बृहद्दैवज्ञरञ्जनम्/चन्द्रप्रकरणम्

विकिस्रोतः तः

अथ सप्तविंशं चन्द्रप्रकरणं प्रारभ्यते ।
शारंगधरः - लग्नं देहः षट्कवर्गोङ्गकांतिः प्राणश्चन्द्रो धातवः खेचरेंद्राः ।
प्राणे नष्टे देहधात्वंगनाशः तस्मादिन्दोर्वीर्यमार्यैः प्रधानम् ॥ १ ॥
संहिताप्रदीपे –
यथा प्रधानं प्रणवः श्रुतीनां यथा प्रधानं प्रसवः कलानाम् ।
तथैव शीतांशुबलं प्रधानं नूनं बलानामिह खेचराणाम् ॥ २ ॥
बलाबलं चंद्रमसः प्रसाध्य दद्युर्ग्रहेंद्रा हि बलाबलानि ।
मनःप्रचारेण यथेंद्रियाणि वदन्ति वस्तूनि न केवलानि ॥ ३ ॥
आदौ हि चंद्रस्य बलं प्रधानं लग्नस्य पश्चादथ सप्तवर्गः ।
किं चंद्रवीर्येण विनेतराणि कुर्वन्ति सत्यायुनि लक्षणानि ॥ ४ ॥
श्रीपतिः-
आधारमिंदोर्बलमुक्तमाद्यैराधेयमन्यग्रहजं च वीर्यम् ।
आधारशक्तौ परिधिष्ठितानामाधेयवस्तूनि हि वीर्यवंति ॥ ५ ॥
अमृतकिरणवीर्याद्वीर्यमाश्रित्य सर्वे ददति ह फलमेते खेचराः साध्वसाधु ।
निजनिजविषयेषु प्राप्नुवंते यतोऽभूत्फलमिह मनसैवाधिष्ठितानींद्रियाणि ॥ ६ ॥
सर्वत्र लग्ने प्रथमं प्रकल्प्यं कर्तुर्बलं चंद्रमसं ततोन्यत् ।
बलोपपन्नेप्यथ शीतरश्मौ भवंति शस्ता बलिनो ग्रहेंद्राः ॥ ७ ॥
वैद्यनाथः—
यादृशेन शशांकेन राशिं संक्रमते ग्रहः ।
तादृशं फलमाप्नोति नरः सर्वत्र चिंतयेत् ॥ ८ ॥
ज्योतिःप्रकाशे-
लग्नं हस्ती नृपश्चंद्रः सौम्यपापाश्च भृत्यकाः ।
नृपे नष्टे कथं युद्धं कथं हि फलमादिशेत् ॥ ९ ॥
नारदः –
तिथिरेकगुणा प्रोक्ता नक्षत्रं च चतुर्गुणम् ।
वारश्चाष्टगुणः प्रोक्तः करणं षोडशान्वितम् ॥ १० ॥
द्वात्रिंशल्लक्षणो योगस्तारा षष्टिगुणा स्मृता ।
चंद्रे शतगुणं पुंसां तस्माच्चंद्रबलाधिकम् ॥ ११ ॥
सद्यः स्मरणायेदं लिखितम् । इदं तु पूर्वं तिथिप्रकरणेष्वालेखितम् ।
राजमार्तंडे -
चंद्रबलेन विहीनो न मनःपरितोषदः क्रियारंभे ।
सुगुणशतैरपि युक्तो वृद्धो रमणो वरस्त्रीणाम् ॥ १२ ॥
वसिष्ठः—
प्रथमदिने वत्सरतः शुभदे चंद्रे च यस्य पुरुषस्य ।
तद्वर्षशिशिरकरः शुभफलदस्तस्य वेधयुक्तोपि ॥ १३ ॥
अयनावृतुसमये मासे वाप्येवमेव जानीयात् ।
तारामपि तद्बलतः शुभतारा चैव शुभदा स्यात् ॥ १४ ॥
श्रीपतिः-
बलर्क्षपक्षादिगते हिमांशौ शुभे शुभं पक्षमुदाहरंति ।
सितेतरादावशुभे शुभं च पक्षावनिष्टौ भवतोन्यथा तौ ॥ १५ ॥
लल्लः-
मासे तु शुक्लप्रतिपत्प्रवृत्तेः पूर्वे शशी मध्यबलो दशाहे ।
श्रेष्ठो द्वितीयेऽल्पबलस्तृतीये सौम्यैस्तु दृष्टे बलवान् सदैव ॥ १६ ॥
संहितासारे-
विधुरधिकबलीयान् कीर्तिमान् शुक्लपक्षे बलमबलमिहोक्तास्तारकीया ग्रहेंद्राः ।
