बुद्धचरितम्/त्रयोदशः सर्गः

विकिस्रोतः तः
← द्वादशः सर्गः बुद्धचरितम्
त्रयोदशः सर्गः
अश्घोषविरचितम्
चतुर्दशः सर्गः →

तस्मिन्विमोक्षाय कृतप्रतिज्ञे राजर्षिवंशप्रभवे महर्षौ
तत्रोपविष्टे प्रजहर्ष लोकस् तत्रास सद्धर्मरिपुस्तु मारः ।। १३.१ ।।

यं कामदेवं प्रवदन्ति लोके चित्रायुधं पुष्पशरं तथैव
कामप्रचाराधिपतिं तं एव मोक्षद्विषं मारं उदाहरन्ति ।। १३.२ ।।

तस्यात्मजा विभ्रमहर्षदर्पास् तिस्रो (अरतिरति)प्रीतितृषश्च कन्याः
पप्रच्छुरेनं मनसो विकारं स तांश्च ताश्चैव वचो (अभ्युवाच बभाषे ) ।। १३.३ ।।

असौ मुनिर्निश्चयवर्म बिभ्रथ् सत्त्वायुधं बुद्धिशरं विकृष्य
जिगीषुरास्ते विषयान्मदीयान् तस्मादयं मे मनसो विषादः ।। १३.४ ।।

यदि ह्यसौ मां अभिभूय याति लोकाय चाख्यात्यपवर्गमार्गं
शून्यस्ततोऽयं विषयो ममाद्य वृत्ताच्च्युतस्येव विदेहभर्तुः ।। १३.५ ।।

तद्यावदेवैष न लब्धचक्षुर् मद्गोचरे तिष्ठति यावदेव
यास्यामि तावद्व्रतं अस्य भेत्तुं सेतुं नदीवेग (इवातिवृद्धः इवाभिवृद्धः ) ।। १३.६ ।।

ततो धनुः पुष्पमयं गृहीत्वा (शरान्जगन्मोहशरांस्तथा मोह)करांश्च पञ्च
सोऽश्वत्थमूलं ससुतोऽभ्यगच्छद् अस्वास्थ्यकारी मनसः प्रजानां ।। १३.७ ।।

अथ प्रशान्तं मुनिं आसनस्थं पारं तितीर्षुं भवसागरस्य
विषज्य सव्यं करं आयुधाग्रे (क्रीडन्क्रीडञ्)शरेणेदं उवाच मारः ।। १३.८ ।।

उत्तिष्ठ भोः क्षत्रिय मृत्युभीत (चर स्वधर्मं वरस्व धर्मं )त्यज मोक्षधर्मं
(बाणैश्वाणैश्)च (यज्ञैश्च <> )विनीय (लोकं लोकान् (लोकात्पदं लोकान्परान्)प्राप्नुहि वासवस्य ।। १३.९ ।।

पन्था हि निर्यातुं अयं यशस्यो यो वाहितः पूर्वतमैर्नरेन्द्रैः
जातस्य राजर्षिकुले विशाले भैक्षाकं अश्लाघ्यं इदं प्रपत्तुं ।। १३.१० ।।

अथाद्य नोत्तिष्ठसि (निश्चितात्मन्निश्चितात्मा भव स्थिरो मा विमुचः प्रतिज्ञां
मयोद्यतो ह्येष शरः स एव यः (शूर्पके सूर्यके )मीनरिपौ विमुक्तः ।। १३.११ ।।

(स्पृष्टः पृष्टः )स चानेन कथंचिदैडः स्ॐअस्य नप्ताप्यभवद्विचित्तः
स चाभवच्(छंतनुर्छांतनुर्)अस्वतन्त्रः क्षीणे युगे किं (बत वत )दुर्बलोऽन्यः ।। १३.१२ ।।

तत्क्षिप्रं उत्तिष्ठ लभस्व संज्ञां (बाणो वाणो )ह्ययं तिष्ठति लेलिहानः
प्रियाविधेयेषु रतिप्रियेषु यं चक्रवाकेष्व्(इव अपि )नोत्सृजामि ।। १३.१३ ।।

इत्येवं उक्तोऽपि यदा निरास्थो नैवासनं शाक्यमुनिर्बिभेद
शरं ततोऽस्मै विससर्ज मारः कन्याश्च कृत्वा पुरतः सुतांश्च ।। १३.१४ ।।

