फलदीपिका/षष्टोऽध्यायः (योगाध्यायः)

विकिस्रोतः तः
(फलदीपिका/षष्टोऽध्यायः - योगाध्याय इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः ५ ज्योतिषम्
फलदीपिका
अध्यायः ७ →

योगाध्याय
रुचकभद्रकहंसकमालवाः सशशका इति पञ्च च कीर्तिताः |
स्वभवनोच्चगतेषु चतुष्टये क्षितिसुतादिषु तान् क्रमशो वदेत् || १||
दीर्घास्यो बहुसाहसाप्तविभवः शूरोऽरिहन्ता बली
गार्विष्टो रुचके प्रतीतगुणवान् सनापतिर्जित्वरः |
आयुष्मान् सकुशाग्रबुद्धिरमलो विद्वज्जनश्लाधितो
भूपो भद्रकयोगजोऽतिविभवश्चास्थानकोलाहलः || २||
हंसे सद्भिरभ्रष्टुतः क्षितिपतिः शङ्खब्जमत्स्याङ्कुशै-
श्चिह्नैः पादकराङ्कितः शुभवपुर्मृष्टान्नभुग्धार्मकः |
पुष्टाङ्गो धृतिमान्धनी सुतवधूभाग्यान्वितो वर्धनो
मालव्ये सुखभुक्सुवाहनयशा विद्वान्प्रसन्नेन्द्रियः || ३||
शस्तः सर्वजनैः सुभृत्यबलवान् ग्रामाधिपो वा नृपो
दुर्वृत्तः शशयोगजोऽन्यवनितावित्तः सौख्यवान् |
लग्नेन्द्वोरपि योगपञ्चकमिदं सान्त्राज्यसिद्धिप्रदं
तेष्वेकादिषु भाग्यवान् नृपसमो राजा नृपेन्द्रोऽधिकः || ४||
विधोस्तु सुनफानफाधुरुधुराः स्वरिःफोभय-
स्थितैर्वंरविभिर्ग्रहैरितरथा तु केमद्रुमः |
हिमत्विषि चतुष्टये ग्रहयुतेऽथ केमद्रुमो
न हीति कथितोऽथवा हिमकराद्ग्रहैः केन्द्रगैः || ५||
स्वयमाधिगतवित्तः पार्थिवस्तत्समो वा
भवति हि सुनफायां धीधनख्यातिमांश्च |
प्रभुरगदशरीरः शीलवान् ख्यातकीर्ति-
र्विषयसुखसुवेषो निर्वृतश्चानफायाम् || ६||
उत्पन्नभोगसुखभाग्धनवाहनाढ्य-
स्त्यागान्वितो धुरुधुराप्रभवः सभृत्यः |
केमद्रुमे मलिनदुःखितनीचनिःस्वाः
प्रेष्याः खलाश्च नृपतेरपि वंशजाताः || ७||
हित्वेन्दुं शुभशुभसिवेवास्युभयचर्याख्याः स्वरिःफोभय-
स्थानस्थैः सवितुः शुभैः स्युरशुभैस्ते पपसंज्ञाः स्मृताः |
सत्पार्श्वे शुभकर्तरीत्युदयभे पापेस्तु पापाह्वयो
लग्नाद्वित्तगतैः शुभैस्तु सुशुभो योगो न पापेक्षितैः || ८||
जातः स्यात् सुभगः सुखी गुणनिधिर्धीरो नृपो धार्मिको
विख्यातः सकलप्रियोऽतिशुभगो दाता महीशप्रियः |
चार्वङ्गः प्रियवाक्प्रपञ्चरसिको वाग्मी यशस्वी धनी
विद्यादत्र सुवेसिवास्युभयचर्यख्येषु पादक्रमात् || ९||
अन्यायाज्जननिन्दको हतरुचिर्हीनप्रियो दुर्जनो-
मायावी परनिन्दकः खलयुतो दुर्वृत्तशास्त्राधिकः |
लोके स्यादपकीर्तिदुःखितमना विद्यार्थभाग्यैश्च्युतो
जातश्चाशुभवेसिवास्युभयचर्यख्येषु पादक्रमात् || १०||
जैवातृको विभयरोगरिपुः उखी स्या-
दाढ्यः श्रिया च शुभकर्तरियोग जातः |
निःस्वोऽशुचिर्विसुखदारसुतोऽङ्गहीनः
स्यात्पापकर्तरिभवोऽचिरमायुरेति || ११||
आचारवान् धर्मम्तिः प्रसन्नः
सौभाग्यवान् पार्थिवमाननीयः |
मृदुस्वभावः स्मितभाषणश्च
धनी भवेच्चामलयोगजातः || १२||
सुशुभे शुभकर्तर्यां वेस्यादौ सुनभादिवत् |
शुभैः क्रमात्फलं ज्ञेयं विपरीतंअसद्ग्रहैः || १३||
ओजेष्वर्केन्दुलग्नान्यजनि दिवि पुमंश्चेन्महाभाग्ययोगः
स्त्रीणान्तद्व्यत्ययेस्याच्छशिनि सुरगुरोः केन्द्रगे केसरीति |
जीवन्त्याष्टरिसंस्थे शशिनि तु शकटः केन्द्रगे नास्ति लग्ना-
च्चन्द्रे केन्द्रादिगेऽर्कादधमसमवरिष्ठाख्ययोगाः प्रसिद्धः || १४||
महाभग्ये जातः सकलनयनानन्दजनको
वदान्यो विख्यातः क्षितिपतिरशीत्यायुरमलः |
वधूनां योगेऽस्मिन् सति धनसुमाङ्गल्यसहिता
चिरं पुत्रैः पौत्रैः शुभमुपगता सा सुचरिता || १५||
केसरीव रिपुवर्गतिहन्ता प्रौढवाक् सदसि राजसवृत्तः |
दीर्घजीव्यतियशाः पटिबुद्धिस्तेजसा जयति केसरियोगे || १६||
क्वचित्क्वचिद्भाग्यपरिच्युतः सन्पुनः पुनः सर्वमुपैति भाग्यम् |
लोकेऽप्रसिद्धोऽपरिहार्यमन्तः शल्यं प्रपन्नः शकटेऽतिःउखी || १७||
कष्टमध्यमवराह्वययोगे द्रव्यवाहनयशः सुखसंपत् |
ज्ञानधीविनय नैपुणविद्यात्यागभोगजफलान्यपि तद्वत् || १८||
चन्द्राद्वा वसुमांस्तथोपचयगैर्लग्नात्समस्तैः शुभै-
श्चन्द्राव्द्योम्न्य्मलाह्वयः शुभकगैर्योगो विलग्नादपि |
जन्मेशे सहिते विलग्नपतिना केन्द्रेऽधिमित्रर्क्षगे
लग्नं पश्यति कश्चिदत्र बलवान्य्योगो भवेत्पुष्कलः || १९||
तिष्ठेयुः स्वगृहे सदा वसुमति द्रव्याण्यनल्पान्यपि
क्ष्मेशः स्यादमले धनी सुतयशः संपद्युतो नीतिमान् |
श्रीमान् पुष्कलयोगजो नृपवरैः संमानितो विश्रुतः
स्वाकल्पाम्बरभूषितः शुभवचाः सर्वोत्तमः स्यात्प्रभुः || २०||
सर्वे पञ्चसु षट्सु सप्तसु शुभा मालाश्च पङ्क्त्या स्थिता
यद्येवं मृतिषद्व्ययादिषुगृहेष्वत्राशुभाख्याः स्मृताः |
स्वर्क्षोच्चे यदि कोणकण्टकयुतौ भाग्येशशुक्रावुभौ
लक्ष्म्याख्योऽथ तथाविधे हिमकरे गौरीति जिवेक्षिते || २१||
जनाधिकारी क्षितिपालशस्तो भोगी प्रदाता परकार्यकर्ता |
बन्धुप्रियः सत्सुतदारयुक्तोंधिरः सुमालाह्वययोगजातः || २२||
कुमार्गयुक्तोऽशुभमालिकाख्ये दुःखी परेषां वधकृत् कृतघ्नः |
स्यात्कातरो भूसुरभक्तिहोनो लोकाभिशप्तः कलहप्रियः स्यात् || २३||
