बृहद्दैवज्ञरञ्जनम्/छुरिकाबंधनप्रकरणम्

विकिस्रोतः तः


अथ सप्ततितमं छुरिकाबंधनप्रकरणं प्रारभ्यते ।
बृहस्पतिः-
 शूद्राणां स्नानभावेन शस्त्रसंयोग उच्यते ।
ब्रह्मप्रसादाच्चैतस्मादायुःशौर्य्यविवर्द्धनः ॥ १ ॥
नारदः –
छुरिकाबंधनं वक्ष्ये नृपाणां प्राक्करग्रहात् ।
विवाहोक्तेषु मासेषु शुक्लपक्षेप्यनस्तगे ॥ २ ॥
शूद्राणां राजपुत्राणां मौंज्यभावेऽस्त्रबंधनम् ।
मौंजीबंधोक्ततिथ्यादौ कार्यं भौमदिनं विना ॥ ३ ॥
रामः –
विचैत्रव्रतमासादौ विभौमास्ते विभूमिजे ।
छुरिकाबंधनं शस्तं नृपाणां प्राग्विवाहतः ॥४ ॥
नारदः –
जीवे शुक्रे च भूपुत्रे चन्द्रताराबलान्विते ।
मौंजीबंधर्क्षतिथिषु कुजवर्जितवासरे ॥ ५ ॥
तेषां नवांशके कर्तुरष्टमोदयवर्जिते ।
शुद्धेष्टमी विधौ लग्ने षडष्टान्त्यविवर्जिते ॥ ६ ॥
धनत्रिकोणकेन्द्रस्थैः शुभैस्त्र्यायारिगैः परैः ।
छुरिकाबंधनं कार्यमर्चयित्वा सुरान् पितॄन् ॥ ७ ॥
अर्चयेच्छुरिकां सम्यग्देवतानां च संनिधौ ।
ततः सुलग्ने बध्नीयात्कट्यां लक्षणसंयुताम् ॥ ८ ॥
तस्यास्तु लक्षणं वक्ष्ये यदुक्तं ब्रह्मणा पुरा ।
संमितं छुरिकायामविस्तारेणैव ताडयेत् ॥ ९ ॥
भाजितं गजसंख्यैश्च अंगुलान्परिकल्पयेत् ।
शेषे चैव फलं वक्ष्ये ध्वजाये धनवान्भवेत् ॥ १० ॥
धूमाये मरणं सिंहे जयेश्चायेतिरोगताम् ।
धनलाभो वृषेत्यन्तं दुःखी भवति गर्दभे ॥ ११ ॥
गजायेत्यन्तसंप्राप्तिर्ध्वांक्षे वित्तविनाशनम् ॥१२॥
खड्गोद्वाहः । अन्यः-
चन्द्र पंचांगसंशुद्धौ सौम्यायनविवाहभे ।
राज्ञो गोधूलिके लग्ने खड्गोद्वाहः प्रशस्यते ॥ १३ ॥
कक्षाबंधनम् ।
त्रीण्युत्तराण्यदिति पौष्णमघाधनिष्ठापुष्याश्विशीतकरधातृकरादि पंच ।
एतानि कक्षविधिबंधनसंमितानि सौम्यग्रहस्य दिवसे च सिते च पक्षे ॥ १४॥
अथाभिवादनप्रकारः । तत्र याज्ञवल्क्यः-
ततोभिवादयेद्वृद्धानसावहमिति ब्रुवन् ।
ब्रह्मपुराणे –
उत्थाय मातापितरौ पूर्वमेवाभिवादयेत् ।
आचार्यश्च ततो नित्यमभिवाद्यो विजानता ॥ १५ ॥
मनुः –
यो न वेत्यभिवादस्य विप्रः प्रत्यभिवादनम् ।
नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ १६ ॥
अभिवादेत यो विप्र आशिषं न प्रयच्छति ।
श्मशाने जायते वृक्षः कंकगृधोपसेवितः ॥ १७ ॥
शातातपः-
पाषंडं पतितं व्रात्यं महापातकिनं शठम् ।
