणीतेऽथाश्रावयत्यो श्रावयास्तु श्रौषड्मित्रावरुणौ प्रशास्तारौ प्रशास्त्रादित्यसौ मानुष इति मैत्रावरुणस्य नाम गृह्णात्यथाश्रावयति
यद्यत्रात्याश्रावयत्यो श्रावयास्तु श्रौषडग्निर्ह दैवीनां विशां पुरएतायं यजमानो मनुष्याणां तयोरस्थूरि गार्हपत्यं दीदयच्छतँ हिमा द्वा यू राधाँ सीत्संपृञ्चानावसंपृञ्चानौ तन्व इति
सीदति होता
प्रसवमाकाङ्क्षति
प्रसूतः स्रुचावादायात्याक्रम्याश्राव्याह समिद्भ्यः प्रेष्येति
वषट्कृते जुहोति प्रेष्य प्रेष्येति
चतुर्थाष्टमयोः समानयमानोऽष्टमे सवँ र्! समानयते
परि स्वाहाकृतीभ्यः सँ स्रावँ शिनष्टि
दश प्रयाजानिष्ट्वोदङ्ङत्याक्रम्य स्वरुं च शासं च याचति

तौ जुह्वामङ्क्त्वा ताभ्यां पशुँ समनक्ति घृतेनाक्तौ पशुं त्रायेथामिति
प्रयच्छति शासम्
अवगूहति स्वरुम्
अथ यथायतनँ स्रुचौ सादयित्वाह पर्यग्नये क्रियमाणायानुब्रूहीत्यथैष आग्नीध्र आहवनीयादुल्मुकमादायान्तरेण चात्वालोत्करावुत्तरेण शामित्रदेशमग्रेण पशुं जघनेन स्रुच इत्येवं त्रिः प्रदक्षिणं पर्येत्यथानुपरिसरणमपाव्यानि जुहोति प्रजानन्तः प्रतिगृह्णन्ति पूर्वे येषामीशे पशुपतिः पशूनां ये बध्यमानमनु बध्यमाना य आरण्याः पशवो विश्वरूपाः प्रमुञ्चमाना भुवनस्य रेत इति
निधायाग्नीध्र उल्मुकं यथेतं त्रिः पुनः प्रतिपर्येत्यथोल्मुकप्रथमाः प्रतिपद्यन्तेऽन्वक्छमिता पशुना
पशुमध्वर्युर्वपाश्रपणीभ्यामन्वारभते
वपाश्रपणी यजमानोऽथाश्राव्य संप्रेष्यत्युपप्रेष्य होतर्हव्या देवेभ्य इत्यथैतं पशुमन्तरेण चात्वालोत्करावुदञ्चं नीयमानमनुमन्त्रयते नाना प्राणो यजमानस्य पशुना रेवतीर्यज्ञपतिं प्रियधा विशतेति द्वाभ्यां स यत्रैतदाग्नीध्र उल्मुकं निदधाति तदग्रेण वोत्तरेण वा पशवे निहन्यमानाय बर्हिरुपास्यति पृथिव्याः संपृचः पाहीति
तदेतं पशुं प्रतीचीनशिरसमुदीचीनपादं निघ्नन्त्यकृण्वन्तं मायुँ संज्ञपयतेत्युक्त्वैतेनैव यथेतमेत्य पृषदाज्यावकाश आसत इह प्रजा विश्वरूपा रमन्तामस्मिन्यज्ञे विश्वविदो घृताचीः । अग्निं कुलायमभिसंवसाना अस्माँ वन्तु पयसा घृतेनेति

संज्ञप्तं प्राहुर्
जुहोति संज्ञप्ताहुतिं यत्पशुर्मायुमकृतेत्यथाभ्यैति शमितार उपेतनेति
पाशात्पशुं प्रमुच्यमानमनुमन्त्रयतेऽदितिः पाशं प्रमुमोक्त्वेतमित्यविशाखयोपसज्येमां दिशं निरस्यत्यरातीयन्तमधरं कृणोमि यं द्विष्मस्तस्मिन्प्रतिमुञ्चामि पाशमित्यथ प्रतिप्रस्थाता पत्नीमुदानयत्युदकमण्डलुमुत्थाप्याथैनामादित्यमुदीक्षयति नमस्त आतानेत्यथैनामन्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य प्राचीमुदानयन्वाचयत्यनर्वा प्रेहि घृतस्य कुल्यामनु सह प्रजया सह रायस्पोषेणेत्यागतामध्वर्युरप्सु वाचयत्यापो देवीः शुद्धायुवः शुद्धा यूयं देवाँ ऊढ्वं शुद्धा वयं परिविष्टाः परिवेष्टारो वो भूयास्मेति
