बोधिचर्यावतारः/अष्टमः परिच्छेदः

विकिस्रोतः तः
← सप्तमः परिच्छेदः बोधिचर्यावतारः
अष्टमः परिच्छेदः
[[लेखकः :|]]
नवमः परिच्छेदः →

वर्धयित्वैवमुत्साहं समाधौ स्थापयेन्मनः ।
विक्षिप्तचित्तस्तु नरः क्लेशदंष्ट्रान्तरे स्थितः ॥ ८.१ ॥


कायचित्तविवेकेन विक्षेपस्य न संभवः ।
तस्माल्लोकं परित्यज्य वितर्कान् परिवर्जयेत् ॥ ८.२ ॥


स्नेहान्न त्यज्यते लोको लाभादिषु च तृष्णया ।
तस्मादेतत्परित्यागे विद्वानेवं विभावयेत् ॥ ८.३ ॥


शमथेन विपश्यनासुयुक्तः कुरुते क्लेशविनाशमित्यवेत्य ।
शमथः प्रथमं गवेषणीयः स च लोके निरपेक्षयाभिरत्या ॥ ८.४ ॥


कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति ।
येन जन्मसहस्राणि द्रष्टव्यो न पुनः प्रियः ॥ ८.५ ॥


अपश्यन्नरतिं याति समाधौ न च तिष्ठति ।
न च तृप्यति दृष्ट्वापि पूर्ववद्बाध्यते तृषा ॥ ८.६ ॥


न पश्यति यथाभूतं संवेगादवहीयते ।
दह्यते तेन शोकेन प्रियसंगमकाङ्क्षया ॥ ८.७ ॥


तच्चिन्तया मुधा याति ह्रस्वमायुर्मुहुर्मुहुः ।
अशाश्वतेन मित्रेन धर्मो भ्रश्यति शाश्वतः ॥ ८.८ ॥


बालैः सभागचरितो नियतं याति दुर्गतिम् ।
नेष्यते विषभागश्च किं प्राप्तं बालसंगमात् ॥ ८.९ ॥


क्षणाद्भवन्ति सुहृदो भवन्ति रिपवः क्षणात् ।
तोषस्थाने प्रकुप्यन्ति दुराराधाः पृथग्जनाः ॥ ८.१० ॥


हितमुक्ताः प्रकुप्यन्ति वारयन्ति च मां हितात् ।
अथ न श्रूयते तेषां कुपिता यान्ति दुर्गतिम् ॥ ८.११ ॥


ईर्ष्योत्कृष्टात्समाद्वन्द्वो हीनान्मानः स्तुतेर्मदः ।
अवर्णात्प्रतिघश्चेति कदा बालाद्धितं भवेत् ॥ ८.१२ ॥


आत्मोत्कर्षः परावर्णः संसाररतिसंकथा ।
इत्याद्यवश्यमशुभं किंचिद्बालस्य बालतः ॥ ८.१३ ॥


एवं तस्यापि तत्सङ्गात्तेनानर्थसमागमः ।
एकाकी विहरिष्यामि सुखमक्लिष्टमानसः ॥ ८.१४ ॥


बालाद्दूरं पलायेत प्राप्तमाराधयेत्प्रियैः ।
न संस्तवानुबन्धेन किंतूदासीनसाधुवत् ॥ ८.१५ ॥


धर्मार्थमात्रमादाय भृङ्गवत्कुसुमान्मधु ।
अपूर्व इव सर्वत्र विहरिष्याम्यसंस्तुतः ॥ ८.१६ ॥


लाभी च सत्कृतश्चाहमिच्छन्ति बहवश्च माम् ।
इति मर्त्यस्य संप्राप्तान्मरणाज्जायते भयम् ॥ ८.१७ ॥


यत्र तत्र रतिं याति मनः सुखाभिमोहितम् ।
तत्तत्सहस्रगुणितं दुःखं भूत्वोपतिष्ठति ॥ ८.१८ ॥


तस्मात्प्राज्ञो न तमिच्छेदिच्छातो जायते भयम् ।
स्वयमेव च यात्येतद्धैर्यं कृत्वा प्रतीक्षताम् ॥ ८.१९ ॥


बहवो लाभिनोऽभूवन् बहवश्च यशस्विनः ।
सह लाभयशोभिस्ते न ज्ञाताः क्व गता इति ॥ ८.२० ॥


मामेवान्ये जुगुप्सन्ति किं प्रहृष्याम्यहं स्तुतः ।
मामेवान्ये प्रशंसन्ति किं विषीदामि निन्दितः ॥ ८.२१ ॥


नानाधिमुक्तिकाः सत्त्वा जिनैरपि न तोषिताः ।
किं पुनर्मादृशैरज्ञैस्तस्मात्किं कोकचिन्तया ॥ ८.२२ ॥


