प्राणाभरणम् (पण्डितराजविरचितम्)

विकिस्रोतः तः
प्राणाभरणम्
पण्डितराजः
१९२९



[१]पण्डितराजश्रीजगन्नाथविरचितं

[२]प्राणाभरणम् ।

तत्कृतयैव टिप्पण्या समेतम् ।

 
विद्वांसो वसुधातले परवचः श्लाघासु वाचंयमा
 भूपालाः कमलाविलासमदिरोन्मीलन्मदापूर्णिताः ।

 आस्ये धास्यति कस्स लास्यमधुना धन्यस्य कामालस-
  स्वर्वामाघरमाधुरीमधरयन्वाचां विलासो मम ॥१॥

विद्वांस इत्यादि प्रायदर्शनाभिप्रायमेतत् । तेन सहृदयैर्न मनागपि विमनायितव्यम् । भावध्वनिश्चायम् । उत्तरार्धप्रतिपादार्थालम्बनाया एतत्पद्यप्रयोगानुभावायाः कविगतवि- न्तायाः प्राधान्येनाभिव्यक्तेः । अनुपात्तोभयनिमित्तको व्यतिरेकः स्फुटोऽलंकारः । का- मालसत्वम् वामाविशेषणमघरमाधुरीप्रकर्षकम् ॥

 विद्राणैव गुणज्ञता समुदितो भूयानशूयामरः
  कालोऽयं कलिराजगाम जगतीलावण्यकुक्षिंभरिः ।
 एवं भावनया मदीयकविते मौनं किमालम्बसे
  जागर्नु क्षितिमण्डले चिरमिह श्रीकामरूपेश्वरः ॥ २ ॥

कविगतराजविषयकरतिभावध्वनिश्चायम् । इत ऊर्ध्वमयमेव आ चरमपद्ममनुवतिष्यते । अस्य चात्र मौनानुभावितो वर्गनीयालम्बनो निर्वेदो गुण इति प्रेयोलंकारास्पदम् । अत्र चाचेतनायां कवितायां चेतनस्वाध्यवसायमूलासंबन्धे संपन्धामिकातिशयोक्तिर्विवक्षिता। तेन भावनामौननिर्वेदानां संबोधनस्य च नानुपपतिः ॥

 पारीन्द्राणां धुरीणैरवनितलगुहागर्भतः संपतद्भिः
  स्वापभ्रंशापराधप्रचलितनयनप्रान्तमाकर्ण्यमानः ।
 त्वत्प्रस्थानान्तरुद्यत्पलयजलघरध्वानधिकारधीरो
  धृष्टक्षीरोदतीरो जगति विजयते दुन्दुभिद्वन्द्वनादः ॥ ३ ॥

 अन्न राजालम्बनस्य तादृशनादश्रवणोद्दीपितस्य नयनप्रचलनानुभावितस्य गिरिगुहाग- भोत्पतनामिव्यसनामर्षेण संचारिणा परिपोषितस्य पारीन्द्रगतोत्साहस्य स्थायिनो राजविषयकरतिभावाङ्गत्वाद्रसालंकारत्वम् । यदाहुः--'प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तसिन्नलंकारो रसादिरिति मे मतिः ॥ इति । तृतीयचतुर्थचरणयोस्तु स्फुटावेव व्यतिरेकातिशयो ।वृष्टशब्देन तादृशनादो वेलाचलप्रतिबद्धत्वादोन गतः । अन्यथा लोकालोकाप्वलमपि स्पृशेदिति गम्यते । एवं सृष्टेति नोक्तम् । तथा सति शैथिल्यप्रत्ययापत्तः ॥

 किं[३]ब्रूमस्तव वीरतां वयममी यसिन्धराखण्डल
  क्रीडाकुण्डलितभ्रु शोणनयन दोर्मण्डलं पश्यति ।


 १. उदाहतोऽयं श्लोको रखगङ्गाधरे प्रपमानने. "हे पुम्बीन्द्र,अस्मिन्त्वयि यि क्रीडया
तस्यां वा कुण्डलिले भ्रुबौ शोणनयने च यस्य तस्मिन्सति तसिम्मति । दोर्मण्डलं दोर्युग्मं पश्यतिक
सति । तत्कालं तसिमिन्नेव समये । रकमणिसमूहकान्तिमिश्रितैर्भूषणानन्तसमूहविग्या

 
माणिक्यावलिकान्तिदन्तुरतरैर्भूषासहस्रोत्करै-
 विन्ध्यारण्यगुहागृहावनिरुहास्तत्कालमुल्लासिताः ॥ ४ ॥

