बृहज्जातकम्/अध्यायः १८

विकिस्रोतः तः
← अध्यायः १७ बृहज्जातकम्
अध्यायः १८
वराहमिहिरः
अध्यायः १९ →

अथ राशिशीलाध्याय: ।। १८ ।।

प्रथितश्चतुरोऽटनोऽल्पवित्त: क्रियगे त्वायुधभृद्वितुङ्गभागे ।।
गवि वस्त्रसुगन्धपण्यजीवी वनिताद्विट् कुशलश्च गेयवाद्ये ।। १८.१ ।।

विद्याज्योतिषपित्तवान्मिथुनगे भानौ कुलीरे स्थिते
तीक्ष्णोऽस्व: परकार्यकृच्छमपथक्लेशैश्च संयुज्यते ।।
सिंहम्थे वानशैलगोकुलरतिर्वीर्यान्वितोऽज्ञ: पुमान्
कन्यास्थे लिपिलेख्यकाव्यगणितज्ञानान्वित: स्त्रीवपु: ।। १८.२ ।।

जातस्तौलिनि शौण्डिकोऽध्वनिरतो हैरण्यको नीचकृत्
क्रूर: साहसिको विषार्जितधन: शस्त्रान्तगोऽलिस्थिते ।।
सत्पूज्यो धनवान्धनुर्द्धंरगते तीक्ष्णो भिषक्कारुको
नीचोऽज्ञ: कुवणिङ् मृगेऽल्पधनवाँल्लुब्धोऽन्यभाग्यरत: ।। १८.३ ।।

नीचो घटे तनयभाग्यपरिच्यु?तोऽस्वस्तोयोत्थपण्यविभवो वनितादृतोऽन्त्ये ।।
नक्षत्रमानवतनुप्रति मे विभागे लक्ष्मादिशेत्तुहिनरश्मि-दिनेशयुक्ते ।। १८.४ ।।

नरपतिसत्कृतोऽटनश्चमूपवणिक्सधना:
क्षततनुचौरभूरिविषयांश्च कुज: स्वगृहे ।।
युवतिजितान् सुहृत्सु विषमान् परदाररतान्
कुहकसुवेषभीरुपरुषान् सितभे जनयेत् ।। १८.५ ।।

बौधेऽसहस्तनयवान्विसुहृत्कृतज्ञो गान्धर्वयुद्धकुशल: कृपणोऽभयोऽर्थी ।।
चान्द्रेऽर्थंवान्सलिलयानसमर्जितस्व: प्राज्ञश्च भूमितनये विकल: खलश्च ।। १८.६ ।।

नि:स्व: क्लेशसहो वनान्तरचर: सिंहेऽल्पदारात्मजो
जैवे नैकरिपुर्नरेन्द्रसचिव: ख्यातोऽभयोऽल्पात्मज: ।।
दु:खार्तो विधनोऽटनोऽनृतरस्तीक्ष्णश्च कुम्भस्थिते
भौमे भूरिधनात्मजो मृगगते भूपोऽथ वा तत्सम: ।। १८.७ ।।

द्यूतणेपानरतनास्तिकचौरनि स्वा: कुस्त्रोककूटकृदसत्यरता: कुजर्क्षे ।।
आचार्य भूरिसुतदारधनार्जनेष्ट: शौक्रे वदान्यगुरुभक्तिरताश्च सौम्ये ।। १८.८ ।।

विकत्थन: शास्त्रकलाविदग्ध: प्रियंवद: सौख्यरतस्तृतीये ।।
जलार्जितस्व: स्वजनस्य शत्रु: शशाङ्कजे शीतकरर्क्षयुक्ते ।। १८.९ ।।

स्त्री द्वेष्यो विधनसुखात्मजोऽटनोऽज्ञ: स्त्रीलोल: स्वपरिभवोऽर्कराशिगे ज्ञे ।।
त्यागी स: प्रचुरगुण: सुखी क्ष्मावान् युक्तिज्ञो विगतभयश्च षष्ठराशौ ।। १८.१० ।।

