बृहद्दैवज्ञरञ्जनम्/सिंहस्थगुरुप्रकरणम्

विकिस्रोतः तः


अथ त्रिचत्वारिंशं सिंहस्थगुरुप्रकरणं प्रारभ्यते ।
अथ सिंहस्थगुरुविचारः । शौनकः –
कीर्त्यागारविवाहयागगमनं क्षौरं च कर्ण व्यथं
विद्यादेवविलोकनोपनयनं दीक्षापरीक्षाव्रतम् ।
स्नानं तीर्थगमं वनं पुरमहीदानं प्रतिष्ठागणं
सिंहस्थे विबुधार्चने न शुभदं कर्तुस्तथा सूर्यगम् ॥ १ ॥
शौनकः –
सिंहस्थेऽमरमंत्रिणि ।
विवाहव्रतयात्रादिपुरहर्म्यगृहादिकम् ।
क्षौरं विद्योपविद्यां च यत्नतः परिवर्जयेत् ॥ २ ॥
कृष्णंभट्टीये स्कांदवचनम् –
सिंहस्थिते गुरौ राजन् विवाहं नैव कारयेत् ॥ ३ ॥
माण्डव्यः –
इष्टापूर्ते च चौलादि संस्कारान् वास्तुकर्म च ।
अन्यानि शुभकार्याणि न कुर्यात् सिंहगे गुरौ ॥ ४ ॥
गर्गः -
न गुरौ सिंहराशिस्थे सिंहांशकगतेपि वा ।
क्षौरमन्नं न कुर्वीत विवाहं गृहकर्म च ॥ ५ ॥
निर्णयामृते-
उद्यानचूडाव्रतबंधदीक्षा विवाहयात्रा च वधूप्रवेशः ।
तडागकूपत्रिदशप्रतिष्ठां बृहस्पतौ सिंहगते न कुर्यात् ॥ ६ ॥
कालनिर्णये-
शांतिकं पौष्टिकं यात्रा प्रतिष्ठोद्वाहपूर्वकम् ।
न कुर्यात्सर्वमांगल्यं सिंहसंस्थे बृहस्पतौ ॥ ७ ॥
राजमार्तंडे –
सिंहे यदा तिष्ठति देवपूज्यः पापं तदा वत्सरमादिशंति ।
वैधव्यमाप्नोत्यचिरेण कन्या विवाहिता स्याद्यदि माधवेन ॥ ८॥
विवाहचूडाव्रतकर्णवेधक्षौरप्रतिष्ठा च गृहप्रवेशः ।
सुवर्णशंखाद्युपभोगविद्या सिंहे सुरेज्ये न हि शोभनाः स्युः ॥ ९ ॥
मणिमालायाम् –
यात्रा क्षौरं च दीक्षा च विवाहव्रतबंधनम् ।
प्रतिष्ठादि शुभं कार्यं त्यजेत्सिंहगते गुरौ ॥ १० ॥
लल्ल:-
मृगेंद्रसंस्थिते जीवे मध्यदेशे करग्रहे ।
मृत्युयोगो मृत्युदः स्याद्दंपत्योरिति निश्चयः ॥ ११ ॥
भृगुः –
सीमंतजातकादीनि प्राशनांतानि च क्रमात् ।
कर्तव्यानि न दोषोस्ति पंचाननगते गुरौ ॥ १२ ॥
कल्पतरौ –
नेष्टे शुक्रे तथा जीवे सिंहस्थे च बृहस्पतौ ।
कुर्याच्चैत्रे स्वदेव्यर्चां प्रत्यब्दं कुलधर्मतः ॥ १३ ॥
कालनिर्णये-
सिंहस्थिते सुरगुरावधिमासके च
ज्येष्ठे तथाद्यतनयस्य कुमारिकायाः ।
कुवींत नार्कगतनीचगयोर्विलग्ने
जन्मेशयोश्च निखिलान्यपि मंगलानि ॥ १४ ॥
इति न्यायाद्विशेषवाक्यैः सामान्यवचनस्य बाधकत्वं भवति । कथंचिद्बाधकत्वमिति चेदुक्तम् | अंशभेदेनापि वर्ज्यम् । मुहूर्तचिन्तामणौ –
सिंहे गुरौ सिंहलवे विवाहो नेष्ट इति । राजमार्तंडे –
सिंहराशौ तु सिंहांशे यदा भवति वाक्पतिः ।
