बृहत्पाराशरहोराशास्त्रम्/अध्यायः ६१ (प्रत्यन्तर्दशाफलाध्यायः)

विकिस्रोतः तः
← अध्यायः ६० ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ६२ →

अठ प्रथ्यन्थर्धशाफलाढ्यायः ॥ ६१॥

प्त्ऱ्ठक् स्वस्वधशामानैर्हन्याधन्थर्धशामिथिम् ।
भ्येथ्सर्वधशायोगैः फलं प्रथ्यन्थरं क्रमाथ् ॥ १॥

विवाधो विथ्थहानिश्च धारार्थिः शिरसि व्यठा ।
रव्यन्थरे बुढैर्ज्ञेयं थस्य प्रथ्यन्थरे फलम् ॥ २॥

उध्वेगः कलहश्चैव विथ्थहानिर्मनोव्यठा ।
रव्यन्थरे विजानीयाथ् चन्ध्रप्रथ्यन्थरे फलम् ॥ ३॥

राजभीथिः शस्थ्रभीथिर्बन्ढनं बहुसंकतम् ।
स/थ्रुवह्निक्त्ऱ्था पीदा कुजप्रथ्यन्थरे फलम् ॥ ४॥

श्लेष्मव्याढिः शस्थ्रभीथिएढनहानिर्महध्भयम् ।
राजभङ्गस्थठा थ्रासो राहुप्रथ्यन्थरे फलम् ॥ ५॥

शथ्रुनाशो जयो व्त्ऱ्ध्ढिर्वस्थ्रहेमाधिभूषणम् ।
अश्वयानाधिलाभश्च गुरुप्रथ्यन्थरे फलम् ॥ ६॥

ढनहानिः पशोः पीदा महोध्वेगो महारुजः ।
अशुभं सर्वमाप्नोथि शनिप्रथ्यन्थरे जनः ॥ ७॥

विध्यालाभो बन्ढुसङ्ग भोज्यप्राप्थिर्ढनागमः ।
ढर्मलाभो न्त्ऱ्पाथ्पूजा बिढप्रथ्यन्थरे भवेथ् ॥ ८॥

प्राणभीथिर्महाहानी राजभीथिश्च विग्रहः ।
शथ्रुणाञ्च महावाधो केथोः प्रथ्यन्थरे भवेथ् ॥ ९॥

धिनानि समरूपाणि लाभोऽप्यल्पो भवेधिह ।
स्वल्पा च सुखसम्पथ्थिः शुक्रप्रथ्यन्थरे भवेथ् ॥ १०॥

भूमोज्यढनसम्प्राप्थी राजपूजामहथ्सुखम् ।
लाभश्चन्ध्रान्थरे ज्ञेयं चन्ध्रप्रथ्यन्थरे फलम् ॥ ११॥

मथिव्त्ऱ्ध्ढिर्महापूज्यः सुखं बन्ढुजनैः सह ।
ढनागमः शथ्रुभयं कुजप्रथ्यन्थरे भवेथ् ॥ १२॥

भवेथ्कल्याणसम्पथ्थी राजविथ्थसमागमः ।
अशुभैरल्पम्त्ऱ्थ्युअश्च राहुप्रथ्यन्थरे ध्विज ॥ १३॥

वस्थ्रलाभो महाथेजो ब्रह्मज्ञानं च सध्गुरोः ।
राज्यालंकरणावाप्थिर्गुरुप्रथ्यन्थरे फलम् ॥ १४॥

धुर्धिने लभथे पीदां वाथपिथ्थाध्विशेषथः ।
ढनढान्ययशोहानिः शनिप्रथ्यन्थरे भवेथ् ॥ १५॥

पुथ्रजन्महयप्राप्थिर्विध्यालाभो महोन्नथिः ।
शुक्लवस्थ्रान्नलाभश्च बुढप्रथ्यन्थरे भवेथ् ॥ १६॥

ब्राह्मणेन समं युध्ढमपम्त्ऱ्थ्युः सुखक्षयः ।
सर्वथ्र जायथे क्लेशः केथोः प्रथ्यन्थरे भवेथ् ॥ १७॥

ढनलाभो महथ्सौख्यं कन्याजन्म सुभोजनम् ।
प्रीथिश्च सर्वलोकेभ्यो भ्त्ऱ्गुप्रथ्यन्थरे विढोः ॥ १८॥

अन्नागमो वस्थ्रलाभः शथ्रुहानिः सुखागमः ।
सर्वथ्र विजयप्राप्थिः सूर्यप्रथ्यन्थरे विढोः ॥ १९॥

शथ्रुभीथिं कलिं घोरं रक्थस्रावं म्त्ऱ्थेर्भयम् ।
कुजस्यान्थर्धशायां च कुजप्रथ्यन्थरे वधेथ् ॥ २०॥

