प्रश्नोपनिषत् (श्रीरङ्गरामानुजः)

विकिस्रोतः तः
प्रश्नोपनिषत् (श्रीरङ्गरामानुजः)
श्रीरङ्गरामानुजः
१९५१

7824 al 24993 SRI VENKATESVARA ORIENTAL SERIES N. 25 -OR-Prof. P. V. RAMANUJASVAMI, M.A. st: 330 प्रश्नोपनिषत् 65 श्रीरङ्गरामानुजमुनिविरचितम SRI RANGARAMANUJA'S PRASNOPANISHAD-BHASYA EDITED WITH INTRODUCTION, TRANSLATION & NOTES BY DR. K. C. VARADACHARI, M.A., PH.D. Professor and Head of the Department of Philosophy Sri Venkatesvara College, Tirupati AND D. T. TATACHARYA, Siromani, M.O.L. Assistant Editor, Sri Venkatesvara Oriental Institute, Tirupati RIENTAL Qu141824 ATEST 15351 24973 INSTITUTE SRI . TIRUPATU TIRUPATI PRINTED AT TIRUMALAL-TIRUPATI DEVASTHANAMS PRESS 1951 पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/२ SRI VENKATESWARA ORIENTAL SERIES No. 25 EDITOR:-Prof. P. V. RAMANUJASVAMI, M.A. sit: प्रश्नोपनिषत् श्रीरङ्गरामानुजमुनिविरचितम SRI RANGARAMANUJA'S PRASNOPANISHAD-BHASYA EDITED WITH INTRODUCTION, TRANSLATION & NOTES BY DR. K. C. VARADACHARI, M.A., PH.D. Professor and Head of the Department or slosophy Sri Venkatesvara College, Tirurati ANI D. T. TATACHARYA, Siromani, M.O.L. Assistant Editor, Sri Venkatestara Oriental Institute, Tirupati SRI VENKATESVARA ENTAL INE 115 आनन्दनिलयमः TIRUPATI TIRIUPATI PRINTED AT TIRUMALAI-TIRUPATI DEVASTHANAMS PRESS 1951

(Pries Ru. 2-12पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/४

विषयसूची.

खण्डः (१) प्रजासर्गनिरूपणपरः प्रथमः प्रश्क्षः पुटः
१. सुकेशादीनां षण्णां भगवन्तं पिप्पलादं प्रति गमनम्
२. तान् प्रति पिप्पलादेन संवत्सरप्रतीक्षाविधानम्
३. कबन्धिना कात्यायनेन प्रजासृष्टिविषयप्रश्रकरणम्
४. पिप्पलादस्योत्तरम् । तत्र प्रजापतिना रयेिप्राणरूपमिथुनसृष्टिः "
५. प्राणो भोक्ता रयिर्भोग्यम्
६. प्राणशब्दितेन्द्रियनेिर्वोढृत्वात् भोक्ता प्राणः
७. भोक्ता परमात्मात्मक
८. तन्न प्रमाणं ऋडान्तः १०
९. संवत्सरः प्रजापतिः । दक्षिणायनं रयिः पितृयाण: ११
१०. उत्तरायणम् । 'अनेनादित्यमभिजयन्ते'। न पुनरावर्तन्ते १३
११. संवत्सरात्मविषय ऋड्मन्त्रः १६
१२. मासः प्रजापतिः । कृष्णपक्षेो रयिः, शुक्लपक्ष: प्राणः १७
१३. अहोरात्रः प्रजापतिः । अहः प्राणः, रात्रिः रयिः १८
१४. अन्नं प्रजापतिः । तस्मात् प्रजा: प्रजायन्ते १९
१५ १६. ये अन्नपराः ते प्रजा उत्पादयन्ते । तेषामयं लोकः । ये तपोब्रह्मचर्यपरा: तेषामसौ लोकः । २०

(२) इन्द्रियेभ्यः प्राणश्रेष्ठयप्रतिपादनपरो द्वितीयः

१. भार्गवस्य वैदर्भेः प्रजाधारकदेवविषयः प्रश्नः २२
२. आकाशादीनां भूतानां कर्मेन्द्रियाणां ज्ञानेन्द्रियाणांं च स्वयं २२
३. मुख्यप्राणः तन्मोहं शमयन् स्वस्य तद्धारकत्वमाह २४
४. अश्रद्दधानानां तेषां श्रद्धाजननाय मुख्यप्राणस्योत्क्रमणं प्रतिष्ठानं च २४-२५
५-१३. वागादीनां मुख्यप्राणस्तोत्रम् २५-३०

(३) शरीरे (बहिश्च) प्राणवृत्तिविभजनपरस्तृतीयः

१. कौसल्यस्याश्वलायनस्य प्राणस्य उत्पतिविषय: शरीरे आगमनादिविषयश्च प्रश्नः ३१
२. प्रष्टुरस्य पिप्पलादेन प्रशंसा प्रतिवचनप्रतिज्ञा च ३१
३. प्राणस्य परमात्मन उत्पत्ति : । छायाया इव मनस इव च अप्रयत्रेनैव शरीरे आगमनम् ३२
४. प्राणस्य स्वात्मानं विभज्य पृथगवस्थानम् ३२
५. प्राणापानसमानरूपेणावस्थानम् ३३
१. १.
श्रीरङ्गरामानुजभाष्ययुक्ता

अन्वेषमाणाः, जिज्ञासमाना इत्यर्थः । हृशब्दः प्रसिद्धौ । वैशब्दोऽवधारणे । एषः अस्मद्बुद्धौ विपिरवर्तभानः परब्रह्मवित्त्वेन प्रसिद्धः पिप्पलाद एव षण्णामस्माकं जिज्ञासितानर्थान्वक्तुं प्रभवतीति पर्यालोच्य समिद्भाराद्युपायनपाणयः शास्रदृष्टेन विधिना पूज्यं पिप्पलादमुपगता इत्यर्थः ॥ १ ॥

प्रश्रोपनिषद्भाष्यटिप्पणी
श्रीनिवासं परं ब्रह्म प्रणिपत्य प्रणीयते ।
रङ्गरामानुजमुनिप्रश्रभाष्यस्य टिप्पणी ॥

मूले सुकेशा चेति । छान्दसो नकारान्तः शब्द इति भाति । अत्र आद्येषु चतुर्षु नामसु षकारः श्रूयते । न त्वन्त्ययोर्द्वयोः । तत्र भावोऽन्वेषणीयः । सुकेशप्रभृतयश्चत्वारः एकत्र वासादिना कारणविशेषेण प्रथमं परस्परसमागमं प्राप्य परब्रह्मान्वेषणमकुर्वन् । एषामविदितमन्यत्र क्वापि स्थितो भार्गवो वैदर्भिः स्वयमेकाकी तादृशमेव परब्रह्मावेषणं कुर्वन्नासीत् । एवं अस्याप्यविदितं क्वापि स्थितः कबन्धी कात्यायन । एतद्व्यञ्जनाय इह नामद्वये चकाराप्रयोग । अथ कदाचित् पृथक्पृथगातयोरनयोर्द्धयोः तेषां चतुर्णा च कथमपि मिथः समागमोऽभवत् । तदुच्यते -- ते हैते इति । सूर्यायणस्येति । “ सूर्यस्यापत्यं सौर्यः तस्यापत्यं सौयायणि"रित्यन्यत्र । अश्वलायनस्येति । आश्वलस्येति लिखितकोशपाठः । अश्वलस्थापत्यमिति भाष्यान्तरे । वेदैकशरणा इति । वेदेतरप्रमाणे सर्वथा आदरशून्या इत्यर्थः । एतेन तत्प्रमेयेऽयनादरः फलितः । वेदप्रमेये तु आदरातिशयः कण्ठत उच्यत इत्यभिप्रेत्य व्याचष्टे-ब्रह्मनिष्ठा इति । स्वरूपतत्परता पूर्वमुक्ता । अर्थतस्तत्परता इहोच्यत इति भावः । एवं विशेषणद्वयेऽपि ब्रह्म शब्दस्य वेदवाचित्वं कृत्वा व्याख्याय पुन: वेदातिरिक्तविभिन्नार्थवोचित्त्वं कृत्वा व्याचष्टे-द्वेति। ब्रह्म ज्ञेयतया परं प्रधानं येषां ते ब्रह्मपराः । तदाह-ब्रह्मज्ञानेति । एवमस्मिन् विशेषणे परतत्ववाची ब्रह्मशब्दः । अनन्तरविशेषणे तु तपोवाचीत्यभिप्रेत्याह-तपोनिष्ठा इति । एवं ब्रह्मशब्दस्यार्थत्रयमुक्तम्-वेदः परतत्वं तप इति ! अन्न •प्रमाणमाह-वेद इति । परपदं व्याचष्टे-उत्कृष्टमिति । किमर्थमुत्कृष्टत्वमिहोच्यत इत्यत्राह-निरुपचरितमिति । ब्रह्म शब्दो हि उपचारेण प्रकृतौ जीवात्मनि अन्यत्र च प्रयुज्यते । तादृशौपचारिकार्थान्तरव्यावर्तनाय परत्वमुक्तमिति भावः । ब्रह्मपदं श्रीभाष्यानुसारेण विवृणोति-स्वरूपत इति । मुख्यान्वेषणस्य परब्रह्मणि असम्भवात् विक्षितमर्थमाह-जिज्ञासमाना इति । अत्र 'ते हैते अन्वेषमाणाः एष ह वै...वक्ष्यतीति पर्यालोच्य भगवन्तं पिप्पलादमुपसन्नाः' इत्येकवाक्यता भाष्यकृताममिमतेति प्रतीयते । तत्र 'ते ह समित्पाणयः' इति पुनः कर्तृपदोपादानस्य कथमुपपतिरिति विमर्शनीयम् । “ स तपस्तप्त्वा स मिथुनमुत्पादयते' इत्यनुपदयुत्तरत्र यथा कृन्तक्रियान्वयितया पृथकर्तृश्रवणं तथेह अन्वेषमाणा इति शानजन्तक्रियान्वयितया पृथक् श्रवणमुपपद्यत