निन्दन्त्यलाभिनं सत्त्वमवध्यायन्ति लाभिनम् ।
प्रकृत्या दुःखसंवासैः कथं तैर्जायते रतिः ॥ ८.२३ ॥


न बालः कस्यचिन्मित्रमिति चोक्तं तथागतैः ।
न स्वार्थेन विना प्रीतिर्यस्माद्बालस्य जायते ॥ ८.२४ ॥


स्वार्थद्वारेण या प्रीतिरात्मार्थं प्रीतिरेव सा ।
द्रव्यनाशे यथोद्वेगः सुखहानिकृतो हि सः ॥ ८.२५ ॥


नावध्यायन्ति तरवो न चाराध्याः प्रयत्नतः ।
कदा तैः सुखसंवासैः सह वासो भवेन्मम ॥ ८.२६ ॥


शून्यदेवकुले स्थित्वा वृक्षमूले गुहासु वा ।
कदानपेक्षो यास्यामि पृष्ठतोऽनवलोकयन् ॥ ८.२७ ॥


अममेषु प्रदेशेषु विस्तीर्णेषु स्वभावतः ।
स्वच्छन्दचार्यनिलयो विहरिष्याम्यहं कदा ॥ ८.२८ ॥


मृत्पात्रमात्रविभवश्चौरासंभोगचीवरः ।
निर्भयो विहरिष्यामि कदा कायमगोपयन् ॥ ८.२९ ॥


कायभूमिं निजां गत्वा कङ्कालैरपरैः सह ।
स्वकायं तुलयिष्यामि कदा शतनधर्मिणम् ॥ ८.३० ॥


अयमेव हि कायो मे एवं पूतिर्भविष्यति ।
शृगाला अपि यद्गन्धान्नोपसर्पेयुरन्तिकम् ॥ ८.३१ ॥


अस्यैकस्यापि कायस्य सहजा अस्थिखण्डकाः ।
पृथक्पृथग्गमिष्यन्ति किमुतान्यः प्रियो जनः ॥ ८.३२ ॥


एक उत्पद्यते जन्तुर्म्रियते चैक एव हि ।
नान्यस्य तद्व्यथाभागः किं प्रियैर्विघ्नकारकैः ॥ ८.३३ ॥


अध्वानं प्रतिपन्नस्य यथावासपरिग्रहः ।
तथा भवाध्वगस्यापि जन्मावासपरिग्रहः ॥ ८.३४ ॥


चतुर्भिः पुरुषैर्यावत्स न निर्धार्यते ततः ।
आशोच्यमानो लोकेन तावदेव वनं व्रजेत् ॥ ८.३५ ॥


असंस्तवाविरोधाभ्यामेक एव शरीरकः ।
पूर्वमेव मृतो लोके म्रियमाणो न शोचति ॥ ८.३६ ॥


न चान्तिकचराः केचिच्छोचन्तः कुर्वते व्यथाम् ।
बुद्धाद्यनुस्मृतिं चास्य विक्षिपन्ति न केचन ॥ ८.३७ ॥


तस्मादेकाकिता रम्या निरायासा शिवोदया ।
सर्वविक्षेपशमनी सेवितव्या मया सदा ॥ ८.३८ ॥


सर्वान्यचिन्तानिर्मुक्तः स्वचित्तैकाग्रमानसः ।
समाधानाय चित्तस्य प्रयतिष्ये दमाय च ॥ ८.३९ ॥


कामा ह्यनर्थजनका इह लोके परत्र च ।
इह बन्धवधच्छेदैर्नरकादौ परत्र च ॥ ८.४० ॥


यदर्थं दूतदूतीनां कृताञ्जलिरनेकधा ।
न च पापमकीर्त्तिर्वा यदर्थं गणिता पुरा ॥ ८.४१ ॥


प्रक्षिप्तश्च भयेऽप्यात्मा द्रविणं च व्ययीकृतम् ।
यान्येव च परिष्वज्य वभूवोत्तमनिर्वृताः ॥ ८.४२ ॥


तान्येवास्थीनि नान्यानि स्वाधीनान्यममानि च ।
प्रकामं संपरिष्वज्य किं न गच्छसि निर्वृतिम् ॥ ८.४३ ॥


उन्नाम्यमानं यत्नाद्यन्नीयमानमधो ह्रिया ।
पुरा दृष्टमदृष्टं वा मुखं जालिकयावृतम् ॥ ८.४४ ॥


तन्मुखं तूत्परिक्लेशमसहद्भिरिवाधुना ।
गृध्रैर्व्यक्तीकृतं पश्य किमिदानीं पलायसे ॥ ८.४५ ॥


परचक्षुर्निपातेभ्योऽप्यासीद्यत्परिरक्षितम् ।
तदद्य भक्षितं यावत्किमीर्ष्यालो न रक्षसि ॥ ८.४६ ॥


मांसोच्छ्रयमिमं दृष्ट्वा गृध्रैरन्यैश्च भक्षितम् ।
आहारः पूज्यतेऽन्येषां स्रक्चन्दनविभूषणैः ॥ ८.४७ ॥


