बृहस्पतिस्मृतिः/निक्षेपः

विकिस्रोतः तः

पीठिका[सम्पाद्यताम्]

ऋणादानं प्रयोगादि दापनान्तं प्रकीर्तितम् ।
निक्षेपस्याधुना सम्यग् विधानं श्रूयतां इति ।। १,११.१ ।।

औपनिधिकम्[सम्पाद्यताम्]

अनाख्यातं व्यवहितं असंख्यातं अदर्शितम् ।
मुद्राङ्कितं च यद्दत्तं तदोपनिधिकं स्मृतम् ।। १,११.२ ।।

न्यासस्वरूपम्[सम्पाद्यताम्]

राजचौरारातिभयाद्दायादानां च वञ्चनात् ।
स्थाप्यतेऽन्यगृहे द्रव्यं न्यासस्तत्परिकीर्तितम् ।। १,११.३ ।।

स्थापनप्रकारः[सम्पाद्यताम्]

स्थानं गृहं स्थलं चैव तदृणं विविधान्गुणान् ।
सत्यं शौचं बन्धुजनं परीक्ष्य स्थापयेन्निधिम् ।। १,११.४ ।।

तस्य द्वैविध्यम्[सम्पाद्यताम्]

स पुनर्द्विविधः प्रोक्तः साक्षिमानितरस्तथा ।
प्रतिदानं तथैवास्य प्रत्ययः स्याद्विपर्यये ।। १,११.५ ।।

समाक्षिकं रहोदत्तं द्विविधं तदुदाहृतम् ।
पुत्रवत्परिपाल्यं तु विनश्यत्यनवेक्षया ।। १,११.६ ।।

निक्षेपादिरक्षणं यत्नेन कर्तव्यम्[सम्पाद्यताम्]

ददतो यद्भवेत्पुण्यं हेमकुप्याम्बरादिकम् ।
तत्स्यात्पालयतो न्यासं तथा च शरणागतम् ।। १,११.७ ।।

भर्तुर्द्रोहे यथा नार्याः पुंसः पुत्रसुहृद्वधे ।
दोषो भवेत्तथा न्यासे भक्षितोपेक्षिते नृणाम् ।। १,११.८ ।।

न्यासद्रव्यं न गृह्णीयात्तन्नाशस्त्वयशःकरः ।
गृहीतं पालयेद्यत्नात्सकृद्याचितं अर्पयेत् ।। १,११.९ ।।

स्थापितं येन विधिना येन यच्च विभावितम् ।
तथैव तस्य दातव्यं अदेयं प्रत्यनन्तरम् ।। १,११.१० ।।

निक्षेपनाशे व्यवस्था[सम्पाद्यताम्]

देवराजोपघातेन यदि तन्नाशं आप्नुयात् ।
ग्रहीतृद्रव्यसहितं तत्र दोषो न विद्यते ।। १,११.११ ।।

भेदेनोपेक्षया न्यासं ग्रहीता यदि नाशयेत् ।
याच्यमानो न दद्याद्वा दाप्यस्तत्सोदयं भवेत् ।। १,११.१२ ।।

तस्य भोगदण्डः[सम्पाद्यताम्]

न्यासद्रव्येण यः कश्चित्साधयेत्कार्यं आत्मनः ।
दण्ड्यः स राज्ञो भवति दाप्यस्तच्चापि सोदयम् ।। १,११.१३ ।।

अपह्नवे निर्णयः[सम्पाद्यताम्]

गृहीत्वापह्नुते यश्च साक्षिभिः शपथेन वा ।
विभाव्य दापयेन्न्यासं तत्समं विनयं तथा ।। १,११.१४ ।।

रहो दत्ते निधौ यत्र विसंवादः प्रजायते ।
विभावकं तत्र दिव्यं उभयोरपि च स्मृतम् ।। १,११.१५ ।।

मिथो दायः कृतो येन गृहीतो मिथ एव वा ।
मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः ।। १,११.१६ ।।

समुद्रे नाप्नुयात्किंचिद्यदि तस्मान्न संहरेत् ।। १,११.१७ ।।

अन्वाहिते याचितके शिल्पिन्यासे सबन्धके ।
एष एवोदितो धर्मस्तथा च शरणागते ।। १,११.१८ ।।

यस्तु संस्क्रियते न्यासो दिवसैः परिनिष्ठितैः ।
तदूर्ध्व स्थापयञ् शिल्पी दाप्यो दैवहतोऽपि तत् ।। १,११.१९ ।।

याचितं स्वाम्यनुज्ञातं प्रददन्नापराध्नुयात् ।। १,११.२० ।।