 अत्र विन्ध्यारण्यगतानां गुहागृहाणामवनिरुहां च विन्ध्यगतानां गुहागृहाणामरण्यग- तानामवनिरुहाणां वा भूषणेन कार्येणाप्रस्तुतेन त्वदरिनारीणां खनगराणि परित्यज्य निशि गुहागृहेषु तरुतलेषु च विन्यस्य सकलाभरणानि कृतशयनानां प्रातस्त्वदागमनसंभ्रमेण तत्कर्मकं विस्मरणं भारवशात्परित्यागो वा प्रस्तुतो गम्यत इत्सप्रस्तुतप्रशंसा। कार्यस्य यथाकथंचित्प्रस्तुतत्वे तु पर्यायोक्कमलंकारः॥

 
 माहात्म्यस्य परोऽवधिनिजगृहं गम्भीरतायाः पिता
  रत्नानामहमेक एव भुवने को वापरो मादृशः।
 इत्येवं परिचिन्त्य मा म सहसा गर्वान्धकारं गमो
  दुग्धाब्धे भवता समो विजयते श्रीप्राणनारायणः ॥ ५ ॥

 अत्रोपमानस्य गुणविशेषप्रयुक्तसादृश्याभावनिबन्धनमुत्कर्षं परिहर्तुं वर्ण्यमानसादृश्या-
त्मकः प्रतीपालंकारभेदः । स चोपमाविशेष इसके । विच्छित्तिवलक्षण्यादतिरिक्त
एवेत्यपरे ॥
<poem>
 त्वत्तो जन्म सितांशुशेखरतनुज्योत्स्नानिममात्मनो
  दुग्धाम्भोनिधिमुग्धवीचिवलयैः साकं परिक्रीडनम् ।
 संवासः सुरलोकसिन्धुपुलिने वादः सुधांशोः करैः
  कसानोज्वलिमानमञ्चतुतमां देव त्वदीयं यशः ॥ ६॥

 अत्र यशसि धवलतातिशयस्तद्धर्मिसंबन्धप्रयुक्तत्वेन कथित इति समस्य विषयः । अंशुकृतश्चन्द्रे तत्कृतश्च भगवति भगवत्कृतश्च राजनीत्येवमुत्तरोत्तरमुपचीयमानो राजगत उत्कर्षः प्रतीयत इति सारविषयः ॥

 
 [४]आबध्नास्थलकान्निरस्यसितमां चोलं रसाकाङ्क्षया
  लकायावशतां तनोषि कुरुषे जङ्घाललाटक्षतम् ।


द्रेर्वनगुहारहवृक्षाश्चत्वार उल्लासिताः । अतस्तव वीरतां अमी वयं कि ब्रूम इत्यर्थः ।
कीडायां तथा कृतं श्रुखा शत्रवः पलाय्य विन्ध्यप्रदेश संगता इति भावः' इति तत्र
नागेशभट्टव्याख्यानम्. १. वामानां शत्रूणाम्. (तत्पक्षे) अलकां नगरीविशेषम् , चोलं
देशविशेषम् , रसाया भूमेः, लङ्काया नगरीविशेषस्य, जङ्घालस्य वेगवतो लाटदेशस्य, प्रत्य-
अमादेशं प्रति; अथ च वामानां स्त्रीणाम् (तत्पक्षे) अलकांचूर्णकुन्तलान्, चोलं वस्त्र-
विशेषम्, रसस्य शृङ्गारस्य, अलं कायावशतामत्यर्थ तासां शरीरस्यावशताम, जस्-
योललाटे व क्षतं नखक्षतं कुरुषे कामशास्त्रोक्तत्वात्, प्रत्यङ्गं सर्वाङ्गेषु ॥ '

प्र.गु.

 प्रत्यङ्गं परिमर्दनिर्दयमहो चेतः समालम्बसे
  वामानां विषये नृपेन्द्र भवतः प्रागल्भ्यमत्यद्भुतम् ॥ ७॥

अन्न प्रकृतधर्मिगतयोः प्रकृताप्रकृतयोः प्रकृतयोरेव या वृत्तान्तयोः श्लेषः । स च षट्सु स्थलेषु शब्दनानात्वनिवन्धनो द्वयोश्वार्थनानात्वनिवन्धनः । द्वाप्येती शब्दालं- काराविति प्रायः । आद्यो जतुकाष्ठन्यायेन शब्दलेपणाच्छब्दालंकारः, द्वितीयस्त्वेकान्तग- तफलद्वयन्यायेनार्थश्लेषणादर्थालंकार इति नव्याः॥

 देव त्वां परितः स्तुवन्तु कवयो लोमेन किं तावता
  स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽनिशम् ।
 क्रोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति
  द्यां चुम्बत्यमरावती च सहसा गच्छत्यगम्यामपि ॥ ८॥

