बृहस्पतिस्मृतिः/क्रयविक्रयानुशयः

विकिस्रोतः तः

पीठिका[सम्पाद्यताम्]

समासेनोदितस्त्वेष समयाचारनिश्चयः ।
क्रयविक्रयसंजातो विवादः श्रूयतां अयम् ।। १,१८.१ ।।

पण्यम्[सम्पाद्यताम्]

जङ्गमं स्थावरं चैव द्रव्ये द्वे समुदाहृते ।
क्रयकाले पण्यशब्द उभयोरपि च स्मृतः ।। १,१८.२ ।।

सदोषपण्यक्रये दण्डः[सम्पाद्यताम्]

ज्ञात्वा सदोषं यः पण्यं विक्रीणात्यविचक्षणः ।
तदेव द्विगुणं दाप्यस्तत्समं विनयं तथा ।। १,१८.३ ।।

त्याज्यानि[सम्पाद्यताम्]

मत्तोन्मत्तेन विक्रीयं हीनं ऊल्यं भयेन वा ।
अस्वतन्त्रेण मूढेन त्याज्यं तस्य पुनर्भवेत् ।। १,१८.४ ।।

योऽन्यहस्ते तु विक्रीय अन्यस्मै तत्प्रयच्छति ।
सोऽपि तद्द्विगुणं दाप्यो विनयं तावदेव तु ।। १,१८.५ ।।

परीक्षणकालाः[सम्पाद्यताम्]

दशैकपञ्चसप्ताह मासत्र्यहार्धमासिकं [=य़्व्_२.१७७अ] ।
बीजायोवाह्यरत्नस्त्री दोह्यपुंसां परीक्षणं [=य़्व्_२.१७७ब्] ।। १,१८.६ ।।

अतोऽर्वाक्पुण्यदोषस्तु यदि संजायते क्वचित् ।
विक्रेतुः प्रतिदेयं तत्क्रेता मूल्यं अवाप्नुयात् ।। १,१८.७ ।।

अविज्ञातं तु यत्क्रीतं दुष्टं पश्चाद्विभावितम् ।
क्रीतं तत्स्वामिने देयं पण्यं कालेऽन्यथा न तु ।। १,१८.८ ।।

परीक्षेत स्वयं पण्यं अन्येषां च प्रदर्शयेत् ।
परीक्सितं बहुमतं गृहीत्वा न पुनस्त्यजेत् ।। १,१८.९ ।।

अश्वरूप्यहिरण्यानां धान्यलोहाजवाससाम् ।
चर्मकाष्ठविकाराणां एकाहं स्यात्परीक्षणम् ।। १,१८.१० ।।

मर्णीभाश्वाश्वतरिणां आगमैर्मूल्यकल्पना ।
नृपाज्ञयापणस्थानां गोभूम्योरुभयेच्छया ।। १,१८.११ ।।

संविभागे विनिमये क्षेत्रयोरुभयोरपि ।
अनुस्मृतिकृता ताभ्यां कार्यसिद्धिर्भविष्यति ।। १,१८.१२ ।।

प्रष्टव्याः संनिधिस्थाश्चेत्क्रेत्रा ज्ञात्यादयः स्मृताः ।
अन्यथा चेत्कृतं कर्म ज्ञातीच्छां दर्शयेत्ततः ।। १,१८.१३ ।।

ज्ञात्यादिप्रत्ययेनैव स्थावरक्रय इष्यते ।
अन्यथा चेत्क्रयो यः स्यादन्यग्रामे त्रिपक्षकम् ।। १,१८.१४ ।।

सोदराश्च सपिण्डाश्च सोदकाश्च सगोत्रिणः ।
सामन्ता धनिका ग्राह्याः सप्तैते योनयो मताः ।। १,१८.१५ ।।

मूल्यं दत्त्वाधिकं न्यूनं मूल्यस्यानुचितं स्मृतम् ।
क्रयसिद्धेस्तु नैव स्याद्वत्सराणां शतैरपि ।। १,१८.१६ ।।

क्षेत्रक्रये विशेषः[सम्पाद्यताम्]

<poem> विक्रयेषु च सर्वेषु कूपवृक्षादि लेखयेत् । जलमार्गादि यत्किंचिदन्यैश्चैव बृहस्पतिः ।। १,१८.१७ ।।

क्षेत्राद्युपेतं परिपक्वसस्यं वृक्षं फलं वाप्युपभोगयोग्यम् । कूपं तडाकं गृहं उन्नतं च क्रेत्रे च विक्रेतुरिदं वदन्ति ।। १,१८.१८ ।।

मत्तमूढानभिज्ञार्त मूढैर्विनिमयः कृतः । यच्चानुचितमूल्यं स्यात्तत्सर्वं विनिवर्तयेत् ।। १,१८.१९ ।।

ज्ञातिसामन्तधनिकाः क्रये ग्रामात्बहिर्गताः । नार्हन्ति ते प्रतिक्रोष्टुं क्रान्तं पक्षत्रये क्रमात् ।। १,१८.२० ।।

त्रिपक्षादथ वा मासात्त्रितयात्तु तदाप्नुयात् ।। १,१८.२१ ।।