बोधिचर्यावतारः/षष्ठः परिच्छेदः

विकिस्रोतः तः
← पञ्चमः परिच्छेदः बोधिचर्यावतारः
षष्ठः परिच्छेदः
[[लेखकः :|]]
सप्तमः परिच्छेदः →


सर्वमेतत्सुचरितं दानं सुगतपूजनम् ।
कृतं कल्पसहस्रैर्यत्प्रतिघः प्रतिहन्ति तत् ॥ ६.१ ॥


न च द्वेषसमं पापं न च क्षान्तिसमं तपः ।
तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः ॥ ६.२ ॥


मनः शमं न गृह्णाति न प्रीतिसुखमश्नुते ।
न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते ॥ ६.३ ॥


पूजयत्यर्थमानैर्यान् येऽपि चैनं समाश्रिताः ।
तेऽप्येनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम् ॥ ६.४ ॥


सुहृदोऽप्युद्विजन्तेऽस्माद्ददाति न च सेव्यते ।
सङ्क्षेपान्नास्ति तत्किंचित्क्रोधनो येन सुस्थितः ॥ ६.५ ॥


एवमादीनि दुःखानि करोतीत्यरिसंज्ञया ।
यः क्रोधं हन्ति निर्बन्धात्स सुखीह परत्र च ॥ ६.६ ॥


अनिष्टकरणाज्जातमिष्टस्य च विघातनात् ।
दौर्मनस्याशनं प्राप्य द्वेषो दृप्तो निहन्ति माम् ॥ ६.७ ॥


तस्माद्विघातयिष्यामि तस्याशनमहं रिपोः ।
यस्मान्न मद्वधादन्यत्कृत्यमस्यास्ति वैरिणः ॥ ६.८ ॥


अत्यनिष्टागमेनापि न क्षोभ्या मुदिता मया ।
दौर्मनस्येऽपि नास्तीष्टं कुशलं त्ववहीयते ॥ ६.९ ॥


यद्यस्त्येव प्रतीकारो दौर्मनस्येन तत्र किम् ।
अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम् ॥ ६.१० ॥


दुःखं न्यक्कारपारुष्यमयशश्चेत्यनीप्सितम् ।
प्रियाणामात्मनो वापि शत्रोश्चैतद्विपर्ययात् ॥ ६.११ ॥


कथंचिल्लभ्यते सौख्यं दुःखं स्थितमयन्ततः ।
दुःखेनैव च निःसारश्चेतस्तस्माद्दृढीभव ॥ ६.१२ ॥


दुर्गापुत्रककर्णाटा दाहच्छेदादिवेदनाम् ।
वृथा सहन्ते मुक्त्यर्थमहं कस्मात्तु कातरः ॥ ६.१३ ॥


न किंचिदस्ति तद्वस्तु यदभ्यासस्य दुष्करम् ।
तस्मान्मृदुव्यथाभ्यासात्सोढव्यापि महाव्यथा ॥ ६.१४ ॥


उद्दंशदंशमशक-क्षुत्पिपासादिवेदनाम् ।
महत्कण्ड्वादिदुःखं च किमनर्थं न पश्यसि ॥ ६.१५ ॥


शीतोष्णवृष्टिवाताधि-व्याधिबन्धनताडनैः ।
सौकुमार्यं न कर्तव्यमन्यथा वर्धते व्यथा ॥ ६.१६ ॥


केचित्स्वशोणितं दृष्ट्वा विक्रमन्ते विशेषतः ।
परशोणितमप्येके दृष्ट्वा मूर्च्छां व्रजन्ति यत् ॥ ६.१७ ॥


तच्चित्तस्य दृढत्वेन कातरत्वेन चागतम् ।
दुःखदुर्योधनस्तस्माद्भवेदभिभवेद्व्यथाम् ॥ ६.१८ ॥


दुःखेऽपि नैव चित्तस्य प्रसादं क्षोभयेद्बुधः ।
सङ्ग्रामो हि सह क्लेशैर्युद्धे च सुलभा व्यथा ॥ ६.१९ ॥