निश्चलादपि ते त्रासः कङ्कालादेवमीक्षितात् ।
वेताडेनेव केनापि चाल्यमानाद्भयं न किम् ॥ ८.४८ ॥


एकस्मादशनादेषां लालामेध्यं च जायते ।
तत्रामेध्यमनिष्टं ते लालापानं कथं प्रियम् ॥ ८.४९ ॥


तूलगर्भैर्मृदुस्पर्शै रमन्ते नोपधानकैः ।
दुर्गन्धं न स्रवन्तीति कामिनोऽमेध्यमोहिताः ॥ ८.५० ॥


यत्र च्छन्नेऽप्ययं रागस्तदच्छन्नं किमप्रियम् ।
न चेत्प्रयोजनं तेन कस्माच्छन्नं विमृद्यते ॥ ८.५१ ॥


यदि ते नाशुचौ रागः कस्मादालिङ्गसेऽपरम् ।
मांसकर्दमसंलिप्तं स्नायुबद्धास्थिपञ्जरम् ॥ ८.५२ ॥


स्वमेव बह्वमेध्यं ते तेनैव धृतिमाचर ।
अमेध्यभस्त्रामपरां गूथघस्मर विस्मर ॥ ८.५३ ॥


मांसप्रियोऽहमस्येति द्रष्टुं स्प्रष्टुं च वाञ्छसि ।
अचेतनं स्वभावेन मांसं त्वं कथमिच्छसि ॥ ८.५४ ॥


यदिच्छसि न तच्चित्तं द्रष्टुं स्प्रष्टुं च शक्यते ।
यच्च शक्यं न तद्वेत्ति किं तदालिङ्गसे मुधा ॥ ८.५५ ॥


नामेध्यमयमन्यस्य कायं वेत्सीत्यनद्भुतम् ।
स्वामेध्यमयमेव त्वं तं नावैषीति विस्मयः ॥ ८.५६ ॥


विघनार्कांशुविकचं मुक्त्वा तरुणपङ्कजम् ।
अमेध्यशौण्डचित्तस्य का रतिर्गूथपञ्जरे ॥ ८.५७ ॥


मृदाद्यमेध्यलिप्तत्वाद्यदि न स्प्रष्टुमिच्छसि ।
यतस्तन्निर्गतं कायात्तं स्प्रष्टुं कथमिच्छसि ॥ ८.५८ ॥


यदि ते नाशुचौ रागः कस्मादालिङ्गसे परम् ।
अमेध्यक्षेत्रसंभूतं तद्बीजं तेन वर्धितम् ॥ ८.५९ ॥


अमेध्यभवमल्पत्वान्न वाञ्छस्यशुचिं कृमिम् ।
बह्वमेध्यमयं कायममेध्यजमपीच्छसि ॥ ८.६० ॥


न केवलममेध्यत्वमात्मीयं न जुगुप्ससि ।
अमेध्यभाण्डानपरान् गूथघस्मर वाञ्छसि ॥ ८.६१ ॥


कर्पूरादिषु हृद्येषु शाल्यन्नव्यञ्जनेषु वा ।
मुखक्षिप्तविसृष्टेषु भूमिरप्यशुचिर्मता ॥ ८.६२ ॥


यदि प्रत्यक्षमप्येतदमेध्यं नाधिमुच्यसे ।
श्मशाने पतितान् घोरान् कायान् पश्यापरानपि ॥ ८.६३ ॥


चर्मण्युत्पाटिते यस्माद्भयमुत्पद्यते महत् ।
कथं ज्ञात्वापि तत्रैव पुनरुत्पद्यते रतिः ॥ ८.६४ ॥


काये न्यस्तोऽप्यसौ गन्धश्चन्दनादेव नान्यतः ।
अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यते ॥ ८.६५ ॥


यदि स्वभावदौर्गन्ध्याद्रागो नात्र शिवं ननु ।
किमनर्थरुचिर्लोकस्तं गन्धेनानुलिम्पति ॥ ८.६६ ॥


कायस्यात्र किमायातं सुगन्धि यदि चन्दनम् ।
अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यते ॥ ८.६७ ॥


यदि केशनखैर्दीर्घैर्दन्तैः समलपाण्डुरैः ।
मलपङ्कधरो नग्नः कायः प्रकृतिभीषणः ॥ ८.६८ ॥


स किं संस्क्रियते यत्नादात्मघाताय शस्त्रवत् ।
आत्मव्यामोहनोद्युक्तैरुन्मत्तैराकुला मही ॥ ८.६९ ॥


कङ्कालान् कतिचिद्दृष्ट्वा श्मशाने किल ते घृणा ।
ग्रामश्मशाने रमसे चलत्कङ्कालसंकुले ॥ ८.७० ॥