इति न एकवाक्यत्वे विरोध इति मेनिर इव । भाष्यान्तरे तु “ इत्येवं तदन्वेषणं कुर्वन्त तदधिगमाय ' एष ह वै तत्सर्वं वक्ष्यति'इत्याचार्यमुपजग्मुः । कथम् । ते ह समित्पाणयः ।
१. २.]
प्रश्नोपनिषत्

समिद्भारगृहीतहस्ताः सन्तो भगवन्तं पूजावन्तं पिप्पलादमाचार्यमुपसन्नाः उपजम्मुः” इति वक्ष्यतीत्यन्तमध्याहारेण वाक्यं परिसमाप्य तत्र विशेषप्रतिपादनाय प्रवृत्तं वाक्यान्तरं तेह समित्पाणय इत्यादीत्यभ्युपगतमिति प्रतीयते । अन्वेषमाणा आसन्निति प्रथमं वाक्यम् । एवं क्लिश्यमानानमान् प्रति दयमानमनाः कश्चित् ऋषिं पिप्पलादं निर्दिश्य “एष ह वै तत्सर्वं वक्ष्यति इति जगादेत्यपरं वाक्यम् । तच्छूवणानन्तरं तेषां प्रवृत्तिप्रतिपादकमन्यद् वाक्यै 'ते ह समित्पाणय इत्यादोत्येवमपि भवितुमर्हति । अत्र श्रुतिवचने सर्वत्र हकारः ‘कर्णपरम्परया सर्वमिदं श्रुतम् न तु साक्षाद् दृष्टमिति ज्ञापनद्वारा चिरप्रसिद्धिं गमयति | अन्यत्र अधारणादिपरः । उपसन्ना इति । उपसेदुरित्यादिरूपेण आख्यानं न प्रयुज्यते । अपितुं कृदन्तम् । अयमाशयः।आख्यातप्रयोगे, उपसदने विवक्षितो विशेषो न लभ्येत । कृत्प्रयोगे तु बभूवुरित्याख्याताध्याहारेण अवधारणप्रतीतेः “उपसन्ना बभूवुः । न तु प्रसक्ताऽपि उपसदनस्य निवृत्तिः निष्पन्ना' इति विशेषो गम्यते । तेन च “ आगतान् सुकेशप्रभृतीन् पिप्पलादो झटिति न परिजग्राह । अपि तु सन्ति हि बहवो ब्रह्मवित्तराः । तानुपगम्य पृच्छत । अहमज्ञः अल्पज्ञो वा । मुञ्चत माम् इति तान् निवर्तयन्नुवाच । ते पुनः विशिष्टाचार्यालाभेन चिरानुभूतमहाक्लेशाः आप्तानां मुखात् पिप्पलादं ज्ञात्वा तस्मिन् सुदृढामाचार्यत्वप्रतिपतिं कृत्वा उपसृत्य * अनन्यशरणा क्यं परिग्राह्या दया कर्तव्या' इति दीनदीनं प्रार्थयामासुः' इत्यमर्थो व्यज्यत इति ।

तान् ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ1 यथाकामं प्रश्नान् पृच्छत यदि विज्ञास्याम सर्वं ह वो वक्ष्याम इति ॥ २ ॥

तान् ह स ऋषिरुवाचेति ॥ स्पष्टोर्थः । भूय एवेति । यद्यपि पूर्वमेव भवन्तस्तपोब्रह्मचर्यादिसंपन्नाः तथापि ब्रह्मविद्याग्रहणार्थं पुनरपि शरीरशोषणादिलक्षणतपसा येोषित्मरणकीर्तनकेलिप्रेक्षणगुह्मभाषणसङ्कल्पाध्यवसायक्रियानिर्वृतलक्षणाष्टविधमैथुनवर्जनरूपब्रह्मचर्येण, आस्तिक्यबुद्धिलक्षणया श्रद्धया युक्ताः सन्तः2 संवत्सरमात्रं वासं करिष्यथ3, वासं कुर्वन्विति यावत् । ततः स्वेच्छानुरोधेन प्रष्टव्यानर्थान् पृच्छत । यदि तानर्थान् वयं ज्ञास्यामः तदा वञ्चन4 मन्तरेण सर्वं वक्ष्यामः । यद्यस्मासु ज्ञातृत्व5 निश्चयाभावेन संवत्सरब्रह्मचर्यतपआदौ बहुक्लेशः साध्ये प्रवृत्तिर्न युष्मभ्यं रोचते6 तदा सुखेन गन्तव्यमिति भावः । ततश्च गुरॊः


1. आ. ना. वत्स्यथ । 2, प्र. 'सन्तः' नास्ति । 3. पू. 'वासं

करिष्यथ' नास्ति । 4. प्र. वञ्चनाम् । 5. य ज्ञातृत्वन्येति पृथक् पदम् । 6. आ. ’रॊचॆत’ । ना. ’रॊचेत’ ।
१. २.
श्रीरङ्गरामानुजभाष्ययुक्ता
ज्ञातृत्वपरीक्षामन्तरेणैव शुश्रूषा कार्येत्ययमर्थः शिक्षितो भवति ।
तथा गुरोरपि शिष्यसंग्रहे नातीवादरः कर्तव्य इत्यर्थश्च1 सूचितः ॥ २ ॥

वासं कुर्वन्त्विति । विधियते ह्यत्र संवत्सरवास आचार्येण । तत्र भविष्यत्वमात्रं न पर्यांप्तमिति विधिविवक्षा कार्येति भावः । भवन्त इति कर्तृपदं विवक्षितम् । कुर्वन्वित्यस्य स्थाने कुरुतेति वा पठितव्यम् । वञ्चनमन्तरेणेति । ' सर्वे ह' इत्यत्र अभिप्रेतोऽयमर्थं । “पृष्ठान् विषयान् वक्ष्यामः' इति हि वाच्यम् । तत्र 'सर्वे इत्युक्तिः 'यं कमप्यर्थमपरित्यज्य' इति प्रत्याय्य वञ्चनाभिसन्धिराहित्यं गमयतीति भावः ।