उरसारातिघातान् ये प्रतीच्छन्तो जयन्त्यरीन् ।
ते ते विजयिनः शूराः शेषास्तु मृतमारकाः ॥ ६.२० ॥


गुणोऽपरश्च दुःखस्य यत्संवेगान्मदच्युतिः ।
संसारिषु च कारुण्यं पापाद्भीतिर्जिने स्पृहा ॥ ६.२१ ॥


पित्तादिषु न मे कोपो महादुःखकरेष्वपि ।
सचेतनेषु किं कोपः तेऽपि प्रत्ययकोपिताः ॥ ६.२२ ॥


अनिष्यमाणमप्येतच्छूलमुत्पद्यते यथा ।
अनिष्यमाणोऽपि बलात्क्रोध उत्पद्यते तथा ॥ ६.२३ ॥


कुप्यामीति न संचिन्त्य कुप्यति स्वेच्छया जनः ।
उत्पत्स्य इत्यभिप्रेत्य क्रोध उत्पद्यते न च ॥ ६.२४ ॥


ये केचिदपराधास्तु पापानि विविधानि च ।
सर्वं यत्प्रत्ययबलात्स्वतन्त्रं तु न विद्यते ॥ ६.२५ ॥


न च प्रत्ययसामग्र्या जनयामीति चेतना ।
न चापि जनितस्यास्ति जनितोऽस्मीति चेतना ॥ ६.२६ ॥


यत्प्रधानं किलाभीष्टं यत्तदात्मेति कल्पितम् ।
तदेव हि भवामीति न संचिन्त्योपजायते ॥ ६.२७ ॥

अनुत्पन्नं हि तन्नास्ति क इच्छेद्भवितुं तदा ।
विषयव्यापृतत्वाच्च निरोद्धुमपि नेहते ॥ ६.२८ ॥


नित्यो ह्यचेतनश्चात्मा व्योमवत्स्फुटमक्रियः ।
प्रत्ययान्तरसङ्गेऽपि निर्विकारस्य का क्रिया ॥ ६.२९ ॥


यः पूर्ववत्क्रियाकाले क्रियायास्तेन किं कृतम् ।
तस्य क्रियेति संबन्धे कतरत्तन्निबन्धनम् ॥ ६.३० ॥


एवं परवशं सर्वं यद्वशं सोऽपि चावशः ।
निर्माणवदचेष्टेषु भावेष्वेवं क्व कुप्यते ॥ ६.३१ ॥


वारणापि न युक्तैवं कः किं वारयतीति चेत् ।
युक्ता प्रतीत्यता यस्माद्दुःखस्योपरतिर्मता ॥ ६.३२ ॥


तस्मादमित्रं मित्रं वा दृष्ट्वाप्यन्यायकारिणम् ।
ईदृशाः प्रत्यया अस्येत्येवं मत्वा सुखी भवेत् ॥ ६.३३ ॥


यदि तु खेच्छया सिद्धिः सर्वेषामेव देहिनाम् ।
न भवेत्कस्यचिद्दुःखं न दुःखं कश्चिदिच्छति ॥ ६.३४ ॥


प्रमादादात्मनात्मानं बाधन्ते कण्टकादिभिः ।
भक्तच्छेदादिभिः कोपाद्दुरापस्त्र्यादिलिप्सया ॥ ६.३५ ॥


उद्वन्धनप्रपातैश्च विषापथ्यादिभक्षणैः ।
निघ्नन्ति केचिदात्मानमपुण्याचरणेन च ॥ ६.३६ ॥


यदैवं क्लेशवश्यत्वाद्घ्नन्त्यात्मानमपि प्रियम् ।
तदैषां परकायेषु परिहारः कथं भवेत् ॥ ६.३७ ॥


क्लेशोन्मत्तीकृतेष्वेषु प्रवृत्तेष्वात्मघातने ।
न केवलं दया नास्ति क्रोध उत्पद्यते कथम् ॥ ६.३८ ॥


यदि स्वभावो बालानां परोपद्रवकारिता ।
तेषु कोपो न युक्तो मे यथाग्नौ दहनात्मके ॥ ६.३९ ॥