 अत्र प्रतापगतः पृथिव्यादिसंपन्धो लिगविशेषायच्छिन्नतत्तत्साधारणविशेषणाभिव्यक्त- कामुकवृत्तान्तामियतया स्थित इति समासोक्ति: कार्यरूपधर्मप्रयुगशुद्धसाधारण्येन विशे- षणसाम्यमालम्ब्य प्रवृता । सा च निन्दोत्थापकत्वाशाजस्तुतौ गुणः ॥

 लोकानां विपदं धुनोषि कुरुषे संपत्तिमत्युत्कटा-
  मित्यल्पेतरजल्पितैर्जडधियां भूपाल मा गा मदम् ।
 यत्कीर्तिस्तव वल्लभा लधुतरब्रह्माण्डभाण्डोदरे
  पिण्डीकृत्य महोन्नतामपि तनु कष्टेन हा वर्तते ॥ ९ ॥

 अत्रापि प्राग्वत् । परं त्वाधारावेयान्यतरविस्तृतत्वसिद्धिफलकान्यतरन्यूनत्वकल्पना- स्माधिकालंकारोऽपि तस्यां गुणः ॥

 क्षोणी शासति मय्युपद्रवलयः कस्यापि न स्यादिति
  प्रौढं व्याहरतो वचस्तव कथं देव प्रतीमो वयम् ।
 प्रत्यक्षं भवतो विपक्षनिवहैर्द्यामुत्पतद्भिः क्रुधा
  ययुष्मत्कुलकोटिमूलपुरुषो निर्भिद्यते भास्करः ॥ १० ॥
इह् त्वधिकसमासोक्तिभ्यामनालिङ्गितैव सा [व्याजस्तुतिः] ॥
<poem>
 आस्वादेन रसो रसेन कविता काव्येन वाणी तया
  लोकान्तःकरणानुरागरसिकः सभ्यः समा चामुना ।
 दारिद्र्यानलदह्यमानजगतीपीयूषधाराधर
  क्षोणीनाथ तमा भवांश्च भवत्रा भूमण्डलं भासते ॥ ११ ॥

मालादीपकमेतदिति प्राभ्वः । दीपकस्य सादृश्यमूलकतानियमान्न मालादीपकमपि त्वेकावलीमेद इति तु वयम् ॥

अम्लायन्यदरातिकैरवकुलान्यम्लासिषुः सत्वरं
दैन्यध्वान्तकदम्बकानि परितो नेशुस्तमां तामसाः ।
सन्मार्गाः प्रसरन्ति साधुनलिनान्युल्लासमातन्वते
तन्मन्ये भवतः प्रतापतपनो देव प्रभातोन्मुखः ॥ १२ ॥

इह रूपकनिष्पादितलिङ्गकमनुमानं निमित्तविरहादुत्प्रेक्षाया अयोगाद्वाचकमनुमि- तिपरम् ॥

[५]उत्क्षिप्ताः कबरीमरं विवलिताः पार्श्वद्वयं न्यक्कृताः
पादाम्भोजयुगं रुषा परिहृता दूरेण चेलाञ्चलम् ।
गृह्णन्ति खरया भवातिभटक्ष्मापालवामभ्रूवां
यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरुहाः ॥ १३ ॥

अत्र कण्टकचितत्वेन कबरीग्रहणादेः संकीर्णत्वात्कार्यधर्मान्तरा संकीर्णशुद्धसाधार-. ण्येन विशेषणसाम्यमालम्व्य प्रवृत्ता समासोक्तिः ॥

दृष्टिः संभृतमङ्गला बुधमयी देव त्वदीया सभा
काव्यस्याश्रयभूतमास्यम[६]रुणाधारोऽपरः सुन्दरः ।
क्रोधस्तेऽश[७]निभूदारविर्ष[८]ण स्वान्तं तु सोमास्पदं
राजन्नूनमनूनविक्रम भवान्सर्वग्रहालम्बनम् ॥ १४ ॥

अत्रोप्रेक्ष्यमाणसर्वग्रहालम्बनत्वस्य समानाधिकरणेषु धर्मेषु तत्तद्ग्राहात्रिताकत्वेषु विशेषणीभूतैस्तत्तद्ग्रहैः सह विषयस्य राज्ञो कल्याणाश्रयत्वादिषु विशेषणानां कल्याणादीनां श्रेषेणाभेदसंपादनद्वारा तादृशधर्मसाधारणतासंपत्तौ तनिमित्तकोत्प्रेक्षासिद्धिः ।। <poem> सृष्टः सृष्टिमुवा पुरा किल परित्रातुं जगन्मण्डलं त्वं [९]चण्डातपनिर्दयं तपसि यज्वालाजटालैः करैः । संरम्भारुणलोचनो रणभुवि प्रस्थातुकामोऽधुना जानीमो भवता न हन्त विदितः श्रीकामरूपेश्वरः ॥१५॥