नित्यं मङ्गलशील्या वनितया क्रीडत्यरोगी धनी
तेजस्वी स्वजनान् सुरक्षति महालक्ष्मीप्रसादालयः |
श्रेष्ठान्दोलिकया प्रयाति तुरगस्तम्बेरमध्यासितो
लोकानन्दकरो महीपतिवरो दाता च लक्ष्मीभवः || २४||
सुन्दरगात्रः श्लाघितगोत्रः पार्थिवमित्रः सद्गुणपुत्रः |
पङ्खजवक्त्रः संस्तुतर्जत्रो राजति गौरीयोगसमुत्थः || २५||
शुक्रवाक्पतिसुधाकरात्मजैः केन्द्रकोणसहितैर्द्वितीयगैः |
स्वोच्चमित्रभवनेषु वाक्पतौ वीर्यगे सति सरस्वतीरिता || २६||
धीम न्नाटकगद्यपद्यगणनालण्कारशास्त्रेष्वयं
निष्णातः कविताप्रबन्धरचनाशास्त्रार्थपारंगतः |
कीर्त्याकान्तजगत्त्रयोऽतिधनिको दारात्मजैरन्वितः
स्यात् सारस्वतयोगजो नृपवरैः संपूजितो भाग्यवान् || २७||
लग्नाधीश्वरभास्करामृतकराः केन्द्रत्रिकोणाश्रिताः
स्वोच्चस्वर्क्षसुहृद्गृहानुपगताः श्रीकण्ठयोगो भवेत् |
तद्वद्भार्गवभाग्यनाथशशिजाः श्रीनाथयोगस्तथा
वागीशात्मपसूर्यजा यादि तदा वैरिञ्चियोगस्ततः || २८||
रुद्राक्षाभरणो विभूतिधवलच्छायो महात्मा शिवं
ध्यायत्यात्मनि सन्ततं सुनियमः शैवव्रते दीछितः
साधूनामुपकारकः परमतेष्वेव नसूयो भवेत्
तेजस्वी शिवपूजया प्रमुदितः श्रीकण्ठयोगोद्भवः || २९||
लक्ष्मीवान् सरसोक्तिचाटुनिपुणो नारायणाङ्काण्कितः
तन्नामाङ्कितहृद्यपद्यमनिशं संकीर्तयन् सज्जनेः |
तद्भक्तापचितौ प्रसन्नवदनः सत्पुत्रदारान्वितः
सर्वेषं नयनप्रियोऽतिसुभगः श्रीनाथयोगोद्भवः || ३०||
ब्रह्म्ज्ञानपरायणो बहुमतिर्वेदप्रधानो गुणी
हृष्टो वैदिकमार्गतो न चलति प्रख्यातशिष्यव्रजः |
सौम्योक्तिर्बहुवित्तदारतनयः सद्भ्रह्मतेजोज्वलन्दी-
र्घयुर्क्जितेन्द्रियो नतनृपो वैरिञ्चियोगोद्भवः || ३१||
अन्योन्यं भवनस्थयोर्विहगयोर्लग्नादिरिह्फान्तकं
भावाधीश्वर्योः क्रमेण कथिताः षट्षष्टियोगा जनैः |
त्रिशद्दैन्यमुदीरितं व्ययरिपुच्छिद्रादिनाथोत्थिता-
स्त्वष्टौ शौर्यपतेः खला निगदिताः शेषा महाख्याः स्मृताः || ३२||
मूर्खः स्यादपवादको दुरितकृन्नित्यं सपत्नार्दितः
क्रूरोक्तिः किलदैन्यजश्चलमतिर्विच्छिन्नकार्योद्यमः |
उद्वृत्तश्च खले कदाचिदखिलं भाग्यं लभेताखिलं
सौम्योक्त्तिश्च कदाचिदेवमशुभं दारिद्र्यदुःखदिकम् || ३३||
श्रीकटक्षनिलयः प्रभुराढ्यश्चित्रवस्त्रकनकाभरणश्च |
पर्थिवाप्तबहुमानरसमाज्ञो यानवित्तसुतवांश्च महाख्ये || ३४||
लग्नाधिपाप्तभपतिस्थितराशिनाथः
स्वोच्चस्वभेशु यदि कोणचतुष्टयस्थः
योगःस कहल इति प्रथितोऽथत्तद्वत्
लग्नाधिपाप्तभप्तिर्यदि पर्वताख्यः || ३५||
वार्द्धिष्णुरार्यः सुमतिः प्रसन्नः क्षेमङ्करः काहलजो नृमान्यः |
स्थिरार्यसौख्यः स्थिरकार्यकर्त्ता क्षितीश्वरः पर्वतयोगजातः || ३६||
धर्मकर्मभवनाधिपती द्वौ संयुतौ महितभावगतौ |
राजयोग इति तद्वदिह स्यात् केन्द्रकोणयुतिर्यति शङ्खः || ३७||
भेरीशङ्खप्रणाद्रैर्धृतमृदुपटिकाजातवृत्ततपत्रो
हस्त्यश्वान्दोलिकाद्यैः सह मगधकुतप्रस्तुतिर्भूमिपालः |
नानारूपोहारस्फुरितकरयुतैः प्रार्थितः सज्जनैः स्याद्राजा
स्याक्छङ्खयोगे बहुवरवनिताभोगसम्पत्तिपूर्णः || ३८||
संख्यायोगाः सप्तसप्तर्क्षसंस्थैरेकापायाद्वल्लकीदामपाशम् |
केदाराख्यः शूलयोगो युगं च गोलश्चान्यान् पूर्वमुक्तान्विहाय || ३९||
वीणायोगे नृत्तगीतप्रियोऽर्थी दाम्नि त्यागीभूतिश्चोपकारी |
पाशे भोगी सार्थसच्छीलबन्धुः केदाराख्ये श्रीकृषिक्षेत्रेयुक्तः || ४०||
शूले हिंस्त्रः क्रोधशीलो दरिद्रः पाषण्डी स्याद् द्रव्यहीनो युगाख्ये |
निस्वः पापी म्लेच्छयुक्तः कुशिल्पी गोले जातश्चालसोऽल्पायुरेव || ४१||
सौम्यैरिन्दोर्द्यूनषड्रन्ध्रसंस्थैस्तद्वल्लग्नात्संस्थितैर्वाधियोगः |
नेता मन्त्री भूपतिः स्यात्क्रमेण ख्यातः श्रिमान्दीर्घजीवी मनस्वी || ४२||
अधियोगभवो नरेश्वंरः स्थिरसंपद्बहुबन्धुपोषकः |
अमुना रिपवः पराजिताह्चिरमायुर्लभते प्रसिद्धताम् || ४३||
भावैः सौम्ययुतेक्षितैस्तदधिपैः सुस्थानगैर्भास्वरैः
स्वोच्चस्वर्क्षगतैर्विलग्नभवनाद्योगाः क्रमाद्द्वादश |
संज्ञाश्चामरधेनुशौर्यजलधिच्छत्रास्त्रक मासुरा-
भाग्यख्यातिसुपारिजातमुसलास्तज्ज्ञैर्यथा कीर्तिताः || ४४||
प्रत्यहं व्रजति वृदिमुदग्रं शुक्लचन्द्र इव शोभनशीलः |
कीर्तिमान् जनपतिश्चिरजीवी श्रीनिधिर्भवति चामरजातः || ४५||
सान्नपान्नविभवोऽखिलविद्या पुष्कलोधिककुटुम्बविभूतिः |
हेमरत्नधनधान्यसंरिद्धो राजराज इव राजति धेनौ || ४६||
कीर्तिमद्भिरनुजैरभिष्टुतो लालितो महितविक्रमयुक्तः
शौर्यजो भवति राम इवासौ राजकार्यनिरतोऽतियशस्वी || ४७||
गोसंपद्धनधान्य्शोभिसदनं बन्धुप्रपुर्णं वर-
स्त्रीरत्नाम्बरभुषणानि महितस्थानं च सर्वोत्तमम् |
प्राप्नोत्यम्बुहियोगजः स्थिरसुखो हस्त्यश्वयानादिगो
राजेड्यो द्विजदेवकार्यनिरतः कूपप्रपाकृत्पथि || ४८||
सुसंसारसौभाग्यसन्तानलक्ष्मी निवासो यशस्वी शुभाषी मनीषी |
अमात्यो महीशस्य पूज्यो धनाढ्यः स्फुरत्तीक्ष्णबुद्धिर्भवेच्छत्रयोगे || ४९||