अथ दोषोऽयमागन्तुः सत्त्वाः प्रकृतिपेशलाः ।
यथाप्ययुक्तस्तत्कोपः कटुधूमे यथाम्बरे ॥ ६.४० ॥


मुख्यं दण्डादिकं हित्वा प्रेरके यदि कुप्यते ।
द्वेषेण प्रेरितः सोऽपि द्वेषे द्वेषोऽस्तु मे वरम् ॥ ६.४१ ॥


मयापि पूर्वं सत्त्वानामीदृश्येव व्यथा कृता ।
तस्मान्मे युक्तमेवैतत्सत्त्वोपद्रवकारिणः ॥ ६.४२ ॥


तच्छस्त्रं मम कायश्च द्वयं दुःखस्य कारणम् ।
तेन शस्त्रं मया कायो गृहीतः कुत्र कुप्यते ॥ ६.४३ ॥


गण्डोऽयं प्रतिमाकारो गृहीतो घट्टनासहः ।
तृष्णान्धेन मया तत्र व्यथायां कुत्र कुप्यते ॥ ६.४४ ॥


दुःखं नेच्छामि दुःखस्य हेतुमिच्छामि बालिशः ।
स्वापराधागते दुःखे कस्मादन्यत्र कुप्यते ॥ ६.४५ ॥


असिपत्रवनं यद्वद्यथा नारकपक्षिणः ।
मत्कर्मजनिता एव तथेदं कुत्र कुप्यते ॥ ६.४६ ॥


मत्कर्मचोदिता एव जाता मय्यपकारिणः ।
येन यास्यन्ति नरकान्मयैवामी हता ननु ॥ ६.४७ ॥


एतानाश्रित्य मे पापं क्षीयते क्षमतो बहु ।
मामाश्रित्य तु यान्त्येते नरकान् दीर्घवेदनान् ॥ ६.४८ ॥


अहमेवापकार्येषां ममैते चोपकारिणः ।
कस्माद्विपर्ययं कृत्वा खलचेतः प्रकुप्यसि ॥ ६.४९ ॥


भवेन्ममाशयगुणो न यामि नरकान्यदि ।
एषामत्र किमायातं यद्यात्मा रक्षितो मया ॥ ६.५० ॥


अथ प्रत्यपकारी स्यां तथाप्येते न रक्षिताः ।
हीयते चापि मे चर्या तस्मान्नष्टास्तपस्विनः ॥ ६.५१ ॥


मनो हन्तुममूर्तत्वान्न शक्यं केनचित्क्वचित् ।
शरीराभिनिवेशात्तु कायदुःखेन बाध्यते ॥ ६.५२ ॥


न्यक्वारः परुषं वाक्यमयशश्चेत्ययं गणः ।
कायं न बाधते तेन चेतः कस्मात्प्रकुप्यसि ॥ ६.५३ ॥


मय्यप्रसादो योऽन्येषां स किं मां भक्षयिष्यति ।
इह जन्मान्तरे वापि येनासौ मेऽनभीप्सितः ॥ ६.५४ ॥


लाभान्तरायकारित्वाद्यद्यसौ मेऽनभीप्सितः ।
नङ्क्ष्यतीहैव मे लाभः पापं तु स्थास्यति ध्रुवम् ॥ ६.५५ ॥


वरमद्यैव मे मृत्युर्न मिथ्याजीवितं चिरम् ।
यस्माच्चिरमपि स्थित्वा मृत्युदुःखं तदैव मे ॥ ६.५६ ॥


स्वप्ने वर्षशतं सौख्यं भुक्त्वा यश्च विबुध्यते ।
मुहूर्तमपरो यश्च सुखी भूत्वा विबुध्यते ॥ ६.५७ ॥


ननु निवर्तते सौख्यं द्वयोरपि बिबुद्धयोः ।
सैवोपमा मृत्युकाले चिरजीब्यल्पजीविनोः ॥ ६.५८ ॥


लब्ध्वापि च बहू।ल्लाभान् चिरं भुक्त्वा सुखान्यपि ।
रिक्तहस्तश्च नग्नश्च यास्यामि मुषितो यथा ॥ ६.५९ ॥


