बृहस्पतिस्मृतिः/साहसम्

विकिस्रोतः तः

पीठिका[सम्पाद्यताम्]

स्तेनानां एतदाख्यातं सर्वेषां दण्डनिग्रहम् ।
साहसस्याधुना सम्यक्श्रूयतां वधशासनम् ।। १,२३.१ ।।

मनुष्यमारणं चौर्यं परदाराभिमर्शनम् ।
पारुष्यं उभयं चैव साहसं तु चतुर्विधम् ।। १,२३.२ ।।

हीनमध्योत्तमत्वेन त्रिविधं तत्प्रकीर्तितम् ।
द्रव्यापेक्षया दमास्तत्र प्रथमोत्तममध्यमाः ।। १,२३.३ ।।

आततायिद्विजाग्याणां धर्मयुद्धेन हिंसनम् ।
इमान्धर्मान्कलियुगे वर्ज्यानाहुर्मनीषिणः ।। १,२३.४ ।।

क्षेत्रोपकरणं सेतुं मूलपुष्पफलानि च ।
विनाशयन्हरन्दण्ड्यः शतोद्यं अनुरूपतः ।। १,२३.५ ।।

पशुवस्त्रान्नपानानि गृहोपकरणं तथा ।
हिंसयंश्चौरवद्दाप्यो द्विशतोद्यं दमं तथा ।। १,२३.६ ।।

स्त्रीपुंसौ हेमरत्नानि देवविप्रधनं तथा ।
कौशेयं चोत्तमद्रव्यं एषां मूल्यसमो दमः ।। १,२३.७ ।।

द्विगुणो वा कल्पनीयः पुरुषापेक्षया नृपैः ।
हन्ता वा घातनीयः स्यात्प्रसंगविनिवृत्तये ।। १,२३.८ ।।

साहसं पञ्चधा प्रोक्तं वधस्तत्राधिकः स्मृतः ।
तत्कारिणो नार्थदमैः शास्या वध्याः प्रयत्नतः ।। १,२३.९ ।।

प्रकाशघातका ये तु तथा चोपांशुघातकाः ।
ज्ञात्वा सम्यग्धनं हृत्वा हन्तव्याः विविधैर्वधैः ।। १,२३.१० ।।

साहसिकाः दण्ड्याः[सम्पाद्यताम्]

मित्रप्राप्त्यर्थलाभे वा राज्ञा लोकहितैषिणा ।
न मोक्तव्याः साहसिकाः सर्वलोकभयावहाः ।। १,२३.११ ।।

लोभाद्भयाद्वा यो राजा न हन्त्यन्यायकारिणः ।
तस्य प्रक्षुभ्यते राष्ट्रं राज्याच्च परिहीयते ।। १,२३.१२ ।।

बन्धाग्निविषशस्त्रेण परान्यस्तु प्रमापयेत् ।
क्रोधादिना निमित्तेन नरः साहसिकस्तु सः ।। १,२३.१३ ।।

संभूयप्रहरणनिर्णयः[सम्पाद्यताम्]

एकस्य बहवो यत्र प्रहरन्ति रुषान्विताः ।
मर्मप्रहारदो यस्तु घातकः स उदाहृतः ।। १,२३.१४ ।।

मर्मघाती तु यस्तेषां यथोक्तं दापयेद्दमम् ।
आरम्भकृत्सहायश्च तथा मार्गानुदेशकः ।
आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् ।। १,२३.१५ ।।

युद्धोपदेशकश्चैव तद्विनाशप्रदर्शकः ।
उपेक्षी कार्ययुक्तश्च दोषवक्तानुमोदकः ।। १,२३.१६ ।।

आततायिवधः[सम्पाद्यताम्]

नाततायिवधे हन्ता किल्विषं प्राप्नुयात्क्वचित् ।
विनाशार्थिनं आयान्तं घातयन्नापराध्नुयात् ।। १,२३.१७ ।।

आततायिनं उत्कृष्टं वृत्तस्वाध्यायसंयुतम् ।
यो न हन्याद्वधप्राप्तं सोऽश्वमेधफलं लभेत् ।। १,२३.१८ ।।

स्वाध्यायिनं कुले जातं यो हन्यादाततायिनम् ।
अहत्वा भ्रूणहा स स्यान्न हत्वा भ्रूणहा भवेत् ।। १,२३.१९ ।।

सांप्रतं साहसं स्तेयं श्रूयतां क्रोधलोभजम् ।

घातकादर्शने निर्णयः[सम्पाद्यताम्]

क्षतस्याल्पं अहत्वं च मर्मस्थानं च यत्नतः ।
सामर्थ्यं चानुबन्धं च ज्ञात्वा चिह्नैः प्रसादयेत् ।। १,२३.२० ।।

हतस्तु दृश्यते यत्र घातकश्च न दृश्यते ।
पूर्ववैरानुसारेण ज्ञातव्यः स महीभुजा ।। १,२३.२१ ।।

समघाती तु यस्तेषां यथोक्तं दापयेद्दमम् ।
आरम्भकृत्सहायश्च दोषभाजस्तदर्धतः ।। १,२३.२२ ।।

प्रतिवेश्यानुवेश्यौ च तस्य मित्रारिबान्धवाः ।
प्रष्टव्या राजपुरुषैः सामादिभिरुपक्रमैः ।। १,२३.२३ ।।

विज्ञेयोऽसाधुसंसर्गाच्चिह्नहोढेन वा नरैः ।
एषोदिता घातकानां तस्कराणां च भावना ।। १,२३.२४ ।।

गृहीतः शङ्कया यस्तु न तत्कार्यं प्रपद्यते ।
शपथेन विशोद्धव्यः सर्ववादेष्वयं विधिः ।। १,२३.२५ ।।

दिव्यैर्विशुद्धो मेध्यः स्यादशुद्धो वधं अर्हति ।
निग्रहानुग्रहैर्राज्ञः कीर्तिर्धर्मश्च वर्धते ।। १,२३.२६ ।।