तस्मिंस्तु (बाणे वाणे )अपि स विप्रमुक्ते चकार नास्थां न धृतेश्चचाल
दृष्ट्वा तथैनं विषसाद मारश् चिन्तापरीतश्च शनैर्जगाद ।। १३.१५ ।।

शैलेन्द्रपुत्रीं प्रति येन विद्धो देवोऽपि शंभुश्चलितो बभूव
न चिन्तयत्येष तं एव (बाणं वाणं किं स्यादचित्तो न शरः स एषः ।। १३.१६ ।।

तस्मादयं नार्हति पुष्प(बाणं वाणं न हर्षणं नापि रतेर्नियोगं
अर्हत्ययं भूतगणैर(स्ॐयैः शेषैः संत्रासनातर्जनताडनानि ।। १३.१७ ।।

सस्मार मारश्च ततः स्वसैन्यं (विघ्नं शमे विध्वंसनं )शाक्यमुनेश्चिकीर्षन्
नानाश्रयाश्चानुचराः परीयुः (शलशर)द्रुमप्रासगदासिहस्ताः ।। १३.१८ ।।

वराहमीनाश्वखरोष्ट्रवक्त्रा व्याघ्रर्क्षसिंहद्विरदाननाश्च
एकेक्षणा नैकमुखास्त्रिशीर्षा लम्बोदराश्चैव पृषोदराश्च ।। १३.१९ ।।

(अजानुसक्था अजासु सक्ता )घटजानवश्च दंष्ट्रायुधाश्चैव नखायुधाश्च
(करङ्कवक्त्रा कबन्धुहस्ता )बहुमूर्तयश्च भग्नार्धवक्त्राश्च महामुखाश्च ।। १३.२० ।।

(भस्मारुणा ताम्रारुणा )लोहित(बिन्दुविन्दु)चित्राः खट्वाङ्गहस्ता हरिधूम्रकेशाः
लम्बस्रजो वारणलम्बकर्णाश् चर्माम्बराश्चैव निरम्बराश्च ।। १३.२१ ।।

श्वेतार्धवक्त्रा हरितार्धकायास् ताम्राश्च धूम्रा हरयोऽसिताश्च
(व्यालोत्तरासङ्गव्याडोत्तरासङ्ग)भुजास्तथैव प्रघुष्टघण्टाकुलमेखलाश्च ।। १३.२२ ।।

तालप्रमाणाश्च गृहीतशूला दंष्ट्राकरालाश्च शिशुप्रमाणाः
उरभ्रवक्त्राश्च विहं(गमाक्षा गमाश्च मार्जारवक्त्राश्च मनुष्यकायाः ।। १३.२३ ।।

प्रकीर्णकेशाः शिखिनोऽर्धमुण्डा (रक्ताम्बरा रज्ज्वम्बरा )व्याकुलवेष्टनाश्च
प्रहृष्टवक्त्रा भृकुटीमुखाश्च तेजोहराश्चैव मनोहराश्च ।। १३.२४ ।।

केचिद्व्रजन्तो भृशं आववल्गुर् अन्योअन्यं आपुप्लुविरे तथान्ये
चिक्रीडुराकाशगताश्च केचिथ् केचिच्च चेरुस्तरुमस्तकेषु ।। १३.२५ ।।

ननर्त कश्चिद्भ्रमयंस्त्रिशूलं कश्(चिद्विपुस्फूर्ज चिद्ध पुस्फूर्ज )गदां विकर्षन्
हर्षेण कश्चिद्वृषवन्(ननर्द ननर्त कश्चित्प्रजज्वाल तनूरुहेभ्यः ।। १३.२६ ।।

एवंविधा भूतगणाः समन्ताथ् तद्बोधिमूलं परिवार्य तस्थुः
जिघृक्षवश्चैव जिघांसवश्च भर्तुर्नियोगं परिपालयन्तः ।। १३.२७ ।।

तं प्रेक्ष्य मारस्य च पूर्वरात्रे शाक्यर्षभस्यैव च युद्धकालं
न द्यौश्चकाशे पृथिवी चकम्पे प्रजज्वलुश्चैव दिशः सशब्दाः ।। १३.२८ ।।

