बृहत्संहिता/अध्यायः ६

विकिस्रोतः तः
← अध्यायः ५ बृहत्संहिता
अध्यायः ६
वराहमिहिरः
अध्यायः ७ →

६ भौमचाराध्यायः ।।

 यद्युदयऋक्षाद्वक्रं करोति नवमाष्टसप्तमऋक्षेषु ।
 तद्*वक्त्राम्[क्.वक्रं ऊ.वक्त्रम्] उष्णं उदये पीडाकरं अग्निवार्त्तानाम् ।। ६.०१ ।।

 द्वादशदशमएकादशनक्षत्राद्वक्रिते कुजे +अश्रुमुखम् ।
 दूषयति रसानुदये करोति रोगानवृष्टिं च ।। ६.०२ ।।

 व्यालं त्रयोदशऋक्षाच्चतुर्दशाद्वा विपच्यते +अस्तमये ।
 दंष्ट्रिव्यालमृगेभ्यः करोति पीडां सुभिक्षं च ।। ६.०३ ।।

 रुधिरऽननं इति वक्त्रं पञ्चदशात्षोडशाच्च विनिवृत्ते ।
 तत्कालं मुखरोगं सभयं च सुभिक्षं आवहति ।। ६.०४ ।।

 असिमुशलं सप्तदशादष्टादशतो +अपि वा तदनुवक्रे ।
 दस्युगणेभ्यः पीदां करोत्यवृष्टिं सशस्त्रभयाम् ।। ६.०५ ।।

 भाग्यऽर्यमाउदिते यदि निवर्तते वैश्वदैवते भौमः ।
 प्राजापत्ये +अस्तमितस्त्रीनपि लोकान्निपीडयति ।। ६.०६ ।।

 श्रवणौदितस्य वक्रं पुष्ये मूर्धाभिषिक्तपीडाकृत् ।
 यस्मिन्नृक्षे +अभ्युदितस्तद्दिग्व्यूहान्जनान्हन्ति ।। ६.०७ ।।

 मध्येन यदि मघानां गतागतं लोहितः करोति ततः ।
 पाण्ड्यो नृपो विनश्यति शस्त्रौद्योगाद्भयं अवृष्टिं ।। ६.०८ ।।

 भित्त्वा *मघा[क्.मघां] विशाखां भिन्दन्भौमः करोति दुर्भिक्षम् ।
 मरकं करोति घोरं यदि भित्त्वा रोहिणीं याति ।। ६.०९ ।।

 दक्षिणतो रोहिण्यास्चरन्महीजो +अर्घवृष्टिनिग्रहकृत् ।
 धूमायन्सशिखो वा विनिहन्यात्पारियात्रस्थान् ।। ६.१० ।।

 प्राजापत्ये श्रवणे मूले *त्रिषु चौत्तरेषु[क्.तिसृषूत्तरासु] शाक्रे च ।
 विचरन्घननिवहानां उपघातकरः क्षमातनयः ।। ६.११ ।।

 चारौदयाः प्रशस्ताः श्रवणमघाआदित्य*हस्तमूलेषु[क्.मूलहस्तेषु] ।
 एकपदाअश्विविशाखाप्राजापत्येषु च कुजस्य ।। ६.१२ ।।

 विपुलविमलमूर्तिः किंशुकाशोकवर्णः
स्फुटरुचिरमयूखस्तप्तताम्रप्रभाआभः ।
विचरति यदि मार्गं चौत्तरं मेदिनीजः
शुभकृदवनिपानां हार्दिदश्च प्रजानाम् ।। ६.१३ ।।