बृहद्दैवज्ञरञ्जनम्/फलकुसुमलताप्रकरणम्

विकिस्रोतः तः

अथ षष्ठं फलकुसुमलताप्रकरणं प्रारभ्यते ।
वाराहीये –
फलकुसुमसंप्रवृद्धिं वनस्पतीनां विलोक्य विज्ञेयम् ।
सुलभत्वं द्रव्याणां निष्पत्तिश्चापि सस्यानाम् ॥ १ ॥
शालेन कलमशालि रक्ताशोकेन रक्तशालिश्च ।
पांडूकः क्षीरिकया नीलाशोकेन सूकरकः ॥ २ ॥
न्यग्रोधेन तु यवकस्तिंदुकवृद्ध्या च षष्टिको भवति ।
अश्वत्थेन ज्ञेया निष्पत्तिः सर्वसस्यानाम् ॥ ३ ॥
जंबूभिस्तिलमाषाः शिरीषवृद्ध्या च कंगुनिष्पत्तिः ।
गोधूमाश्च मधूकैर्यववृद्धिः सप्तपर्णेन ॥ ४ ॥
अतिमुक्तककुंदाभ्यां कर्पासं सर्षपान्वदेदसनैः ।
बदरीभिश्च कुलत्थांश्चारबिल्वेनादि शेन्मुद्गान् ॥ ५ ॥
अतसीवेतसपुष्पैः पलाशकुसुमैश्च कोद्रवा ज्ञेयाः ।
तिलकेन शंखमौक्तिकरजतान्यथ चेंगुदेन शणः ॥ ६ ॥
करिणश्च हस्तिकर्णैरादेश्या वाजिनो श्वकर्णेन ।
गावश्च पाटलाभिः कदलीभिरजाविकं भवति ॥ ७ ॥
चंपककुसुमैः कनकं विद्रुमसंपच्च बंधुजीवेन ।।
कुरुबकवृद्ध्या वज्रं वैडूर्य्यं नंदिकावर्तैः ॥ ८ ॥
विद्याच्च सिंदुवारेण मौक्तिकं कुंकुम कुसुंभेन ।
रक्तोत्पलेन राजा मंत्री नीलोत्पलेनोक्तः ॥ ९ ॥
श्रेणी सुवर्णपुष्पैः पत्रैर्विप्राः पुरोहित: कुमुदैः ।
सौगंधिकेन बलपतिरर्केण हिरण्यपरिवृद्धिः ॥ १० ॥
आम्रैः क्षेमं भल्लातकैर्भयं पीलुभिस्तथारोग्यम् ।
खदिरशमीभ्यां दुर्भिक्षमर्जुनैः शोभना वृष्टिः ॥ ११ ॥
पिचुमंदनागकुसुमैः सुभिक्षमारुतः कपित्थेन ।
निचुलेनावृष्टिभयं व्याधिभयं भवति कुटजेन ॥ ॥ १२ ॥
दूर्वाकुशकुसुमाभ्यामिक्षुर्वह्निश्च कोविदारेण ।
श्यामालताभिवृद्ध्या बंधक्यो वृद्धिमायांति ॥ १३ ॥
यस्मिन्देशे स्निग्धनिच्छिद्रपत्राः संदृश्यंते वृक्षगुल्मा लताश्च ।
तस्मिन्वृष्टिः शोभना संप्रदिष्टा रूक्षैश्छिद्रैरल्पमंभः प्रदिष्टम् ॥ १४ ॥
मुहूर्तगणपतौ –
वृक्षादौ बहुभिः पुष्पैर्महावृष्टिः प्रजायते ।
यत्र स्वल्पतरा वृष्टिर्दूर्वाभिश्चेक्षवोधिकाः ॥ १५ ॥
मधूकैर्बहुगोधूमा यवाः स्युर्वटजैः फलैः ।
सुभिक्षं नागनिंबैः स्याच्छालवृक्षैस्तु शालयः ॥ १६ ॥
अश्वत्थादधिकं धान्यमर्जुनादाधिकं जलम् ।
क्षेममाम्रैश्च पालाशैः कोद्रवा जंबुतस्तिलाः ॥ १७ ॥
दुर्भिक्षं खदिरे रोगाः कुटजैः परिकीर्तिताः ॥ १८ ॥
अथार्द्रादिनक्षत्राणां जलवर्षणे फलम् ।
जलमार्द्रापुनर्वस्वोः पुष्ये शालीमधूकयोः ।
विषं श्लषा मघा प्रोक्ता जलं अमृतसन्निभम् ॥ १९ ॥
सर्पिः पूर्वा दधिश्चैव उत्तरफाल्गुनी भवेत् ।
त्वाष्ट्रेक्षुरससंपत्तिः स्वात्यां स्यादधिकं मधु ॥ २० ॥
इति श्रीज्योतिर्विद्गयादत्तात्मजरामदीनज्योतिर्विद्विरचिते संग्रहे बृहदैवज्ञरंजने षष्ठं फलकुसुमलताप्रकरणं समाप्तम् ॥ ६ ॥