  १. उदाहृतोऽयं श्लोको रसगडाघरे प्रथमानने. 'उत्क्षिप्ता उन्नतीकृताः। विवलिता
वक्रीकृताः । न्यक्कृता अधरीकृताः । प्रहणे हेतुगर्भ विशेषणं कण्टकचिता इति । कण्टक-
व्याप्ता’ इत्यर्थः' इति तत्र टीका.। २. अरुणः सूर्यः। ३. अशानिर्जज्रम्, ग्रहणनायां तु
शनिरित्येव.। ४. विषणा बुधिः, विषणो गुरु॥ ५.हे सूर्य ॥
अत्र राजवर्णनाङ्गत्वेन रवर्योभयोत्त्पादने वर्ण्यत्वेन प्रस्तुते साक्षात्तदननुगुणत्वेनाप्रस्तुतेन प्रस्थानेन साक्षात्तदनुगुणं रिपुकर्तृकं सूर्यमण्डलभेदनं कार्य गम्यते ॥

आयाता कमलासनस्य भवनाद्रष्टुं त्रिलोकीतलं
गीर्वाणेषु दिनानि कानिचिदहो नीत्वा पुनः कौतुकात् ।
भ्रान्त्वा भूवलये महाकविकुलोपास्या तवास्याम्बुजे
राजन्संप्रति सत्यधामनि गिरां देवी सुखं वर्तते ॥ १६ ॥

अत्रैकस्साधेयस्यानेकाधारसंबन्धात्पर्यायः । तत्र प्रथमचरणगतमधिकरणमार्थ विश्ले- षावधिकपञ्चम्या विश्लेषस्योपश्लेषापेक्षत्वेनौपश्लेषिकाधिकरणस्याक्षेपगम्यत्वात् । सत्यधाम- नीति श्लेषमित्तिकामेदाध्यवसानेन मुखस्य सत्यलोकतासिद्धौ सुखवतनसिद्धिः ॥

विद्वद्दैन्यतमस्त्रि[१०]मूर्तिरथवा वैरीन्द्रवंशावी-
दावाग्निः किमहो महोज्ज्वलयशःशीतांशुदुग्धाम्बुधिः ।
किं वानङ्गभुजंगदष्टवनिताजीवा[११]तुरेवं नृणां
केषामेष नराधिपो न जनयत्यल्पेतराः कल्पनाः ॥ १७ ॥

अत्र कोटीनामारोपान्तरमूलकत्वात्परम्परितसंशयः स चाहार्यः, मूलारोपस्य तथा- त्वात् । कवाविव कविनिवद्धप्रमात्रन्तरेऽप्याहार्यबुद्धेरविरोधात् ॥

नदन्ति मददन्तिनः परिलसन्ति वाजिव्रजाः
पठन्ति विरुदावलीमहितमन्दिरे बन्दिनः ।
इदं तदवधि प्रभो यदवधि प्रवृद्धा न ते
युगान्तदहनोपमा नयनकोणशोणधुतिः ॥ १८ ॥

अत्र मुख्यार्थस्य राजविषयायाः कविरतेषकारकस्य यदैव तब कोपोदयस्तदेव तव रिपूणां संपदो भससाद्भविष्यन्तीति वस्तुन उपकारिका नयनकोणशोणधुतेर्युगान्तदह- नोपमा ॥

मयि त्वदुपमाविधौ वसुमतीश वाचंयमे
न वर्णयति मामयं कविरिति क्रुधं मा कृथाः ।
चराचरमिदं जगज्जनयतो विधेर्मानसे
पदं न विदधेतरां तव समो द्वितीयो नरः॥ १९ ॥

अत्र स्वत्समोऽन्यो नास्तीति प्रत्ययादुपमानलुप्तोपमा व्यङ्गयेति प्रायः । सर्वयैव सा-


  १. सूर्यः. २. जीवनौषधम् . . . म्यस्या प्रतिष्ठानान्नेयमुपमा । अन्यथा व्यतिरेकस्यापि तत्त्वापतेः । [१२]'ढुंढोल्लन्तो मरिससि कंटककलिआइं केअइवणाइं । मालइकुसुमसरिच्छं भमर भमंतो ण पावेसि’ ॥ इत्यत्र तु न प्राप्स्यसीत्युक्त्वा क्वचित्त्वदगोचरे स्थले भविष्यतीति प्रतीतेः सादृश्यप्रतिष्ठानाल्लुप्तो- पमास्तु । तस्मादसमालंकार एवायमिति तु नव्याः॥