मूले यदि विज्ञास्याम इति । अत्र भाष्यान्तरम् -“अनुद्धतत्वादर्शनार्थो यदिशब्दः, नाज्ञानसंशयार्थः “ प्रश्रनिर्णयादवसीयते'-इति ! अयमस्यार्थः । “यदि विज्ञास्यामः तर्हि वक्ष्यामः । यदि तु प्रक्ष्यमाणान् विषयान् वयं न विज्ञास्यामः संशयो वा तत्रास्माकं भविष्यति तर्हि न वक्ष्यामः' इत्यमर्थोऽत्र न विवक्षितः । विदितवेदितव्यो हि पिप्लादः । अत एव हि ' तान् ह स ऋषिरुवाच' इति ऋषिपदमधिकं घटयति भगवती श्रुतिः। शक्यं ह्यन्यथा तेन पदेनाप्रयुक्तेन भवितुम् । तथा च वस्तुतोऽज्ञानस्य संशयस्य वाऽत्र असम्भवात तत्सम्भावनां प्रकाशयन्नयं यदिशब्दः वक्तुरनुद्धतत्वप्रकाशनपरः पर्यवस्यति । यथाकामं प्रश्नान् पृच्छत । सर्व वो वक्ष्यामः' इत्येतावन्मात्रोक्ती हि प्रक्ष्यमाणसर्वविषय विज्ञानसम्पत्तिमत्ता प्रख्यापिता स्यात् । तेन चौद्धत्यमवश्यं प्रतीयेत । अतोऽनौद्धत्यप्रकानायोच्यते यदि विज्ञास्याम इतीति । अत्र तु अज्ञानसंशयार्थत्वं कृत्वापि शक्यं व्याख्यानमित्यभिप्रेत्योक्तं-यद्यस्मास्वित्यादि । यदि विज्ञास्यामस्तहिं वक्ष्यामः । यदि न विज्ञास्यामस्तर्हि न वक्ष्यामः । किं कुर्याम, इत्येवार्थः । विजानतोऽपि ऋषेः कथमेवमुक्तिरिति चेत् एवं स मेने । 'सर्व वो वक्ष्यामः' इत्येवाभिधाने 'यद्यदस्माभिः पृच्छयेत तत्सर्वमेष जानानीति अस्मन्मुखात् निश्चयं ते लभेरन् । तन्मा भूत् । अस्मद्भज्ञानं प्रति अनिश्चय एव भवत्विति । किमर्थमिति चेत् गुरुत्वेन कृतस्य ज्ञातृत्वे निश्चयविरहेऽपि शिष्यैः शुश्रूषा कर्तव्येति बोधनाय । गुरुणा शिष्यसङ्गहे नातीवादरः कर्तव्य इत्येतद्वोधनाय च । । सर्व वयं जानीमः सर्वं वो वक्ष्यामः' इत्युक्तौ हि तेषां परिग्रहे अत्यादरः प्रदर्शितः स्यात् । तत्परिहाराय “ यदि विज्ञास्यामः वक्ष्याम | क्लेशसाध्यसंवत्सरशुश्रूषानन्तरं 'इमान् प्रश्रान् नाहं जानामि' इत्ययं वक्ष्यति चेत् किं वयं कुर्यामेति भीता यदीदानीमेव गन्तुमिच्छथ गच्छत' इति प्रतिपत्तिरुर्दिष्टति |

अवसीयते । कः । यदिशब्दः । कथम्भूतोऽवसीयते । अनुद्धतत्वप्रदर्शनार्थ । कथम्भूतो नावसीयते । अज्ञानसंशयार्थो नावसीयते । कस्मात् | प्रश्रनिर्णयात् ।' इत्येवमन्वयस्य सुधटतत्वात् आनन्दगिर्युक्त इतिशब्दाध्याहारोऽनपेक्षित इति ज्ञेयम् ।


1. पू. म. चकारो नास्ति
१. ३-४.]
प्रश्नोपनिषत्
अथ कबन्धी कात्यायन उपेत्य पप्रच्छ भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त इति॥ ३ ॥

अथ कबन्धीति॥ संवत्सरवासानन्तरमन्यैरनुज्ञातः कबन्धी पिप्पलादस्य समीपं यथाविध्युपगम्य पप्रच्छ। किमिति।भगवन् कुतो ह वा इति।स्पष्टोऽथेः॥ ३ ॥

अन्यैरनुज्ञात इति। अर्थलबधमिदम्।एकस्य निर्देशादितरेषां पञ्चानामप्रश्नो गम्यते।ॠषिषु स्पर्धाद्ययोगात् स्पर्धया इतरानुपमृद्य अयं पप्रच्छेति न युज्यते।अतस्तैरनुज्ञात इति वाच्यमिति।समीपमिति।उपेत्येत्येतत् उपनयनसंस्कारार्वगुरुप्रसदने प्रसिद्धम्।कबन्ध्यादीनां प्रागेवोपनीतत्वादिह सोऽर्थो न सम्भवति।अतः विधोपदेशाय आचार्यतया वृतं प्रति यदुपगमनं शास्त्रविहितनियमसहितं तदु विवक्षितमिति भावः।

तस्मै स होवाच प्रजाकामो ह वै प्रजापतिः स तपोऽतप्यत स तपस्तप्त्वा 1स मिथुनमुत्पादयते रयिञ्च प्राणं चेत्येतौ मे बहुधा प्रजाः करिष्यत इति॥ ४ ॥

तस्मै स होवाचेति॥एवं पृष्टवते कबन्धिने पिप्पलाद उवाच‌ - प्रजाकामो ह वा इति॥ अत्र प्रजापतिशब्दो ब्रह्मपरः।अस्य कारणवाक्यत्वात्।व्यासायैंः सर्वव्यारव्यानाधिकरणे अत्रत्यप्रजापतिशब्दस्य ब्रह्मपरत्वस्य समर्थितत्वात्। सः प्रसिदः प्रजापतिः परमात्मा प्रजासृष्टिकामनया स्त्रष्टव्यालोचनरुपं तपः , अतप्यत कृतवान्।स तपस्तप्त्वेति । एवं2 स्त्रष्टव्यं पर्यालोच्य रयिप्राणशब्दितप्रकृतिपुरुषाख्यं मिथुनमुत्पादितवानित्यर्थः। केनाभिप्रायेणेत्यत आह - एतौ म इति । प्रजाकामस्य मम एतौ रयिप्राणौ अनेकप्रकारान् प्राणिन उत्पादयिष्यत इत्यभिप्रायेणेत्यर्थः ॥ ४ ॥

मूले तस्मै स हेति। सुकेशादीनां पिप्पलादे जातां आचार्यत्वप्रतिपतिं ज्ञापयितुं पूर्वं भगवन्तं पिप्पलादमिति विशेषणम्। पिप्पलादस्य ब्रह्मवित्त्वप्रतिपादनाय ॠषित्ववचनमित्युक्तम्। अत्र पुनः तादृशविवक्षाविशेषविरहात् केवलतच्शब्दमात्रोपादानमिति विभाव्यम् । ब्रह्मपर इति। न तु चतुर्मुखपर इति भावः । कारणत्वं हि ब्रह्मणो लक्षणम्।तदिह श्रुतं ब्रह्मपरत्वं गमयनीति।युक्तयन्तराणि च सन्ति । विस्तरभिया न तानीह प्रतिपाद्यन्ते । तदपेक्षिभिरन्यत्र द्रष्टव्यमित्यभिप्रायेणाह - व्यासार्यैरिति। सः प्रसिद्ध इति। 'प्रजाकामो हवै प्रजापतिरासीत्। स तपोऽतप्यत' इति यद्यपि आसीत्पदमध्याह्रत्य पृथग्वाक्यतया योजनं शकयं तथापि अध्याहारगौरवात् 'सम्भवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यते' इति न्यायाच्च एकवाक्यत्वं कृत्वा विकृतमिति


1. आ. 'स' नास्ति । 2. आ. ना. 'एषं' नास्ति ।
१. ५.
श्रीरङ्गरामानुजभाष्ययुक्ता

बोध्यम् । वस्तुतस्तु अत्र आख्याताश्रवणं 'अस्तिभवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोप्यस्ति' इत्वनुशासनविद्वमध्याहारं गमयति।तेन,'प्रजाकामो हवै' इति विधेयविशॅषणस्य पश्चात्प्रयोगमुचितं परित्यज्य प्रथमं प्रयोगेन च प्रजापतिःअपरिहार्यतया प्रलयदशां प्रवर्तयन्नपि सर्वदा प्रजाकाम एव भवतीत्येवम्परमिदं पृथग्वाक्यमेव। एवम्भूततया सःप्रलयावशाने कथं प्रजाः स्रष्टृव्या इत्यालोचनमकरोदित्येवम्परं स तपोऽतप्यतेति वाक्यन्तरमिति शक्यं वक्तुम्। आलोचनरूपमिति। तप आलोचने इति तो धातुः। पुरुषाख्यमिति। इतिशब्दलब्धमेतत्त।रयिं च प्राणं चेति मिथुनमित्यन्वयात्। रयि प्राणमिति द्वितीया प्रथमार्धे व्यत्ययेनोपपाद्य। रयिं च प्राणं चोत्पादयते,इति मिथुनमुत्पादचत इति योजना वा। उत्पादितवानित्यर्थ इति। उत्पादयत इति वर्तमानार्थानन्वयादिति भावः।ऋषेस्तु भवन्ती प्रयुञ्जानस्यायमभिप्रायः। तन्मिथुनोत्पादनं भूतमपि प्रत्यक्षं वर्तमानमिव पश्यामीति। अनेन च स्वस्य तत्वार्यनिश्चयं सुदृढं स्थितं शिष्येभ्यः प्रकाशयति उपदिश्यमानेऽर्थे तेषां प्रत्ययदाढ्रर्याय।