सानुपूर्वं पशोः प्राणानाप्याययति
वाक्त आप्यायतामिति वाचम्प्राणस्त आप्यायतामिति प्राणं चक्षुस्त आप्यायतामिति चक्षुः
श्रोत्रं त आप्यायतामिति श्रोत्रम्
एतानेव पुनः संमृशति या ते प्राणाञ्छुग्जगाम या चक्षुर्या श्रोत्रं यत्ते क्रूरं यदास्थितं तत्त आ प्यायतां तत्त एतेन शुन्धतामिति
नाभिस्त आप्यायतामिति नाभिम्पायुस्त आप्यायतामिति पायुं संप्रगृह्य पदः प्रक्षालयति शुद्धाश्चरित्राः शमद्भ्यः शमोषधीभ्यः शं पृथिव्या इति

शमहोभ्यामित्यतिशिष्टा दक्षिणतोऽनुपृष्ठं निनयति
नयन्ति पत्नीम्
उत्तानं पशुं पर्यस्यन्ति
तस्य दक्षिणस्य पार्श्वस्य विवृत्तमनु प्राचीनाग्रं बर्हिर्निदधात्योषधे त्रायस्वैनमिति
स्वधितिं तिर्यञ्चं निदधाति स्वधिते मैनँ हिँ सीरिति
छिनत्ति बर्हिर्वि त्वचं कृणत्त्यथैतस्यैव बर्हिषोऽणिमत्सचते
स्थविमदुभयतो लोहितेनाङ्क्त्वेमां दिशं निरस्यति रक्षसां भागोऽसीदमहँ रक्षोऽधमं तमो नयामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमेनमधमं तमो नयामीत्यथाप उपस्पृश्य वरीय आच्छायेषे त्वेति वपामुत्खिदति
तया वपाश्रपणी प्रोर्णोति घृतेन द्यावापृथिवी प्रोर्ण्वाथामित्यविशाखयोपतृद्याधस्तात्परिवासयत्यच्छिन्नो रायः सुवीर इत्यथैनां प्रदक्षिणमावृत्याद्भिरभ्युक्ष्य शामित्रे प्रतितपत्यथोल्मुकप्रथमाः प्रतिपद्यन्ते ६
4.7
अन्वगध्वर्युर्वपयात्र वपाश्रपणी पुनरन्वारभते यजमान
ऐत्युर्वन्तरिक्षमन्विहीत्येत्याहवनीयस्यान्तमेष्वङ्गारेषु वपायै प्रतितप्यमानायै बर्हिषोऽग्रमुपास्यति वायो वीहि स्तोकानामित्यथैनामन्तरेण यूपं चाहवनीयं चोपातिहृत्य तां दक्षिणत उदङ्मुखः प्रतिप्रस्थाता श्रपयत्यथैनाँ स्रुवाहुत्याभिजुहोति त्वामु ते दधिरे हव्यवाहमित्यथाह स्तोकेभ्योऽनुब्रूहीति
परिहितासु स्तोकीयासु शृतायां वपायां जुहूपभृतावादायात्याक्रम्याश्राव्याह स्वाहाकृतीभ्यः प्रेष्येति

वषट्कृते जुहोत्यथोदङ्ङत्याक्रम्य सँ स्रावेण पृषदाज्यमभिघार्य वपामभिघारयत्यथोपस्तीर्य द्विः स्रुवेण वपाँ समवलुम्पन्नाहेन्द्रा ग्निभ्यां छागस्य वपाया मेदसोऽवदीयमानस्यानुब्रूहीति
द्विरभिघारयत्यत्याक्रम्याश्राव्याहेन्द्रा ग्निभ्यां छागस्य वपां मेदः प्रस्थितं प्रेष्येत्यथ पुरस्तात्स्वाहाकृतिँ स्रुवाहुतिं जुहोति स्वाहा देवेभ्य इति