सोपानत्कं कृतघ्नं च नाभिवादेत्कदाचन ॥ १८ ॥
धावंतं च प्रमत्तं च मूत्रोत्सर्गकृतं तथा ।
भुंजानमाचमानं च नास्तिकं नाभिवादयेत् ॥ १९ ॥
वमंतं जृंभमाणं च कुर्वंतं दंतधावनम् ।
अभ्यक्तशिरसं चैव स्नातं वा नाभिवादयेत् ॥ २० ॥
बृहस्पतिः –
जपयज्ञगणस्थं च समित्पुष्पकुशानलान् ।
उदपात्रार्घभैक्षान्नहस्तं तं नाभिवादयेत् ॥ २१ ॥
उदक्यां सूतिका नारीं भर्तृघ्नीं ब्रह्मघातिनीम् ।
अभिवाद्य द्विजो मोहादहोरात्रेण शुद्धयति ॥ २२ ॥
जन्मदग्निः –
देवताप्रतिमां दृष्ट्वा यतिं दृष्ट्वा त्रिदंडिनम् ।
नमस्कारं न कुर्याच्चेत्प्रायश्चित्ती भवेन्नरः॥ २३ ॥
मनु: -
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धंते आयुः प्रज्ञा यशो बलम् ॥ २४ ॥
एतच्चाभिवादानमधिकवयसामेव कार्यम् ।
तथा च मनुः-
ज्यायांसमभिवादयेत् । इति ।
स्मृत्यर्थसारे-
गुरवो माता स्तन्यधात्रीं च पिता पितामहादयो मातामहश्चान्नदाता भयत्राता आचार्यश्चोपनेता च मंत्रविद्योपदेष्टा च तेषां पत्न्यश्चोपसंग्राह्याः समावृतेन च । वाले समवयस्के चाध्यापके गुरुवच्चरेत् मातुलाश्च पितृव्याश्च श्वशुराश्च यवीयांसोपि प्रत्युत्थायाभिवाद्याः । उपाध्याय: ऋत्विजो ज्येष्ठभ्रातरश्च सर्वेषां पत्न्यश्चैवं मातृष्वसा च सवर्णा भ्रातृभार्या च नित्यमभिवाद्याः ।
विप्रोष्य तूपसंग्राह्या ज्ञातिसंबंधियोषितः ।
विप्रोष्य विप्रं कुशलं पृच्छेन्नृपमनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥ २५ ॥
न वाच्यो दीक्षितो नाम्ना यवीयानपि सर्वथा ।
पूज्यैस्तमभिभाषेत भोभवत्कर्मनामभिः ॥ २६ ॥
जन्मप्रभृति यत्किंचिच्चेतसा धर्ममाचरेत् ।
सर्वं तन्निष्फलं याति एकहस्ताभिवादनात् ॥ २७॥
एतदपि विद्वद्विषयम् । यतः स एवाह अजाकर्णेन विदुषो मूर्खाणामेकपाणिना । इति । अजाकर्णौ संपुटितौ यथा तथैव संपुटितं करद्वयमपीत्यजाकर्णौ । अभिवादने पादग्रहणं नास्ति । पादस्पर्शनं कार्यम् ।
सर्वे वापि नमस्कार्याः सर्वावस्थासु सर्वदा ।
अभिवादे नमस्कारे तथा प्रत्यभिवादने ॥
आशीर्वाच्या नमस्कार्यैर्वयस्ये तु पुनर्भवेत् ।
स्त्रियो नमस्या वृद्धाश्च वयसा पत्युरेव ताः ॥ २८ ॥
इति श्रीज्योतिर्विद्गयादत्तात्मजरामदीनज्योतिर्वित्कृते संग्रहे बृहद्दैवज्ञरंजने सप्ततितमं छुरिकाबंधनप्रकरणं समाप्तम् ।