आदित्यो ह् वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतस्सर्वं
यन्मृर्तञ्चमृर्तञ्च तस्मान्मूर्तिरेव रयिः॥५॥

रयिप्राणशब्दार्थमाह-आदित्यो ह वा इति। भोग्यं आदत्त1 इत्यादित्यः भोक्ता। स एव प्राण इत्यर्थः। 2तस्य प्राणशब्दितत्वे हेतुः समनन्तरमेव वक्ष्यते।"रयिरेव चन्द्रमा"इत्यस्याभिप्रेतमर्थमाह-रयिर्वा इति। 3मूर्तशब्देन पृथिञ्यप्तेजांसि उच्यन्ते।अमूर्तशब्देन वाच्वन्तरिक्षे उच्येते। सर्वमपि भूतजातं रयिः अन्नम्,भोग्यमित्यर्थः। तस्मान्मूर्ति4 शब्दितं पाञ्चभौतिकं शरीरं सर्वं भोग्यमेवेत्यर्थः॥५॥

आदित्यपदस्य यो रूढ्यर्थः सूर्यः तस्यंहासङ्गतत्वात् योगिकं जीवमर्थमाह-आदत्त इति। भोग्यं वस्तु भोगार्थं गृह्माणित्यर्थः। आदित्यपदस्यार्थमुक्ता व्याक्यार्थमाह-स एवेति। प्राण इति। प्राणशब्दवाच्य इत्यर्थः। रयिरेव चन्द्रमा इत्यस्येति। अथास्य वाक्यस्य का योजना? सा कस्मान्न दर्शिता?उत्तरत्र चन्द्रमश्शब्दार्थविवरणस्यादर्शनात् 'चन्द्रमा इत्यस्य' इति कथमुच्यते?इति चेदुच्यते।'चन्द्रमा एव रयिः'इत्यन्वयस्त्तावत् सुबोधः। रयिशब्दार्थस्य वक्तव्यत्वेन तस्योतद्देश्यत्वायोगे आदित्यो ह वा इत्येतद्वाक्यवत् चन्द्रमा एव रयिरिति वचनभग्ङ्या अवश्यम्भावात्। एवं स्थिते चन्द्रमश्शब्देन किं विवक्षितमिति प्रदर्शनीयम्। तदुत्तरवाक्येन श्रुत्यैष स्फुटीक्रियत इत्यभिप्रेत्य रयिरेव चन्द्रमा इत्यस्येत्युक्तम्।'यन्मूर्तं चामूर्तं च भूतं एतत् सर्वं रयिः'इति हि तत्रोच्यते। तत्र मूर्तामूर्तसर्वभूतजातस्योद्देश्यत्वेन निर्देशात् ।


1. आ. ठयतिरिक्तेषु 'भोग्यं' नास्ति । 2. पू. 'इत्यर्थः।' इत्यतः परं आदित्यशब्दितभोक्तप्रतिद्वन्द्वतया भोग्यवर्गस्य चन्द्रत्वेन निर्देशः' ति दृश्यते । 3. आ. पू. मूर्ति । 4. प्र. पू. 'मूर्त' ।
१. ५.]
प्रश्नोपनिषत्

अस्मिन् वाक्ये उद्देश्यवाचिना चन्द्रमश्शब्देन तदेव भूतजातमभिप्रेतमेित्येतत् स्पष्टमेव । एतेन चन्द्रमश्शब्दार्थस्योत्तरत्र विवरणं न दृश्यत इत्येतत् प्रत्युक्तम् । एवं चन्द्रमश्शब्दाभिप्रेतार्थस्य श्रुत्यैव दर्शितत्वात् तस्य शब्दस्य यो मुख्यार्थेश्चन्द्रः तस्यात्र अत्यन्तं परित्याग एवेति स्पष्टम् । अत एवं तत्सहपठितस्य आदित्यपदस्यपि अविवक्षितमुख्यार्थत्वप्रतीतेः योगेनामुख्यार्थपरतैव दर्शितेत्य वधेयम् । कैिव मुख्ययोः सूर्याचन्द्रमसोर्विवक्षायां ' स मिथुनमुत्पाद्यते आदित्ये च चन्द्रमसे च । आदित्यो ह वै प्राण: चन्द्रमा रयेिः ’ इत्येवंवेिधया वचनभङ्गया भाष्यमित्यपि ज्ञेयम् ।

रयेि: अन्नमितेि । रयिशब्दस्य अन्नं मुख्यार्थः । अत्र विवक्षितार्थः भोग्यमिति । नन्विदमसङ्गतम् । रयिं च प्राणं चेत्यत्र रयिप्राणशब्दार्थ: क इतेि जिज्ञासायां तद्ज्ञापनाय प्रवृत्तं आदेित्यो मा इत्यादीति ह्यक्तरणिका कृता । तदनुगुणतया मूर्तामूर्त सर्वं भूतजातं रयिशब्दवाच्यमेिति व्याख्यातव्यम् । तद्विहाय सर्वे भूतजातं भोग्यमित्युक्ते का सङ्गतिरिति चेत्--अत्रेदं बोध्यम् । चन्द्रमश्शब्दो हि भूतजाते औपचारिकः । तत्र उपचारनिमित्तं वाच्यम् । भूतजातं रयिशब्दवाच्यमित्युक्ते कथमिति जिज्ञासा जायते । सा च परिहृतव्या । अतः इदमुभयमुद्दिश्य रयिशब्दः वाच्यमिति व्याख्येयमपि सुज्ञानत्वादव्याख्याय रयेिपदप्रतिपाद्यमर्थमेवाह अन्नं, भोग्यमित्यर्थं इति । भूतजातं मोग्यमिति प्रतिपादिते हेि चन्द्रमा यथा भोग्यः तथा भूतजातमपीति सादृश्यनिमित्तक उपचार इति, भोग्यत्वादेव रयेिशब्दवाच्यत्वमुपपन्नमिति च प्रदर्शितं भवति । अतो न काचिदनुपपत्तिरिति । ननु चन्द्रमा एव रयिरिति न्याय्यं क्रमं परित्यज्य कथं क्रमान्तराश्रयणमिति चेत् मिथुनस्य अन्येन व्यवधानं न सहते श्रुतिरिति पश्यामः । तथाहेि चन्द्रमसा मध्ये निविष्टेन रयिप्राणयोर्व्यवधानं स्यात् । उत्तरत्र अयनादीनां रयित्वप्राणत्वे औपचारिके । न वस्तु तस्तत्र मिथुनभावोऽस्तीतिं वेिभाव्यम् । अथात्र अधिप्रजसंहितायां मातुः पूर्वरूपत्वात् " रयिं च प्राणे व ' इतेि रयेः प्रथमनिर्देशः आह्रतः । तदनुसारेण रयिनिरूपणे प्रथमकर्तव्ये सति किमिति `आदेित्येो ह वै प्राणः ' इति प्राणस्य प्राथम्यमिति चेत् सत्यम् । तथैव रयिनिरूपणमेवात्र प्रथमं क्रियते। प्राणनिरूपणं पश्चादेव अथादित्य इति । ननु आदित्यो ह वै प्राण इति प्राणवाक्यै प्रत्यक्षं प्रथमं पठ्यते । सत्यं पठ्यते । न त्वेतदेव कृत्स्नं प्राणनिरूपणपरं प्रकरणम् । तत्रैव सङ्गतमपि अल्पमिदमेकं वाक्यमादौ पठितम् । कथम् । रयिनिरूपणाङ्गतया । औपचारिकोऽपि चन्द्रमा हेि अत्र आदौ प्रस्तूयते रयिरेव चन्द्रमा इति । न च चन्द्रमस आदेित्यं विना स्थितिः । तस्य तस्मिन् प्रतिष्ठितत्वात् । यथाऽऽम्नातं तैत्तिरीयब्राह्मणे “ आदेित्योऽसि दिवि श्रितः । चन्द्रमसः प्रतिष्ठा । चन्द्रमा अस्यादित्ये श्रितः ।” इतेि । तदिह चन्द्रमोनिर्देशौपयिकतया रयिप्रकरणशेषत्वेन आदित्यवाक्यपठनम् । न तु प्राणप्रकरणोपक्रममभिसन्धायेति ।