वषट्कृते वपां जुहोति जातवेदो वपया गच्छ देवान्त्वँ हि होता प्रथमो बभूथ । घृतेन त्वं तनुवो वर्धयस्व स्वाहाकृतँ हविरदन्तु देवाः स्वाहेत्यथोपरिष्टात्स्वाहाकृतिँ स्रुवाहुतिं जुहोति देवेभ्यः स्वाहेत्यत्र वपाश्रपणी अनुप्रहरति प्राचीं विशाखां प्रतीचीमविशाखाँ स्वाहोर्ध्वनभसं मारुतं गच्छतमित्यथैने सँ स्रावेणाभिजुहोत्यथोदङ्ङत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा समुत्क्रम्य चात्वाले मार्जयन्ते
ह्वयन्ति पत्नीँ ह्वयन्ति होतारँ ह्वयन्ति ब्रह्माणँ ह्वयन्ति प्रतिप्रस्थातारँ ह्वयन्ति प्रशास्तारँ ह्वयन्त्याग्नीध्रमेहि यजमानेतीदमापः प्रवहतावद्यं च मलं च यत्। यच्चाभिदुद्रो हानृतं यच्च शेपे अभीरुणम्॥ निर्मा मुञ्चामि शपथान्निर्मा वरुणादुत । निर्मा यमस्य पड्बीशात्सर्वस्माद्देवकिल्बिषादथो मनुष्यकिल्बिषादित्यथाञ्जलिनाप उपहन्ति सुमित्रा न आप ओषधयः सन्त्विति
तां दिशम्निरुक्षति यस्यामस्य दिशि द्वेष्यो भवति दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्य्
अथाप उपस्पृश्य यथायतनमुपविशन्ति ७
4.8
अथ संप्रैषमाहाग्नीत्पशुपुरोडाशं निर्वप प्रतिप्रस्थातः पशुं विशाधीति
निर्वपत्येष आग्नीध्र ऐन्द्रा ग्नमेकादशकपालम्
अथ प्रतिप्रस्थाता पशुं विशास्ति शमितर्हृदयं जिह्वां वक्षस्तानि सार्धं कुरुतात्तनिम मतस्नौ तानि सार्धँ सव्यं दोरेकचरं कुरुताद्नाना पार्श्वे अवधत्ताद्दक्षिणाँ श्रोणिमध्युद्धिं कुरुताद्दक्षिणं दोः सव्याँ श्रोणिमणिमद्गुदस्य तानि त्र्यङ्गानि कुरुताद्वनिष्ठुं च जाघनीं चावधत्ताद्बहु यूः कुरुतात्त्रिः पशुं प्रच्यावयतात्त्रिः प्रच्युतस्य पशोर्हृदयमुत्तमं कुरुतादिति
शृते पशौ पशुपुरोडाशं याचति
तमुपस्तीर्णाभिघारितमुद्वास्यान्तर्वेद्यासादयत्यथ जुहूपभृतोरुपस्तृणान आहेन्द्रा ग्निभ्यां पुरोडाशस्यावदीयमानस्यानुब्रूहीति
पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति
प्रत्यनक्त्यथोपभृति स्विष्टकृते सकृदुत्तरार्धादवद्यति
द्विरभिघारयति
न प्रत्यनक्त्यत्याक्रम्याश्राव्याहेन्द्रा ग्निभ्यां पुरोडाशं प्रस्थितं प्रेष्येति
वषट्कृते जुहोत्यथ समावपमान आहाग्नयेऽनुब्रूहीत्याश्राव्याहाग्नये प्रेष्येति
वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोत्यथोदङ्ङत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा प्राशित्रमवदायेडामवद्यत्युपहूतायामिडायामग्नीध आदधाति षडवत्तम्प्राश्नन्ति
मार्जयन्त
अथ संप्रैषमाहाग्नीदुत्तरबर्हिरुपसादय प्रतिप्रस्थातः पशौ संवदस्वेत्यथैष आग्नीध्रः प्लक्षशाखायामिडसूनमुपगूहति
