बृहत्संहिता/अध्यायः ३४

विकिस्रोतः तः
← अध्यायः ३३ बृहत्संहिता
अध्यायः ३४
वराहमिहिरः
अध्यायः ३५ →

३४ परिवेषलक्षणाध्यायः ।।

 सम्मूर्च्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः ।
 नानावर्णऽकृतयस्तन्वभ्रे व्योम्नि परिवेषाः ।। ३४.०१ ।।

 ते रक्तनीलपाण्डुरकापोताभ्राभशबल*हरित[क्.हरि]शुक्लाः ।
 इन्द्रयमवरुणनिरृतिश्वसनईशपितामह*अम्बु[क्.अग्नि]कृताः ।। ३४.०२ ।।

 धनदः करोति मेचकं अन्योन्यगुणऽश्रयेण चाप्यन्ये ।
 प्रविलीयते मुहुर्मुहुरल्पफलः सो +अपि वायुकृतः ।। ३४.०३ ।।

 चाषशिखिरजततैलक्षीरजलाभः स्वकालसम्भूतः ।
 अविकलवृत्तः स्निग्धः परिवेषः शिवसुभिक्षकरः ।। ३४.०४ ।।

 सकलगगनानुचारी नैकाभः क्षतजसन्निभो रूक्षः ।
 असकलशकटशरासनशृङ्गाटकवत्स्थितः पापः ।। ३४.०५ ।।

 शिखिगलसमे +अतिवर्ष्णे बहुवर्णे नृपवधो भयं धूम्रे ।
 हरिचापनिभे युद्धान्यशोककुसुमप्रभे चापि ।। ३४.०६ ।।

 वर्णेनएकेन यदा बहुलः स्निग्धः क्षुराभ्रकऽकीर्णः ।
 स्वऋतौ सद्यो वर्षं करोति पीतश्च दीप्तार्कः ।। ३४.०७ ।।

 दीप्त*मृगविहङ्ग[क्.विहङ्गमृग]रुतः कलुषः सन्ध्यात्रयौत्थितो +अतिमहान् ।
 भयकृत्तडिदुल्काआद्यैर्हतो नृपं हन्ति शस्त्रेण ।। ३४.०८ ।।

 प्रतिदिनं अर्कहिमांश्वोरहर्निशं रक्तयोर्नरेन्द्रवधः ।
 परिविष्टयोरभीक्षणं लग्न*अस्तमय[क्.अस्तनभः]स्थयोस्तद्वत् ।। ३४.०९ ।।

 सेनापतेर्भयकरो द्विमण्डलो नातिशस्त्रकोपकरः ।
 त्रिप्रभृति शस्त्रकोपं युवराजभयं नगररोधम् ।। ३४.१० ।।

 वृष्टिस्त्र्यहेण मासेन विग्रहो वा ग्रहेन्दुभनिरोधे ।
 होराजन्माधिपयोर्जन्मऋक्षे वां *+अशुभो[क्.वाशुभो ऊ.च अशुभो] राज्ञः ।। ३४.११ ।।

 परिवेषमण्डलगतो रवितनयः क्षुद्रधान्यनाशकरः ।
 जनयति च वातवृष्टिं स्थावरकृषिकृन्निहन्ता च ।। ३४.१२ ।।

 भौमे कुमारबलपतिसैन्यानां विद्रवो +अग्निशस्त्रभयम् ।
 जीवे परिवेषगते पुरोहितामात्यनृपपीडा ।। ३४.१३ ।।

 मन्त्रिस्थावरलेखकपरिवृद्धिश्चन्द्रजे सुवृष्टिश्च ।
 शुक्रे यायिक्षत्रिय*राज्ञी[क्.राज्ञां]पीडा प्रियं चान्नम् ।। ३४.१४ ।।

 क्षुदनलमृत्युनराधिपशस्त्रेभ्यो जायते भयं केतौ ।
 परिविष्टे गर्भभयं राहौ व्याधिर्नृपभयं च ।। ३४.१५ ।।

 युद्धानि विजानीयात्परिवेषाभ्यन्तरे द्वयोर्ग्रहयोः ।
 दिवसकृतः शशिनो वा क्षुदवृष्टिभयं त्रिषु प्रोक्तम् ।। ३४.१६ ।।

 याति चतुर्षु नरेन्द्रः सामात्यपुरोहितो वशं मृत्योः ।
 प्रलयं इव विद्धि जगतः पञ्चादिषु मण्डलस्थेषु ।। ३४.१७ ।।

 ताराग्रहस्य कुर्यात्पृथगेव समुत्थितो नरेन्द्रवधम् ।
 नक्षत्राणां अथ वा यदि केतोर्नौदयो भवति ।। ३४.१८ ।।

 विप्रक्षत्रियविट्शूद्रहा भवेत्प्रतिपदादिषु क्रमशः ।
 श्रेणीपुरकोशानां पञ्चम्यादिष्वशुभकारी ।। ३४.१९ ।।

 युवराजस्याष्टम्यां परतस्त्रिषु पार्थिवस्य दोषकरः ।।
 पुररोधो द्वादश्यां सैन्यक्षोभस्त्रयोदश्याम् ।। ३४.२० ।।

 नरपतिपत्नीपीडां परिवेषो +अभ्युत्थितश्चतुर्दश्याम् ।
 कुर्यात्तु पञ्चदश्यां पीडां मनुजाधिपस्यएव ।। ३४.२१ ।।

 नागरकाणां अभ्यन्तरस्थिता यायिनां च बाह्यस्था ।
 परिवेषमध्यरेखा विज्ञेयाआक्रन्दसाराणाम् ।। ३४.२२ ।।

 रक्तः श्यामो रूक्षश्च भवति येषां पराजयस्तेषाम् ।
 स्निग्धः श्वेतो द्युतिमान्येषां भागो जयस्तेषाम् ।। ३४.२३ ।।