सर्वदेशेष्वयं त्याज्यो दंपत्योर्निधनप्रदः ।। १५ ।।
सिंहेन्यराशिसिंहांशे यदा भवति वाक्पतिः ।
सर्वदेशे शुभं त्याज्यो दंपत्योर्निधनप्रदः ॥ १६ ॥
देशभेदेनापि वर्ज्यम् । वसिष्ठः –
गोदावर्युत्तरे भागे भागीरथ्याश्च दक्षिणे ।
विवाहादि न कुर्वीत सिंहसंस्थे बृहस्पतैौ ॥ १७ ॥
गर्गः –
भागीरथ्युत्तरे तीरे गोदावर्याश्च दक्षिणे ।
व्रतोद्वाहादिकर्माणि सिंहगेज्ये न दुष्यति ॥ १८ ॥
वसिष्ठः-
सिंहस्थिते सुरगुरौ यदि नर्मदाया
स्तद्वर्जयेत्सकलकर्मसु सौम्यभागे ।
विंध्यस्य दक्षिणदिशि प्रवदंति चार्याः
सिंहांशके मृगपतावपि वर्जनीयः ॥ १९ ॥
नक्षत्रभेदेन सिंहस्थगुरुविचारः । व्यासः –
सिंहे सिंहांशके जीवे कलिंगे गौडगुर्जरे ।
कालमृत्युरयं योगो दंपत्योर्निधनप्रदः ॥ २० ॥
ज्योतिर्निबन्धे –
गोदाया याम्यदिग्भागे भागीरथ्यास्तथोत्तरे ।
विवाहादि शुभं कार्यं सिंहस्थेपि बृहस्पतौ ॥ २१ ॥
वृद्धगर्गः –
भागीरथ्युत्तरे कूले गौतम्या दक्षिणे तथा।
विवाहो व्रतबंधो वा सिंहस्थेज्ये न दुष्यति ॥२२॥
बालभूषायाम् –
गोदावरी रेविकांतः सिंहस्थस्य निषिद्धता ।
न गंगोत्तरतो गोदावर्योर्दक्षिणे तथा ॥ २३ ॥
गणपति:-
सिंहे सिंहांशके जीवे विवाहादि न कारयेत् ।
गोदाया उत्तरे भागे भागीरथ्याश्च दक्षिणे ॥ २४ ॥
टोडरानंदे –
सिंहराशौ तु सिंहांशे यदा भवति वाक्पतिः ।
नर्मदोत्तरगोले तु न दोषो दक्षिणामुखः ॥ २५ ॥
मेषार्कविशेषः । अगस्त्यः-
कलिंगवं गेष्वथ मागधे च दोषः प्रपुष्टो न तथान्यदेशे ॥ २६ ॥
ज्योतिर्विदाभरणे-
गोदावरी सौम्यतटप्रदेशाद्भागीरथीयाम्यतटं च यावत् ।
सिंधुप्रयातं सचिवे सलेपो नोद्वाहमाहुः परतो मघायाम् ॥ २७ ॥
कालनिर्णये –
जीवे सिंहगते सितास्तगदितं वर्ज्यं विधेय तथा केचित्पत्रभगं त्यजंति च गुरून्नक्रेपि पंचाशगम् ।
आवश्यके कृत्यम् ।
गोदाप्राक्तटवासिनां व्रतविवाहक्षौरकार्यादिकं कार्यं तत्र सदात्र नापरतरं तीर्थं हि गोदाप्लवम् ॥ २८ ॥
कल्पद्रुमे –
अस्तोत्तरं सप्त च सिंहगोपि गुरुश्च भाग्यादिमपादयातः ।
वर्ज्योत्तरे गौतमजन्हुपुत्र्यो वैशाखमासेतरमासगेपि ॥ २९ ॥
वसिष्ठः-
भागीरथ्युत्तरे कूले गोदावर्याश्च दक्षिणे ।
व्रतोद्वाहादिकं कर्म सिंहस्थेज्ये न दुष्यति ॥ ३० ॥
पराशरः-
गोदाभागीरथीमध्ये नोद्वाहः सिंहगे गुरौ ।
मघास्थः सर्वदेशेषु तथा मीनगते रवौ ॥ ३१ ॥
लल्लः –
गोदावर्य्युत्तरतो यावद्भागीरथीतटम् ।