शत्रून् बलिष्ठान् बलवन्निगृह्य क्रूरप्रव्त्त्या सहितोऽभिमानी |
व्रणङ्कितङ्गश्च विवादकारी स्यादस्त्रयोगे दृढगात्रयुक्तः || ५०||
परदारपराङ्मुखो भवेद्वरदारात्मजबन्धुसंश्रितः |
जनकादधिकः शुभैर्गुणैर्महनीयां श्रियमेति कामजः || ५१||
हन्त्यन्यकार्यं पिशुनः स्वकार्यपरो दरिद्रश्च दुराग्रही स्यात् |
स्वयम्कृतानर्थपरंपरार्तः कुकर्मकृच्चासुरयोगजातः || ५२||
चञ्चच्चामरवाद्यघोषनिबिडामान्दोलिकां शाश्वती
लक्ष्मी प्राप्य महाजनैः कृतनतिः स्याद्धर्ममर्गे स्थितः |
प्रीणात्येष पितॄन् सुरान्द्विजगणांस्तत्तत्प्रियैः पूजनैः
स्वाचारः स्वकुलोद्वहः सुहृदयः स्याद्भाग्ययोगोद्भवः || ५३||
सत्क्रियां सकललोकसंमतामाचरन्नवति सज्जन्नान्नृपः |
पुत्रमित्रधनदारभाग्यवान् ख्यातिजो भवति लोकविश्रुतः || ५४||
नित्यमङ्गलयुतः पृथिवीशः संचितार्थनिचयः सुकुटुम्बी |
सत्कथाश्रवणभक्त्रभिज्ञो पारिजातजननः शिवतातिः || ५५||
कृच्छ्रलब्धधनवान् पिरभूतो लोलसंपदुचितव्ययशीलः |
स्वर्गमेव लभऽन्तेत्यदशायां जाल्मको मुसलजश्चपलश्च || ५६||
दुःस्थैर्भावगृहेश्वरैरशुभसंयुक्तेक्षितैर्वा क्रमा-
द्भावैः स्युस्त्ववयोगनिःस्वमृतयः प्रोक्ताः कुहूः पामरः |
हर्षो दुष्कृतिरित्यथापि सरलो निर्भाग्यदुर्योगकौ
योगा द्वादश ते दरिद्र विमले प्रोक्ताविपश्चिज्जनैः || ५७||
अप्रसिद्धिरतिदुःसहदैन्यं स्वल्पमायुरवमानमसद्भिः |
संयुतः कुचरितः कुतनुः स्याच्चञ्चलस्थितिरिहाप्यवयोगे || ५८||
सुवचन्यशून्यो विफलकुटुम्बः कुजनसमाजः कुदशनचक्षुः |
मतिसुतविद्या विभवविहिनो रिपुहृतवित्तः प्रभवति निःस्वे || ५९||
अरिपरिभूतः सहजविहीनो मनसिविलज्जो हतबलवित्तः |
अनुचितकर्मश्रमपरिखिन्नो विकृतिगुणः स्यादिति मृतियोगे || ६०||
मातृवाहनसुहृत्सुखभूषबन्धुर्भिविरहितः स्थितिशून्यः |
स्थानमाश्रितमनेन हनं स्यात् कुस्त्रियामभिरतः कुहुयोगे || ६१||
दुःखजीव्यनृतवागविवेकी वञ्चको मृतसुतोऽप्यनपत्यः |
नास्तिकोऽल्पकुजनं भजतेऽसौ घस्मरो भवति पामरयोगे || ६२||
सुखभोगभाग्यदृढगात्रसंयुतो निहताहितो भवति पापभीरुकः
प्रथितप्रधानजनवल्लभो धनद्युतिमित्रकीर्तिसुतवांश्चै हर्षजः || ६३||
स्वपत्नीवियोगं परस्त्रीरतीच्छा दुरालोकमध्वानसंचारवृतिः |
प्रमेहादिगुह्यार्तिमुर्वीशपीडां वदेद्दुष्कृतौ बन्धुधिक्कारशोकम् || ६४||
दीर्घयुष्मान् दृढमतिरभयः श्रीमान्विद्यासुतधनसहितः |
सिद्धारम्भो जितरिपुरमलो विख्याताख्यः प्रभवति सरले || ६५||
पित्रार्जितक्षेत्रेगृहादिनाशकृत् साधून् गुरून्निन्दति धर्मवर्जितः |
प्रत्मातिजीर्णम्बरधृच्च दुर्गतो निर्भाग्ययोगे बहुदुःखभाजनम् || ६६||
शरीरप्रयासैः कृतं कर्म यत्तत् व्रजेन्निष्फलत्वं लघुत्वं जनेषु |
जनद्रोहकारी स्वकुर्क्षिभरिः स्यात् अजस्रं प्रवासी च दुर्योगजातः || ६७||
ऋणग्रस्त उग्रो दरिद्राग्रगण्यो भवेत्कर्णरोगी च सौभात्रहीनः |
अकार्यप्रवृत्तो रसाभासवादी परप्रेष्यकः स्याद्दरिद्राख्ययोगे || ६८||
किञ्चिद्व्ययो भूरिधनाभिवृद्धिं प्रयात्ययं सर्वजनानुकूल्यम् |
सुखी स्वतन्त्रो महनीयवृत्ति गुर्णैः प्रतीतो विमलोद्भवः स्यात् || ६९||
छिद्रारिव्ययनायकाः प्रबलगाःकेन्द्रन्त्रिकोणाश्रिताः
लग्नव्योमचतुर्थभाग्यपतयः षड्रन्ध्ररिःफस्थिताः
निर्वीर्या विगतप्रभा याद तदा दुर्योग एव स्मृत-
स्तद्व्यस्ते सति योगवान्धनपतिर्भूपः सुखी धार्मिकः || ७०||

योगाध्याय
रुचकभद्रकहंसकमालवाः सशशका इति पञ्च च कीर्तिताः |
स्वभवनोच्चगतेषु चतुष्टये क्षितिसुतादिषु तान् क्रमशो वदेत् || १||
दीर्घास्यो बहुसाहसाप्तविभवः शूरोऽरिहन्ता बली
गार्विष्टो रुचके प्रतीतगुणवान् सनापतिर्जित्वरः |
आयुष्मान् सकुशाग्रबुद्धिरमलो विद्वज्जनश्लाधितो
भूपो भद्रकयोगजोऽतिविभवश्चास्थानकोलाहलः || २||
हंसे सद्भिरभ्रष्टुतः क्षितिपतिः शङ्खब्जमत्स्याङ्कुशै-
श्चिह्नैः पादकराङ्कितः शुभवपुर्मृष्टान्नभुग्धार्मकः |
पुष्टाङ्गो धृतिमान्धनी सुतवधूभाग्यान्वितो वर्धनो
मालव्ये सुखभुक्सुवाहनयशा विद्वान्प्रसन्नेन्द्रियः || ३||
शस्तः सर्वजनैः सुभृत्यबलवान् ग्रामाधिपो वा नृपो
दुर्वृत्तः शशयोगजोऽन्यवनितावित्तः सौख्यवान् |
लग्नेन्द्वोरपि योगपञ्चकमिदं सान्त्राज्यसिद्धिप्रदं
तेष्वेकादिषु भाग्यवान् नृपसमो राजा नृपेन्द्रोऽधिकः || ४||
विधोस्तु सुनफानफाधुरुधुराः स्वरिःफोभय-
स्थितैर्वंरविभिर्ग्रहैरितरथा तु केमद्रुमः |
हिमत्विषि चतुष्टये ग्रहयुतेऽथ केमद्रुमो
न हीति कथितोऽथवा हिमकराद्ग्रहैः केन्द्रगैः || ५||
स्वयमाधिगतवित्तः पार्थिवस्तत्समो वा
भवति हि सुनफायां धीधनख्यातिमांश्च |
प्रभुरगदशरीरः शीलवान् ख्यातकीर्ति-
र्विषयसुखसुवेषो निर्वृतश्चानफायाम् || ६||
उत्पन्नभोगसुखभाग्धनवाहनाढ्य-
स्त्यागान्वितो धुरुधुराप्रभवः सभृत्यः |
केमद्रुमे मलिनदुःखितनीचनिःस्वाः
प्रेष्याः खलाश्च नृपतेरपि वंशजाताः || ७||