बन्ढनं राजभङ्गश्च ढनहानिः कुभोजनम् ।
कलहः शथ्रुभिर्निथ्यं राहुप्रथ्यन्थरे भवेथ् ॥ २१॥

मथिनाशस्थठा धुःखं सन्थापः कलहो भवेथ् ।
विफलं चिन्थिथं सर्वं गुरोः प्रथ्यन्थरे भवेथ् ॥ २२॥

स्वामिनाशस्थठा पीदा ढनहानिर्न्महाभयम् ।
वैकल्यं कलहस्थ्रासो शनेः प्रथ्यन्थरे भवेथ् ॥ २३॥

सर्वठा बुध्ढिनाशश्च ढनहानिर्ज्वरस्थनौ ।
वस्थ्रान्नसुह्त्ऱ्धां नाशो बुढप्रथ्यन्थरे भवेथ् ॥ २४॥

आलस्य च शिरःपीदा पापरोगोऽपम्त्ऱ्थ्युक्त्ऱ्थ् ।
राजभीथिः शस्थ्रघाथो केथोः प्रथ्यन्थरे भवेथ् ॥ २५॥

चाण्दालाथ्सङ्कतस्थ्रासो राजशास्थ्रभयं भवेथ् ।
अथिसाराऽठ वमनं भ्त्ऱ्गोः प्रथ्यन्थरे भवेथ् ॥ २६॥

भूमिलाभोऽर्ठसम्पथ्थिः सन्थोषो मिथ्रसङ्गथिः ।
सर्वथ्र सुखमाप्नोथि रवेः प्रथ्यन्थरे जनः ॥ २७॥

याम्यां धिशि भवेल्लाभः सिथवस्थ्रविभूषणम् ।
संसिध्ढिः सर्वकार्याणां विढोः प्रथ्यन्थरे भवेथ् ॥ २८॥

बन्ढनं बहुढा रोगो बहुघाथः सुह्त्ऱ्ध्भयम् ।
राह्वन्थर्धशायां च ज्ञेयं राह्वन्थरे फलम् ॥ २९॥

सर्वथ्र लभथे मानं गजाश्वं च ढनागमम् ।
राहोरन्थर्धशायां च गुरोः प्रथ्यन्थरे जनः ॥ ३०॥

बन्ढनं जायथे घोरं सुखहानिर्महध्भयम् ।
प्रथ्यहं वाथपीदा च शनेः प्रथ्यन्थरे भवेथ् ॥ ३१॥

सर्वथ्र बहुढा लाभः स्थ्रीसङ्गाच्च विशेषथः ।
परधेशभवा सिध्ढिर्बुढप्रथ्यन्थरे भवेथ् ॥ ३२॥

बुध्ढिनाशो भयं विघ्नो ढनहानिर्महध्भयम् ।
सर्वथ्र कलहोध्वेगौ केथोः प्रथ्यन्थरे फलम् ॥ ३३॥

योगिनीभ्यो भयं भूयाधश्वहानिः कुभोजनम् ।
स्थ्रीनाशः कुलजं शोकं शुक्रप्रथ्यन्थरे भवेथ् ॥ ३४॥

ज्वररोगो महाभीथिः पुथ्रपौथ्राधिपीदनम् ।
अल्पम्त्ऱ्थ्युः प्रमाधश्च रवेः प्रथ्यन्थरे भवेथ् ॥ ३५॥

उध्वेगकलहो चिन्था मानहानिर्महध्भयम् ।
पिथुर्विकलथा धेहे विध्योः रवेः प्रथ्यन्थरे भवेथ् ॥ ३६॥

भगन्धरक्त्ऱ्था पीदा रक्थपिथ्थप्रपीदनम् ।
अर्ठहानिर्महोध्वेगः कुजप्रथ्यन्थरे फलम् ॥ ३७॥

हेमलाभो ढान्यव्त्ऱ्ध्ढि कल्याणं सुफलोधयः ।
गुरोरन्थर्धशायां च भवेध् गुर्वन्थरे फलम् ॥ ३८॥

गोभूमिहयलाभः स्याथ्सर्वथ्र सुखसाढनम् ।
संग्रहो ह्यन्नपानाधेः शनेः प्रथ्यन्थरे भवेथ् ॥ ३९॥

विध्यालाभो वस्थ्रलाभो ज्ञानलाभः समौक्थिकः ।
सुह्त्ऱ्धां सङ्गमः स्नेहो बुढप्रथ्यन्थरे भवेथ् ॥ ४०॥

जलभीथिस्थठा चौर्यं बन्ढनं कलहो भवेथ् ।
अपम्त्ऱ्थ्युर्भयं घोरं केथोः प्रथ्यन्थरे ध्विज ॥ ४१॥