एवं चामेध्यमप्येतद्विना मूल्यं न लभ्यते ।
तदर्थमर्जनायासो नरकादिषु च व्यथा ॥ ८.७१ ॥


शिशोर्नार्जनसामर्थ्यं केनासौ यौवने सुखी ।
यात्यर्जनेन तारुण्यं वृद्धः कामैः करोति किम् ॥ ८.७२ ॥


केचिद्दिनान्तव्यापारैः परिश्रान्ताः कुकामिनः ।
गृहमागत्य सायाह्ने शेरते स्म मृता इव ॥ ८.७३ ॥


दण्डयात्राभिरपरे प्रवासक्लेशदुःखिताः ।
वत्सरैरपि नेक्षन्ते पुत्रदारांस्तदर्थिनः ॥ ८.७४ ॥


यदर्थमिव विक्रीत आत्मा कामविमोहितैः ।
तन्न प्राप्तं मुधैवायुर्नीतं तु परकर्मणा ॥ ८.७५ ॥


विक्रीतस्वात्मभावानां सदा प्रेषणकारिणाम् ।
प्रसूयन्ते स्त्रियोऽन्येषामटवीविटपादिषु ॥ ८.७६ ॥


रणं जीवितसंदेहं विशन्ति किल जीवितम् ।
मानार्थं दासतां यान्ति मूढाः कामविडम्बिताः ॥ ८.७७ ॥


छिद्यन्ते कामिनः केचिदन्ये शूलसमर्पिताः ।
दृश्यन्ते दह्यमानाश्च हन्यमानाश्च शक्तिभिः ॥ ८.७८ ॥


अर्जनरक्षणनाशविषादैरर्थमनर्थमनन्तमवैहि ।
व्यग्रतया धनसक्तमतीनां नावसरो भवदुःखविमुक्तेः ॥ ८.७९ ॥


एवमादीनवो भूयानल्पास्वादस्तु कामिनाम् ।
शकटं वहतो यद्वत्पशोर्घासलवग्रहः ॥ ८.८० ॥

तस्यास्वादलवस्यार्थे यः पशोरप्यदुर्लभः ।
हता दैवहतेनेयं क्षणसंपत्सुदुर्लभा ॥ ८.८१ ॥


अवश्यं गन्तुरल्पस्य नरकादिप्रपातिनः ।
कायस्यार्थे कृतो योऽयं सर्वकालं परिश्रमः ॥ ८.८२ ॥


ततः कोटिशतेनापि श्रमभागेन बुद्धता ।
चर्यादुःखान्महद्दुःखं सा च बोधिर्न कामिनाम् ॥ ८.८३ ॥


न शस्त्रं न विषं नाग्निर्न प्रपातो न वैरिणः ।
कामानामुपमां यान्ति नरकादिव्यथास्मृतेः ॥ ८.८४ ॥


एवमुद्विज्य कामेभ्यो विवेके जनयेद्रतिम् ।
कलहायासशून्यासु शान्तासु वनभूमिषु ॥ ८.८५ ॥


धन्यैः शशाङ्ककरचन्दनशीतलेषु रम्येषु हर्म्यविपुलेषु शिलातलेषु ।
निःशब्दसौम्यवनमारुतवीज्यमानैः चंक्रम्यते परहिताय विचिन्त्यते च ॥ ८.८६ ॥


विहृत्य यत्र क्वचिदिष्टकालं शून्यालये वृक्षतले गुहासु ।
परिग्रहरक्षणखेदमुक्तः चरत्यपेक्षाविरतो यथेष्टम् ॥ ८.८७ ॥


स्वच्छन्दचार्यनिलयः प्रतिबद्धो न कस्यचित् ।
यत्संतोषसुखं भुङ्क्ते तदिन्द्रस्यापि दुर्लभम् ॥ ८.८८ ॥


एवमादिभिराकारैर्विवेकगुणभावनात् ।
उपशान्तवितर्कः सन् बोधिचित्तं तु भावयेत् ॥ ८.८९ ॥


परात्मसमतामादौ भावयेदेवमादरात् ।
समदुःखसुखाः सर्वे पालनीया मयात्मवत् ॥ ८.९० ॥


हस्तादिभेदेन बहुप्रकारः कायो यथैकः परिपालनीयः ।
तथा जगद्भिन्नमभिन्नदुःख-सुखात्मकं सर्वमिदं तथैव ॥ ८.९१ ॥


यद्यप्यन्येषु देहेषु मद्दुःखं न प्रबाधते ।
तथापि तद्दुःखमेव ममात्मस्नेहदुःसहम् ॥ ८.९२ ॥


तथा यद्यप्यसंवेद्यमन्यद्दुःखं मयात्मना ।
तथापि तस्य तद्दुःखमात्मस्नेहेन दुःसहम् ॥ ८.९३ ॥


