बृहत्पाराशरहोराशास्त्रम्/अध्यायः ७५ (पंचमहापुरुषलक्षणाध्यायः)

विकिस्रोतः तः
← अध्यायः ७४ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ७६ →

अथ पंचमहापुरुषलक्षणाध्यायः ॥ ७५॥


अथ वक्ष्याम्यहं पञ्चमहापुरुषलक्षणम् ।
स्वभोच्चगतकेन्द्रस्थैर्बलिभिश्च कुजादिभिः ॥ १॥

क्रमशो रुचको भद्रो हंसो मालव्य एव च ।
शशश्चैते बुधैः सर्वैर्महान्तः पुरुषाः स्मृताः ॥ २॥

दीर्घाननो महोत्साहो स्वच्छकान्तिर्महाबलः ।
चारुभ्रूर्नीलकेशश्च सुरुचिश्च रणप्रियः ॥ ३॥

रक्तश्यामोऽरिहन्ता च मन्त्रविच्चोरनायकः ।
क्रूरोभर्ता मनुष्याणां क्षामाऽङ्घ्रिर्द्विजपूजकः ॥ ४॥

वीणावज्रधनुःपाशवृषचक्राङ्कितः करे ।
मन्त्राभिचारकुशली दैर्ध्ये चैव शतांगुलः ॥ ५॥

मुखदैर्घ्यसमं मध्यं तस्य विज्ञैः प्रकीर्तितम् ।
तुल्यस्तुलासहस्रेण रुचको द्विजपुङ्गव ॥ ६॥

भुनक्ति विन्ध्यसह्याद्रिप्रदेशं सप्ततिं समाः ।
शत्रेण वह्निना वापि स प्रयाति सुरालयम् ॥ ७॥

शार्दूलप्रतिभह् पीनवक्षा गजगतिः पुमान् ।
पीनाजानुभुजः प्राज्ञश्चतुरस्रश्च योगवित् ॥ ८॥

सात्त्विकः शोभनांघ्रश्च शोभनश्मश्रुसंयुतः ।
कामी शङ्खगदाचक्रशरकुञ्जरचिह्नकैः ॥ ९॥

ध्वजलाङ्गलचिह्नैश्च चिह्नितांघ्रिकराम्बुजः ।
सुनासश्शास्त्रविद् धीरः कृष्णाकुञ्चितकेशभृत् ॥ १०॥

स्वतन्त्रः सर्वकार्येषु स्वजनप्रीणनक्षमः ।
ऐश्वर्यं भुज्यते चास्य नित्यं मित्रजनैः परैः ॥ ११॥

तुलया तुलितो भारप्रमितः स्त्रीसुतान्वितः ।
सक्षेमो भूपतिः पाति मध्यदेशं शतं समाः ॥ १२॥

हंसो हंसस्वरो गौरः सुमुखोन्नतनासिकः ।
श्लेष्मलो मधुपिङ्गाक्षो रक्तवर्णनखः सुधीः ॥ १३॥

पीनगण्डस्थलो वृत्तशिराः सुचरणो नृपः ।
मत्स्याऽङ्कुशधनुःशंखकञ्जखट्वाङ्गचिह्नकैः ॥ १४॥

चिह्नतांघ्रिकरः स्त्रीषु कामार्तो नैति तुष्टताम् ।
षण्ण्वत्यंगुलो दैर्घ्ये जलक्रीडारतः सुखी ॥ १५॥

गङ्गायमुनयोर्मध्यदेशं पाति शतं समाः ।
वनान्ते निधनं याति भुक्त्वा सर्वसुखं भुवि ॥ १६॥

समौष्ठः कृशमध्यश्च चन्द्रकान्तिरुचिः पुमान् ।
सुगन्धो नातिरक्ताङ्गो न ह्रस्वो नातिदीर्घकः ॥ १७॥

समस्वच्छरदो हस्तिनाद आजानुबाहुधृक् ।
मुखं विश्वांगुलं दैर्घ्ये विस्तारे च दशाङ्गुलम् ॥ १८॥

मालव्यो मालवाख्यं च देशं पाति ससिन्धुकम् ।
सुखं सप्ततिवर्षान्तं भुक्त्वा याति सुलालयम् ॥ १९॥

तनुद्विजमुखः शूरो नातिह्रस्वः कृशोदरः ।
मध्ये क्षामः सुजंघश्च मतिमान् पररन्ध्रवित् ॥ २०॥

शक्तो वनाद्रिदुर्गेषु सेनानीर्दन्तुरः शशः ।
चंचलो धातुवादी च स्त्रीशक्तोऽन्यधानान्वितः ॥ २१॥

मालावीणामृदङ्गाऽस्त्ररेखाङ्कितकरांघ्रिकः ।
भूपोऽयं वसुधा पाति जीवन् खाद्रिसमाः सुखी ॥ २२॥