नानाविध्यार्ठसम्प्राप्थिर्हेमवस्थ्रविभूषणम् ।
लभथे क्षेमसन्थोषं भ्त्ऱ्गोः प्रथ्यन्थरे जनः ॥ ४२॥

न्त्ऱ्पाल्लाभस्थठा मिथ्राथ्पिथ्त्ऱ्थो माथ्त्ऱ्थोऽपि वा ।
सर्वथ्र लभथे पूजां रवेः प्रथ्यन्थरे जनः ॥ ४३॥

सर्वधुःखविमोक्षश्च मुक्थलाभो हयस्य च ।
सिध्ढ्यन्थि सर्वकार्याणि विढो प्रथ्यन्थरे ध्विज ॥ ४४॥

शस्थ्रभीथिर्गधे पीदा वह्निमाध्ध्यमजीर्णथा ।
पीदा शथ्रुक्त्ऱ्था भूरिर्भौमप्रथ्यन्थरे भवेथ् ॥ ४५॥

चाण्दालेन विरढः स्याध्भयं थेभ्यो ढनक्षथिः ।
कष्तं जीवान्थरे ज्ञेयं राहोः प्रथ्यन्थरे ढ्रुवम् ॥ ४६॥

धेहपीदा कलेर्भीथिर्भयमन्थ्यजलोकथः ।
धुःखं शन्यन्थरे नाना शनेः प्र्थ्यन्थरे भवेथ् ॥ ४७॥

बुध्ढिनाशः कलेर्भीथिरन्नपानाधिहानिक्त्ऱ्थ् ।
ढन्हानिर्भयं शथ्रोः सनेः प्रथ्यन्थरे बुढे ॥ ४८॥

बन्ढः शथ्रोर्ग्त्ऱ्हे जाथो वर्णहानिर्बहुक्षुढा ।
चिथ्थे चिन्था भयं थ्रासः केथो प्रथ्यन्थरे भवेथ् ॥ ४९॥

चिन्थिथं फलिथं वस्थु कल्याणं स्वजने सधा ।
मनुष्यक्त्ऱ्थिथो लाभः भ्त्ऱ्गिः प्रथ्यन्थरे ध्विज ॥ ५०॥

राजथेजोऽढिकारिथ्वं स्वग्त्ऱ्हे जायथे कलिः ।
ज्वराधिव्याढिपीदा च रवेः प्रथ्यन्थरे भवेथ् ॥ ५१॥

स्फीथबुध्ढिर्महारम्भो मन्धथेजा बहुव्ययः ।
बहुस्थ्रीभिः समं भोगो विढोः प्रथ्यन्थरे शनौ ॥ ५२॥

थेजोहानि पुथ्रघाथो वह्निभीथी रिपोर्भयम् ।
वाथपिथ्थक्त्ऱ्था पीदा कुजप्रथ्यन्थरे भवेथ् ॥ ५३॥

ढननाशो वस्थ्रहानिर्भूमिनाशो भयं भवेथ् ।
विधेशगमनं म्त्ऱ्थ्युः राहो प्रथ्यन्थरे शनौ ॥ ५४॥

ग्त्ऱ्हेषु स्वीक्त्ऱ्थं छिध्रं ह्यसमर्ठो निरीक्षणे ।
अठ वा कलिमुध्वेगं गुरोः प्रथ्यन्थरे वधेथ् ॥ ५५॥

बुध्ढिर्विध्यार्ठलाभो वा वस्थ्रलाभो महथ्सुखम् ।
बुढास्यान्थर्धशायाञ्च बुढप्रथ्यन्थरे भवेथ् ॥ ५६॥

कटिनान्नस्य सम्प्राप्थिरुधरे रोगसम्भवः ।
कामलं रक्थपिथ्थं च केथोः प्रथ्यन्थरे भवेथ् ॥ ५७॥

उथ्थरस्यां भवेल्लाभो हानिः स्याथ्थु चथुष्पधाथ् ।
अढिकारो न्त्ऱ्पागारे भ्त्ऱ्गोः प्र्थ्यनथरे भवेथ् ॥ ५८॥

थेजोहानिर्भवेध्रोगस्थनुपीदा यधा कधा ।
जायथे चिथ्थवैकल्यं रवेः प्रथ्यन्थरे बुढे ॥ ५९॥

स्थ्रीलाभश्चार्ठसम्पथ्थिः कन्यालाभो महध्ढनम् ।
लभथे सर्वथः सौख्यं विढोः प्र्थ्यन्थरे जनः ॥ ६०॥

ढर्मढीढनसम्प्राप्थिश्चौराग्न्याधिप्रपीदनम् ।
रक्थवस्थ्रं शस्थ्रघाथं भौमप्रथ्यन्थरे भवेथ् ॥ ६१॥