तस्मान्मूर्तौतेि । मूर्तामूर्तभूतजातस्य रवित्यादेव तदारब्धाया मूर्तैः शरीरस्य रयित्वं भवतीत्यर्थः । यस्मात् कार्ये शरीरे रयित्वं दृश्यते तस्मात्तदुपादाने भूतजाते रश्त्विमवश्यम्भावीति पूर्ववाक्योक्तार्थहेतुत्वेन पर्यवसानं द्रष्टव्यम् । तदेवं रयेिप्राणशब्दार्थः क इति प्रश्नस्य भोक्ता जीवः प्राणः, भोग्ये भूतजाते रयिः इति समाधानमुक्तं भवतीति ज्ञेयम् ।
१. ६.
श्रीरङ्गरामानुजभाष्ययुक्ता

अथादित्य उदयन् यत् प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते।
यद्द्क्षिणां यत् प्रतीचीं यदुदीचीं यदधो यदृर्ध्वं यदन्तरा दिशो यत्सर्व प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते॥६॥

अथादित्यः।रयिनिरूपणानन्तरं आदित्यः; वर्ण्यत इति शेषः। आदित्य शब्दितस्य भोक्त्तुः प्राणशब्दितत्वे हेतुरुच्यत इति यावत् । उदयन् यत्प्राचीं दिशं प्रविशतीति। अयं जीवः सुषुप्तिस्थानात् प्रबुद्ध्यमान एव सन् प्राचीं दक्षिणां प्रतीचीमुदीचीमधश्र्चोर्ध्वं च अन्तरा दिशश्र्च सर्वं प्रकाशयन् ततद्दिग्वर्तीन्द्रियाणि धर्म:भूतज्ञानाग्व्यरश्मिद्वारा बिभर्ति। तस्मात्स एव प्राणशब्दितेन्द्रियनिर्वोढृत्वात् प्राण इत्यर्थ:। प्राचीं दिशं प्रविशति प्रकाशयति। प्राच्यान् पदार्थानुपलमत इति यावत्। तेन तस्माद्धेतोः प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते पूर्वदिग्वर्तिपदार्थप्रकाशकान् चक्षुरादीन् प्राणान् धर्मभूतज्ञानाख्यरश्मिमुखेनाधितिष्ठति प्रेरयति। धर्मभूतभूतज्ञानेन तदधिष्ठातृत्वलक्षणसन्निधानाभावे चक्षुरादिना करणेन रूपाद्युपलम्भो न स्यात्। चेतनानधिष्ठितस्य करणस्य कार्यासमर्थत्वादिति भावः। "यद्दक्षिणां यत् प्रतीचीं यदुदीची " मित्यादौ 'यद्दक्षिणां प्रविशति तेन दाक्षिणात्यान् प्राणान् रश्मिषु सन्निधत्ते, यत् प्रतीचीं प्रविशति तेन प्रतीच्यान् प्राणान् रश्मिषु सन्निधते' इत्यादिशेषः पूरणीयः। लाघवार्थं प्रतिपर्यायं तदनुक्तिः। अत्र प्रजा: सिसृक्षुः परमात्मा प्रकृतिं पुरुषं च ससर्जेति वक्तव्ये परोक्षरूपेण रयिप्राणशब्दाभ्यां तदभिलाप: रयिप्राणयोश्चन्द्रादित्यशब्दाभ्यामभिमापश्च "परोक्षप्रिया इव हि देवा" इति रीत्या रहस्यार्थस्य स्फुटतरोपदेशानर्हत्वसूचनार्थ:॥ ६ ॥

वर्ण्यत इति शेष इति। अथादित्यो वर्ण्यत इत्येकं वाक्यम्। उदयन्नित्याद्यपरम्। अत्र कर्तृवाचनः जीवपदस्याध्याहारो वा, आदित्यपदस्यानुषङ्गो वेत्यभिसन्धिः। यद्यपि 'आदित्य उदयन् यत् प्राचीं प्रविशति' इत्येकवाक्यता स्वारसिकी भाति अध्याहारादिक्लेशाप्रसङ्गश्च, तथापि उपक्रमे अथशब्दश्रवणात् तदर्थस्यानन्तर्यस्य आख्यातोक्तप्रवेशादावन्वयस्यानुप्रपन्नत्वात वाक्यभेदादि सर्वं सोढव्यमिति भावः।

प्रकाशयतीति। शरीरान्तः स्थितस्याणोर्जीवस्य स्वरूपतः वाह्यपदार्थप्रवेशो न सम्भवतीति ज्ञानप्रसरद्वारा स वाच्यः। ज्ञानद्वारा प्रवेशः प्रकाशनमेव। न हि तदतिरिक्तं किश्चिदस्तीति।


1. प्र.पु. चकारो नास्ति । 2. ना.पु. "सर्वप्राण" । 3. आ. ना. "चन्द्रावित्याभ्याम्"। 4. प्र. अस्यार्थस्य।
१. ७.]
[ ९
प्रश्नोपनिषत्

भावः । प्रकृतोपयोगितया पर्यवसन्नमर्थमाह-उपलभत इति यावदिति । वस्तूनां प्रकाशो हि ज्ञातुस्तदुज्ञानं सति भवति । तादृशज्ञानवर्त्त्वमिह विवक्षितम् । यत् प्रविशति यज्जानातीत्यर्थ इति भावः । तस्माद्धेतोरिति । ज्ञापकोऽयं हेतुरिति विभाव्यम् । पूर्वदिगिति । दिक्शब्देन तद्वर्तिपदार्थलक्षणेति भावः । रश्मिषु सन्निधत्ते सम्यङ् निधत्ते । सम्यङ्निधानं नाम अभिमतकार्यकारितयाऽवस्थापनम् । इयमर्थं शास्त्रप्रसिद्धेन लोकप्रसिद्धेन च पदेन स्फुटीकरोति-अधितिष्ठति प्रेरयतीति । पदार्थोपलम्भेन हेतुनाऽध्विष्टातृत्वं साध्यम् । अत्र व्यतिरेकमुखीं व्याप्तिमभिमतांप्रदर्शयति-धर्मभूतेति ।

मुख्ययोः सूर्याचन्द्रमसोरत्र सर्वथा प्रसावो नास्तीत्युक्तम् । तद् दृढीकुर्वन्नाह-अत्रेति । प्रकृतिमिति । यद्यपि मूर्तामूर्तविभागविभक्तानि पञ्च भूतान्येव प्राक् रयिशब्दार्थतया विवृतानि तथापि तात्पर्यगत्वा तेषामप्युपादानभूता मूलप्रकृतिरेव रयित्वेनाभिमतेत्यभिप्रेत्यैवमुक्तमिति ज्ञेयम्।

स एष वैश्वानरो विश्वरुपः प्राणोऽग्निरुदयते ।
तदेततदृचाऽम्युक्तम् ॥७॥

"आदित्यो ह वै प्राण" इति प्राणशब्द1 निर्दिष्टस्य भोक्तृवर्गस्योदयमानस्य परमात्मात्मकतामाह---स एष वैश्वानरो विश्वरुप इति । यः प्राक् प्रस्तुतः प्रजापतिशब्दितः, विश्वेषां नराणां नेतृत्वेन वैश्वानरशब्दवाच्यः, सर्वशरीरतया विश्वरुपशब्दितः, अग्रनेतृत्वादिगुणयोगेन अग्निशब्दितः, स एष प्राक् प्रजापति-शब्दनिर्दिष्टः परमात्मा "आदित्यो ह वै प्राण" इति प्राणशब्दितभोक्तृरुपःसन् उदयत इत्यर्थः । अयं च मन्त्रो वैश्वानराधिकरणे परमात्मपरतया सिद्धवत्कृत्य भगवता भाष्यकृता व्यवह्रतः । अत एवं व्यारव्यानमिति द्रष्टव्यम् । तदेतदृचाभ्युक्तम्; तदेतत् ब्रह्म अभिमुरवीकृत्य 2ऋच्यन्त्त्रेणोक्तम् ॥७॥