पापक्षयं च पुण्यं च लाभाज्जीवन् करोमि चेत् ।
पुण्यक्षयश्च पापं च लाभार्थं क्रुध्यतो ननु ॥ ६.६० ॥


यदर्थमेव जीवामि तदेव यदि नश्यति ।
किं तेन जीवितेनापि केवलाशुभकारिणा ॥ ६.६१ ॥


अवर्णवादिनि द्वेषः सत्त्वान्नाशयतीति चेत् ।
परायशस्करेऽप्येवं कोपस्ते किं न जायते ॥ ६.६२ ॥


परायत्ताप्रसादत्वादप्रसादिषु ते क्षमा ।
क्लेशोत्पादपरायत्ते क्षमा नावर्णवादिनि ॥ ६.६३ ॥


प्रतिमास्तूपसद्धर्म-नाशकाक्रोशकेषु च ।
न युज्यते मम द्वेषो बुद्धादीनां न हि ब्यथा ॥ ६.६४ ॥


गुरुसालोहितादीनां प्रियाणां चापकारिषु ।
पूर्ववत्प्रत्ययोत्पादं दृष्ट्वा कोपं निवारयेत् ॥ ६.६५ ॥


चेतनाचेतनकृता देहिनां नियता व्यथा ।
सा व्यथा चेतने दृष्टा क्षमस्वैनां व्यथामतः ॥ ६.६६ ॥


मोहादेकेऽपराध्यन्ति कुप्यन्त्यन्येऽपि मोहिताः ।
ब्रूमः कमेषु निर्दोषं कं वा ब्रूमोऽपराधिनम् ॥ ६.६७ ॥


कस्मादेवं कृतं पूर्वं येनैवं बाध्यसे परैः ।
सर्वे कर्मपरायत्तः कोऽहमत्रान्यथाकृतौ ॥ ६.६८ ॥


एवं बुद्ध्वा तु पुण्येषु तथा यत्नं करोम्यहम् ।
येन सर्वे भविष्यन्ति मैत्रचित्ताः परस्परम् ॥ ६.६९ ॥


दह्यमाने गृहे यद्वदग्निर्गत्वा गृहान्तरम् ।
तृणादौ यत्र सज्येत तदाकृष्यापनीयते ॥ ६.७० ॥


एवं चित्तं यदासङ्गाद्दह्यते द्वेषवह्निना ।
तत्क्षणं तत्परित्याज्यं पुण्यात्मोद्दाहशङ्कया ॥ ६.७१ ॥


मारणीयः कथं छित्त्वा मुक्तश्चेत्किमभद्रकम् ।
मनुष्यदुःखैर्नरकान्मुक्तश्चेत्किमभद्रकम् ॥ ६.७२ ॥


यद्येतन्मात्रमेवाद्य दुःखं सोढुं न पार्यते ।
तन्नारकव्यथाहेतुः क्रोधः कस्मान्न वार्यते ॥ ६.७३ ॥


कोपार्थमेवमेवाहं नरकेषु सहस्रशः ।
कारितोऽस्मि न चात्मार्थः परार्थो वा कृतो मया ॥ ६.७४ ॥


न चेदं तादृशं दुःखं महार्थं च करिष्यति ।
जगद्दुःखहरे दुःखे प्रीतिरेवात्र युज्यते ॥ ६.७५ ॥


यदि प्रीतिसुखं प्राप्तमन्यैः स्तुत्वा गुणोर्जितम् ।
मनस्त्वमपि तं स्तुत्वा कस्मादेवं न हृष्यसि ॥ ६.७६ ॥


इदं च ते हृष्टिसुखं निरवद्यं सुखोदयम् ।
न वारितं च गुणिभिः परावर्जनमुत्तमम् ॥ ६.७७ ॥


तस्यैव सुखमित्येवं तवेदं यदि न प्रियम् ।
भृतिदानादिविरतेर्दृष्टादृष्टं हतं भवेत् ॥ ६.७८ ॥