मयान्यदुःखं हन्तव्यं दुःखत्वादात्मदुःखवत् ।
अनुग्राह्या मयान्येऽपि सत्त्वत्वादात्मसत्त्ववत् ॥ ८.९४ ॥


यदा मम परेषां च तुल्यमेव सुखं प्रियम् ।
तदात्मनः को विशेषो येनात्रैव सुखोद्यमः ॥ ८.९५ ॥


यदा मम परेषां च भयं दुःखं च न प्रियम् ।
तदात्मनः को विशेषो यत्तं रक्षामि नेतरम् ॥ ८.९६ ॥


तद्दुःखेन न मे बाधेत्यतो यदि न रक्ष्यते ।
नागामिकायदुःखान्मे बाधा तत्केन रक्ष्यते ॥ ८.९७ ॥


अहमेव तदापीति मिथ्येयं प्रतिकल्पना ।
अन्य एव मृतो यस्मादन्य एव प्रजायते ॥ ८.९८ ॥


यदि यस्यैव यद्दुःखं रक्ष्यं तस्यैव तन्मतम् ।
पाददुःखं न हस्तस्य कस्मात्तत्तेन रक्ष्यते ॥ ८.९९ ॥


अयुक्तमपि चेदेतदहंकारात्प्रवर्तते ।
यदयुक्तं निवर्त्यं तत्स्वमन्यच्च यथाबलम् ॥ ८.१०० ॥


संतानः समुदायश्च पङ्क्तिसेनादिवन्मृषा ।
यस्य दुःखं स नास्त्यस्मात्कस्य तत्स्वं भविष्यति ॥ ८.१०१ ॥


अस्वामिकानि दुःखानि सर्वाण्येवाविशेषतः ।
दुःखत्वादेव वार्याणि नियमस्तत्र किंकृतः ॥ ८.१०२ ॥


दुःखं कस्मान्निवार्यं चेत्सर्वेषामविवादतः ।
वार्यं चेत्सर्वमप्येवं न चेदात्मनि सर्ववत् ॥ ८.१०३ ॥


कृपया बहु दुःखं चेत्कस्मादुत्पद्यते बलात् ।
जगद्दुःखं निरूप्येदं कृपादुःखं कथं बहु ॥ ८.१०४ ॥


बहूनामेकदुःखेन यदि दुःखं विगच्छति ।
उत्पाद्यमेव तद्दुःखं सदयेन परात्मनोः ॥ ८.१०५ ॥


अतः सुपुष्पचन्द्रेण जानतापि नृपापदम् ।
आत्मदुःखं न निहतं बहूनां दुःखिनां व्ययात् ॥ ८.१०६ ॥


एवं भावितसंतानाः परदुःखसमप्रियाः ।
अवीचिमवगाहन्ते हंसाः पद्मवनं यथा ॥ ८.१०७ ॥


मुच्यमानेषु सत्त्वेषु ये ते प्रामोद्यसागराः ।
तैरेव ननु पर्याप्तं मोक्षेणारसिकेन किम् ॥ ८.१०८ ॥


अतः परार्थं कृत्वापि न मदो न च विस्मयः ।
न विपाकफलाकाङ्क्षा परार्थैकान्ततृष्णया ॥ ८.१०९ ॥


तस्माद्यथान्तशोऽवर्णादात्मानं गोपयाम्यहम् ।
रक्षाचित्तं दयाचित्तं करोम्येवं परेष्वपि ॥ ८.११० ॥


अभ्यासादन्यदीयेषु शुक्रशोणितबिन्दुषु ।
भवत्यहमिति ज्ञानमसत्यपि हि वस्तुनि ॥ ८.१११ ॥


तथाकायोऽन्यदीयोऽपि किमात्मेति न गृह्यते ।
परत्वं तु स्वकायस्य स्थितमेव न दुष्करम् ॥ ८.११२ ॥


ज्ञात्वा सदोषमात्मानं परानपि गुणोदधीन् ।
आत्मभावपरित्यागं परादानं च भावयेत् ॥ ८.११३ ॥


कायस्यावयवत्वेन यथाभीष्टाः करादयः ।
जगतोऽवयवत्वेन तथा कस्मान्न देहिनः ॥ ८.११४ ॥


यथात्मबुद्धिरभ्यासात्स्वकायेऽस्मिन्निरात्मके ।
परेष्वपि तथात्मत्वं किमभ्यासान्न जायते ॥ ८.११५ ॥


एवं परार्थं कृत्वापि न मदो न च विस्मयः ।
आत्मानं भोजयित्वैव फलाशा न च जायते ॥ ८.११६ ॥


तस्माद्यथार्तिशोकादेरात्मानं गोप्तुमिच्छसि ।
रक्षाचित्तं दयाचित्तं जगत्यभ्यस्यतां तथा ॥ ८.११७ ॥


अध्यतिष्ठदथो नाथः स्चनामाप्यवलोकितः ।
पर्षच्छारद्यभयमप्यपनेतुं जनस्य हि ॥ ८.११८ ॥