हित्वेन्दुं शुभशुभसिवेवास्युभयचर्याख्याः स्वरिःफोभय-
स्थानस्थैः सवितुः शुभैः स्युरशुभैस्ते पपसंज्ञाः स्मृताः |
सत्पार्श्वे शुभकर्तरीत्युदयभे पापेस्तु पापाह्वयो
लग्नाद्वित्तगतैः शुभैस्तु सुशुभो योगो न पापेक्षितैः || ८||
जातः स्यात् सुभगः सुखी गुणनिधिर्धीरो नृपो धार्मिको
विख्यातः सकलप्रियोऽतिशुभगो दाता महीशप्रियः |
चार्वङ्गः प्रियवाक्प्रपञ्चरसिको वाग्मी यशस्वी धनी
विद्यादत्र सुवेसिवास्युभयचर्यख्येषु पादक्रमात् || ९||
अन्यायाज्जननिन्दको हतरुचिर्हीनप्रियो दुर्जनो-
मायावी परनिन्दकः खलयुतो दुर्वृत्तशास्त्राधिकः |
लोके स्यादपकीर्तिदुःखितमना विद्यार्थभाग्यैश्च्युतो
जातश्चाशुभवेसिवास्युभयचर्यख्येषु पादक्रमात् || १०||
जैवातृको विभयरोगरिपुः उखी स्या-
दाढ्यः श्रिया च शुभकर्तरियोग जातः |
निःस्वोऽशुचिर्विसुखदारसुतोऽङ्गहीनः
स्यात्पापकर्तरिभवोऽचिरमायुरेति || ११||
आचारवान् धर्मम्तिः प्रसन्नः
सौभाग्यवान् पार्थिवमाननीयः |
मृदुस्वभावः स्मितभाषणश्च
धनी भवेच्चामलयोगजातः || १२||
सुशुभे शुभकर्तर्यां वेस्यादौ सुनभादिवत् |
शुभैः क्रमात्फलं ज्ञेयं विपरीतंअसद्ग्रहैः || १३||
ओजेष्वर्केन्दुलग्नान्यजनि दिवि पुमंश्चेन्महाभाग्ययोगः
स्त्रीणान्तद्व्यत्ययेस्याच्छशिनि सुरगुरोः केन्द्रगे केसरीति |
जीवन्त्याष्टरिसंस्थे शशिनि तु शकटः केन्द्रगे नास्ति लग्ना-
च्चन्द्रे केन्द्रादिगेऽर्कादधमसमवरिष्ठाख्ययोगाः प्रसिद्धः || १४||
महाभग्ये जातः सकलनयनानन्दजनको
वदान्यो विख्यातः क्षितिपतिरशीत्यायुरमलः |
वधूनां योगेऽस्मिन् सति धनसुमाङ्गल्यसहिता
चिरं पुत्रैः पौत्रैः शुभमुपगता सा सुचरिता || १५||
केसरीव रिपुवर्गतिहन्ता प्रौढवाक् सदसि राजसवृत्तः |
दीर्घजीव्यतियशाः पटिबुद्धिस्तेजसा जयति केसरियोगे || १६||
क्वचित्क्वचिद्भाग्यपरिच्युतः सन्पुनः पुनः सर्वमुपैति भाग्यम् |
लोकेऽप्रसिद्धोऽपरिहार्यमन्तः शल्यं प्रपन्नः शकटेऽतिःउखी || १७||
कष्टमध्यमवराह्वययोगे द्रव्यवाहनयशः सुखसंपत् |
ज्ञानधीविनय नैपुणविद्यात्यागभोगजफलान्यपि तद्वत् || १८||
चन्द्राद्वा वसुमांस्तथोपचयगैर्लग्नात्समस्तैः शुभै-
श्चन्द्राव्द्योम्न्य्मलाह्वयः शुभकगैर्योगो विलग्नादपि |
जन्मेशे सहिते विलग्नपतिना केन्द्रेऽधिमित्रर्क्षगे
लग्नं पश्यति कश्चिदत्र बलवान्य्योगो भवेत्पुष्कलः || १९||
तिष्ठेयुः स्वगृहे सदा वसुमति द्रव्याण्यनल्पान्यपि
क्ष्मेशः स्यादमले धनी सुतयशः संपद्युतो नीतिमान् |
श्रीमान् पुष्कलयोगजो नृपवरैः संमानितो विश्रुतः
स्वाकल्पाम्बरभूषितः शुभवचाः सर्वोत्तमः स्यात्प्रभुः || २०||
सर्वे पञ्चसु षट्सु सप्तसु शुभा मालाश्च पङ्क्त्या स्थिता
यद्येवं मृतिषद्व्ययादिषुगृहेष्वत्राशुभाख्याः स्मृताः |
स्वर्क्षोच्चे यदि कोणकण्टकयुतौ भाग्येशशुक्रावुभौ
लक्ष्म्याख्योऽथ तथाविधे हिमकरे गौरीति जिवेक्षिते || २१||
जनाधिकारी क्षितिपालशस्तो भोगी प्रदाता परकार्यकर्ता |
बन्धुप्रियः सत्सुतदारयुक्तोंधिरः सुमालाह्वययोगजातः || २२||
कुमार्गयुक्तोऽशुभमालिकाख्ये दुःखी परेषां वधकृत् कृतघ्नः |
स्यात्कातरो भूसुरभक्तिहोनो लोकाभिशप्तः कलहप्रियः स्यात् || २३||
नित्यं मङ्गलशील्या वनितया क्रीडत्यरोगी धनी
तेजस्वी स्वजनान् सुरक्षति महालक्ष्मीप्रसादालयः |
श्रेष्ठान्दोलिकया प्रयाति तुरगस्तम्बेरमध्यासितो
लोकानन्दकरो महीपतिवरो दाता च लक्ष्मीभवः || २४||
सुन्दरगात्रः श्लाघितगोत्रः पार्थिवमित्रः सद्गुणपुत्रः |
पङ्खजवक्त्रः संस्तुतर्जत्रो राजति गौरीयोगसमुत्थः || २५||
शुक्रवाक्पतिसुधाकरात्मजैः केन्द्रकोणसहितैर्द्वितीयगैः |
स्वोच्चमित्रभवनेषु वाक्पतौ वीर्यगे सति सरस्वतीरिता || २६||
धीम न्नाटकगद्यपद्यगणनालण्कारशास्त्रेष्वयं
निष्णातः कविताप्रबन्धरचनाशास्त्रार्थपारंगतः |
कीर्त्याकान्तजगत्त्रयोऽतिधनिको दारात्मजैरन्वितः
स्यात् सारस्वतयोगजो नृपवरैः संपूजितो भाग्यवान् || २७||
लग्नाधीश्वरभास्करामृतकराः केन्द्रत्रिकोणाश्रिताः
स्वोच्चस्वर्क्षसुहृद्गृहानुपगताः श्रीकण्ठयोगो भवेत् |
तद्वद्भार्गवभाग्यनाथशशिजाः श्रीनाथयोगस्तथा
वागीशात्मपसूर्यजा यादि तदा वैरिञ्चियोगस्ततः || २८||
रुद्राक्षाभरणो विभूतिधवलच्छायो महात्मा शिवं
ध्यायत्यात्मनि सन्ततं सुनियमः शैवव्रते दीछितः
साधूनामुपकारकः परमतेष्वेव नसूयो भवेत्
तेजस्वी शिवपूजया प्रमुदितः श्रीकण्ठयोगोद्भवः || २९||
लक्ष्मीवान् सरसोक्तिचाटुनिपुणो नारायणाङ्काण्कितः
तन्नामाङ्कितहृद्यपद्यमनिशं संकीर्तयन् सज्जनेः |
तद्भक्तापचितौ प्रसन्नवदनः सत्पुत्रदारान्वितः
सर्वेषं नयनप्रियोऽतिसुभगः श्रीनाथयोगोद्भवः || ३०||
ब्रह्म्ज्ञानपरायणो बहुमतिर्वेदप्रधानो गुणी
हृष्टो वैदिकमार्गतो न चलति प्रख्यातशिष्यव्रजः |
सौम्योक्तिर्बहुवित्तदारतनयः सद्भ्रह्मतेजोज्वलन्दी-
र्घयुर्क्जितेन्द्रियो नतनृपो वैरिञ्चियोगोद्भवः || ३१||
