बृहज्जातकम्/अध्यायः ११

विकिस्रोतः तः
← अध्यायः १० बृहज्जातकम्
अध्यायः ११
वराहमिहिरः
अध्यायः १२ →


अथ राजयोगाध्याय: ।। ११ ।।

प्राहुर्यवना: स्वतुङ्गै: क्रूरै: क्रूरैमतिर्महीपति: ।।
क्रूरैस्तु न जीवशर्मण: पक्षे क्षित्यधिप: प्रजायते ।। ११.१ ।।

वक्रार्कजार्कगुरुभि: सकलैस्त्रिभिश्च स्वोच्चेषु षोडश नृप: कथितैकलग्ने ।।
द्व्येकाश्रितेषु च तथैकतमे विलग्ने स्वक्षेत्रगे शशिनि षोडश भूमिपा:स्यु: ।। ११.२ ।।

वर्गोत्तमगते लग्ने चन्द्रे वा चन्द्रवर्जितै: ।।
चतुराद्यै र्ग्रहैर्दृष्टे नृपा द्वाविंशति: स्मृता: ।। ११.३ ।।

यमे कुम्भेर्केऽजे गवि शशिनि तैरेव तनुगैर्नृ युक्सिंहालिस्थैऽ शशिजगुरुवक्रै र्नृपतय: ।।
यमेन्दू तुङ्गेऽङ्गे: सवितृशशिजौ षष्ठभवने तुलाजेन्दुक्षेत्रै: ससितकुजजीवैश्च नरपौ ।। ११.४ ।।

कुजे तुङ्गोऽर्केन्द्वोर्द्धनुषि यमलग्ने च कुपति: पतिर्भु मेश्चान्य: र्क्षितिसुतविलग्ने सशशिनि ।।
सचन्द्रे सौरेऽस्ते सुरपतिगुरौ चापधरगे स्वतुङ्गस्थे भानावुदयमुपयाते क्षितिपति: ।। ११.५ ।।

वृषे सेन्दौ लग्ने सवितृगुरुतीक्ष्णांशुतनयै: सुहृज्जायाखस्थैर्भवति नियमान्मानवपति: ।।
मृगे मन्दे लग्ने सहजरिपुधर्मंव्ययगतै: शशाङ्काद्यै: ख्यात: पृथुगुणयशा: पुङ्गलपति: ।। ११.६ ।।

हये सेन्दौ जीवे मृगुमुखगर्ते भूमितनये
स्वतुङ्गस्थौ लग्ने भृगुजशशिजावत्र नृपती ।।
सुतस्थौ वक्रार्की गुरुशशिसिताश्चापि हिबुके
बुधे कन्यालग्ने भवति हि नृपोऽन्योऽपि गुणवान् ।। ११.७ ।।

झषे सेन्दौ लग्ने घटमृगेन्द्रेषु सहितैर्यमारार्के
 योऽभूत्स खलु मनुज: शास्ति वसुधाम् ।।
अजे सारे मूर्तौ शशिगृहगते चामरगुरौ
सुरेज्ये वा लग्ने धरणिपतिरन्योऽपि गुणवान् ।। ११.८ ।।

कर्किणि लग्ने तत्स्थे जीवे चन्द्रसितज्ञैरायप्राप्तै: ।।
मेषगतेऽर्के जातं विन्द्याद्विक्रमयुक्तं पृथ्वीनाथम् ।। ११.९ ।।

मृगमुखेऽर्कतनयस्तनुसंस्थ: क्रियकुलीरहरयोऽधिपयुक्ता: ।।
मिथुनतौलिसहितौ बुधशुक्रौ यदि तदा पृथुयशा: पृथिवीश: ।। ११.१० ।।

स्वोच्चसंस्थे बुधे लग्ने भृगौ मेषूरणाश्रिते ।।
सजीवेऽस्ते निशानाथे राजा मन्दारयो: सुते ।। ११.११ ।।

अपि खलकुलजाता मानवा राज्यभाज:किमुत ! नृपकुलोत्था: प्रोक्तभूपालयोगै: ।।
नृपतिकुलसमुत्था: पार्थिवा वक्ष्यमाणैर्भवति नृपतितुल्यस्तेष्वभूपालपुत्र: ।। ११.१२ ।।

उच्चस्वत्रिकोणगैर्बलस्थैस्त्र्याद्यैभूंपतिवंशजा नरेन्द्रा: ।।
पञ्चादिभिरन्यवंशजाता हीनैर्विवत्तयुता न भूमिपाला: ।। ११.१३ ।।

लेखास्थेऽर्केजेन्दौ लग्ने भौमे स्वोच्चे कुम्भे मन्दे ।।
चापप्राप्ते जीवे राज्ञ: पुत्रं विन्द्यात्पृथ्वीनाथम् ।। ११.१४ ।।

स्वर्क्षे शुक्रे पातालस्थे धर्मस्थानं प्राप्ते चन्द्रे ।।
दुश्चिक्यांगप्राप्तिप्राप्तै: शेषैर्जात: स्वामी भूमे: ।। ११.१५ ।।

सौम्ये वीर्ययुते तनुयुक्ते वीर्याढ्ये च शुभे शुभयाते ।।
धर्मार्थोपंचयेष्ववशेषैर्धर्मात्मा नृपज: पृथिवीश: ।। ११.१६ ।।

वृषोदये मूर्तिधनारिलाभगै: शशांङ्कजीवार्कसुतापरैर्नृप: ।।
सुखे गुरौ खे शाशिप्तीक्ष्णदीधिती यमोदये लाभगतैर्नृपोऽपरै: ।। ११.१७ ।।

मेषूरणायतनुगा: शशिमन्दजीवा ज्ञारौ धने सितरवची हिबुके नरेन्द्रम् ।।
वक्रासितौ शशिसुरेज्यसितार्कसौम्या होरासुखास्तशुभखाप्तिगता: प्रजेशम् ।। ११.१८ ।।

कर्मलग्नयुतपाकदशायां राज्यलब्धिरथवा प्रबलस्य ।।
शत्रुनीचगृहयातदशायां छिद्रसंश्रयदशा परिकल्प्या ।। ११.१९ ।।

गुरुसितबुधलग्ने सप्तमस्थेऽर्कपुत्रे वियति दिवसनाथे भोगिनां जन्म विन्द्यात् ।।
शुभबलयुतकेन्द्रै: क्रू रभस्थैश्च पापैर्व्रजति शवरदस्युस्वामितामर्थभाक्च ।। ११.२० ।।

इति श्रीवराहमिहिराचार्यप्रणीते बृहज्जातके राजयोगाध्याय: सम्पूर्ण: ।। ११ ।।