फलदीपिका/सप्तमोऽध्यायः (राजयोगः)

विकिस्रोतः तः
(फलदीपिका/सप्तमोऽध्यायः - राजयोग इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः ६ ज्योतिषम्
फलदीपिका
अध्यायः ८ →

           
  राजयोग
त्र्याद्यैह् खेटैः स्वोच्चगैः केन्द्रसंस्तहिः स्वर्क्षस्थैर्वा भूपतिः स्यात्प्रसिद्धिः |
पञ्चाद्यैस्तैरन्यवंशप्रसूतोऽप्युर्वीनाथो वारणाश्वन्घयुक्तः || १||
भूपः स्युर्नृपवंशजास्तु यदि दुर्योगे न जातास्तथा
ह्यन्तार्धिर्नहि चेत्कराद्दिनकराज्जानाः स्फुरन्त्येव ते |
त्र्याद्यैः केन्द्रगतैः स्वभोच्चसहितैर्भूपोद्भवाः पार्थिवाः
मर्त्यस्त्वन्यकुलोद्भवाः क्षितिपतेस्तुल्याः कदाचिन्नृपाः || २||
यद्येकोऽपि विराजितंशुनिकरः सुस्थानगो वक्रगो
नीचस्थोऽपि करोति भूपसदृशं द्वौ व त्रयो वा ग्रहाः |
एवं चेज्जनयन्ति भूपतिनमी शस्तांशराशिस्थिता
स्तद्वच्चेद्वहवो नृपं समकुटच्छत्रोल्लसच्चामरम् || ३||
द्वौ वा त्र्याद्या दिग्बलयुक्ता यदिजातः
क्ष्माभृद्वंशे भूमिपतिः स्याज्जयशीलः |
हित्वा मन्दं पञ्चखगा दिग्बलयुक्ता-
श्चत्वारो वा भूपतिरन्यान्वयजोऽपि || ४||
गणोत्तमे लग्ननवांशकोद्गमे निशाकरश्चापि गणोत्तमेऽपि वा |
चतुर्ग्रहैश्चन्द्रविर्वनितैस्तदा निरीक्षितः स्यादधमोद्भवो नृपः || ५||
विलग्नेशः केन्द्रे यदि तपसि वर्गोत्तमगतः
स्वतुङ्गे स्वर्क्षे वा गुरुपतिरपि स्याद्यदि तथा |
गजस्खन्धे कार्तस्वरकृतविमानेऽतिसुषमे |
सुखासीनं भूपं जनयति लसच्चामरयुगम् || ६||
निषादमपि पार्थिवं जनयतीन्दुरुच्चस्वभव-
स्थितग्रहनिरीक्षितो धवलकाम्तिजाल्लोज्ज्वलः |
विहाय तनुभं कलास्फुरितपूर्णकान्तिः शशी
चतुष्टयगतो नृपं जनयति द्विपाश्वान्वितम् || ७||
अश्विन्यामुदयगतो भृगुर्ग्रहेन्द्रै
र्दृष्टश्चेज्जनयति भूपतिं जितारिम् |
नीचार्योर्गृहमहपहाय वित्तसंस्थो
लग्नेशः सह कविना बही च भूपम् || ८||
भौमश्चेदजहरिचापलग्नसंस्थः
पृथ्वीशं कलयति मित्रखेटदृष्टः |
कर्मेशो नवमगतश्च भाग्यनाथो
मध्यस्थो भवति नृपो जनैः प्रशस्तः || ९||
चापार्द्धे भगवान् सहस्रकिरणस्तत्रैव ताराधिपो
लग्ने भानुसुतेऽतिवीर्यसहितः स्वोच्चे च भूनन्दनः |
यद्येवं भवति क्षितेरधिपतिः संश्रुत्य दूरं भयात्
त्रस्ता एव नमन्ति तस्य रिपवो दग्धाः प्रतापाग्निना || १०||
सुधामृणालोपमविम्बशोभितः शशी नवांशे नलिनीप्रियस्य
यदि क्षितीशो बहुहस्तिपूर्णः शुभाश्च केन्द्रेषु न पापयुक्ताः || ११||
नीचारिवर्गरहितैर्विहगैस्त्रिभिस्तु
स्वांशोपगैर्बलयुतैः शुभदृष्टिजुष्टैः |
गोक्षीरशङ्खधवलोमृगलाञ्ष्छनश्च
स्याद्यस्य जन्मनि स भूमिपतिर्जितारिः || १२||
कुमुदगहनबन्धुं श्रेष्ठमंशं प्रपन्नं
यदि बलसमुपेतः पश्यति व्योमचारी |
उदयभवनसंस्थः पापसंज्ञो न चैवं
भवति मनुजनाथः सर्वभौमः सुदेहः || १३||
जिवो बुधो भृगुसुतोऽथ निशाकरो वा
धर्मे विशुद्धतनवः स्फुटरश्मिजालाः |
मित्रैर्निरीक्षितयुता यदि सूतिकाले