भुजभ्रमितपट्टिशोद्दलितद्दप्तदन्तावलं
भवन्तमरिमण्डलक्रथन पश्यतः संगरे ।
करालकुलिशाहतिस्फुटविभिन्नविन्ध्याचलो
न कस्य हृदयं झटित्यधिरुरोह [१३]जम्माहितः ।। २०॥

अत्र स्मरणालंकारः परंतु लक्ष्यः॥

यमः प्रतिमहीमृतां हुतबहोऽसि तन्नीव्र[१४]तां
सतां खलु युधिष्ठिरो धनपतिर्धनाकाङ्क्षिणाम् ।
गृहं शरणमिच्छतां कुलिशकोटिभिर्निर्मितं
त्वमेक इह भूतले बहुविधो विधात्रा कृतः ॥ २१ ॥

अत्र कविना यमत्वादिना रूपेण राज्ञो रूपवतः करणाद्रूपकेण विपक्षभूपालादीनामे- तस्मिन्नागते यमत्वादिना भ्रान्तेरपि संभवाभ्रन्तिमता तैरेवानेकैर्ग्रहीतृभिरनेकैर्धमैरुल्ले- खनादुल्लेखविशेषेण च सह संकीर्णोऽपि संबन्धिषष्ट्यन्तभेदप्रयुक्तवर्ण्यानेकविधत्वक उल्लेखः ॥

द्विनेत्र इव वासवो मितकरो विवखानिव
द्वितीय इव चन्द्रमाः श्रितवपुर्मनोभूरिव ।
नराकृतिरिवाम्बुधिगुरुरिव क्षमामागतो
नुतो निखिलभूसुरैर्जयति कामरूपेश्वरः ॥ २२ ॥

अत्र राजगतानां द्विनेत्रत्वादीनां वासवादितादात्म्यविरोधिनां विरोधनिवर्तनाय विष- यिषु पासवादिष्वारोपेण साधारणीकरणात्तन्निमितकोत्प्रेक्षा । सा चेह मालारूपा । न चात्रोपमा शक्यरूपणा । द्विनेत्रत्वाद्युक्क्तेर्निष्प्रयोजनकत्वापत्तेः । न चोपमानिष्पादकं तेषां साधारण्यं तदभावेऽपि परमैश्वर्यादिभिः प्रतीयमानैस्तस्या निष्पत्तेः । असुन्दरत्वेनो- पमानिध्पादकतया कवेरनभिप्रेतत्वाच । एवं द्वितीयादीनां चन्द्रादिष्वारोपोऽप्युपमायां सत्यामनर्थक एवं स्यात् ॥



१. अन्विष्यन्मरिष्यसि कण्टककलितानि केतकलितानि । मालतीकुसुमसदृशं भ्रमर
भ्रमन प्राप्स्यसि’ । इत्यस्य छाया.। २. इन्द्रः। ३ देशानाम॥ ४. कुबेरः.॥

दीनत्रते दयार्द्रा निखिलरिपुकुले निर्दया किं च मृद्धी
काव्यालापेषु सर्कप्रतिवचनविधौ कर्कशत्वं दधाना ।
लुब्धा धर्मेष्वलुब्धा वसुनि परविपदर्शने कांदिशीका
राजन्नाजन्मरम्य स्फुरति बहुविधा तावकी चित्तवृत्तिः ॥ २३ ॥

अत्र विषयानेकत्वप्रयुक्तचितवृतेरनेकविधत्वमित्युल्लेखः । तत्र च तदीयचित्तदृत्तित्वे- नैकत्वाध्यवसानं तन्त्रम् ॥

  
देवाः के [१५]पूर्वदेवाः समिति मम [१६]नरः सन्ति के वा पुरस्ता-
देवं जल्पन्ति तावत्प्रतिभटप्पृतनावर्तिनः क्षत्रवीराः ।
यावन्नायाति राजन्नयनविषयतामन्तकत्रासिमूर्ते-
र्मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजंगः ॥ २४ ॥

अत्र शुद्धपरम्परितरूपकम् ॥

  
प्राचीसंध्यासमुघन्महिमदिनमणेर्मानमाणिक्यकान्ति-
ज्वालामाला कराला कवलितजगतः क्रोधकालानलस्य ।
आशाकान्तापदाम्भोरुहतलविगलन्मञ्जुलाक्षारसामा
सा भाति क्षोणिशोभाकरण तव दृशोः संगरे शोणिमश्रीः ॥२५॥