बलवति सति कांते विद्यमानेऽपि दक्षे प्रभवति नहि कर्तुः सर्वकार्याणि योषाः ॥ १७ ॥
केशवः –
पक्षे सिते चन्द्रबलं प्रधानं ताराबलं तत्र न चिंतनीयम् ।
सुप्ते गृहस्थे सबले च पत्यौ प्रधानता नास्ति यतोंगनानाम् ॥ १८ ॥
कृष्णेपि पक्षे विधुवीर्यमेव भवेत्प्रधानं न तु तारकायाः ।
दुःस्थः कृशो वा पतिरेव यद्वत्सर्वाणि कार्याणि विधापयीत ॥ १९ ॥
वृन्दावने –
प्रोषिते विकलवर्ष्माणि प्रिये तोलिलिः स्त्रियमिषेय कार्यिणीम् ।
अस्तु किंतु न पतिप्रतीपतां सान्यथा घटयितुं पटीयसी ॥२०॥
क्रौर्यमेति बहुले सकेवलं नैव नश्यतितमाममां वसन् ।
नास्ति चैष यदि तत्र तत्कथं तत्कृता जनिषु रिष्टरौद्रता ॥ २१ ॥
पार्श्वगे निजपतौ कुटुंबिनी दुर्बलेपि तदभीष्टकार्यकृत् ।
तारकापि शशिनोनुकूलता संभवे भवति पक्षपातिनी ॥ २२ ॥
रेणुकः—
ताराबलं न हि ग्राह्यं विरुद्धे तु निशाकरे ।
न हि धारयते वल्ली निपतन्तं महाद्रुमम् ॥ २३ ॥
बृहस्पतिः—
शुभग्रहेक्षितश्चंद्रः शुभकर्मरतो यदि ।
पापांशके शशांकस्थो दोषान् सर्वान् व्यपोहति ॥ २४ ॥
शुभस्यांशे गतश्चन्द्रः शुभकर्मरतो यदि ।
इन्दुग्रहस्य नांधत्वं हिते रक्षोदयेपि च ॥ २५ ॥
चन्द्रः केन्द्रे शुभस्तिष्ठेद्विनेत्रर्क्षे बलान्वितः ।
चंद्रेंधर्क्षगतो वापि न दोषः शुभकर्मसु ॥ २६ ॥
त्रिकोणकंटके वापि शुभस्तिष्ठेद्बलान्वितः।
चंद्रे अंधर्क्षगो वापि न दोषः सर्वकर्मसु ॥ २७ ॥
गुरूषितनवांशर्क्षकेन्द्रगः शुभकर्मकृत् ।
सितपक्षे शशी पापं स्वांशदोषान् व्यपोहति ॥ २८ ॥
शुभग्रहो सितांशस्थः कर्कटस्थः शुभेक्षितः ।
शुभकर्मकरस्यांशस्थितो दोषान्व्यपोहति ॥ २९ ॥
जन्मेशाष्टमराशीशौ मिथो मित्रे यदा तदा ।
अष्टमर्शोत्थसंभूतो दोषो नश्यति भावतः ॥ ३० ॥
जन्मेशमृत्युराशीशौ मिथो मित्रे यदा तदा ।
जन्माष्टमर्क्षे चंद्रस्य दोषो भंगत्वमाप्नुयात् ॥ ३१ ॥
उदयपंचमधर्मगतः शुभाशुभगदष्टमहर्क्षकवर्गगः ।
शशिनि सौम्यनवांशगते तदा सकलदोषहरः शुभवर्द्धनः ॥ ३२ ॥
शुभांशकगते चंद्रे तदंशेशो बलैर्युतः ।
यदि पश्यति लग्नेंदुर्गुणोयं दोषहा स्वयम् ॥ ३३ ॥
चंद्रोतिनीचांशकवर्जितश्च पक्षे प्रशस्ते शुभकर्मकृच्च ।
दृष्टः शुभैर्वीर्यसमन्वितश्च योग्यो विधुः स्याच्छुभकर्मणीष्टः ॥ ३४ ॥
स्वांशगश्च शशी प्राणी बलवान् जीवदृष्टिगः ।
लग्नकेंद्रत्रिकोणस्थो बलवान् दोषनाशनः ॥ ३५ ॥
चिन्तामणौ रामाचार्यस्तु –
एकार्गलोपग्रहपातलत्ताजामित्रकर्तर्य्युदयास्तदोषाः ।
नश्यंति चंद्रार्कबलोपपन्ने लग्ने यथार्काभ्युदये तु दोषाः ॥ ३६ ॥