अन्योन्यं भवनस्थयोर्विहगयोर्लग्नादिरिह्फान्तकं
भावाधीश्वर्योः क्रमेण कथिताः षट्षष्टियोगा जनैः |
त्रिशद्दैन्यमुदीरितं व्ययरिपुच्छिद्रादिनाथोत्थिता-
स्त्वष्टौ शौर्यपतेः खला निगदिताः शेषा महाख्याः स्मृताः || ३२||
मूर्खः स्यादपवादको दुरितकृन्नित्यं सपत्नार्दितः
क्रूरोक्तिः किलदैन्यजश्चलमतिर्विच्छिन्नकार्योद्यमः |
उद्वृत्तश्च खले कदाचिदखिलं भाग्यं लभेताखिलं
सौम्योक्त्तिश्च कदाचिदेवमशुभं दारिद्र्यदुःखदिकम् || ३३||
श्रीकटक्षनिलयः प्रभुराढ्यश्चित्रवस्त्रकनकाभरणश्च |
पर्थिवाप्तबहुमानरसमाज्ञो यानवित्तसुतवांश्च महाख्ये || ३४||
लग्नाधिपाप्तभपतिस्थितराशिनाथः
स्वोच्चस्वभेशु यदि कोणचतुष्टयस्थः
योगःस कहल इति प्रथितोऽथत्तद्वत्
लग्नाधिपाप्तभप्तिर्यदि पर्वताख्यः || ३५||
वार्द्धिष्णुरार्यः सुमतिः प्रसन्नः क्षेमङ्करः काहलजो नृमान्यः |
स्थिरार्यसौख्यः स्थिरकार्यकर्त्ता क्षितीश्वरः पर्वतयोगजातः || ३६||
धर्मकर्मभवनाधिपती द्वौ संयुतौ महितभावगतौ |
राजयोग इति तद्वदिह स्यात् केन्द्रकोणयुतिर्यति शङ्खः || ३७||
भेरीशङ्खप्रणाद्रैर्धृतमृदुपटिकाजातवृत्ततपत्रो
हस्त्यश्वान्दोलिकाद्यैः सह मगधकुतप्रस्तुतिर्भूमिपालः |
नानारूपोहारस्फुरितकरयुतैः प्रार्थितः सज्जनैः स्याद्राजा
स्याक्छङ्खयोगे बहुवरवनिताभोगसम्पत्तिपूर्णः || ३८||
संख्यायोगाः सप्तसप्तर्क्षसंस्थैरेकापायाद्वल्लकीदामपाशम् |
केदाराख्यः शूलयोगो युगं च गोलश्चान्यान् पूर्वमुक्तान्विहाय || ३९||
वीणायोगे नृत्तगीतप्रियोऽर्थी दाम्नि त्यागीभूतिश्चोपकारी |
पाशे भोगी सार्थसच्छीलबन्धुः केदाराख्ये श्रीकृषिक्षेत्रेयुक्तः || ४०||
शूले हिंस्त्रः क्रोधशीलो दरिद्रः पाषण्डी स्याद् द्रव्यहीनो युगाख्ये |
निस्वः पापी म्लेच्छयुक्तः कुशिल्पी गोले जातश्चालसोऽल्पायुरेव || ४१||
सौम्यैरिन्दोर्द्यूनषड्रन्ध्रसंस्थैस्तद्वल्लग्नात्संस्थितैर्वाधियोगः |
नेता मन्त्री भूपतिः स्यात्क्रमेण ख्यातः श्रिमान्दीर्घजीवी मनस्वी || ४२||
अधियोगभवो नरेश्वंरः स्थिरसंपद्बहुबन्धुपोषकः |
अमुना रिपवः पराजिताह्चिरमायुर्लभते प्रसिद्धताम् || ४३||
भावैः सौम्ययुतेक्षितैस्तदधिपैः सुस्थानगैर्भास्वरैः
स्वोच्चस्वर्क्षगतैर्विलग्नभवनाद्योगाः क्रमाद्द्वादश |
संज्ञाश्चामरधेनुशौर्यजलधिच्छत्रास्त्रक मासुरा-
भाग्यख्यातिसुपारिजातमुसलास्तज्ज्ञैर्यथा कीर्तिताः || ४४||
प्रत्यहं व्रजति वृदिमुदग्रं शुक्लचन्द्र इव शोभनशीलः |
कीर्तिमान् जनपतिश्चिरजीवी श्रीनिधिर्भवति चामरजातः || ४५||
सान्नपान्नविभवोऽखिलविद्या पुष्कलोधिककुटुम्बविभूतिः |
हेमरत्नधनधान्यसंरिद्धो राजराज इव राजति धेनौ || ४६||
कीर्तिमद्भिरनुजैरभिष्टुतो लालितो महितविक्रमयुक्तः
शौर्यजो भवति राम इवासौ राजकार्यनिरतोऽतियशस्वी || ४७||
गोसंपद्धनधान्य्शोभिसदनं बन्धुप्रपुर्णं वर-
स्त्रीरत्नाम्बरभुषणानि महितस्थानं च सर्वोत्तमम् |
प्राप्नोत्यम्बुहियोगजः स्थिरसुखो हस्त्यश्वयानादिगो
राजेड्यो द्विजदेवकार्यनिरतः कूपप्रपाकृत्पथि || ४८||
सुसंसारसौभाग्यसन्तानलक्ष्मी निवासो यशस्वी शुभाषी मनीषी |
अमात्यो महीशस्य पूज्यो धनाढ्यः स्फुरत्तीक्ष्णबुद्धिर्भवेच्छत्रयोगे || ४९||
शत्रून् बलिष्ठान् बलवन्निगृह्य क्रूरप्रव्त्त्या सहितोऽभिमानी |
व्रणङ्कितङ्गश्च विवादकारी स्यादस्त्रयोगे दृढगात्रयुक्तः || ५०||
परदारपराङ्मुखो भवेद्वरदारात्मजबन्धुसंश्रितः |
जनकादधिकः शुभैर्गुणैर्महनीयां श्रियमेति कामजः || ५१||
हन्त्यन्यकार्यं पिशुनः स्वकार्यपरो दरिद्रश्च दुराग्रही स्यात् |
स्वयम्कृतानर्थपरंपरार्तः कुकर्मकृच्चासुरयोगजातः || ५२||
चञ्चच्चामरवाद्यघोषनिबिडामान्दोलिकां शाश्वती
लक्ष्मी प्राप्य महाजनैः कृतनतिः स्याद्धर्ममर्गे स्थितः |
प्रीणात्येष पितॄन् सुरान्द्विजगणांस्तत्तत्प्रियैः पूजनैः
स्वाचारः स्वकुलोद्वहः सुहृदयः स्याद्भाग्ययोगोद्भवः || ५३||
सत्क्रियां सकललोकसंमतामाचरन्नवति सज्जन्नान्नृपः |
पुत्रमित्रधनदारभाग्यवान् ख्यातिजो भवति लोकविश्रुतः || ५४||
नित्यमङ्गलयुतः पृथिवीशः संचितार्थनिचयः सुकुटुम्बी |
सत्कथाश्रवणभक्त्रभिज्ञो पारिजातजननः शिवतातिः || ५५||
कृच्छ्रलब्धधनवान् पिरभूतो लोलसंपदुचितव्ययशीलः |
स्वर्गमेव लभऽन्तेत्यदशायां जाल्मको मुसलजश्चपलश्च || ५६||
दुःस्थैर्भावगृहेश्वरैरशुभसंयुक्तेक्षितैर्वा क्रमा-
द्भावैः स्युस्त्ववयोगनिःस्वमृतयः प्रोक्ताः कुहूः पामरः |
हर्षो दुष्कृतिरित्यथापि सरलो निर्भाग्यदुर्योगकौ
योगा द्वादश ते दरिद्र विमले प्रोक्ताविपश्चिज्जनैः || ५७||
अप्रसिद्धिरतिदुःसहदैन्यं स्वल्पमायुरवमानमसद्भिः |
संयुतः कुचरितः कुतनुः स्याच्चञ्चलस्थितिरिहाप्यवयोगे || ५८||
सुवचन्यशून्यो विफलकुटुम्बः कुजनसमाजः कुदशनचक्षुः |
मतिसुतविद्या विभवविहिनो रिपुहृतवित्तः प्रभवति निःस्वे || ५९||
अरिपरिभूतः सहजविहीनो मनसिविलज्जो हतबलवित्तः |