तदुत्तरबर्हिर्भवत्यथ प्रतिप्रस्थाता पृषदाज्यं विहत्य जुह्वाँ समानीयान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य पृच्छति शृतँ हवी३ः! शमितरिति
शमितैष उत्तरतो हृदयशूलं धारयँ स्तिष्ठति
स शृतमिति प्रत्याह
तं तथैव द्वितीयमुत्क्रम्य पृच्छति
तं तथैवेतरः प्रत्याह
तं तथैव तृतीयमुत्क्रम्य पृच्छति
तं तथैवेतरः प्रत्याहाथ शमितुर्हृदयशूलमादाय तेन हृदयमुपतृद्य तं शमित्रे संप्रदाय पृषदाज्येन हृदयमभिघारयति सं ते मनसा मनः सं प्राणेन प्राणो जुष्टं देवेभ्यो हव्यं घृतवत्स्वाहेति
वियूः कृत्वा हरतेत्युक्त्वैतेनैव यथेतमेत्य चतसृषूपस्तृणीते जुहूपभृतोरिडाधाने यस्मिँ श्च वसाहोमं ग्रहीष्यन्भवत्याहरन्ति तं पशुमन्तरेण चात्वालोत्करावन्तरेण यूपं चाहवनीयं चोपातिहृत्य तं दक्षिणतः पञ्चहोत्रासादयत्येतेनैव यूराहरन्त्येतेनैवेडसूनम्
अथ प्लक्षशाखायाँ हृदयं निधाय स्वधितिना तस्याग्रेऽवद्यन्नाह ८
4.9
मनोतायै हविषोऽवदीयमानस्यानुब्रूहीति
हृदयस्यैवाग्रे द्विरवद्यत्यथ जिह्वाया अथ वक्षसोऽथ तनिम्नोऽथ वृक्ययोरथ सव्यस्य दोष्णोऽथ दक्षिणस्य पार्श्वस्याथ सव्यस्याथ दक्षिणायै श्रोणेरध्युद्ध्यै
त्रैधं गुदं कृत्वाणिमत्स्विष्टकृते निदधाति स्थविमदुपयड्भ्यो मध्यं द्वैधं कृत्वा जुह्वामवदधात्य्
अथ वृक्यमेदो यूषन्नवधाय तेन जुहूं प्रोर्णोति
यूष्णोपसिञ्चत्यभिघारयत्यथोपभृति स्विष्टकृते सर्वेषां त्र्यङ्गाणाँ सकृत्सकृत्समवद्यति
सकृद्दक्षिणस्य दोष्णः पिशितं प्रच्छिद्यावदधाति सकृत्सव्यायै श्रोणेरणिमद्गुदस्याथ वृक्यमेदो यूषन्नवधाय तेनोपभृतं प्रोर्णोति
यूष्णोपसिञ्चति
द्विरभिघारयत्यथ हृदयं जिह्वां वक्षस्तनिम मतस्नौ वनिष्ठुमिति पात्र्! याँ समवधाय यूष्णोपसिञ्चत्यभिघारयत्यथ कँ से वा चमसे वा वसाहोमं गृह्णाति
यूष्णोपसिञ्चत्यभिघारयत्यथ पशोरवदानानि संमृशत्यैन्द्र ः! प्राणो अङ्गेअङ्गे निदेध्यदैन्द्रो ऽपानो अङ्गेअङ्गे विबोभुवद्देव त्वष्टर्भूरि ते संसमेतु विषुरूपा यत्सलक्ष्माणो भवथ । देवत्रा यन्तमवसे सखायोऽनु त्वा माता पितरो मदन्त्वित्यथ दक्षिणेन पार्श्वेन वसाहोमं प्रयौति कुम्बतः श्रीरस्यग्निस्त्वा श्रीणात्वापः समरिणन्वातस्य त्वा ध्रज्यै पूष्णो रँ ह्या अपामोषधीनाँ रोहिष्या इति
संमृष्टस्य पशोः प्रतीचीं जाघनीँ हरन्ति
प्रतिपरिहरन्ति पशुम्
अथ जुहूपभृतावाददान आहेन्द्रा ग्निभ्यां छागस्य हविषोऽनुब्रूहीत्यत्याक्रम्याश्राव्याहेन्द्रा ग्निभ्यां छागस्य हविः प्रस्थितं प्रेष्येति
प्रतिप्रस्थातैष उत्तरतो वसाहोमं धारयँ स्तिष्ठति