गुरुरपि—
पंचांगैः सुशुभैर्युक्तः कालः स शुभलग्नगः ।
चंद्रः शुभांशगः पूर्वे क्रियाणां षोडशादिनाम् ॥ ३७ ॥
अथ प्रत्यहं चंद्रस्योदयास्तकालानयनं स्थूलमत्राह—
तिथिगुणितं रजनीपरिमाणं यम (२) रहितं सितपक्षविमिश्रम् ।
बाणशशांक (१५) विभाजितलब्धं प्रतिदिवसं चंद्रोदयमस्तम् ॥ ३८ ॥
तिथिः शुक्लादितो ग्राह्या ।
अथ चंद्रशृंगोन्नतिज्ञानम् । रामः –
समं [१]मृदुक्षिप्र[२]वसुश्रवोग्निमघात्रिपूर्वास्त्रपभं बृहत् स्यात् ।
ध्रुवद्विदैवादितिभं जघन्यं सार्पांबुपार्द्रानिलशाक्रयाम्यम् ॥ ३९ ॥
जघन्यभे चोदयते हिमांशुः शरेंदवो बाणकृता बृहत्सु ।
स्वरामसंख्यासमभे महर्घं समर्घसाम्यं विधुदर्शने भवेत् ॥ ४० ॥
निबंधचूडामणौ- -
दक्षिणे नोन्नतिं याति मीनमेषोदये शशी ।
सौम्योन्नतस्तथान्येषु समश्च वृषकुंभयोः ॥ ४१ ॥
वैष्णवे –
यस्यां त्वमायामथ पौर्णिमास्यां चंद्रः शुभैर्दृष्टयुतो न पापैः ।
तस्मिंश्च मासे कुरुते समर्घं महर्घकं पापयुतेक्षितश्च ॥ ४२ ॥
नारदः –
षष्टिघ्नं चंद्रनक्षत्रं तत्कालघटिकान्वितम् ।
वेदघ्नमिषुवेदाप्तमवस्था भानुभाजिताः ॥ ४३ ॥
प्रवासनष्टाख्यजयामृताख्या हास्यारतिक्रीडितसुप्तभुक्ता ।
ज्वराह्वया कंपितसुस्थिरा च द्विषट् च संख्या हिमगोरवस्था ॥ ४४ ॥
अथ षट्त्रिंशदवस्थानिरूपणम् । मरीचिः –
चंद्रस्थितं च नक्षत्रं नाडीकृत्वाब्धिसंगुणम् ।
शररूपहृते लब्धं चन्द्रावस्थां वदेत्सुधीः ॥ ४५ ॥
शिरोरोगं १ महाप्रीति २ देवकार्यं ३ सुखासनम्४ ।
नेत्ररोगी ५ सुकर्मा च ६ नारीक्रीडा ७ महाज्वरी ८ ॥ ४६ ॥
सुवर्णभूषणस्याप्ति ९ विषभुक्ति- १० स्तु मैथुनम् ११ ।
कुक्षिरोगं १२ जलक्रीडा १३ हास्यांतं १४ चित्रलेखनम् १५ ॥ ४७ ॥
गांधर्वं १६ गंधसंयुक्तं १७ कलहो १८ गमनस्तथा १९ ।
क्षुधा २० तृष्णा च २१ निद्रा २२ च शास्त्रगोष्ठी २३ कलि २४ स्तथा ॥ ४८ ॥
क्रोधं २५ च नृत्यकार्यं २६ च यजमानस्तु तिष्ठति २७ ।
उन्मत्तः २८ स्थानकर्मा च २९ क्षुधा ३० भुक्तिश्च ३१ निद्रिता ३२ ॥ ४९ ॥
सुकर्मा ३३ पापकर्मा ३४ च क्रूरकर्मा ३५ हनिष्यति ३६ ।
इत्येताश्चंद्रलीलाः स्युः षट्त्रिंशत्स्यात्पलोदयाः ॥ ५० ॥
श्रीपतिः-
राशौ राशौ द्वादशेंदोरवस्थाः प्रोक्ताः कैश्चित्सूरिभिः शेषिताद्याः ।
यात्रोद्वाहाद्येषु कार्येषु नूनं संज्ञातुल्यं तत्फलं चिंतनीयम् ॥ ५१ ॥
इति श्रीज्योतिर्विद्गयादत्तात्मजरामदीनकृते संग्रहे बृहद्दैवज्ञरंजने चंद्रकथनं नाम सप्तविंशं प्रकरणं समाप्तम् ॥ २७ ॥

  1. मृगशिरा, रेवती, चित्रा, अनुराधा
  2. हस्त, अश्विनी, पुष्य, अभिजित्