अत्रापि तदेव परंतु मालात्मकम् ॥

  
त्वां सुन्दरीनिवहनिष्ठुरधैर्यगर्व-
निर्वासनैकरसिकं समरे निरीक्ष्य ।
का वा रिपुक्षितिभृतां बत राजलक्ष्मीः
स्वामिव्रतत्वमपरिस्खलितं बभार ॥ २६ ॥

अन शत्रूणां राज्यलक्ष्मीत्वां प्राप्तेति विवक्षितोऽर्थः पातिव्रत्यस्खलितरूपेणाभिहित इति पर्यायोक्तम् । तञ्च राज्यलक्ष्म्या नायिकात्वसिद्ध्यर्थं समासोक्तिमपेक्षत इति सा तत्र गुणः॥

[१७]नासत्ययोगो वचनेषु कीतौ तर्था[१८]र्जुनः कर्मणि चापि [१९]धर्मः। चित्ते [२०]जगत्प्राणभवो यदास्ते वशंवदास्ते किमु पाण्डुपुत्राः ।। २७ ॥



१. दैत्या.। २. बहुवचनम्। ३. असत्यस्य योगो न (पक्षे) नासत्वौ नकलसहदेवौ-
. ४, शभ्रो मध्यमपाण्डवश्च. ५. युधिष्ठिरोऽपि. ६. परमेश्वरः (पक्षे) जगत्प्राणस
पवनस्य सूनुर्भीमः
अत्र पाण्डुपुत्रेषु विषयेषु राजवशंवदतादात्म्योत्प्रेक्षायां राजाश्रितत्वरूपो विषयिधर्मः लेषेण विषयाणां वदाश्रितानां चासत्याभावशुक्लगुणपुण्यपरमेश्वराणामभेदसंपादनद्वार। विषयसाधारणीकृतः॥

मन्थाचलभ्रमणवेगवशंवदा ये
दुग्धाम्बुधेरुदपतन्नणवः सुधायाः ।
तैरेकतामुपगतैर्विविधौषधीभि-
र्धाता ससर्ज तव देव दयादृगन्तान् ॥ २८ ॥

अत्र दृगन्तेषु न केवलं संजीवकत्वादयोऽमृतमात्रगुण एव कवेर्बुबो[२१]धयिपिता अपि तु निखिलजनवशीकारत्वादयोऽन्येऽपीति सुधाकणेष्वोषधीसंसर्गोऽतिशयार्थमुपात्तः ॥

केशैर्वधूनामथ सर्वकोषैः प्राणैश्च साकं प्रतिभूपतीनाम् ।
त्वया रणे निष्करुणेन गाढं चापस जीवा चकृष जवेन ॥ २९ ॥

अत्र चापकर्षणकार्याणानां केशाकर्षणादीनां पौर्वापर्यविपर्ययात्मनातिशयेनानुप्राणिता- सहोक्तिः॥

महेन्द्रतुल्यं कवयो भवन्तं वदन्तु किं तानिह वारयामः ।
भवान्सहस्रैः समुपास्यमानः कथं समानस्त्रिदशाधिपेन ॥ ३० ॥

अत्र श्लेषोत्थापितत्रिदशत्वसंख्यामादाय व्यतिरेक उपातोभयनिमित्तकः

स तु वर्षतु वारि वारिवदस्त्वमुदाराशय रत्नवर्षणः ।
स कुहूरजनीमलीमसस्त्वमिहान्तर्बहिरेव निर्मलः ॥ ३१ ॥

अत्रापि स एव परं तु श्लेषोऽत्रानुत्थापको निविध्यमानं साम्यं च न शाब्दमिति- विशेषः॥

कतिपयैर्निरणायि जनाविपस्तदपरैरुदटङ्कि धनाधिपः ।
अजनि केवलमेष गिरां पतिर्भुवि भदेकमते कमतेश्वरः ॥ ३२ ॥

अत्र नायं राजा कि गिरां पतिरित्याकारापाहुतिः । तत्र निषेधभागः परमतत्वोक्त्या पूर्वार्धेन गम्यते । आरोपांशस्तूतरार्धेन ।

मकरप्रतिमैर्महाभटैः कविमी रत्ननिभैः समन्वितः ।
कवितामृतकीर्तिचन्द्रयोस्त्वमिहोर्वीरमणासि भाजनम् ॥ ३३ ॥

अत्र राज्ञे जलध्युपमायाः शब्देनामिधानेऽप्यङ्गोपमामिराक्षेपादेकदेशविवर्तिन्युपमा तेनोत्तरार्ध उपमितसमास एव । विशेषणसमासवेद्यस्य तादात्म्यस प्रकृतेऽनुपयोगात् ॥


१. बोधयितुमिष्टा</poem>

पुरः पुरस्तादरिभूपतीनां भवन्ति भूवल्लभ भस्मशेषाः ।
अनन्तरं ते भृकुटीविटङ्कात्पतन्ति रोषानलविस्फुलिङ्गाः ॥ ३४ ॥

