बृहस्पतिस्मृतिः/क्रियापादः

विकिस्रोतः तः

पीठिका[सम्पाद्यताम्]

शोधिते लिखिते सम्यगिति निर्दोष उत्तरे ।
प्रत्यर्थिनोऽर्थिनो वापि क्रिया कारणं इष्यते ।। १,४.१ ।।

ये तु तिष्ठन्ति करणे तेषां सभ्यैर्विभावना ।
कथयित्वोत्तरं सम्यग्दातव्यैकस्य वादिनः ।। १,४.२ ।।

प्रमाणानां बलाबलम्[सम्पाद्यताम्]

प्रतिज्ञां भावयेद्वादी प्रत्यर्थी कारणं तथा ।
प्राग्वृत्तवादी विजयं जयपत्त्रेण भावयेत् ।। १,४.३ ।।

पूर्वपादे विलिखितं यथाक्षरं अशेषतः ।
अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ।। १,४.४ ।।

श्रुत्वा पूर्वोत्तरं सभ्यैर्निर्दिष्टा यस्य भावना ।
विभावयेत्प्रतिज्ञातं सोऽखिलं लिखितादिना ।। १,४.५ ।।

द्विप्रकारा क्रिया प्रोक्ता मानुषीइ दैविकी तथा ।
एकैकानेकधा भिन्ना ऋषिभिस्तत्त्ववेदिभिः ।। १,४.६ ।।

साक्षिणो लिखितं भुक्तिर्मानुषं त्रिविधं स्मृतम् ।
धटाद्या धर्मजान्ता तु दैवी नवविधा क्रिया ।। १,४.७ ।।

साक्षिलेख्यानुमानं च मानुषी त्रिविधा क्रिया ।
साक्षी द्वादश भेदस्तु लिखितं त्वष्टधा स्मृतम् ।। १,४.८ ।।

अनुमानं त्रिधा प्रोक्तं नवधा दैविकी क्रिया ।
प्रथमे वा तृतीये वा प्रमाणं दैवमानुषम् ।। १,४.९ ।।

उत्तरे स्याच्चतुर्थे तु ससाक्षिजयपत्रकम् ।
ऋणादिकेषु कार्येषु कल्पयेन्मानुषीं क्रियाम् ।। १,४.१० ।।

प्राङ्न्याये प्रत्यवस्कन्दे प्रत्यर्थी साधयेत्स्वयम् ।
उत्तरार्थं प्रतिज्ञार्थं अर्थी मिथ्योत्तरे पुनः ।। १,४.११ ।।

क्रिया न दैविकी प्रोक्ता विद्यमानेषु साक्षिषु ।
लेख्ये च सति वादेषु न स्याद्दिव्यं न साक्षिणः ।। १,४.१२ ।।

वाक्पारुष्ये महीवादे निषिद्धा दैविकी क्रिया ।
प्रदातव्या प्रयत्नेन साहसेषु चतुर्ष्वपि ।। १,४.१३ ।।

नृपद्रोहे साहसे च कल्पयेद्दैविकीं क्रियाम् ।। १,४.१४ ।।
मणिमुक्ताप्रवालानां कूटहृत्पाशहारकः ।

हिंसकोऽन्याङ्गनासेवी परीक्ष्यः शपथैः सदा ।। १,४.१५ ।।
महापापाभिशापेषु निक्षेपे हरणे तथा ।

दिव्यैः कार्यं परीक्षेत राजा सत्स्वपि साक्षिषु ।। १,४.१६ ।।
लिखिते साक्षिवादे च संदिग्धिर्जायते यदि ।

अनुमाने च संभ्रान्ते तत्र दिव्यं विशोधनम् ।। १,४.१७ ।।
द्यूते समाह्वये चैव विवादे समुपस्थिते ।

साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेखकम् ।। १,४.१८ ।।
यथालाभोपपन्नैस्तैर्निर्णयं कारयेन्नृपः ।

प्रकान्ते साहसे वादे पारुष्ये दण्डवाचिके ।
बलोद्भूतेषु कार्येषु साक्षिणो दिव्यं एव च ।। १,४.१९ ।।

ऋणे लेख्यं साक्षिणो वा युक्तिलेशादयोऽपि वा ।
दैविकी वा क्रिया प्रोक्ता प्रजानां हितकाम्यया ।। १,४.२० ।।

चिरन्तनोपांशुकृते चिरनष्टेषु साक्षिषु ।
प्रदुष्टेष्वनुमानेषु दिव्यैः कार्यं विशोधयेत् ।। १,४.२१ ।।