कुर्वन्ति देवसदृशं नृपातिं महान्तम् || १४||
शुक्रेड्यौ सवितुः शिशुस्तिमियुगे स्वोच्चे च पूर्णः शशी
दृष्टस्तीब्रविलोचनेन दिनकृन्मेषोदयेऽसौ नृपः |
सेनायाश्चलनेन रेणुपटलैर्यस्य प्रविष्टे रवा-
वस्तभ्रान्तिसमाकुला कमलिनी संकोचमागच्छति || १५||
नीचारिस्थैर्भवभवनगैः पष्ठदुश्चिक्यगैर्वा
सौम्यैः स्वोच्चं परमुपगतैर्निर्मलैः केन्द्रगैर्वा |
आज्ञां यते शिशिरकिरणे कर्कटस्थे विशाया
मेकच्छत्रं त्रिभुवनमिदं यस्य स क्षत्रियेशः || १६||
वर्गोत्तमे हिमकरः सकलः स्थितोऽंशे
कुर्यान्महीपतिमपूर्वयशोऽभिरामम् |
यस्याश्वबृन्दखुरघातरजोऽभिभूतो
भानु प्रभातशशिनोऽनुकरोति रूपम् || १७||
केन्द्रगौ यदि च जीवशशाङ्कौ
यस्य जन्मनि च भार्गवदृष्टौ |
भूपतिर्भवति सोऽतुलकीर्ति
नीचगो यदि न कश्चिदिह स्यात् || १८||
जलचरराशिनवांशक इन्दुस्तनुभवने शुभदस्वकवर्गे |
अशुभकरः खलु कण्टकहीनो भवति नृपो बहुवारणनाथः || १९||
शुक्रो जीवनिरीक्षितो वितनुते भूपोद्भवं भूपतिं
देवेड्यो मृगभं विहाय तनुयो मत्तेभयुक्तं नृपम् |
केन्द्रे जन्मपतिर्बलाधिकयुतः कुर्यद्धरित्रीर्पतिं
दृष्टे वाक्पतिना बुधे दधति पृथ्वीशाश्च तच्छासनम् || २०||
एकोप्युच्चक्षेत्रगो मित्रदृष्टः
कूर्यद्भूपं मित्रयोगाद्भनाढ्यम् |
स्वंशे सूर्ये स्वर्क्षगश्चन्द्रमा-
श्चेदेशाधीशं साश्वनागं विधत्ते || २१||
मीने पूर्णज्योतिषि मित्रग्रहदृष्टे चन्द्रे
लोकानन्दकरः स्यान्नृपमुख्यः |
पूर्णज्योतिः स्वोच्चगतश्चेत्तुहिनांशु-
स्त्यागाधिक्यं सञ्जनशस्तं जगदीशम् || २२||
चन्द्रेऽधिमित्रांशगते सुदृष्टे शुक्रेण लक्ष्मीसहितो नृपः स्याः |
तथा स्थिते वासवमन्त्रिदृष्टे पूर्नां धरित्रीं परिपालयेत्सः || २३||
पापास्त्रिशत्रुभवगा यदि जन्मनाथा-
ल्लग्नाद्धने कुजबुधौ हिबुकेऽर्कशुक्रौ |
कर्मायलग्नसहिताः कुजमन्दजीवा-
स्तज्ज्ञा वदन्ति चतुरस्त्विह राजयोगान् || २४||
लाभेशधर्मेशधनेश्वराणामेकोऽपि चन्द्रग्रहकेन्द्रवर्ती |
स्वपुत्रलाभाधिपतिर्गुरुश्चेदखण्डसाम्राज्यपतित्वमेति || २५||
नीचभंग राजयोग
नीचस्थितो जन्मनि योग्रहः स्यात्त्द्राशिनाथोऽपि तदुच्चनाथः |
स चन्द्रलग्नाद्यदि केन्द्रवर्ती राजा भवेद्धार्मिकचक्रवर्ती || २६||
यद्येको नीचगतत्तद्राश्यधिपस्तदूच्चपः केन्द्रे |
यस्य स तु चक्रवर्ती समस्तभूपालवन्द्यांध्रिः || २७||
यस्मिन्ग्रशौ वर्तते खेचरस्तद्राशीशेन प्रेक्षितश्चेत्स खेटः |
क्षोणीपालं कीर्तिमन्तं विदध्यात् सुस्थानश्चेत्किंपुनः पार्थिवेन्द्रः || २८||
नीचे तिष्ठति यस्तदाश्रिगृहाधीशो विलग्नाद्यदा
चन्द्राद्वा यदि नीचगस्य विहगस्योच्चर्क्षनाथोऽथव |
केन्द्रे तिष्ठति चेत्प्रपूर्णविभवः स्याच्चक्रवर्ती नृपो
धर्मिष्ठोऽन्यमहीशवन्दितपदस्तेजोयशोभाग्यवान् || २९||
नीचे यस्तस्य नीचोच्चभेशौ द्वावेक एव वा
केन्द्रस्थश्चेच्चक्रवर्ती भूपः स्याद्भुपवन्दितः || ३०||