अनुचितकर्मश्रमपरिखिन्नो विकृतिगुणः स्यादिति मृतियोगे || ६०||
मातृवाहनसुहृत्सुखभूषबन्धुर्भिविरहितः स्थितिशून्यः |
स्थानमाश्रितमनेन हनं स्यात् कुस्त्रियामभिरतः कुहुयोगे || ६१||
दुःखजीव्यनृतवागविवेकी वञ्चको मृतसुतोऽप्यनपत्यः |
नास्तिकोऽल्पकुजनं भजतेऽसौ घस्मरो भवति पामरयोगे || ६२||
सुखभोगभाग्यदृढगात्रसंयुतो निहताहितो भवति पापभीरुकः
प्रथितप्रधानजनवल्लभो धनद्युतिमित्रकीर्तिसुतवांश्चै हर्षजः || ६३||
स्वपत्नीवियोगं परस्त्रीरतीच्छा दुरालोकमध्वानसंचारवृतिः |
प्रमेहादिगुह्यार्तिमुर्वीशपीडां वदेद्दुष्कृतौ बन्धुधिक्कारशोकम् || ६४||
दीर्घयुष्मान् दृढमतिरभयः श्रीमान्विद्यासुतधनसहितः |
सिद्धारम्भो जितरिपुरमलो विख्याताख्यः प्रभवति सरले || ६५||
पित्रार्जितक्षेत्रेगृहादिनाशकृत् साधून् गुरून्निन्दति धर्मवर्जितः |
प्रत्मातिजीर्णम्बरधृच्च दुर्गतो निर्भाग्ययोगे बहुदुःखभाजनम् || ६६||
शरीरप्रयासैः कृतं कर्म यत्तत् व्रजेन्निष्फलत्वं लघुत्वं जनेषु |
जनद्रोहकारी स्वकुर्क्षिभरिः स्यात् अजस्रं प्रवासी च दुर्योगजातः || ६७||
ऋणग्रस्त उग्रो दरिद्राग्रगण्यो भवेत्कर्णरोगी च सौभात्रहीनः |
अकार्यप्रवृत्तो रसाभासवादी परप्रेष्यकः स्याद्दरिद्राख्ययोगे || ६८||
किञ्चिद्व्ययो भूरिधनाभिवृद्धिं प्रयात्ययं सर्वजनानुकूल्यम् |
सुखी स्वतन्त्रो महनीयवृत्ति गुर्णैः प्रतीतो विमलोद्भवः स्यात् || ६९||
छिद्रारिव्ययनायकाः प्रबलगाःकेन्द्रन्त्रिकोणाश्रिताः
लग्नव्योमचतुर्थभाग्यपतयः षड्रन्ध्ररिःफस्थिताः
निर्वीर्या विगतप्रभा याद तदा दुर्योग एव स्मृत-
स्तद्व्यस्ते सति योगवान्धनपतिर्भूपः सुखी धार्मिकः || ७०||

योगाध्याय
रुचकभद्रकहंसकमालवाः सशशका इति पञ्च च कीर्तिताः |
स्वभवनोच्चगतेषु चतुष्टये क्षितिसुतादिषु तान् क्रमशो वदेत् || १||
दीर्घास्यो बहुसाहसाप्तविभवः शूरोऽरिहन्ता बली
गार्विष्टो रुचके प्रतीतगुणवान् सनापतिर्जित्वरः |
आयुष्मान् सकुशाग्रबुद्धिरमलो विद्वज्जनश्लाधितो
भूपो भद्रकयोगजोऽतिविभवश्चास्थानकोलाहलः || २||
हंसे सद्भिरभ्रष्टुतः क्षितिपतिः शङ्खब्जमत्स्याङ्कुशै-
श्चिह्नैः पादकराङ्कितः शुभवपुर्मृष्टान्नभुग्धार्मकः |
पुष्टाङ्गो धृतिमान्धनी सुतवधूभाग्यान्वितो वर्धनो
मालव्ये सुखभुक्सुवाहनयशा विद्वान्प्रसन्नेन्द्रियः || ३||
शस्तः सर्वजनैः सुभृत्यबलवान् ग्रामाधिपो वा नृपो
दुर्वृत्तः शशयोगजोऽन्यवनितावित्तः सौख्यवान् |
लग्नेन्द्वोरपि योगपञ्चकमिदं सान्त्राज्यसिद्धिप्रदं
तेष्वेकादिषु भाग्यवान् नृपसमो राजा नृपेन्द्रोऽधिकः || ४||
विधोस्तु सुनफानफाधुरुधुराः स्वरिःफोभय-
स्थितैर्वंरविभिर्ग्रहैरितरथा तु केमद्रुमः |
हिमत्विषि चतुष्टये ग्रहयुतेऽथ केमद्रुमो
न हीति कथितोऽथवा हिमकराद्ग्रहैः केन्द्रगैः || ५||
स्वयमाधिगतवित्तः पार्थिवस्तत्समो वा
भवति हि सुनफायां धीधनख्यातिमांश्च |
प्रभुरगदशरीरः शीलवान् ख्यातकीर्ति-
र्विषयसुखसुवेषो निर्वृतश्चानफायाम् || ६||
उत्पन्नभोगसुखभाग्धनवाहनाढ्य-
स्त्यागान्वितो धुरुधुराप्रभवः सभृत्यः |
केमद्रुमे मलिनदुःखितनीचनिःस्वाः
प्रेष्याः खलाश्च नृपतेरपि वंशजाताः || ७||
हित्वेन्दुं शुभशुभसिवेवास्युभयचर्याख्याः स्वरिःफोभय-
स्थानस्थैः सवितुः शुभैः स्युरशुभैस्ते पपसंज्ञाः स्मृताः |
सत्पार्श्वे शुभकर्तरीत्युदयभे पापेस्तु पापाह्वयो
लग्नाद्वित्तगतैः शुभैस्तु सुशुभो योगो न पापेक्षितैः || ८||
जातः स्यात् सुभगः सुखी गुणनिधिर्धीरो नृपो धार्मिको
विख्यातः सकलप्रियोऽतिशुभगो दाता महीशप्रियः |
चार्वङ्गः प्रियवाक्प्रपञ्चरसिको वाग्मी यशस्वी धनी
विद्यादत्र सुवेसिवास्युभयचर्यख्येषु पादक्रमात् || ९||
अन्यायाज्जननिन्दको हतरुचिर्हीनप्रियो दुर्जनो-
मायावी परनिन्दकः खलयुतो दुर्वृत्तशास्त्राधिकः |
लोके स्यादपकीर्तिदुःखितमना विद्यार्थभाग्यैश्च्युतो
जातश्चाशुभवेसिवास्युभयचर्यख्येषु पादक्रमात् || १०||
जैवातृको विभयरोगरिपुः उखी स्या-
दाढ्यः श्रिया च शुभकर्तरियोग जातः |
निःस्वोऽशुचिर्विसुखदारसुतोऽङ्गहीनः
स्यात्पापकर्तरिभवोऽचिरमायुरेति || ११||
आचारवान् धर्मम्तिः प्रसन्नः
सौभाग्यवान् पार्थिवमाननीयः |
मृदुस्वभावः स्मितभाषणश्च
धनी भवेच्चामलयोगजातः || १२||
सुशुभे शुभकर्तर्यां वेस्यादौ सुनभादिवत् |
शुभैः क्रमात्फलं ज्ञेयं विपरीतंअसद्ग्रहैः || १३||
ओजेष्वर्केन्दुलग्नान्यजनि दिवि पुमंश्चेन्महाभाग्ययोगः
स्त्रीणान्तद्व्यत्ययेस्याच्छशिनि सुरगुरोः केन्द्रगे केसरीति |
जीवन्त्याष्टरिसंस्थे शशिनि तु शकटः केन्द्रगे नास्ति लग्ना-
च्चन्द्रे केन्द्रादिगेऽर्कादधमसमवरिष्ठाख्ययोगाः प्रसिद्धः || १४||
महाभग्ये जातः सकलनयनानन्दजनको
वदान्यो विख्यातः क्षितिपतिरशीत्यायुरमलः |
वधूनां योगेऽस्मिन् सति धनसुमाङ्गल्यसहिता
चिरं पुत्रैः पौत्रैः शुभमुपगता सा सुचरिता || १५||