अत्र प्रयोजकातिशयकृतः प्रयोज्यशैघ्र्यातिशयो गम्यः । कार्यकारणपौर्वापर्यविपर्यय- रूपा चेयमतिशयोक्तिः ॥

भुवनत्रितयेऽपि मानवैः परिपूर्णे विबुधैश्च दानवैः ।
न भविष्यति नास्ति नामवन्नृप यस्ते भजते तुलास्पदम् ॥ ३५ ॥

अनोपमानलप्तोपमेति प्रायः । असमाख्यमलंकारान्तरमिति तु वयम् ॥

पीयूपयूषकल्पामल्पामपि ते गिरं निपीतवताम् ।
तोषाय कल्पते नो योषाधरबिम्बमधुरिमोद्रेकः ।। ३६ ॥

अत्र संवन्धेऽप्यसंबन्ध इत्यतिशयोक्तिमेदः । उपमेयोपमानविशेषणाभ्यामल्पत्वोद्रि तत्वाभ्यामल्पयापि सह भूयानपि मधुरिमा साम्यं कर्तु यत्रानीशस्त्र किं वाच्यं भूय- स्पेति वैलक्षण्यात्मा व्यतिरेकश्च ॥

भासयति व्योमस्था जगदखिलं कुमुदिनीर्विकासयति ।
कीर्तिस्तव धरणिगता सगरसुतायासमफलतां नयते ॥ ३७॥

अत्र व्यज्यमानचन्द्रिकारूपकसंकीर्ण उल्लेखध्वनिः ॥

भाग्येन सह रिपूणामुत्तिष्ठसि विष्टरात्क्रुधाविष्टः ।
सहसैव पतसि तेषु क्षितिशासन मृत्युना साकम् ॥ ३८ ॥

'केशैर्वधूनाम्' (२९) इत्यत्र कर्मणः सहोक्तिः । इह तु कर्तुरिति विशेषः ।।

त्वयि पाकशासनसमे शासति सकलं वसुंधरावलयम् ।
विपिने वैरिवधूनां वर्षन्ति विलोचनानि च दिनानि ॥ ३९ ॥

अत्र वर्षवदाचरन्तीत्याचारक्किबन्तेन शेषाच्छ्लेषमूलिका तुल्ययोगिता । रिपुकामिनी- वर्णनविषयत्वेनोपमानोपमेययोर्द्वयोरपि प्रकृतत्वात् ।।

अहितापकरणभेषज नरनाथ भवान्करस्थितो यस्य । तस्य कुतोऽहिमयं स्यादखिलामपि मेदिनी चरतः ॥ ४०॥

अत्र श्लेषनिवेदितस्य सर्पभयाभावस्योपपादकतयोपात्तस्य राजनि मेषजतादात्म्यारो- पस्याप्युपपादकतया स्थितं राजसंबन्धिनि विषदपकरणरूपे धर्मे छेषनिवेवितसर्पतापकरण- तादात्म्यमिति प्रथमचरणे विष्टपरम्परितरूपकं तृतीये तु श्लेष एव ।

कुवलयलक्ष्मी हरते तव कीर्तिस्तत्र किं चित्रम् ।
यस्मान्निदानमस्या लोकनमस्याङ्घ्रिपङ्कजो हि भवान् ॥ ४१ ॥

अत्रोत्पादकसमानगुणत्वादुत्पाद्यस्योत्पादकभावसंसर्गानुरूपः समालंकारविशेषः छेषश्चास्मिन्गुणः॥

दृष्टः सदसि चेदुप्राश्चन्द्रचन्दनचन्द्रिकाः।
अथ त्वं संगरे सौम्याः शेषकालानलासयः ॥ ४२ ॥

अत्र दृष्टः सदसीति वाक्ये त्वमित्यस्थापकर्षणात् , अथ त्वं संगर इत्यत्र च त्वमित्य- स्थानुवर्तनाद्वाक्ययोः पदविनिमयात्मालंकारः पूर्वार्धे । उत्तरार्धे प्रकृतानेकधर्मसंबन्धा- त्तुल्ययोगिता । उपमेयस्योत्कृष्टगुणत्वसिद्धय उपमानस्य तद्विरुद्धगुणकल्पनात्मकेनालं- कारान्तरेण शबलिता ॥

अपारे खलु संसारे विधिनैकोऽर्जुनः कृतः ।
कीर्त्या निर्मलया भूप त्वया सर्वेऽर्जुनाः कृताः ॥ ४३ ॥