(विष्वग्विश्वग्)ववौ वायुरुदीर्णवेगस् तारा न रेजुर्न बभौ शशाङ्कः
तमश्च भूयो (विततान रात्रिः विततार रात्रेः सर्वे च संचुक्षुभिरे समुद्राः ।। १३.२९ ।।

महीभृतो धर्मपराश्च नागा महामुनेर्विघ्नं अमृष्यमाणाः
मारं प्रति क्रोधविवृत्तनेत्रा निःशश्वसुश्चैव जजृम्भिरे च ।। १३.३० ।।

शुद्धाधिवासा विबुधर्षयस्तु सद्धर्मसिद्ध्यर्थं (अभिप्रवृत्ताः इव प्रवृत्ताः ) ।।
मारेऽनुकम्पां मनसा प्रचक्रुर् विरागभावात्तु न रोषं ईयुः ।। १३.३१ ।।

तद्बोधिमूलं समवेक्ष्य कीर्णं हिंसात्मना मारबलेन तेन
धर्मात्मभिर्लोकविमोक्षकामैर् बभूव हाहाकृतं (अन्तरीक्षे अन्तरीक्षं ) ।। १३.३२ ।।

(उपप्लवं उपप्लुतं )धर्म(विधेस्विदस्)तु तस्य दृष्ट्वा स्थितं मारबलं महर्षिः
न चुक्षुभे नापि ययौ विकारं मध्ये गवां सिंह इवोपविष्टः ।। १३.३३ ।।

मारस्ततो भूतचमूं उदीर्णां आज्ञापयां आस भयाय तस्य
स्वैः स्वैः प्रभावैरथ सास्य सेना तद्धैर्यभेदाय मतिं चकार ।। १३.३४ ।।

केचिच्चलन्नैकविलम्बिजिह्वास् (तीक्ष्णाग्रतीक्ष्णोग्र)दंष्ट्रा हरिमण्डलाक्षाः
विदारितास्याः स्थिरशङ्कुकर्णाः संत्रासयन्तः किल नाम तस्थुः ।। १३.३५ ।।

तेभ्यः स्थितेभ्यः स तथाविधेभ्यः रूपेण भावेन च दारुणेभ्यः
न विव्यथे नोद्विविजे महर्षिः (क्रीडत्सुक्रीडन्सु)बालेभ्य इवोद्धतेभ्यः ।। १३.३६ ।।

कश्चित्ततो (रोषरौद्र)विवृत्तदृष्टिस् तस्मै गदां उद्यमयां चकार
तस्तम्भ बाहुः सगदस्ततोऽस्य पुरंदरस्येव पुरा सवज्रः ।। १३.३७ ।।

केचित्समुद्यम्य शिलास्तरूंश्च विषेहिरे नैव मुनौ विमोक्तुं
पेतुः सवृक्षाः सशिलास्तथैव वज्रावभग्ना इव विन्ध्यपादाः ।। १३.३८ ।।

कैश्चित्समुत्पत्य नभो विमुक्ताः शिलाश्च वृक्षाश्च परश्वधाश्च
तस्थुर्नभस्येव न चावपेतुः संध्याभ्रपादा इव नैकवर्णाः ।। १३.३९ ।।

चिक्षेप तस्योपरि दीप्तं अन्यः कडङ्गरं पर्वतशृङ्गमात्रं
यन्मुक्तमात्रं गगनस्थं एव तस्यानुभावाच्छतधा (पफाल बभूव ) ।। १३.४० ।।

कश्चिज्जलन्नर्क इवोदितः खाद् अङ्गारवर्षं महदुत्ससर्ज
चूऋनानि चामीकरकन्दराणां कल्पात्यये मेरुरिव प्रदीप्तः ।। १३.४१ ।।

तद्बोधिमूले प्रविकीर्यमाणं अङ्गारवर्षं तु सविस्फुलिङ्गं
मैत्रीविहारादृषिसत्तमस्य बभूव रक्तोत्पल(पत्त्रपत्र)वर्षः ।। १३.४२ ।।

शरीरचित्तव्यसनातपैस्तैर् एवंविधैस्तैश्च निपात्यमानैः
नैवासनाच्छऽक्यमुनिश्चचाल (स्वनिश्चयं स्वं निश्चयं )बन्धुं इवोपगुह्य ।। १३.४३ ।।