दुष्करान्न निवर्तेत यस्मादभ्यासशक्तितः ।
यस्यैव श्रवणात्त्रासस्तेनैव न विना रतिः ॥ ८.११९ ॥


आत्मानं च परांश्चैव यः शीघ्रं त्रातुमिच्छति ।
स चरेत्परमं गुह्यं परात्मपरिवर्तनम् ॥ ८.१२० ॥


यस्मिन्नात्मन्यतिस्नेहादल्पादपि भयाद्भयम् ।
न द्विषेत्कस्तमात्मानं शत्रुवद्यो भयावहः ॥ ८.१२१ ॥


यो मन्द्य क्षुत्पिपासादि-प्रतीकारचिकीर्षया ।
पक्षिमत्स्यमृगान् हन्ति परिपन्थं च तिष्ठति ॥ ८.१२२ ॥


यो लाभसत्क्रियाहेतोः पितरावपि मारयेत् ।
रत्नत्रयस्वमादद्याद्येनावीचीन्धनो भवेत् ॥ ८.१२३ ॥


कः पण्डितस्तमात्मानमिच्छेद्रक्षेत्प्रपूजयेत् ।
न पश्येच्छत्रुवच्चैनं कश्चैनं प्रतिमानयेत् ॥ ८.१२४ ॥


यदि दास्यामि किं भोक्ष्य इत्यात्मार्थे पिशाचता ।
यदि भोक्ष्ये किं ददामीति परार्थे देवराजता ॥ ८.१२५ ॥


आत्मार्थं पीडयित्वान्यं नरकादिषु पच्यते ।
आत्मानं पीडयित्वा तु परार्थं सर्वसंपदः ॥ ८.१२६ ॥


दुर्गतिर्नीचता मौर्ख्यं ययैवात्मोन्नतीच्छया ।
तामेवान्यत्र संक्राम्य सुगतिः सत्कृतिर्मतिः ॥ ८.१२७ ॥


आत्मार्थं परमाज्ञप्य दासत्वाद्यनुभूयते ।
परार्थं त्वेनमाज्ञप्य स्वामित्वाद्यनुभूयते ॥ ८.१२८ ॥


ये केचिद्दुःखिता लोके सर्वे ते स्वसुखेच्छया ।
ये केचित्सुखिता लोके सर्वे तेऽन्यसुखेच्छया ॥ ८.१२९ ॥


बहुना वा किमुक्तेन दृश्यतामिदमन्तरम् ।
स्वार्थार्थिनश्च बालस्य मुनेश्चान्यार्थकारिणः ॥ ८.१३० ॥


न नाम साध्यं बुद्धत्वं संसारेऽपि कुतः सुखम् ।
स्वसुखस्यान्यदुःखेन परिवर्तमकुर्वतः ॥ ८.१३१ ॥


आस्तां तावत्परो लोको दृष्टोऽप्यर्थो न सिध्यति ।
भृत्यस्याकुर्वतः कर्म स्वामिनोऽददतो भृतिम् ॥ ८.१३२ ॥


त्यक्त्वान्योऽन्यसुखोत्पादं दृष्टादृष्टसुखोत्सवम् ।
अन्योऽन्यदुःखनाद्घोरं दुःखं गृह्णन्ति मोहिताः ॥ ८.१३३ ॥


उपद्रवा ये च भवन्ति कोके यावन्ति दुःखानि भयानि चैव ।
सर्वाणि तान्यात्मपरिग्रहेण तत्किं ममानेन परिग्रहेण ॥ ८.१३४ ॥


आत्मानमपरित्यज्य दुःखं त्यक्तुं न शक्यते ।
यथाग्निमपरित्यज्य दाहं त्यक्तुं न शक्यते ॥ ८.१३५ ॥


तस्मात्स्वदुःखशान्त्यर्थं परदुःखशमाय च ।
ददाम्यन्येभ्य आत्मानं परान् गृह्णामि चात्मवत् ॥ ८.१३६ ॥


अन्यसंबद्धमस्मीति निश्चयं कुरु मे मनः ।
सर्वसत्त्वार्थमुत्सृज्य नान्यच्चिन्त्यं त्वयाधुना ॥ ८.१३७ ॥


न युक्तं स्वार्थदृष्ट्यादि तदीयैश्चक्षुरादिभिः ।
न युक्तं स्यन्दितुं स्वार्थमन्यदीयैः करादिभिः ॥ ८.१३८ ॥


तेन सत्त्वपरो भूत्वा कायेऽस्मिन्यद्यदीक्षसे ।
तत्तदेवापहृत्यास्मात्परेभ्यो हितमाचर ॥ ८.१३९ ॥


हीनादिष्वात्मतां कृत्वा परत्वमपि चात्मनि ।
भावयेर्ष्यां च मानं च निर्विकल्प्येन चेतसा ॥ ८.१४० ॥