७. परमात्मात्मकतामिति । वैश्वानरादिपदानि परमात्मवाचीनि । प्राणपदं जीववाचि । तेषामस्य च सामानाधिकरण्येन प्रयोगः शरीरात्मभावनिबन्धन इति भावः । नन्वचान्तरप्रकरणानुरोधेन कृत्स्त्रमिदं वाक्यं केवलजीवात्मपरतयैव कुतो न व्याख्यायत इत्यत्राह-अयं च मन्त्र इति । इदं श्रुतिवाक्यमित्यर्थः । सिद्धवदिति । वैश्वानरशब्दः परमात्मनि च प्रयुज्यत इति प्रदर्शनाय "परमात्मनि च ' तदात्मन्येव हृदय्येऽग्नौ वैश्वानरे प्रास्यत्' ' स एष वैश्वानरो विश्वरुपः प्राणोऽग्निरुदयत' इति च " इति श्रीभाष्ये उक्तम् । तदत्रानुसन्घेयम् । स्वतन्त्रतया जीवप्रतिपादनं 'कुतो ह वा इमाः प्रजाः प्रजायन्ते' इत्येतत्प्रश्नोत्तरप्रकरणेऽस्मिन्न सङ्गच्छंतेति भाष्यकृतामाशयः ।


1. प्र.पू. 'प्राणादित्यशब्दः'। 2. प्र.पू.मःत्रेणाप्युक्तम् ।
२०
१. ८.
श्रीरङ्गरामानुजभाष्ययुक्ती

अभिमुखीकृत्यैति तदेतत् ब्रह्म ऋचा उत्तमित्येव व्याख्यातुं शक्यम्।किन्तु अभिरुपसर्गस्त्तत्रानतिप्रयोजनः स्यात्।अतः प्रसिद्धं पूर्ववाक्योक्त्तं ब्रह्मामिमुखीकृत्य वक्ष्यमाणमुक्त मिति योजनाआहतेति भावः। ॠङमन्त्रेणेति।छन्दोबद्धत्वादढ्मन्त्रत्वम्।न त्वयं ऋग्वेदे पठितो मन्त्र्:।

विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ।
सहस्त्ररश्मि:शतधा वर्तमान: प्राण: प्रजानामुदयत्येष सूर्यः॥ ८ ॥

विश्वरूपं हरिणमिति। विश्वरुपं सर्वशरीरम् । जातानि वेदांसि1 यस्मात्स जातवेदा: । "प्रज्ञा च तस्मात् प्रसृता पुराणी" ति सर्वज्ञानोत्पाद्कम्। परायणं परमप्राप्यम्2 ज्योतिः सर्वप्रकासशकदीप्तिमन्तम् एकं अद्वितीयम् तपन्तं जाठरग्न्या3 दिरुपेण तपन्तम्, "सन्तापयति स्वं देहमापादतलमस्तकम् " "अहं वैश्वानरो भूत्वा प्राणीनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विघम् । " इति श्रुतिस्मृतिभ्याम् हरिणं हरिमित्यर्थः । हरिशब्दस्य नान्तत्वं छान्द्सम् । वर्तमानः अनुवर्तमानः । तद्विघेयतया तच्छरीरभूत इति यावत् । सह्स्ररश्मिः नानाविषयविषयकज्ञानवान् । प्रजानां4 स्थावरजड्गमात्म5 कानां, प्राणः6 घारकः सूर्यः7 सूर्यवत्प्रकाशः8 एषः जीवः शतघा देवमनुष्यादिनानाविघदेहात्माभिमानशालितया सुषुप्तिस्थानादुदयते 9। सर्गकाले उदयत इति वाऽर्थः ॥८॥

जाठरेति । विश्वरूपमिति प्रजास्रृष्टीरुक्ता । जातवेदसमिति ज्ञानप्रदानम् । परायणं ज्योतिरित्वाराध्यतयाऽवस्थानम् ।अतः अन्ते तपन्तमित्यनेन आराधनोपयुक्तार्थसम्पत्यनुगुणस्तापो विरक्षित इति ज्ञायत इति भावः । अनुवर्तमान इति : उपसगस्य घोतकमात्रत्वात् तदमावेऽपि अपेक्षानुरोघेन केवलधादुरपि इममर्थ प्रतिपादयितुमह्र्त्येवेति भावाः । नानाविघविषयेति । आदित्यरूपमुख्यार्थत्वात्र विरहात् अतिशयोक्तिन्यायेन एवं व्याख्यातव्यं भवतीति भावः । सुषुप्तिस्थानादिति । 'उदयन् यत् प्राची दिशं प्रविशति ' इति पूर्वेण ऐकरूप्यमभिसन्घायेदम् । तत्र उदयन् यत् प्रविशनीत्युदयस्य अनुवाद्यगतत्वात् 'तेन प्राच्यान् प्राणान् रश्मिषु सन्निधते' इति सृष्ट्यनन्तर कालिकव्यापाराभिधानाच्च व्याख्यानमावश्यकम् । अत्र तु तथा विशेषानवगमात् आद्य एवोदयः स्वरसतः प्रतीयते । न च पूर्ववैरुप्यं दोषः। ऐकरुप्ये प्रमाणाभावेन तस्यैव तथात्वादित्यभिप्रेत्याह‌- सर्गकाल इति ।


1. प्र. " वेदांसि वेदाः " । 2. आ. ना. " परं प्राप्यम् " । 3. प्र. ' जाठरादित्यादि ' । 4. आ. ना. प्राणानाम् । 5. आ. ना. स्थावरजङ्गमकानां प्राणानाम् । 6. आ. ना. नास्ति । 7. आ. ना. पू. नास्ति । 8. प्र. व्यतिरिक्तेषु ' प्रकाशकः ' । 9. प्र. उदयति ।
१. ९.]
११
प्रश्नोपनिषत्

संवत्सरो वै प्रजपतिस्तस्यायने दक्षिणञ्चोत्तरञ्च नध्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ने चान्द्रमसमेव
लोकभिजयन्ते त एव पुनरावर्तन्ते तस्मादेत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते। एष ह वै1 रयिर्यः पितृयाणः॥९॥

एवं सूक्ष्मप्रकृतिजीवशरीरकस्य प्रजापतेः रयिप्राणशब्दितप्रकृतिपुरुषरूपभाग्यभोक्तात्मना विभागमुपवर्ण्य तस्यैव परमात्मनः अखण्डकालरूपेण स्थितस्य2 खण्डकालरूपेण विभागं दर्शयिष्यन्3 चितावतरणाय वा उपासनार्थं वा संवत्सराख्यप्रजापतेः दक्षिणोत्तरायणात्मकं रयिप्राणरूपं विभागं, तथा मासाख्यप्रजापतेः रयिप्राणशब्दितं कृष्णशुक्लपक्षात्मकं विभागं, अहोरात्रात्मककालरूपप्रजापतेः रयिप्रणात्मकं रात्र्यहरात्मकं विभागं, तत्प्रसंगेन रयिशब्दार्थदक्षिणायनकृष्णपक्षरात्र्यपेक्षया प्राणशब्दार्थभूतोत्तरायणशुक्लपक्षदिवसानां उत्कर्षञ्च वत्त्कुमारभते---संवत्सरं वा इति। तस्य संवत्सराख्यकालरूपस्य5 प्रजायतेः दक्षिणोत्तरशब्दिते अयने6 सूर्यगत्याधारभूते द्वे रूपे स्तः। 7तद्ये ह वा इति। ह वा इति प्रसिद्धौ स्मरणे वा। अयमर्धः। तत् "8तत्र ये पुरुषा9" इष्टापूर्ते दत्तमिति तत् कर्मोपासत इत्यर्थः। "य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते" इति श्रुत्यन्तरैकार्थ्यात् कृतशब्दो दत्तपरः। इष्टं यागादि श्रौतं10, पूर्त खादाति। इतिशब्दः प्रकारवचनः। यागदानवापीकूपादिकं कर्म येऽनुतिष्टन्ति, ते चन्द्रम11 स्सम्बन्धिनं लोकं अभिजयन्ते12 अभिजयन्ति प्राप्नुवन्ति। त 13एव पुनरावर्तन्ते। न त्वात्मोपसका उत्तरमार्गेण गता इत्यर्थः। तस्मादेत इति। तस्माद्धेतारेते कर्मठाः प्रजास्वर्गादिलक्षणक्षुद्रफलकामाः ऋषयः क्षुद्रफलद्रष्टारः दक्षिणं पन्थानं पितृयाणशब्दितं प्रतिपद्यन्ते। एष एव14 पितृयाणः रयिः अन्नप्रधानः, वैषयिकभोगात्मक इति यावत्। यद्यपि " धूमो रात्रिस्तथा कृष्ण" इत्यादिप्रमाण-