अथापरे (निर्जिगिलुर्निर्जगलुर्)मुखेभ्यः सर्पान्विजीर्णेभ्य इव द्रुमेभ्यः
ते मन्त्रबद्धा इव तत्समीपे न शश्वसुर्(नोत्ससृपुर्नलुत्ससृजुर्)न चेलुः ।। १३.४४ ।।

भूत्वापरे वारिधरा (बृहन्तः वृहन्तः सविद्युतः साशनिचण्डघोषाः
तस्मिन्द्रुमे तत्यजुरश्मवर्षं तत्पुष्.पवर्षं रुचिरं बभूव ।। १३.४५ ।।

चापेऽथ (बाणो वाणो )निहितोऽपरेण जज्वाल तत्रैव न निष्पपात
अनीश्वरस्यात्मनि (धूयमानो धूर्यमाणो दुर्मर्षणस्येव नरस्य मन्युः ।। १३.४६ ।।

पञ्चेषवोऽन्येन तु विप्रमुक्तास् तस्थुर्(नभस्य्नयत्य्)एव मुनौ न पेतुः
संसारभीरोर्विषयप्रवृत्तौ पञ्चेन्द्रियाणीव परीक्षकस्य ।। १३.४७ ।।

जिघांसयान्यः प्रससार रुष्टो गदां गृहीत्वाभिमुखो महर्षेः
सोऽप्राप्त(कामो कालो )विवशः पपात दोषेष्विवानर्थकरेषु लोकः ।। १३.४८ ।।

स्त्री मेघकाली तु कपालहस्ता कर्तुं महर्षेः किल (चित्तमोहं मोहचित्तं ) ।।
बभ्राम तत्रानियतं न तस्थौ चलात्मनो बुद्धिरिवागमेषु ।। १३.४९ ।।

कश्चित्प्रदीप्तं प्रणिधाय चक्षुर् नेत्राग्निनाशीविषवद्दिधक्षुः
तत्रैव (नासीनं नासीत्तं )ऋषिं ददर्श कामात्मकः श्रेय इवोपदिष्टं ।। १३.५० ।।

गुर्वीं शिलां उद्यमयंस्तथान्यः शश्राम मोघं विहतप्रयत्नः
निःश्रेयसं ज्ञानसमाधिगम्यं कायक्लमैर्धर्मं इवाप्तुकामः ।। १३.५१ ।।

तरक्षुसिंहाकृतयस्तथान्ये प्रणेदुरुच्चैर्महतः प्रणादान्
सत्त्वानि यैः संचुकुचुः समन्ताद् वज्राहता द्यौः फलतीति मत्वा ।। १३.५२ ।।

मृगा गजाश्(चार्तचार्त्त)रवान्सृजन्तो विदुद्रुवुश्चैव निलिल्यिरे च
रात्रौ च तस्यां अहनीव दिग्भ्यः खगा रुवन्तः परिपेतुर्(आर्ताः आर्त्ताः ) ।। १३.५३ ।।

तेषां प्रणादैस्तु तथाविधैस्तैः सर्वेषु भूतेष्वपि कम्पितेषु
मुनिर्न तत्रास न संचुकोच रवैर्गरुत्मानिव वायसानां ।। १३.५४ ।।

भयावहेभ्यः परिषद्गणेभ्यो यथा यथा नैव मुनिर्बिभाय
तथा तथा धर्मभृतां सपत्नः शोकाच्च रोषाच्च (ससाद ससार )मारः ।। १३.५५ ।।

भूतं ततः किंचिददृश्यरूपं विशिष्ट(भूतं रूपं )गगनस्थं एव
दृष्ट्वर्षये द्रुग्धं अवैररुष्टं मारं बभाषे महता स्वरेण ।। १३.५६ ।।

मोघं श्रमं नार्हसि मार कर्तुं हिंस्रात्मतां उत्सृज गच्छ शर्म
नैष त्वया कम्पयितुं हि शक्यो महागिरिर्मेरुरिवानिलेन ।। १३.५७ ।।

अप्युष्णभावं ज्वलनः प्रजह्याद् आपो द्रवत्वं पृथिवी स्थिरत्वं
अनेककल्पाचितपुण्यकर्मा न त्वेव जह्याद्व्यवसायं एषः ।। १३.५८ ।।