स्वगुणे कीर्त्यमाने च परसौख्यमपीच्छसि ।
कीर्त्यमाने परगुणे स्वसौख्यमपि नेच्छसि ॥ ६.७९ ॥


बोधिचित्तं समुत्पाद्य सर्वसत्त्वसुखेच्छया ।
स्वयं लब्धसुखेष्वद्य कस्मात्सत्त्वेषु कुप्यसि ॥ ६.८० ॥


त्रैलोक्यपूज्यं बुद्धत्वं सत्त्वानां किन्न वाञ्छसि ।
सत्कारमित्वरं दृष्ट्वा तेषां किं परिदह्यसे ॥ ६.८१ ॥


पुष्णाति यस्त्वया पोष्यं तुभ्यमेव ददाति सः ।
कुटुम्बजीविनं लव्ध्वा न हृष्यसि प्रकुप्यसि ॥ ६.८२ ॥


स किं नेच्छति सत्त्वानां यस्तेषां बोधिमिच्छति ।
बोधिचित्तं कुतस्तस्य योऽन्यसंपदि कुप्यति ॥ ६.८३ ॥


यदि तेन न तल्लब्धं स्थितं दानपतेर्गृहे ।
सर्वथापि न तत्तेऽस्ति दत्तादत्तेन तेन किम् ॥ ६.८४ ॥


किं वारयतु पुण्यानि प्रसन्नान् स्वगुणानथ ।
लभमानो न गृह्णातु वद केन न कुप्यसि ॥ ६.८५ ॥


न केवलं त्वमात्मानं कृतपापं न शोचसि ।
कृतपुण्यैः सह स्पर्धामपरैः कर्तुमिच्छसि ॥ ६.८६ ॥


जातं चेदप्रियं शत्रोस्त्वत्तुष्ठ्या किं पुनर्भवेत् ।
त्वदाशंसनमात्रेण न चाहेतुर्भविष्यति ॥ ६.८७ ॥


अत त्वदिच्छया सिद्धं तद्दुःखे किं सुखं तव ।
अथाप्यर्थो भवेदेवमनर्थः कोन्वतः परः ॥ ६.८८ ॥


एतद्धि बडिशं घोरं क्लेशबाडिशिकार्पितम् ।
यतो नरकपालास्त्वां क्रीत्वा पक्ष्यन्ति कुम्भिषु ॥ ६.८९ ॥


स्तुतिर्यशोऽथ सत्कारो न पुण्याय न चायुषे ।
न बलार्थं न चारोग्ये न च कायसुखाय मे ॥ ६.९० ॥


एतावांश्च भवेत्स्वार्थो धीमतः स्वार्थवेदिनः ।
मद्यद्यूतादि सेव्यं स्यान्मानसं सुखमिच्छता ॥ ६.९१ ॥


यशोऽर्थं हारयन्त्यर्थमात्मानं मारयन्त्यपि ।
किमक्षराणि भक्ष्याणि मृते कस्य च तत्सुखम् ॥ ६.९२ ॥


यथा पांशुगृहे भिन्ने रोदित्यार्तरवं शिशुः ।
तथा स्तुतियशोहानौ स्वचित्तं प्रतिभाति मे ॥ ६.९३ ॥


शब्दस्तावदचित्तत्वात्स मां स्तौतीत्यसंभवः ।
परः किल मयि प्रीत इत्येतत्प्रीतिकारणम् ॥ ६.९४ ॥


अन्यत्र मयि वा प्रीत्या किं हि मे परकीयया ।
तस्यैव तत्प्रीतिसुखं भागो नाल्पोऽपि मे ततः ॥ ६.९५ ॥


तत्सुखेन सुखित्वं चेत्सर्वत्रैव ममास्तु तत् ।
कस्मादन्यप्रसादेन सुखितेषु न मे सुखम् ॥ ६.९६ ॥


तस्मादहं स्तुतोऽस्मीति प्रीतिरात्मनि जायते ।
तत्राप्येवमसंबन्धात्केवलं शिशुचेष्टितम् ॥ ६.९७ ॥


स्तुत्यादयश्च मे क्षोभं संवेगं नाशयन्त्यमी ।
गुणवत्सु च मात्सर्यं संपत्कोपं च कुर्वते ॥ ६.९८ ॥