केसरीव रिपुवर्गतिहन्ता प्रौढवाक् सदसि राजसवृत्तः |
दीर्घजीव्यतियशाः पटिबुद्धिस्तेजसा जयति केसरियोगे || १६||
क्वचित्क्वचिद्भाग्यपरिच्युतः सन्पुनः पुनः सर्वमुपैति भाग्यम् |
लोकेऽप्रसिद्धोऽपरिहार्यमन्तः शल्यं प्रपन्नः शकटेऽतिःउखी || १७||
कष्टमध्यमवराह्वययोगे द्रव्यवाहनयशः सुखसंपत् |
ज्ञानधीविनय नैपुणविद्यात्यागभोगजफलान्यपि तद्वत् || १८||
चन्द्राद्वा वसुमांस्तथोपचयगैर्लग्नात्समस्तैः शुभै-
श्चन्द्राव्द्योम्न्य्मलाह्वयः शुभकगैर्योगो विलग्नादपि |
जन्मेशे सहिते विलग्नपतिना केन्द्रेऽधिमित्रर्क्षगे
लग्नं पश्यति कश्चिदत्र बलवान्य्योगो भवेत्पुष्कलः || १९||
तिष्ठेयुः स्वगृहे सदा वसुमति द्रव्याण्यनल्पान्यपि
क्ष्मेशः स्यादमले धनी सुतयशः संपद्युतो नीतिमान् |
श्रीमान् पुष्कलयोगजो नृपवरैः संमानितो विश्रुतः
स्वाकल्पाम्बरभूषितः शुभवचाः सर्वोत्तमः स्यात्प्रभुः || २०||
सर्वे पञ्चसु षट्सु सप्तसु शुभा मालाश्च पङ्क्त्या स्थिता
यद्येवं मृतिषद्व्ययादिषुगृहेष्वत्राशुभाख्याः स्मृताः |
स्वर्क्षोच्चे यदि कोणकण्टकयुतौ भाग्येशशुक्रावुभौ
लक्ष्म्याख्योऽथ तथाविधे हिमकरे गौरीति जिवेक्षिते || २१||
जनाधिकारी क्षितिपालशस्तो भोगी प्रदाता परकार्यकर्ता |
बन्धुप्रियः सत्सुतदारयुक्तोंधिरः सुमालाह्वययोगजातः || २२||
कुमार्गयुक्तोऽशुभमालिकाख्ये दुःखी परेषां वधकृत् कृतघ्नः |
स्यात्कातरो भूसुरभक्तिहोनो लोकाभिशप्तः कलहप्रियः स्यात् || २३||
नित्यं मङ्गलशील्या वनितया क्रीडत्यरोगी धनी
तेजस्वी स्वजनान् सुरक्षति महालक्ष्मीप्रसादालयः |
श्रेष्ठान्दोलिकया प्रयाति तुरगस्तम्बेरमध्यासितो
लोकानन्दकरो महीपतिवरो दाता च लक्ष्मीभवः || २४||
सुन्दरगात्रः श्लाघितगोत्रः पार्थिवमित्रः सद्गुणपुत्रः |
पङ्खजवक्त्रः संस्तुतर्जत्रो राजति गौरीयोगसमुत्थः || २५||
शुक्रवाक्पतिसुधाकरात्मजैः केन्द्रकोणसहितैर्द्वितीयगैः |
स्वोच्चमित्रभवनेषु वाक्पतौ वीर्यगे सति सरस्वतीरिता || २६||
धीम न्नाटकगद्यपद्यगणनालण्कारशास्त्रेष्वयं
निष्णातः कविताप्रबन्धरचनाशास्त्रार्थपारंगतः |
कीर्त्याकान्तजगत्त्रयोऽतिधनिको दारात्मजैरन्वितः
स्यात् सारस्वतयोगजो नृपवरैः संपूजितो भाग्यवान् || २७||
लग्नाधीश्वरभास्करामृतकराः केन्द्रत्रिकोणाश्रिताः
स्वोच्चस्वर्क्षसुहृद्गृहानुपगताः श्रीकण्ठयोगो भवेत् |
तद्वद्भार्गवभाग्यनाथशशिजाः श्रीनाथयोगस्तथा
वागीशात्मपसूर्यजा यादि तदा वैरिञ्चियोगस्ततः || २८||
रुद्राक्षाभरणो विभूतिधवलच्छायो महात्मा शिवं
ध्यायत्यात्मनि सन्ततं सुनियमः शैवव्रते दीछितः
साधूनामुपकारकः परमतेष्वेव नसूयो भवेत्
तेजस्वी शिवपूजया प्रमुदितः श्रीकण्ठयोगोद्भवः || २९||
लक्ष्मीवान् सरसोक्तिचाटुनिपुणो नारायणाङ्काण्कितः
तन्नामाङ्कितहृद्यपद्यमनिशं संकीर्तयन् सज्जनेः |
तद्भक्तापचितौ प्रसन्नवदनः सत्पुत्रदारान्वितः
सर्वेषं नयनप्रियोऽतिसुभगः श्रीनाथयोगोद्भवः || ३०||
ब्रह्म्ज्ञानपरायणो बहुमतिर्वेदप्रधानो गुणी
हृष्टो वैदिकमार्गतो न चलति प्रख्यातशिष्यव्रजः |
सौम्योक्तिर्बहुवित्तदारतनयः सद्भ्रह्मतेजोज्वलन्दी-
र्घयुर्क्जितेन्द्रियो नतनृपो वैरिञ्चियोगोद्भवः || ३१||
अन्योन्यं भवनस्थयोर्विहगयोर्लग्नादिरिह्फान्तकं
भावाधीश्वर्योः क्रमेण कथिताः षट्षष्टियोगा जनैः |
त्रिशद्दैन्यमुदीरितं व्ययरिपुच्छिद्रादिनाथोत्थिता-
स्त्वष्टौ शौर्यपतेः खला निगदिताः शेषा महाख्याः स्मृताः || ३२||
मूर्खः स्यादपवादको दुरितकृन्नित्यं सपत्नार्दितः
क्रूरोक्तिः किलदैन्यजश्चलमतिर्विच्छिन्नकार्योद्यमः |
उद्वृत्तश्च खले कदाचिदखिलं भाग्यं लभेताखिलं
सौम्योक्त्तिश्च कदाचिदेवमशुभं दारिद्र्यदुःखदिकम् || ३३||
श्रीकटक्षनिलयः प्रभुराढ्यश्चित्रवस्त्रकनकाभरणश्च |
पर्थिवाप्तबहुमानरसमाज्ञो यानवित्तसुतवांश्च महाख्ये || ३४||
लग्नाधिपाप्तभपतिस्थितराशिनाथः
स्वोच्चस्वभेशु यदि कोणचतुष्टयस्थः
योगःस कहल इति प्रथितोऽथत्तद्वत्
लग्नाधिपाप्तभप्तिर्यदि पर्वताख्यः || ३५||
वार्द्धिष्णुरार्यः सुमतिः प्रसन्नः क्षेमङ्करः काहलजो नृमान्यः |
स्थिरार्यसौख्यः स्थिरकार्यकर्त्ता क्षितीश्वरः पर्वतयोगजातः || ३६||
धर्मकर्मभवनाधिपती द्वौ संयुतौ महितभावगतौ |
राजयोग इति तद्वदिह स्यात् केन्द्रकोणयुतिर्यति शङ्खः || ३७||
भेरीशङ्खप्रणाद्रैर्धृतमृदुपटिकाजातवृत्ततपत्रो
हस्त्यश्वान्दोलिकाद्यैः सह मगधकुतप्रस्तुतिर्भूमिपालः |
नानारूपोहारस्फुरितकरयुतैः प्रार्थितः सज्जनैः स्याद्राजा
स्याक्छङ्खयोगे बहुवरवनिताभोगसम्पत्तिपूर्णः || ३८||
संख्यायोगाः सप्तसप्तर्क्षसंस्थैरेकापायाद्वल्लकीदामपाशम् |
केदाराख्यः शूलयोगो युगं च गोलश्चान्यान् पूर्वमुक्तान्विहाय || ३९||
वीणायोगे नृत्तगीतप्रियोऽर्थी दाम्नि त्यागीभूतिश्चोपकारी |
पाशे भोगी सार्थसच्छीलबन्धुः केदाराख्ये श्रीकृषिक्षेत्रेयुक्तः || ४०||
