बृहत्संहिता/अध्यायः ६५

विकिस्रोतः तः
← अध्यायः ६४ बृहत्संहिता
अध्यायः ६५
वराहमिहिरः
अध्यायः ६६ →

६५ अश्वलक्षणाध्यायः ।।

दीर्घग्रीवाअक्षिकूटस्त्रिकहृदयपृथुस्ताम्रतालुओष्ठजिह्वः
सूक्ष्मत्वक्केशवालः सुशफगतिमुखो ह्रस्वकर्णओष्ठपुच्छः ।
जङ्घाजानुऊरुवृत्तः समसितदशनश्चारुसंस्थानरूपो
वाजी सर्वाङ्गशुद्धो भवति नरपतेः शत्रुनाशाय नित्यम् ।। ६५.०१ ।।

 अश्रुपातहनुगण्डहृद्[क्.हृड्]गलप्रोथशङ्खकटिबस्तिजानुनि ।
 मुष्कनाभिककुदे तथा गुदे सव्यकुक्षिचरणे तथा[क्.चरणेषु च] शुभाः[ऊ.अशुभाः] ।। ६५.०२ ।।

ये प्रपाणगलकर्णसंस्थिताः
पृष्ठमध्यनयनौपरि स्थिताः ।
ओष्ठसक्थिभुजकुक्षिपार्श्वगास्
ते ललाटसहिताः सुशोभनाः ।। ६५.०३ ।।

 तेषां प्रपाण एको ललाटकेशेषु च ध्रुवऽवर्ताः ।
 रन्ध्रौपरन्ध्रमूर्धनि वक्षसि चैति स्मृतौ द्वौ द्वौ ।। ६५.०४ ।।

षष्भिर्दन्तैः सितऽभैर्भवति हयशिशुस्तैः कशायैर्द्विवर्षैः
सन्दंशैर्मध्यमान्त्यैः पति[क्.ऊ.पतित]समुदितैस्त्र्यब्धि[क्.त्र्यब्द]पञ्चाब्दिकाश्वः ।
सन्दंशानुक्रमेण त्रिकपरिगणिताः कालिका पीतशुक्लाः
काचा मक्षीक[क्.माक्षीक]शङ्खावटचलनं अतो दन्तपातं च विद्धि ।। ६५.०५ ।।