प्रसारमध्यमस्य नीतिशास्त्रं

विकिस्रोतः तः

एकदा जेअन् पोल सार्तेन उक्त वचनं - ' विज्ञप्ति काले पत्रकारस्य हस्ते अस्ति अधिक प्रबल शस्त्रं। एतत् अपक्कदत्तांशः। अनेकानि अगाध कथानि घटनानि च प्रतिदिनं प्रभवन्ति। एतत् घटनानि पत्रकारः वार्न्तात परिवर्तति। एताः वार्न्ताः चरितानि कलपयति वा क्षपयति च परिभ्रमणं आनयति वा अन्तकस्य परिछायाम् आनयति। नीतिशास्त्रं पत्रकारेभ्यः उचित मार्गं दृष्यति नितिशास्त्रेण कूटकरण समाचारस्य विस्तारं पत्रकारेभ्यः निवारयति। समाचरस्य कथन परिषुद्धता सत्यवादिता च अतेएव महत्वपूर्णम् अस्ति। यदा समाचारम् विस्वासनीय न अस्ति च साक्ष्यम् न ददाति तदा समाचारस्य मूल्यम् अपदस्यति। पत्रकारस्य स्त्रोतस्य श्रद्धेयतं अवष्यम् विवशीकृतं। पत्रकरेण समाचारम् निपुण साधनेन लब्ध:। कापथ साधनेन लब्ध: समाचारम् बहुशस निष्कारण समस्या: उत्तपति करोति। पाठकेभ्यः पत्रकारस्य लेखनम् सत्यम् भवति। तदा पत्रकारस्य धर्मः अस्ति ॠतव्रत लेखनम्।

पञ्च सिद्धन्ताः[सम्पाद्यताम्]

सत्यवादित्व विशुद्धता च[सम्पाद्यताम्]

पत्रकारेण प्रत्याभूति केवमलम् निष्कपट सत्यम् च वास्तव समाचारस्य लेखनम् करोति। पत्रकारेण विशुद्धता प्राप्तुम् प्रयस्यति।

स्वत्नत्रत[सम्पाद्यताम्]

पत्रकारस्य स्वरम् स्वत्नत्राम् भवति। सह न कश्चिद् व्यक्तिणाम् वशङ्गम् न भवति। पत्रकारस्य राजनितिक विचारम् तथा धार्मिक विचारम् तस्य लेखने न द्रुश्यते।

समता विपक्षपात च[सम्पाद्यताम्]

प्रति वृतान्ते द्वौ खण्डौ भवति। यध्यपि पत्रकारेण लेखने उभयत्र कथानि न् प्रदर्शयति तदा ते लेखनस्य विपक्षपातम् महत्वपूर्णम् अस्ति।

मनुष्यता[सम्पाद्यताम्]

पत्रकारस्य लेखनेन अन्य जनेभ्यः अपकारम् न् भवति। सत्यस्य व्विस्तारम् च मनुषत्व अनुपालिनम् पत्रकारस्य मुख्य लक्ष्यम् अस्ति।

उत्तरदायित्वम्[सम्पाद्यताम्]

यदा लेखने किन्चित् दोषम् अस्ति तस्य दायित्वम् पत्रकारेन उन्सहितम्। वाक्तव्य पत्रकारम् ददाति सुसाधु निष्पक्षपातिन् समाचारम्।

इतिहासम्[सम्पाद्यताम्]

एतस्मिन् विषये नैक सम्शोधनानि आख्यापनानि च सन्ति। अंशदाताः रोबर्त हौप्त्मन , रफ़यल् कापुरो , बार्ब्बरा जे कोस्त्रुस्की ,चार्ल्स ओपनहैम् च भवति । रोबर्त हौप्त्मनस्य लेख्यं दोषवेचनं गुह्यतां व्यपदेशस्य अभिगम्यता प्रतिलिपि- अधिकारं नितिशस्त्रस्य कूटसङ्केत च अस्ति। चार्ल्स ओपनहैमेन् लिखित प्रकरणस्य नाम 'विज्ञप्ते: नितिशर्स्त्रं' अस्ति । एतत् प्रकरणम् दत्तांशे अभिनति विशेषता च उपलभ्यत्वं उपभोक्तान् प्रदर्शयति। १९९० वर्षे विज्ञप्ते: नितिशर्स्त्रं शब्दयोः प्रयोगं यु एस ए देशस्य गुणकारःविज्ञानं सूचना च विभागेन चरित। विज्ञप्ति नितिशर्स्त्रस्य सिद्धान्तं रिचर्द सेवर्सनेन लिकिथ पुस्तकस्य नाम, मर्षा कुकस्य पुस्तकस्य नमः अस्ति गुणकारः सूचनाया च नितिशर्स्त्रं । देबोरा जी जोनसनस्य पुस्तकस्य नाम गुणकारः नीतिशास्त्रं भवति।

प्रसारमध्यम नितिशस्त्रस्य क्षेत्रं[सम्पाद्यताम्]

प्रसार्मध्यमे नितिशस्त्रस्य प्रयुक्तिं अस्ति अनेकानि मुक्य क्षेत्रे। एतानि क्षेत्राणि अस्ति वृत्तान्तलेखनस्य कूटसङ्केतं आदर्शं , मनोरञ्जनं, छायाचित्राम च। अन्तर्जाल वृत्तान्तलेखनस्य नियन्त्रण प्रामुख्य भवति। अस्य करणं अन्तर्जालाय सरल अभिगम्यता। तेन सर्वे सामान्य जनाः अपि पत्रकाराः भवन्ति । लोकतन्त्रे प्रसारमध्यमस्य पात्रं अतीव मुख्यं अस्ति लोकतन्त्रे प्रसारमध्यं प्रजाभ्यः शस्त्रं अस्ति। तेन सह ताः भ्रष्टाचारः योधन्ति । अन्तर्जाले अङ्कीयदृश्यलेखं आलोकलेख्यं च विवशीकृतव्यम् तथा तस्य सत्यवादित्वं परिक्षित्वं मुक्यम् भवति। परा जनाभ्यं चित्रं तेषां अनुमति विना प्रयोग्यितुं अनुचितं भवति ।

वृत्तान्तलेखनस्य कूटसङ्केतं आदर्शं[सम्पाद्यताम्]

समाचारस्य परिवर्तनं कृत्वा तेन सह प्रजानां घट्टयति। समाचारस्य सत्यवादित्वं दूषितं भवति। असत्य समाचरम् भवति तथा इति असय्तं याथार्थ्यं भवति । लब्धि निगमाः राज्य शासनाः समाचारम् तेषां हिते प्रसारयन्ते । यदा समाचारस्य सत्यं पत्रकार्स्य गुणेन सह न मेलति तदा वार्तायाः विशेषतां अशुद्ध भवति। राज शासनस्य गर्त रहस्यं वार्तायां न वर्तते। प्रजाभ्यः हितं सर्वायस मुक्य लक्ष्यं अस्ति। प्रजाभ्यः गुह्यतां सदैव काले रक्षितुं प्रमुख्यं अस्ति। यदा वार्तायाः सम्मति नास्ति तदा एतत् वार्ता प्रकाशस्य अर्हं न वर्तते ।