यो निश्चयो ह्यस्य पराक्रमश्च तेजश्च यद्या च दया प्रजासु
अप्राप्य नोत्थास्यति तत्त्वं एष तमांस्यहत्वेव सहस्ररश्मिः ।। १३.५९ ।।

काष्ठं हि मथ्नन्लभते हुताशं भूमिं खनन्विन्दति चापि तोयं
निर्बन्धिनः किं(चन नास्त्यसाध्यं च न नास्य साध्यं न्यायेन युक्तं च कृतं च सर्वं ।। १३.६० ।।

तल्लोकं (आर्तं आर्त्तं )करुणायमानो रोगेषु रागादिषु वर्तमानं
महा(भिषङ्भिषग्)नार्हति विघ्नं एष ज्ञानौषधार्थं परिखिद्यमानः ।। १३.६१ ।।

हृते च लोके बहुभिः कुमार्गैः सन्मार्गं अन्विच्छति यः श्रमेण
स दैशिकः क्षोभयितुं न युक्तं सुदेशिकः सार्थए इव प्रनष्टे ।। १३.६२ ।।

सत्त्वेषु नष्टेषु महान्ध(कारे कारैर् ज्ञानप्रदीपः क्रियमाण एषः
आर्यस्य निर्वापयितुं न साधु प्रज्वाल्यमानस्तमसीव दीपः ।। १३.६३ ।।

दृष्ट्वा च संसारमये महौघे मग्नं जगत्पारं अविन्दमानं
यश्चेदं उत्तारयितुं प्रवृत्तः (कश्चिन्तयेत्कश्चिन्नयेत्)तस्य तु पापं आर्यः ।। १३.६४ ।।

क्षमाशिफो धैर्यविगाढमूलश् चारित्रपुष्पः स्मृतिबुद्धिशाखः
ज्ञानद्रुमो धर्मफलप्रदाता नोत्पाटनं ह्यर्हति वर्धमानः ।। १३.६५ ।।

बद्धां दृढैश्चेतसि मोहपाशैर् यस्य प्रजां मोक्षयितुं मनीषा
तस्मिन्जिघांसा तव नोपपन्ना श्रान्ते जगद्बन्धनमोक्षहेतोः ।। १३.६६ ।।

बोधाय कर्माणि हि यान्यनेन कृतानि तेषां नियतोऽद्य कालः
स्थाने तथास्मिन्नुपविष्ट एष यथैव पूर्वे मुनयस्तथैव ।। १३.६७ ।।

एषा हि नाभिर्वसुधातलस्य कृत्स्नेन युक्ता परमेण धाम्ना
भूमेरतोऽन्योऽस्ति हि न प्रदेशो (वेगं वेशं )समाधेर्(विषहेत योऽस्य विषयो हितस्य ) ।। १३.६८ ।।

तन्मा कृथाः शोकं उपेहि शान्तिं मा भून्महिम्ना तव मार मानः
विश्रम्भितुं न क्षमं अध्रुवा श्रीश् चले पदे (विस्मयं किं पदं )अभ्युपैषि ।। १३.६९ ।।

ततः स संश्रुत्य च तस्य तद्वचो महामुनेः प्रेक्ष्य च निष्प्रकम्पतां
जगाम मारो वि(मनो मना )हतोद्यमः शरैर्जगच्चेतसि यैर्(विहन्यते विहन्यसे ) ।। १३.७० ।।

गतप्रहर्षा विफलीकृतश्रमा प्रविद्धपाषाणकडङ्गरद्रुमा
दिशः प्रदुद्राव ततोऽस्य सा चमूर् हताश्रयेव द्विषता द्विषच्चमूः ।। १३.७१ ।।

द्रवति स(परिपक्षे परपक्षे )निर्जिते पुष्पकेतौ जयति जिततमस्के नीरजस्के महर्षौ
युवतिरिव सहासा द्यौश्चकाशे सचन्द्रा सुरभि च जलगर्भं पुष्पवर्षं पपात ।। १३.७२ ।।

तथापि पापीयसि निर्जिते गते दिशः प्रसेदुः प्रबभौ निशाकरः
दिवो निपेतुर्भुवि पुष्पवृष्टयो रराज योषेव विकल्मषा निशा ।। १३.७३ ।।

इति (श्रीबुद्धचरिते महाकाव्येऽश्वघोषकृते मारविजयो नाम त्रयोदशः सर्गः -- १३ --