तस्मात्स्तुत्यादिघाताय मम ये प्रत्युपस्थिताः ।
अपायपातरक्षार्थं प्रवृत्ता ननु ते मम ॥ ६.९९ ॥


मुक्त्यर्थिनश्चायुक्तं मे लाभसत्कारबन्धनम् ।
ये मोचयन्ति मां बन्धाद्द्वेषस्तेषु कथं मम ॥ ६.१०० ॥


दुःखं प्रवेष्टुकामस्य ये कपाटत्वमागताः ।
बुद्धाधिष्ठानत इव द्वेषस्तेषु कथं मम ॥ ६.१०१ ॥


पुण्यविघ्नः कृतोऽनेनेत्यत्र कोपो न युज्यते ।
क्षान्त्या समं तपो नास्ति नन्वेतत्तदुपस्थितम् ॥ ६.१०२ ॥


अथाहमात्मदोषेण न करोमि क्षमामिह ।
मयैवात्र कृतो विघ्नः पुण्यहेतावुपस्थिते ॥ ६.१०३ ॥


यो हि येन विना नास्ति यस्मिंश्च सति विद्यते ।
स एव कारणं तस्य स कथं विघ्न उच्यते ॥ ६.१०४ ॥


न हि कालोपपन्नेन दानविघ्नः कृतोऽर्थिना ।
न च प्रव्राजके प्राप्ते प्रव्रज्याविघ्न उच्यते ॥ ६.१०५ ॥


सुलभा याचका लोके दुर्लभास्त्वपकारिणः ।
यतो मेऽनपराधस्य न कश्चिदपराध्यति ॥ ६.१०६ ॥


अश्रमोपार्जितस्तस्माद्नृहे निधिरिवोत्थितः ।
बोधिचर्यासहायत्वात्स्पृहणीयो रिपुर्मम ॥ ६.१०७ ॥


मया चानेन चोपात्तं तस्मादेतत्क्षमाफलम् ।
एतस्मै प्रथमं देयमेतत्पूर्वा क्षमा यतः ॥ ६.१०८ ॥


क्षमासिद्ध्याशयो नास्य तेन पूज्यो न चेदरिः ।
सिद्धिहेतुरुचितोऽपि सद्धर्मः पूज्यते कथम् ॥ ६.१०९ ॥


अपकाराशयोऽस्येति शत्रुर्यदि न पूज्यते ।
अन्यथा मे कथं क्षान्तिर्भिषजीव हितोद्यते ॥ ६.११० ॥


तद्दुष्टाशयमेवातः प्रतीत्योत्पद्यते क्षमा ।
स एवातः क्षमाहेतुः पूज्यः सद्धर्मवन्मया ॥ ६.१११ ॥


सत्त्वक्षेत्रं जिनक्षेत्रमित्यतो मुनिनोदितम् ।
एतानाराध्य बहवः संपत्पारं यतो गताः ॥ ६.११२ ॥


सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे समे ।
जिनेषु गौरवं यद्वन्न सत्त्वेष्विति कः क्रमः ॥ ६.११३ ॥


आशयस्य च माहात्म्यं न स्वतः किं तु कार्यतः ।
समं च तेन माहात्म्यं सत्त्वानां तेन ते समाः ॥ ६.११४ ॥


मैत्र्याशयश्च यत्पूज्यः सत्त्वमाहात्म्यमेव तत् ।
बुद्धप्रसादाद्यत्पुण्यं बुद्धमाहात्म्यमेव तत् ॥ ६.११५ ॥


बुद्धधर्मागमांशेन तस्मात्सत्त्वा जिनैः समाः ।
न तु बुद्धैः समाः केचिदनन्तांशैर्गुणार्णवैः ॥ ६.११६ ॥


गुणसारैकराशीनां गुणोऽणुरपि चेत्क्वचित् ।
दृश्यते तस्य पूजार्थं त्रैलोक्यमपि न क्षमम् ॥ ६.११७ ॥