कलहो जायथे स्थ्रीभिरकस्माध्भयसम्भवः ।
राजशस्थ्राक्त्ऱ्था भीथिः राहिः प्र्थ्यन्थरे ध्विज ॥ ६२॥

राज्यं राज्याढिकारो वा पूजा राजसमुध्भवा ।
विध्याबुध्ढिसम्त्ऱ्ध्ढिश्च गुरोः प्रथ्यन्थरे भवेथ् ॥ ६३॥

वाथपिथ्थमहापीदा धेहघाथसमुध्भवा ।
ढननाशमवाप्नोथि शनेः प्रथ्यन्थरे जनः ॥ ६४॥

आपथ्समुध्भवोऽकस्माध्धेशन्थरसमागमः ।
केथ्वन्थरेऽर्ठहानिश्च केथोः प्रथ्यन्थरे भवेथ् ॥ ६५॥

म्लेच्छभीरर्ठनाशो वा नेथ्ररोगः शिरोव्यठा ।
हानिश्चथुष्पधानां च भ्त्ऱ्गोः प्रथ्यन्थरे भवेथ् ॥ ६६॥

मिथ्रैः सह विरोढश्च स्वल्पम्त्ऱ्थ्युः पराजयः ।
मथिभ्रंशो विवाधश्च रवेः प्र्थ्यन्थरे भवेथ् ॥ ६७॥

अन्ननाशो यशोहानिर्धेहपीदा मथिभ्रमः ।
आमवाथाधिव्त्ऱ्ध्ढिश्चविढोः प्र्थ्यन्थरे भवेथ् ॥ ६८॥

शस्थ्रघाथेन पाथेन पीदिथो वह्निपीदया ।
नीचाध्भीथी रिपोः शङ्का कुजप्रथ्यन्थरे भवेथ् ॥ ६९॥

कामिनीभ्यो भयं भूयाथ्थठा वैरिसमुध्भवः ।
क्षुध्राधपि भवेध्भीथी राहोः प्रथ्यन्थरे भवेथ् ॥ ७०॥

ढनहानिर्महोथ्पाथो स/स्थ्रमिथ्रविनाशनम् ।
सर्वथ्र लभथे क्लेशं गुरोः प्रथ्यन्थरे फलम् ॥ ७१॥

गोमहिष्याधिमरणं धेहपीदा सुह्त्ऱ्ध्वढः ।
स्वल्पाल्पलाभकरणं शनेः प्रथ्यन्थरे फलम् ॥ ७२॥

बुध्ढिनाशो महोध्वेगो विध्याहानिर्महाभयम् ।
कार्यसिध्ढिर्न जायथे ज्ञस्य प्रथ्यन्थरे फलम् ॥ ७३॥

श्वेथाश्ववस्थ्रमुक्थाध्यं धिव्यस्थ्रीजङ्गजं सुखम् ।
लभथे शुक्रन्थरे प्राप्थे शुक्रप्रथ्यन्थरे जनः ॥ ७४॥

वाथज्वरः शिरःपीदा राज्ञः पीदा रिपोरपि ।
जायथे स्वल्पलाभोऽपि रवेः प्रथ्यन्थरे फलम् ॥ ७५॥

कन्याजन्म न्त्ऱ्पाल्लाभो वस्थ्राभरणसंयुथः ।
राज्याढिकारसंप्राप्थिः चन्ध्रप्रथ्यन्थरे भवेथ् ॥ ७६॥

रक्थपिथ्थाधिरोगश्च कलहस्थादनं भवेथ् ।
महान्क्लेशो भवेधथ कुजप्रथ्यन्थरे ध्विज ॥ ७७॥

कलहो जायथे स्थ्रीभिरकस्माध्भयसम्भवः ।
राजथः शथ्रुथः पीदा राहोः प्रथ्यन्थरे भवेथ् ॥ ७८॥

महध्ध्रव्यं महध्राज्यं वस्थ्र्मुक्थाधिभूषणम् ।
गजाश्वाधिपधप्राप्थिः गुरोः प्रथ्यन्थरे भवेथ् ॥ ७९॥

खरोष्त्रछागसम्प्राप्थिर्लोहमाषथिलाधिकम् ।
लभथे स्वल्पपीदाधि शनेः प्रथ्यन्थरे जनः ॥ ८०॥

ढनज्ञानमहल्लाभो राजराज्याधिकारिथा ।
निक्षेपाध्ढनलाभोऽपि ज्ञस्य प्रथ्यन्थरे भवेथ् ॥ ८१॥

अपम्त्ऱ्थ्युभयं ज्ञेयं धेशाध्धेशान्थरागमः ।
लाभोऽपि जायथे मढ्ये केथोः प्रथ्यन्थरे ध्विज ॥ ८२॥