इह श्लेषमूलो व्यतिरेकः ॥

दधीचिबलिकर्णेषु हिमहेमाचलाब्धिषु ।
अदातृत्वमधैर्यं च दृष्टे भवति भासते ॥ ४४ ॥

अत्रापि सैव तथाविधा । यथासंख्यसंकरस्तु विशेषः ।

शासति त्वयि हे राजन्नखण्डावनिमण्डलम् ।
न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः ॥ ४५ ॥

इहापि तुल्ययोगिता मित्रशब्दन्छेषोत्यापिता ब्याजस्तुतिश्च ।।

भानुरग्निर्यमो वायं बलिः कर्णोऽथवा शिबिः ।
प्रत्यर्थिनोऽर्थिनश्चेत्थं त्वयि यान्ति विकल्पनाम् ॥ ४६ ॥

इह तु संशय उल्लेखालिङ्गितः ॥

[२२]कमलावासकासारः [२३]क्षमाधृतिफणीश्वरः ।
भवान्कु[२४]वलयस्येन्दुरानन्दयति मानवान् ॥ १७ ॥

इह ग्लिटपरम्परितं रूपकं मालारूपम् ॥

गगने चन्द्रिकायन्ते हिमायन्ते हिमाचले ।
पृथिव्यां सागरायन्ते भूपाल तव कीर्तयः ॥ १८ ॥

इह मालोपमालिङ्गित उल्लेखः॥



१. कमला लक्ष्मीः, पद्मानि च ।. २. क्षमा भूमिः, श्रान्तिश्च.
३. कुवलयं भूमण्डलम् उत्पलं च.

मृगतां हरयन्मध्ये वृक्षतां च पटीरयन् ।
नक्षत्रतां महीपानां त्वमिन्दवसि भूपते ॥ ४९ ॥

इह शुद्धपरम्परिता मालारूपोपमा । आचारक्वियन्ताच्छतरि रूपाणि । तिxx चैकम् [इन्दबसि] ॥

मध्ये सुधासमुद्रम्य सितामयगृहोदरे।
पूर्णेन्दुविष्टरे देव स्थातुं योग्यास्तवोक्तयः ॥ ५० ॥

अत्र त्रयाणां सुधासमुद्रादीनां विशेषणविशेष्यभावेन मधुरिमणि पराकाष्टामधिरुढे- त्वदीयोक्तिपदसंबन्धो युत्तो न तु विशकलित इत्यतिशायकासद्विशेषणनिबन्धनः प्रौढोक्तिः॥

अमृतलहरीचन्द्रज्योत्स्नारमावदनाम्बुजा-
न्यधरितक्तो निर्मोदप्रसादमहाम्बुधेः ।
उदभवदयं देव त्वत्तः कथं परमोल्बणः
प्रलयदहनज्वालाजालाकुलो महसां गणः ।। ५१ ॥

अत्र कारणगुणविरुद्धस्वगुणस्य कार्यस्योत्पतेषिमालंकारः । अमृतलहर्यादीनां त्रया- णामधरीकरणात्मना व्यतिरेकेण संजीवकत्वपरमशीतलत्वविशुद्धत्वसौन्दर्याणामतिशयो गम्यते । एवमेषु पद्येषु संभवन्तोऽप्यन्येऽलंकाराः स्फुटत्वान्न विवेचिताः । सहृदयानां प्रीत्यावश्यकं किंचिथ्याख्यातमन्यत्तु तैरेवोल्लासनीयमित्यलं पल्लवितेन ॥

तैलङ्गान्वयमङ्गलालयमहालक्ष्मीदयाललितः
श्रीमत्पेरमभट्टसूनुरनिशं विद्याल्ललाटंतपः ।
संतुष्टः कमताधिपस्य कवितामाकर्ण्य तद्वर्णनं
श्रीमत्पण्डितराजपण्डितजगन्नाथो व्यधासीदिदम् ॥ ५२ ॥

[२५]दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डचण्डाशुग- ध्वस्तोद्दण्डविपक्षमण्डलमिह त्वो वीक्ष्य मध्येरणम् । वल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डव- भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः स्मरेत् ॥ ५३ ॥

अत्र सरणालंकारः।भाव इति तु न भ्रामिव्यतम् । सादृश्यमूलकत्वातन्मूलकत्वाभ्यां
भावत्वालंकारत्वयोरिह व्यवस्थितेः शब्दवेधत्वाच्च ।
इति पण्डितराजश्रीजगनाथविरचितं प्राणाभरणं तत्कृतयैव टिप्पण्या समेत समाप्तम् ।



१. अन्यतमाप्त्यनन्तरमयं लोको ऽनुचित इवाभाति । भामिनीविलासादाकुष्मात्र- केनचित्नक्षिप्तः स्यात्।

  1. 3