बुद्धधर्मोदयांशस्तु श्रेष्ठः सत्त्वेषु विद्यते ।
एतदंशानुरूप्येण सत्त्वपूजा कृता भवेत् ॥ ६.११८ ॥


किं च निश्छद्मबन्धूनामप्रमेयोपकारिणाम् ।
सत्त्वाराधनमुत्सृज्य निष्कृतिः का परा भवेत् ॥ ६.११९ ॥


भिन्दन्ति देहं प्रविशन्त्यवीचीं येषां कृते तत्र कृते कृतं स्यात् ।
महापकारिष्वपि तेन सर्व-कल्याणमेवाचरणीयमेषु ॥ ६.१२० ॥


स्वयं मम स्वामिन एव तावत्तदर्थमात्मन्यपि निर्व्यपेक्षाः ।
अहं कथं स्वामिषु तेषु तेषु करोमि मानं न तु दासभावम् ॥ ६.१२१ ॥


येषां सुखे यान्ति मुदं मुनीन्द्रा येषां व्यथायां प्रविशन्ति मन्युम् ।
तत्तोषणात्सर्वमुनीन्द्रतुष्टिस्तत्रापकारेऽपकृतं मुनीनाम् ॥ ६.१२२ ॥


आदीप्तकायस्य यथा समन्तान्न सर्वकामैरपि सौमनस्यम् ।
सत्त्वव्यथायामपि तद्वदेव न प्रीत्युपायोऽस्ति दयामयानाम् ॥ ६.१२३ ॥


तस्मान्मया यज्जनदुःखदेन दुःखं कृतं सर्वमहाकृपाणाम् ।
तदद्य पापं प्रतिदेशयामि यत्खेदितास्तन्मुनयः क्षमन्ताम् ॥ ६.१२४ ॥


आराधनायाद्य तथागतानां सर्वात्मना दास्यमुपैमि लोके ।
कुर्वन्तु मे मूर्ध्नि पदं जनौघा विघ्नन्तु वा तुष्यतु लोकनाथः ॥ ६.१२५ ॥


आत्मीकृतं सर्वमिदं जगत्तैः कृपात्मभिर्नैव हि संशयोऽस्ति ।
दृश्यन्त एते ननु सत्त्वरूपास्त एव नाथाः किमनादरोऽत्र ॥ ६.१२६ ॥


तथागताराधनमेतदेव स्वार्थस्य संसाधनमेतदेव ।
कोकस्य दुःखापहमेतदेव तस्मान्ममास्तु व्रतमेतदेव ॥ ६.१२७ ॥


यथैको राजपुरुषः प्रमथ्नाति महाजनम् ।
विकर्तुं नैव शक्नोति दीर्घदर्शी महाजनः ॥ ६.१२८ ॥


यस्मान्नैव स एकाकी तस्य राजबलं बलम् ।
तथा न दुर्बलं कंचिदपराद्धं विमानयेत् ॥ ६.१२९ ॥


यस्मान्नरकपालाश्च कृपावन्तश्च तद्बलम् ।
तस्मादाराधयेत्सत्त्वान् भृत्यश्चण्डनृपं यथा ॥ ६.१३० ॥


कुपितः किं नृपः कुर्याद्येन स्यान्नरकव्यथा ।
यत्सत्त्वदौर्मनस्येन कृतेन ह्यनुभूयते ॥ ६.१३१ ॥


तुष्टः किं नृपतिर्दद्याद्यद्बुद्धत्वसमं भवेत् ।
यत्सत्त्वसौमनस्येन कृतेन ह्यनुभूयते ॥ ६.१३२ ॥


आस्तां भविष्यद्बुद्धत्वं सत्त्वाराधनसंभवम् ।
इहैव सौभाग्ययशः सौस्थित्यं किं न पश्यसि ॥ ६.१३३ ॥


प्रासादिकत्वमारोग्यं प्रामोद्यं चिरजीवितम् ।
चक्रवर्तिसुखं स्फीतं क्षमी प्राप्नोति संसरन् ॥ ६.१३४ ॥


बोधिचर्यावतारे क्षान्तिपारमिता षष्ठः परिच्छेदः ॥