याम्यं तत्र विवाहो नेष्टः सिंहस्थे देवपतिपूज्ये ॥ ३२ ॥
भृगुः –
मघागतो मालवके निषिद्ध: पूर्वागते पूर्वदिशि प्रदुष्टः ।
बृहस्पतिश्चोत्तरपादसंस्थो देशेष्वशेषेष्वपि नर्मदः स्यात् ॥ ३३ ॥
बालभूषायाम् –
निंद्यो मघास्थः सर्वत्र विशेषाद्गौडगुर्जरे ॥३४॥
मणिमालायाम् –
सिंहस्थमध्ये यदि पितृऋक्षे भवेद्गुरुः स्याच्च तदा विवाहः ।
कृते तु प्राप्नोति धनं च सौख्यं भाग्यं च पुत्रं पशुराजवृद्धिम् ॥ ३५ ॥
मुहूर्तमालायाम् –
माघमासे पौर्णमासी मघायुक्ता यदा भवेत् ।
सिंहस्थस्य गुरोर्दोषस्तस्मिन्वर्षे न चान्यथा ॥ ३६ ॥
बालभूषायाम् –
गुर्वंगनाक्रान्तमघया युक्ता माघी यदा भवेत् ।
व्रतोद्वाहौ तदा कार्याविति गर्गपराशरौ ॥ ३७ ॥
लल्ल:-
माघी च मघया युक्ता मघायां च गुरुर्यदा ।
महामाघस्तदा प्रोक्तो व्रतोद्वाहादि वर्जयेत् ॥ ३७ ॥
मणिमालायाम्—
मघां त्यक्त्वा यदा गच्छेत्फाल्गुनीं च बृहस्पतिः ।
पुत्रिणी धनिनी कन्या सौभाग्यसुखमश्नुते ॥ ३९ ॥
सिंहेपि भगदैवत्ये गुरौ पुत्रवती भवेत् ।
अत्यन्तसुभगा साध्वी धनधान्यसमन्विता ॥ ४० ॥
चूडामणौ—
गोदावरीसौम्यतटाच्च यावद्भागीरथी याम्यतटं न शस्तम् ।
विवाहकृत्यं च गुरौ हरिस्थे हरे लवस्थे क्रियगेर्क इष्टम् ॥ ४१ ॥
मणिमालायाम्-
सिंहे जीवे रवौ मेषे विवाहं तत्र कारयेत् ।
पुत्रपौत्रादिसौभाग्यं लभते सुखसंपदाम् ॥ ४२ ॥
ज्योतिर्निबंधे –
मंगलानीह कुर्वीत सिंहस्थौ वाक्पतिर्यदा ।
भानौ मेषगते सम्यगित्याहुः शौनकादयः ॥ ४३ ॥
वसिष्ठः –
पाणेस्तु ग्रहणं कार्यं सिंहस्थो वाक्पतिर्यदा ।
भानौ मेषगते शस्तमित्याहुः शौनकादयः ॥ ४४ ॥
शौनकः—
मेषस्थे दिवसकरे सिंहस्थे वज्रपाणिसचिवे च ।
यस्याः परिणयनमसौ साध्वी सुखसंपदोपेता ॥ ४५ ॥
सिंहगते सुरमंत्रिणि कन्या मेषगते तपने परिणीता ।
भूषणरत्नयुता च सुशीला सत्यवती गुणकीर्तिसमेता ॥ ४६ ॥
मुहूर्तमालायाम् –
गंगा गोदावरीमध्ये वर्ज्यः सिंहगते गुरौ ।
न दोषभाङ्मेषगेर्के न चेद्भागाद्यपादगः ॥ ४७ ॥
सिंहे गुरौ सिंहनवांशकोर्द्धं गोदावरीदक्षिणकूलजातैः ।
उद्वाहकालात्ययदोषभीतैः कार्यो विवाहश्च्यवनो ब्रवीति ॥ ४८ ॥
शौनकीयपटले-
वरलाभोतिकालाभ्यां दुर्भिक्षाद्देशविप्लवात् ।
विवाहः शुभदो नित्यं सिंहस्थेपि बृहस्पतौ ॥ ४९ ॥
इति श्रीज्योतिर्विद्गयादत्तात्मजरामदीनकृते संग्रहे बृहद्दैवज्ञरंजने द्विचत्वारिंशं सिंहस्थ गुरुविचारप्रकरणं समाप्तम् ।