सोऽर्धर्चे याज्यायै वसाहोमं जुहोति घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा त्वान्तरिक्षाय स्वाहेति
वषट्कृते हविर्जुहोत्येतस्य होममनु प्रतिप्रस्थाता वसाहोमोद्रे केण दिशो जुहोति दिशः प्रदिश आदिशो विदिश उद्दिशः स्वाहा दिग्भ्यो नमो दिग्भ्यः स्वाहेत्यथ प्रदक्षिणमावृत्य पृषदाज्यात्स्रुवेणोपघ्नन्नाह वनस्पतयेऽनुब्रूहीत्याश्राव्याह वनस्पतये प्रेष्येति
वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोत्यथ समावपमान आहाग्नये स्विष्टकृतेऽनुब्रूहीत्याश्राव्याहाग्नये स्विष्टकृते प्रेष्येति
वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोत्यथोदङ्ङत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा होत्र इडामुपोद्यच्छन्ते मेदस उपहूतायामिडायामग्नीध आदधाति षडवत्तमर्धवनिष्ठुमथार्धवनिष्ठुं मेदस्वत्
प्राश्नन्ति
मार्जयन्तेऽथाह ब्रह्मणे वक्षः परिहरेति
तद्ब्रह्मा प्रतिगृह्णाति ९
4.10
वयँ सोम व्रते तव मनस्तनूषु बिभ्रतः । प्रजावन्तो अशीमहीत्यथ संप्रैषमाहाग्नीदौपयजानङ्गारानाहरोपयष्टरुपसीद ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीदग्नीन्सकृत्सकृत्संमृड्ढीत्याहरन्त्येताञ्छामित्रादौपयजानङ्गारांस्तानग्रेण होतारं निवपत्युपसीदत्युपयष्टा गुदतृतीयेनाथाध्वर्युः पृषदाज्यं विहत्य जुह्वाँ समानीयात्याक्रम्याश्राव्याह देवेभ्यः प्रेष्येति

वषट्कृते जुहोति प्रेष्य प्रेष्येत्येवमेवोपयष्टोपयजति गुदस्य प्रच्छेदँ समुद्रं गच्छ स्वाहेत्येतैरेकादशभिर्
अग्निं वैश्वानरं गच्छ स्वाहेति सर्वमन्ततोऽनुप्रहरत्यथ बर्हिषि हस्तौ निमार्ष्ट्यद्भ्यस्त्वौषधीभ्यो मनो मे हार्दि यच्छेत्यथास्य धूममन्वीक्षते तनूं त्वचं पुत्रं नप्तारमशीयेत्येकादशानूयाजानिष्ट्वोदङ्ङत्याक्रम्य जुह्वाँ स्वरुमवधाय पुरस्तात्प्रत्यङ्तिष्ठञ्जुहोति दिवं ते धूमो गच्छत्वन्तरिक्षमर्चिः पृथिवीं भस्मना पृणस्व स्वाहेत्यथ यथायतनँ स्रुचौ सादयित्वा वाजवतीभ्याँ स्रुचौ व्यूहति
शंयुना प्रस्तरपरिधि संप्रकीर्य संप्रस्राव्य स्रुचौ विमुच्य जाघन्या पत्नीं संयाजयन्त्याज्यस्यैव सोमं च त्वष्टारं च यजत्युत्तानायै जाघन्यै देवानां पत्नीर्यजति
नीच्या अग्निं गृहपतिम्
उत्तानायै जाघन्यै होत्र इडामवद्यति
नीच्या अग्नीधे षडवत्तम्प्राश्नीतो
मार्जयेते
अथ स्रुचि चतुर्गृहीतं गृहीत्वापसलैः पर्यावृत्यान्वाहार्यपचने प्रायश्चित्तं हुत्वा न फलीकरणहोमेन चरत्यथ प्राङेत्य ध्रुवामाप्याय्य त्रीणि समिष्टयजूँ षि जुहोति यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहेति
स्रुवेणैव द्वितीयमेष ते यज्ञो यज्ञपते सहसूक्तवाकः सुवीरः स्वाहेति
स्रुचा तृतीयं देवा गातुविदो गातुं वित्त्वा गातुमित । मनसस्पत इमं नो देव देवेषु यज्ञँ स्वाहा वाचि स्वाहा वाते धाः स्वाहेत्य्
उदूहति स्रुचम्
अथ याचति स्फ्यमुदपात्रँ हृदयशूलमित्येतत्समादायाहैहि यजमानेत्यन्वग्यजमानोऽनूची पत्न्यन्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्याग्रेण यूपँ स्फ्येनोद्धत्यावोक्ष्य शुष्कस्य चार्द्र स्य च सन्धौ हृदयशूलमुद्वासयति १०
4.11
शुगसि तमभि शोच योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्यथाद्भिर्मार्जयन्ते धाम्नोधाम्नो राजन्नितो वरुण नो मुञ्च यदापो अघ्निया वरुणेति शपामहे ततो वरुण नो मुञ्चेत्यथाप्रतीक्षमायन्ति वरुणस्यान्तर्हित्यै
प्रपथे समिधः कुर्वत एधोऽस्येधिषीमहीत्येत्याहवनीयेऽभ्यादधाति समिदसि तेजोऽसि तेजो मयि धेहीत्यथाहवनीयमुपतिष्ठन्तेऽपो अन्वचारिषँ रसेन समसृक्ष्महि । पयस्वाँ अग्न आगमं तं मा सँ सृज वर्चसेत्यथौपयजिकेऽग्नौ बर्हिरुपोषति यत्कुसीदमप्रतीत्तं मयि येन यमस्य बलिना चरामि । इहैव सन्निरवदये तदेतत्तदग्ने अनृणो भवामीत्यथाञ्जलिनोपस्तीर्णाभिघारितान्सक्तून्प्रदाव्ये जुहोति विश्वलोप विश्वदावस्य त्वासञ्जुहोमि स्वाहेति
हस्तौ प्रध्वँ सयतेऽग्धादेकोऽहुतादेकः समनसादेकस्ते नः कृण्वन्तु भेषजं सदः सहो वरेण्यमिति
द्वितीयं जुहोति यान्यपामित्यान्यप्रतीत्तान्यस्मि यमस्य बलिना चरामि । इहैव सन्तः प्रति तद्यातयामो जीवा जीवेभ्यो निहराम एनत्स्वाहेति

हस्तौ प्रध्वँ सयतेऽग्धादेकोऽहुतादेकः समनसादेकस्ते नः कृण्वन्तु भेषजं सदः सहो वरेण्यमिति
तृतीयं जुहोत्यनृणा अस्मिन्ननृणाः परस्मिँ स्तृतीये लोके अनृणाः स्याम । ये देवयाना उत पितृयाणाः सर्वान्पथो अनृणा आक्षीयेम स्वाहेति
हस्तौ प्रध्वँ सयतेऽग्धादेकोऽहुतादेकः समनसादेकस्ते नः कृण्वन्तु भेषजं सदः सहो वरेण्यमित्यथ देवता उपतिष्ठतेऽयं नो नभसा पुर इत्यग्निँ स त्वं नो नभसस्पत इति वायुं देव सँ स्फानेत्यादित्यम्
अथ यूपमुपतिष्ठत आशासानः सुवीयँ र्! रायस्पोषँ स्वश्वियम्। बृहस्पतिना राया स्वगाकृतो मह्यं यजमानाय तिष्ठेत्यथ पूर्वाग्निँ शकले समारोपयत्ययं ते योनिरृत्विय इति
तं मध्यमेऽग्नावपिसृजत्याजुह्वान उद्बुध्यस्वाग्न इति द्वाभ्याम्
अथ मध्यममग्निमुपसमाधाय मध्यमेऽग्नौ पूर्णाहुतिं जुहोति सप्त ते अग्ने समिधः सप्त जिह्वा इति
पूर्णाहुतौ वरं ददाति
धेनुवरं वानडुद्वरं वा दद्यादिति ह स्माह बौधायनः
संतिष्ठते पशुबन्धः संतिष्ठते पशुबन्धः ११