एष सत्क्रियते नाहं लाभी नाहमयं यथा ।
स्तूयतेऽयमहं निन्द्यो दुःखितोऽहमयं सुखी ॥ ८.१४१ ॥


अहं करोमि कर्माणि तिष्ठत्येष तु सुस्थितः ।
अयं किल महा।ल्लोके नीचोऽहं किल निर्गुणः ॥ ८.१४२ ॥


किं निर्गुणेन कर्तव्यं सर्वस्यात्मा गुणान्वितः ।
सन्ति ते येष्वहं नीचः सन्ति ते येष्वहं वरः ॥ ८.१४३ ॥


शीलदृष्टिविपत्त्यादि-क्लेशशक्त्या न मद्वशात् ।
चिकित्स्योऽहं यथाशक्ति पीडाप्यङ्गीकृता मया ॥ ८.१४४ ॥


अथाहमचिकित्स्योऽस्य कस्मान्मामवमन्यते ।
किं ममैतद्गुणैः कृत्यमात्मा तु गुणवानयम् ॥ ८.१४५ ॥


दुर्गतिव्याडवक्त्रस्थे- -नैवास्य करुणा जने ।
अपरान् गुणमानेन पण्डितान् विजिगीषते ॥ ८.१४६ ॥


सममात्मानमालोक्य यतः स्वाधिक्यवृद्धये ।
कलहेनापि संसाध्यं लाभसत्कारमात्मनः ॥ ८.१४७ ॥

अपि सर्वत्र मे लोके भवेयुः प्रकटाः गुणाः ।
अपि नाम गुणा येऽस्य न श्रोष्यन्त्यपि केचन ॥ ८.१४८ ॥


छाद्येरन्नपि मे दोषाः स्यान्मे पूजास्य नो भवेत् ।
सुलब्धा अद्य मे लाभाः पूजितोऽहमयं न तु ॥ ८.१४९ ॥


पश्यामो मुदितास्तावच्चिरादेनं खलीकृतम् ।
हास्यं जनस्य सर्वस्य निन्द्यमानमितस्ततः ॥ ८.१५० ॥


अस्यापि हि वराकस्य स्पर्धा किल मया सह ।
किमस्य श्रुतमेतावत्प्रज्ञारूपं कुलं धनम् ॥ ८.१५१ ॥


एवमात्मगुणाञ्श्रुत्वा कीर्त्यमानानितस्ततः ।
संजातपुलको हृष्टः परिभोक्ष्ये सुखोत्सवम् ॥ ८.१५२ ॥


यद्यप्यस्य भवेल्लाभो ग्राह्योऽस्माभिरसौ बलात् ।
दत्वास्मै यापनामात्रमस्मत्कर्म करोति चेत् ॥ ८.१५३ ॥


सुखाच्च च्यावनीयोऽयं योज्योऽस्मद्व्यथया सदा ।
अनेन शतशः सर्वे संसारव्यथिता वयम् ॥ ८.१५४ ॥


अप्रमेया गताः कल्पाः स्वार्थं जिज्ञासतस्तव ।
श्रमेण महतानेन दुःखमेव त्वयार्जितम् ॥ ८.१५५ ॥


मद्विज्ञप्त्या तथात्रापि प्रवर्तस्वाविचारतः ।
द्रक्ष्यस्येतद्गुणान् पश्चाद्भूतं हि वचनं मुनेः ॥ ८.१५६ ॥


अभविष्यदिदं कर्म कृतं पूर्वं यदि त्वया ।
बौद्धं संपत्सुखं मुक्त्वा नाभविष्यदियं दशा ॥ ८.१५७ ॥


तस्माद्यथान्यदीयेषु शुक्रशोणितबिन्दुषु ।
चकर्थ त्वमहंकारं तथान्येष्वपि भावय ॥ ८.१५८ ॥


अन्यदीयश्चरो भूत्वा कायेऽस्मिन् यद्यदीक्षसे ।
तत्तदेवापहृत्यर्थं परेभ्यो हितमाचर ॥ ८.१५९ ॥


अयं सुस्थः परो दुःस्थो नीचैरन्योऽयमुच्चकैः ।
परः करोत्ययं नेति कुरुष्वेर्ष्यां त्वमात्मनि ॥ ८.१६० ॥


सुखाच्च च्यावयात्मानं परदुःखे नियोजय ।
कदायं किं करोतीति छलमस्य निरूपय ॥ ८.१६१ ॥


अन्येनापि कृतं दोषं पातयास्यैव मस्तके ।
अल्पमप्यस्य दोषं च प्रकाशय महामुनेः ॥ ८.१६२ ॥


अन्याधिकयशोवादैर्यशोऽस्य मलिनीकुरु ।
निकृष्टदासवच्चैनं सत्त्वकार्येषु वाहय ॥ ८.१६३ ॥