1. "इत्येष व"। 2. आ.ना. अखण्डकालरूपेण स्थितस्य नास्ति । 3. आ.ना.प्रदर्शयिध्यत् । 4. आ.पू.'तस्य' नास्ति । ना. "तद्वत्"। 5. आ.कालरूपप्रजापतेः । 6. आ.प.पू."द्वे अयने"। 7. आ.'तत्' नस्ति ।

8. आ.ना.पू."तत् तत्र" नस्ति । 9. ना 'ये पुरुषाः' नास्ति । 10. आ.पू.'श्रौतम्' नस्ति । 11. पू. चन्द्रमसः । 12. पू.'अभिजयन्ति' नस्ति । 13. आ.ना.'अठ एव'। 14. प्र.'एव' नस्ति ।
१२
१. ९.
श्रीरङ्गरामानुजभाष्ययुक्ता

प्रतिपन्नः पुराणेषु दक्षिणमार्गनिर्दिष्टो धूमादिश्चन्द्रान्तः पितृयाणोऽप्यन्यः । संवत्सरावयवभूतषण्मासात्मा दक्षिणायननिर्दिष्टोऽप्यन्यः । तथापि दक्षिणायनशब्देन द्वयोरपि व्यवह्रियमाणत्वात् कालमार्गयोरेकीकृत्य व्यवहार उपपद्यत इति द्रष्टव्यम् ।। ९ ।।

सूक्ष्मेति। न हि प्रजापतिः स्व स्वरूपादेव प्रकृतिपुरुषादुत्पादयतीत्युपपद्यते । तस्याविक्रियत्वात् । अत इदं विशेषणमाक्षिप्यत इति भावः । खण्डकालेति । संवत्सरमासाहोरात्ररूपेण त्रेधेत्यर्थ । यद्यपि 'संवत्सरो वै प्रजापतिः तस्य त्रीणि रूपाणि 'संवत्सरो वै प्रजापतिः' 'नासो वै प्रजापतिः' 'अहोरात्रो वै प्रजापतिः' इति पृथक् पृथगभिधानेन अर्थतस्तथा विभाग कृतो भवतीति भावः । चित्तावतरणायेति । चित्तस्य प्रजायतौ प्रजापतेर्वा चित्ते, अवतरणम् स्फुटप्रतीतय इति तात्पर्यम् । संवत्सरः प्रजापतिरित्युक्ते श्रोता शङकेत कथं संवत्सरः प्रजापतिरिति । तत्र, संवत्सरस्य हि द्वावंशौ स्तः दक्षिणायनमुत्तरायणं च; तत्र एको रयिः अपरः प्राणः इति प्रतिपादने, रयिप्राणरूपमिथुनसम्बन्धः प्रजापतेः प्रागुक्त । संवत्सरो यदि रयिप्राणरूपांशद्वयवान् तर्हि स प्रजापतिर्भवितुमर्हत्येवेति समाधानं कृतं भवतीति । यधुच्येत-अयनयोर्वा कथं रयित्वप्राणत्वे । उपदेशादिति चेत् संवत्सरस्य प्रजापतित्वमपि तथैवोपदेशात् निश्शङ्क ग्रहीष्यते । किं तत्र चित्तावतरणार्थमिति किञ्चिदमिधातव्यम्-इति तत्र तत एवास्वरसात् प्रयोजनान्तरमाह - उपासनार्थं वेति ।आम्नानस्य हि फलं किञ्चिदवश्यं वाच्यम् । तत्र यद्युक्तार्थोपयादकत्वं न सम्भवति, उपासनमगत्या प्रयोजनं वाच्यम् । सम्भवति च तत् ।कार्याख्यानादपुर्वमिति न्यायादिति भावः । तत्प्रसङ्गेनेति । कुत इमाः प्रजाः प्रजायन्त इति प्रश्रस्योत्तरवचनप्रकरणमिदम् । तत्र प्रकृतिपुरुषरूपेण संवत्सरादिकालरूपेण च स्थितात् प्रजापतेः प्रजाः प्रजायन्त इत्युत्तरमभिप्रेतम् । अत्र अयनयोः पक्षयोः दिवाकालरात्रिकाल्व्योश्च मिथ उत्कर्षापकर्षप्रतिपादनस्य नास्त्युपयोगः । अतः साक्षात्सङ्गत्यभावात् प्रसङ्गसङ्गतिरेव वाच्येत्यभिसन्धिः । आधारेति । अधिकरणे ल्युडिति भावः स्मरणे वेति । उक्तप्रसङ्गत्यनुगुणमिदमर्थान्तरमिति बोध्यम् । अयमर्थ इति । श्रोतॄणामवधानसम्पादनाय व्याख्यानप्रतिज्ञेयम् । इदं त्यक्तुं शक्यम् ; पाठान्तरेण वा भवितव्यमिति भाति । उपरि उपासत इत्यर्थ् इत्यत्रस्योऽशब्दो वा त्यक्तव्यः । तदिति लुप्तसप्तमीकमव्ययमित्यभिप्रेत्याह- तत् तत्रेति । कृतमित्यस्य वक्ष्यमाण प्रकारेण विवक्षितमर्थमाह-दत्तमिति । द्वितीयतच्छब्दस्य इतीशब्दानन्तरं स्थानमित्यभिप्रेत्याह-इति तदिति । तं व्याचष्टे - कर्मेति । इष्टं पूर्तमिति विशेषोपादानं तच्छब्दार्थजिज्ञासायां सामान्यमाक्षिपतीति भावः । उक्तेऽर्थे उपपत्तिं दर्शयन् स्पष्टतरं विवृणोति- य इम इत्यादिना ।आत्मनेपदं छान्दसमित्यभिप्रेत्य न्याय्यं रूपं दर्शयति - अभिजयन्तीति। क्रियाफलस्य भोगस्य कर्त्रभिप्रायतां गमयितुं व्यत्ययेनापि श्रुतिरात्मनेपदं परिगृह्णातीति ज्ञेयम् । चान्द्रमसमेवेत्येवकारः आदित्यलोकव्यावृत्तिपरः । स्पष्ठत्वादिदं नोक्तम् । एवकारार्थं विवृणोति- नत्विति । तस्माद्हेतोरिति । यस्मात् चन्द्रमसं गत्वा पुनरावर्तन्ते तस्मादित्यर्थः । चन्द्रलोकप्रापकत्वपुनरावृत्तिमत्वे हि दक्षिणमार्गस्य लक्षणभूते । तादृशी चन्द्रलोकप्राप्तिः पुनरावृत्तिश्च यस्मादेतेषां विद्येते
१. १०.]
१३
प्रश्नोपनिषत्

तस्मादेते दक्षिणमार्गगामिन इति भावः । एते कर्मठा इति । एत इत्यङ्गुल्या निर्देशात् सामान्याधिकारित्वं ततोऽनुत्कर्षश्च प्रतीयते । तत् कर्मठा इत्यनेन स्फुटीकृतम् । नन्वीदृशानां कथमृषित्वमित्याशङ्कय अविरोधेन तद्व्याचष्टे- क्षुद्रेति । अतीन्द्रियार्थदर्शित्वाद्व्याहृतमृषित्वम् । परन्तु कृच्छ्लब्धां तां शक्ति बत क्षुद्रफलवर्गमात्रे विनियुञ्जत इति स्वकीयं शोकमाविष्करोति श्रुतिरिति भावः । 'ऋषित्वयोग्याः' इत्यपि शक्यं व्याख्यातुम् । तथत्वे योग्या अपि तथा न भवन्ति क्षुद्रफलसङ्गादिति शोकाविष्कारः ।