शूले हिंस्त्रः क्रोधशीलो दरिद्रः पाषण्डी स्याद् द्रव्यहीनो युगाख्ये |
निस्वः पापी म्लेच्छयुक्तः कुशिल्पी गोले जातश्चालसोऽल्पायुरेव || ४१||
सौम्यैरिन्दोर्द्यूनषड्रन्ध्रसंस्थैस्तद्वल्लग्नात्संस्थितैर्वाधियोगः |
नेता मन्त्री भूपतिः स्यात्क्रमेण ख्यातः श्रिमान्दीर्घजीवी मनस्वी || ४२||
अधियोगभवो नरेश्वंरः स्थिरसंपद्बहुबन्धुपोषकः |
अमुना रिपवः पराजिताह्चिरमायुर्लभते प्रसिद्धताम् || ४३||
भावैः सौम्ययुतेक्षितैस्तदधिपैः सुस्थानगैर्भास्वरैः
स्वोच्चस्वर्क्षगतैर्विलग्नभवनाद्योगाः क्रमाद्द्वादश |
संज्ञाश्चामरधेनुशौर्यजलधिच्छत्रास्त्रक मासुरा-
भाग्यख्यातिसुपारिजातमुसलास्तज्ज्ञैर्यथा कीर्तिताः || ४४||
प्रत्यहं व्रजति वृदिमुदग्रं शुक्लचन्द्र इव शोभनशीलः |
कीर्तिमान् जनपतिश्चिरजीवी श्रीनिधिर्भवति चामरजातः || ४५||
सान्नपान्नविभवोऽखिलविद्या पुष्कलोधिककुटुम्बविभूतिः |
हेमरत्नधनधान्यसंरिद्धो राजराज इव राजति धेनौ || ४६||
कीर्तिमद्भिरनुजैरभिष्टुतो लालितो महितविक्रमयुक्तः
शौर्यजो भवति राम इवासौ राजकार्यनिरतोऽतियशस्वी || ४७||
गोसंपद्धनधान्य्शोभिसदनं बन्धुप्रपुर्णं वर-
स्त्रीरत्नाम्बरभुषणानि महितस्थानं च सर्वोत्तमम् |
प्राप्नोत्यम्बुहियोगजः स्थिरसुखो हस्त्यश्वयानादिगो
राजेड्यो द्विजदेवकार्यनिरतः कूपप्रपाकृत्पथि || ४८||
सुसंसारसौभाग्यसन्तानलक्ष्मी निवासो यशस्वी शुभाषी मनीषी |
अमात्यो महीशस्य पूज्यो धनाढ्यः स्फुरत्तीक्ष्णबुद्धिर्भवेच्छत्रयोगे || ४९||
शत्रून् बलिष्ठान् बलवन्निगृह्य क्रूरप्रव्त्त्या सहितोऽभिमानी |
व्रणङ्कितङ्गश्च विवादकारी स्यादस्त्रयोगे दृढगात्रयुक्तः || ५०||
परदारपराङ्मुखो भवेद्वरदारात्मजबन्धुसंश्रितः |
जनकादधिकः शुभैर्गुणैर्महनीयां श्रियमेति कामजः || ५१||
हन्त्यन्यकार्यं पिशुनः स्वकार्यपरो दरिद्रश्च दुराग्रही स्यात् |
स्वयम्कृतानर्थपरंपरार्तः कुकर्मकृच्चासुरयोगजातः || ५२||
चञ्चच्चामरवाद्यघोषनिबिडामान्दोलिकां शाश्वती
लक्ष्मी प्राप्य महाजनैः कृतनतिः स्याद्धर्ममर्गे स्थितः |
प्रीणात्येष पितॄन् सुरान्द्विजगणांस्तत्तत्प्रियैः पूजनैः
स्वाचारः स्वकुलोद्वहः सुहृदयः स्याद्भाग्ययोगोद्भवः || ५३||
सत्क्रियां सकललोकसंमतामाचरन्नवति सज्जन्नान्नृपः |
पुत्रमित्रधनदारभाग्यवान् ख्यातिजो भवति लोकविश्रुतः || ५४||
नित्यमङ्गलयुतः पृथिवीशः संचितार्थनिचयः सुकुटुम्बी |
सत्कथाश्रवणभक्त्रभिज्ञो पारिजातजननः शिवतातिः || ५५||
कृच्छ्रलब्धधनवान् पिरभूतो लोलसंपदुचितव्ययशीलः |
स्वर्गमेव लभऽन्तेत्यदशायां जाल्मको मुसलजश्चपलश्च || ५६||
दुःस्थैर्भावगृहेश्वरैरशुभसंयुक्तेक्षितैर्वा क्रमा-
द्भावैः स्युस्त्ववयोगनिःस्वमृतयः प्रोक्ताः कुहूः पामरः |
हर्षो दुष्कृतिरित्यथापि सरलो निर्भाग्यदुर्योगकौ
योगा द्वादश ते दरिद्र विमले प्रोक्ताविपश्चिज्जनैः || ५७||
अप्रसिद्धिरतिदुःसहदैन्यं स्वल्पमायुरवमानमसद्भिः |
संयुतः कुचरितः कुतनुः स्याच्चञ्चलस्थितिरिहाप्यवयोगे || ५८||
सुवचन्यशून्यो विफलकुटुम्बः कुजनसमाजः कुदशनचक्षुः |
मतिसुतविद्या विभवविहिनो रिपुहृतवित्तः प्रभवति निःस्वे || ५९||
अरिपरिभूतः सहजविहीनो मनसिविलज्जो हतबलवित्तः |
अनुचितकर्मश्रमपरिखिन्नो विकृतिगुणः स्यादिति मृतियोगे || ६०||
मातृवाहनसुहृत्सुखभूषबन्धुर्भिविरहितः स्थितिशून्यः |
स्थानमाश्रितमनेन हनं स्यात् कुस्त्रियामभिरतः कुहुयोगे || ६१||
दुःखजीव्यनृतवागविवेकी वञ्चको मृतसुतोऽप्यनपत्यः |
नास्तिकोऽल्पकुजनं भजतेऽसौ घस्मरो भवति पामरयोगे || ६२||
सुखभोगभाग्यदृढगात्रसंयुतो निहताहितो भवति पापभीरुकः
प्रथितप्रधानजनवल्लभो धनद्युतिमित्रकीर्तिसुतवांश्चै हर्षजः || ६३||
स्वपत्नीवियोगं परस्त्रीरतीच्छा दुरालोकमध्वानसंचारवृतिः |
प्रमेहादिगुह्यार्तिमुर्वीशपीडां वदेद्दुष्कृतौ बन्धुधिक्कारशोकम् || ६४||
दीर्घयुष्मान् दृढमतिरभयः श्रीमान्विद्यासुतधनसहितः |
सिद्धारम्भो जितरिपुरमलो विख्याताख्यः प्रभवति सरले || ६५||
पित्रार्जितक्षेत्रेगृहादिनाशकृत् साधून् गुरून्निन्दति धर्मवर्जितः |
प्रत्मातिजीर्णम्बरधृच्च दुर्गतो निर्भाग्ययोगे बहुदुःखभाजनम् || ६६||
शरीरप्रयासैः कृतं कर्म यत्तत् व्रजेन्निष्फलत्वं लघुत्वं जनेषु |
जनद्रोहकारी स्वकुर्क्षिभरिः स्यात् अजस्रं प्रवासी च दुर्योगजातः || ६७||
ऋणग्रस्त उग्रो दरिद्राग्रगण्यो भवेत्कर्णरोगी च सौभात्रहीनः |
अकार्यप्रवृत्तो रसाभासवादी परप्रेष्यकः स्याद्दरिद्राख्ययोगे || ६८||
किञ्चिद्व्ययो भूरिधनाभिवृद्धिं प्रयात्ययं सर्वजनानुकूल्यम् |
सुखी स्वतन्त्रो महनीयवृत्ति गुर्णैः प्रतीतो विमलोद्भवः स्यात् || ६९||
छिद्रारिव्ययनायकाः प्रबलगाःकेन्द्रन्त्रिकोणाश्रिताः
लग्नव्योमचतुर्थभाग्यपतयः षड्रन्ध्ररिःफस्थिताः
निर्वीर्या विगतप्रभा याद तदा दुर्योग एव स्मृत-
स्तद्व्यस्ते सति योगवान्धनपतिर्भूपः सुखी धार्मिकः || ७०||