परकर्मकृदस्वशिल्पबुद्धी ॠणवान्विप्टिकरो बुधेऽर्कजर्क्षे ।।
नृपसत्कृतपण्डिताप्तवाक्यो नवमेऽन्त्ये जितसेवकोऽन्त्यशिल्प: ।। १८.११ ।।

सेनानीर्बहुवित्तदारतनयो दाता सुभृत्य: क्षमी तेजोदारगुणान्वित: सुरगुरौ ख्यात: पुमान्कौजभे ।।
कल्पाङ्ग सधनार्थमित्रतनयस्त्यागी प्रिय: शौक्रभे बौधे भूरिपरिच्छदात्मजसु हृत्साचिव्ययुक्त: सुखी ।। १८.१२ ।।

चान्द्रे रत्नसुतस्वदारविभवप्रज्ञासुखैरन्वित:
सिंहे स्याद्बलनायक: सुरगुरौ प्रोक्तं च यच्यन्द्रभे ।।
स्वर्क्षे माण्डलिको नरेन्द्रसचिव: सेनापतिर्वा धनी
कुम्भे कर्कटवत्फलानि मकरे नीचोऽल्पवित्तोसुखी ।। १८.१३ ।।

परयुवतिरतस्तदर्थवादैर्हृतविभव: कुलपांसन: कुजर्क्षे ।।
स्वबलमतिधनो नरेन्द्रपूज्य: स्वजनविभु: प्रथितोऽभय: सिते स्वे ।। १८.१४ ।।

नृपकृत्यकरोर्थवान्कलाविन्मिथुने षष्ठगतेऽतिनीचकर्मा ।।
रविजर्क्षगतेऽमरारिपूज्ये सुभग: स्त्रीविजितो रत: कुनार्याम् ।। १८.१५ ।।

द्विभार्योऽर्थी भीरु: प्रबलमदशोकश्च शशिभे हरौ योषाप्तार्थं: प्रवरयुवतिर्मन्दतनय: ।।
गुणै: पूज्य: सस्वस्तुरगसहिते दानवगुरौ झषे विद्वानाढ्यो नृपजनितपूजोऽतिसुभग: ।। १८.१६ ।।

मूर्खोऽटन: कपटवान्विसुहृद्यमेऽजे ?कीटे तु बन्धवधभाक् चपलोऽघृण्श्च ।।
निर्ह्रीसुखार्थतनय: स्खलितर्श्च लेख्ये रक्षापति?र्भवति मुख्यपतितश्चबौधे ।। १८.१७ ।।

कर्किण्यस्वो विकलदशनो मातृहीनोऽसुतोऽज्ञ: सिंहेऽनार्यो विसुखतनयो विष्टिकृत्सूर्यपुत्रे।। १८.१८।।

वर्ज्यंस्त्रीष्टो न बहुविभवो भूरिभार्यो वृषस्थे ख्यात: स्वोच्चे गणपुरबलग्रामपूज्योऽर्थवांश्च ।।
स्वन्त: प्रत्ययितो नरेन्द्रभवने सत्पुत्रजायाधनो
जीवक्षेत्र गतेऽर्कजे पुरबलग्रामाग्रनेताऽथ वा ।।
अन्यस्त्रीधनसंवृत: पुरबलग्रामाग्रणीर्मन्ददृक्
स्वक्षेत्रे मलिन: स्थिरार्थविभदो भोक्ता च जात: पुमान् ।। १८.१९ ।।

शिशिरकरसमागमेक्षणानां सदृष्टफलं प्रवदन्ति लग्नजातम् ।।
फलमधिकमिदं यदत्र भावाद्भवनभनाथगुणैर्विचिन्तनीया: ।। १८.२० ।।

इति श्रीवराहमिहिराचार्यप्रणीते बृहज्जातके राशिशीलाध्याय: सम्पूर्ण: ।। १८ ।।