नागन्तुकगुणांशेन स्तुत्यो दोषमयो ह्ययम् ।
यथा कश्चिन्न जानीयाद्गुणमस्य तथा कुरु ॥ ८.१६४ ॥


संक्षेपाद्यद्यदात्मार्थे परेष्वपकृतं त्वया ।
तत्तदात्मनि सत्त्वार्थे व्यसनं विनिपातय ॥ ८.१६५ ॥


नैवोत्साहोऽस्य दातव्यो येनायं मुखरो भवेत् ।
स्थाप्यो नवबधूवृत्तौ ह्रीतो भीतोऽथ संवृतः ॥ ८.१६६ ॥


एवं कुरुष्व तिष्ठैवं न कर्तव्यमिदं त्वया ।
एवमेषः वशः कार्यो निग्राह्यस्तदतिक्रमे ॥ ८.१६७ ॥


अथैवमुच्यमानेऽपि चित्तं नेदं करिष्यसि ।
त्वामेव निग्रहीष्यामि सर्वदोषास्तदाश्रिताः ॥ ८.१६८ ॥


क्व यास्यसि मया दृष्टः सर्वदर्पान्निहन्मि ते ।
अन्योऽसौ पूर्वकः कालस्त्वया यत्रास्मि नाशितः ॥ ८.१६९ ॥


अद्याप्यस्ति मम स्वार्थ इत्याशां त्यज सांप्रतम् ।
त्वं विक्रीतो मयान्येषु बहुखेदमचिन्तयन् ॥ ८.१७० ॥


त्वां सत्त्वेषु न दास्यामि यदि नाम प्रमादतः ।
त्वं मां नरकपालेषु प्रदास्यसि न संशयः ॥ ८.१७१ ॥


एवं चानेकधा दत्वा त्वयाहं व्यथितश्चिरम् ।
निहन्मि स्वार्थचेटं त्वां तानि वैराण्यनुस्मरन् ॥ ८.१७२ ॥


न कर्तव्यात्मनि प्रीतिर्यद्यात्मप्रीतिरस्ति ते ।
यद्यात्मा रक्षितव्योऽयं रक्षितव्यो न युज्यते ॥ ८.१७३ ॥


यथा यथास्य कायस्य क्रियते परिपालनम् ।
सुकुमारतरो भूत्वा पतत्येव तथा तथा ॥ ८.१७४ ॥


अस्यैवं पतितस्यापि सर्वापीयं वसुन्धरा ।
नालं पूरयितुं वाञ्छां तत्कोऽस्येच्छां करिष्यति ॥ ८.१७५ ॥


अशक्यमिच्छतः क्लेश आशाभङ्गश्च जायते ।
निराशो यस्तु सर्वत्र तस्य संपदजीर्णिका ॥ ८.१७६ ॥


तस्मान्न प्रसरो देयः कायस्येच्छाभिवृद्धये ।
भद्रकं नाम तद्वस्तु यदिष्टत्वान्न गृह्यते ॥ ८.१७७ ॥


भस्मनिष्ठावसानोऽयं निश्चेष्टान्येन चाल्यते ।
अशुचिप्रतिमा घोरा कस्मादत्र ममाग्रहः ॥ ८.१७८ ॥


किं ममानेन यन्त्रेण जीविना वा मृतेन वा ।
लोष्ट्रादेः को विशेषोऽस्य हाहंकारं न नश्यसि ॥ ८.१७९ ॥


शरीरपक्षपातेन वृथा दुःखमुपार्ज्यते ।
किमस्य काष्ठतुल्यस्य द्वेषेणानुनयेन वा ॥ ८.१८० ॥


मया वा पालितस्यैवं गृध्राद्यैर्भक्षितस्य वा ।
न च स्नेहो न च द्वेषस्तस्मात्स्नेहं करोमि किम् ॥ ८.१८१ ॥


रोषो यस्य खलीकारात्तोषो यस्य च पूजया ।
स एव चेन्न जानाति श्रमः कस्य कृतेन मे ॥ ८.१८२ ॥


इमं ये कायमिच्छन्ति तेऽपि मे सुहृदः किल ।
सर्वे स्वकायमिच्छन्ति तेऽपि कस्मान्न मे प्रियाः ॥ ८.१८३ ॥


तस्मान्मयानपेक्षेण कायस्त्यक्तो जगद्धिते ।
अतोऽयं बहुदोषोऽपि धार्यते कर्मभाण्डवत् ॥ ८.१८४ ॥


तेनालं लोकचरितैः पण्डिताननुयाम्यहम् ।
अप्रमादकथां स्मृत्वा स्त्यानमिद्धं निवारयन् ॥ ८.१८५ ॥


तस्मादावरणं हन्तुं समाधानं करोम्यहम् ।
विमार्गाच्चित्तमाकृष्य स्वालम्बननिरन्तरम् ॥ ८.१८६ ॥


बोधिचर्यावतारे ध्यानपारमिता अष्टमः परिच्छेदः ॥