पन्थानमिति । यद्यपि दक्षिणमित्येतावन्मात्रं मूले श्रूयते तत्र चोपक्रमानुसारेण अयनमित्येव विशेष्यं योजनीयं तथापि प्रसिद्धस्य संवत्सराक्यभूतस्य दक्षिणायनस्येहानन्वयात् 'स एतं देवयानं पन्थानम्' इत्यादिश्रुतिप्रयोगप्रसिद्धं विवक्षितार्थान्तरप्रत्यभिज्ञापकमिदं विशेष्यमुपात्तमिति ज्ञेयम्। अर्थान्तरं ज्ञापयितुमुक्तं पितृयाणशब्दितमिति । एवं संवत्सरप्रजापतेर्विभाग उक्तः । तग्र दक्षिणायनसम्बन्धि प्रासङ्गिकं चोक्तम् । अथास्य रयित्वमुच्यते..एष वा इतेि । अत्र यः पितृयाणः एष रयिः' इति श्रूयमाणपदयोजना । तत्र एतच्छब्दः पितृयाणपरामर्शीति स्पष्टम् । पर. पूर्वं दक्षिणं प्रतिपद्यन्त इति दक्षिणमार्गः:प्रस्तुत : । अद्य पितृयाणस्य रयेित्वे उच्यमाने पूर्वेण सह अस्य का सङ्गतिरिति शङ्का जायते । तत्र यः प्रस्तुतो दक्षिणमार्गः स एव पितृयाण इत्युच्यते नान्य इति ज्ञापनीयम् ! ज्ञापितं चैतत् पूर्वमेव 'दक्षिणं पन्थानं पितृयाण शब्दित' मित्यनेन । तदिह पर्यर्वसितगत्या वक्तव्यमर्थ पूर्वोक्तपरामर्शिना एतच्छब्देन लभ्यमानमिव कृत्वा आह--एष एव पितृयाण इति । तस्य कथं रयित्वमित्युपपादनाय विवृणोति-- अन्नेत्यादिना । सूचितमर्थं स्फुटीकर्तुं दक्षिणायनपितृयाणयोर्वैलक्षण्यप्रतिपादनपूर्वकं शङ्कते--यद्यपीति । तथा व दक्षिणायनकालं प्रस्तुत्य, इष्टापूर्तकारिणः पितृयाणेन चन्द्रमसं प्राप्नुवन्तीत्युक्ते का सङ्गतिरीति भावः । समाधत्ते--तथापीति । अयं भावः । दक्षिणायनशब्देन द्वयोरपि व्यवहारोऽस्ति कालस्य च मार्गस्य च । एवमुत्तरायणशब्देनापीति द्रष्टव्यम्। तत्र संवत्सरानुगुणतया कालस्य प्रजापत्यनुगुणत्या मार्गस्य च प्रतीतिर्भवति । एकशब्दोपादानेन तु उभयोरभेदः प्रतीयते । तत्र रूपकाद्यलङ्कारेष्विव एकस्य प्रकृतत्वं अपरस्योपरञ्जकत्वमात्रं, न प्रकृतोपयोगः । तत्रास्य प्रजापतिप्रकरणत्वात् तत्सम्बन्धी मार्ग एव प्रकृतो ग्राह्यः न कालः । तथा च पितृयाणदेवयानमार्गावेव दक्षिणायनोत्तरायणरूपतया इह विवक्षिताविति ।

अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्या दित्यमभिजयन्ते। एतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परायण मेतस्मान्न पुनरावर्तन्त इत्येष निरोधः । तदेषः श्लोकः ॥ १० ॥

अथोत्तरेणेति । अथशब्दो वाक्यान्तरोपक्रमे । ये तावत् “किं प्रजया करिष्याम " इति विरक्ता ऋषयः कायक्लेशादिलक्षणेन तपसा, स्त्रीसंगराहित्यलक्षणेन श्रीरारामानुजमाष्ययुक्ता [१.१०. “ ब्रह्मचर्येण, आस्तिक्यबुद्धिलक्षणया श्रद्धया, प्रत्यगात्मविद्यया, परमात्मानमुपास्य, अर्चिरादिना उत्तरेणायनेन' "आदित्याञ्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवःस एनान् ब्रह्म गमयती "त्युक्तप्रकारेण ब्रह्मप्राप्तिद्वारभूतमादित्यं अभिजयन्ते प्राप्नुवन्तीत्यर्थः । अन्वेष्टन्यतया निर्दिष्टमात्मानं स्तुवन् तेषामपुनरावृत्ति दर्शयति- एतद्वै प्राणानामिति । आयतनशब्दापेक्षया एतदिति नपुंसकलिङ्गनिर्देशः । प्राणानां प्राणभृतां आयतनं आधारभूतम् । " तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा आर्पिता एवमेवैता भूतमालाः प्रज्ञामात्रास्वर्पिताः । प्रज्ञामात्राः प्राणे अर्पिता" इति परमात्मनः सकलचेतनाधारत्वोक्तेः । एतत् परायणं परमप्राप्यमित्यर्थः । एतस्मान्न पुनरावर्तन्ते । उपासका इति शेषः । उत्तरेण मार्गेण गताः 'मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यत" इत्युक्तरीत्या परमात्मानं प्राप्य न निवर्तन्त इत्यर्थः । एष निरोधः । एप: "प्रजाकामो वै प्रजापति"रिति प्राक प्रजापतिशब्दनिर्दिष्टः परमात्मा स्वं प्राप्तस्य पुनरावृत्तिनिरोधकारी । अतस्तं परमात्मानं प्रजापतिशब्दितं प्राप्तस्य तदुपासकस्य अपुनरावृत्तिरुपपद्यत इति भावः । अत्र एव इत्येतच्छदेन प्रजापतिपरामर्शात् आत्मानमन्विष्येत्यात्मशब्दोऽपि प्रजापतिपर एव । अत एव एतत्सर्वमभिप्रेत्य सर्वव्याख्यानाधिकरणे व्यासार्यै: "तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्यादित्यमभिजयन्ते एतस्मान्न पुनरावर्तन्ते " इति अर्चिरादिगत्या अपुनरावृत्तिप्रतिपादनात्। " प्रजाकामो वै प्रजापति"रिति प्रजापतिशब्दनिर्दिष्टः परं ब्रह्मेति प्रतिपादितमिति द्रष्टव्यम् । ततश्च प्रजापतिमुपासीनस्यार्चिरादिगत्यप्रतिपादनात् कथं प्रजापतेर्ब्रह्मत्वमिति शङ्का निरा- कृता' । तदेष श्लोकः तत् तस्मिन् संवत्सरात्मनि प्रजापतौ वक्ष्यमाणः श्लोक इत्यर्थः ॥ १० ॥ १०. वाक्यान्तरेति । उत्कृष्टोत्तरायणप्रतिपादनपरवाक्येत्यभि सन्धिः । अमिजयन्त ; के न तद्वाचकं पदमुपासम् कोऽभिप्रायः तेडताव दुर्लभा इति भूयिष्ठतया सुलभत्वे हि इमे' इति निर्देशः क्रियेत : उत्तरमार्गानष्ठास्तु अत्यन्त विरलः, अत्यन्तं दुर्लभाः । किञ्च ‘इमे' इति निर्देशोऽप्यस्माकं तान्प्रत्यपचाराच कल्पेतेति विभेति श्रुतिः । .प्र. 'अचिराद्यत्तरायणेन'। ५.आ. 'प्राणभूतानाम' 3. प्र. 'एव'

नास्ति' 4. प. पू. इदं वाक्यं नास्ति। 5. आ. “संवत्सराख्य"।
१. २०.]
१५
प्रश्नोपनिषत्

एवं च विशिष्यानिर्दिश्यमानतयैव एषमुत्तरमार्गाधिकारिणां दक्षिणमार्गाधिकारिभ्योऽतिमात्रवैलक्षण्यं व्यञ्जितं भवति । तत स्फुटीकरोति-ये तावदिति । ते हि प्रजाकामा विषयसङ्गिनः । एते तु 'किं प्रजया करिष्यामः' इत्येवं स्थिता विरक्ता इति । कायक्लेशेति । विहितमुपवासादिकमेित्यर्थः । तपसेति विहितानुष्ठानं, ब्रह्मचर्येणेति निषिद्धवर्जनं. श्रद्वयेत्यधिकारसम्पतिः, विद्ययेति अङ्गभूतं स्वात्मोपासनं चाभिप्रेतमिति भावः । उपास्येति । नष्ठवस्तूपलम्भाय प्रकृतो हि यावदुपलम्भं तद् वस्तुं सादरं बुद्धौ धारयति । तदिहान्वेषणेन उपासनं लक्ष्यत इति भावः । उत्तरेणेत्यस्य विशेष्यं अयनं महाप्रकरणाद्लभ्यते तच्च मार्गरूपमिति पूर्वोक्तरीत्या स्थितम् । तदाह--अर्चिरादीति। उत्तरेणेत्यादितृतीयान्तशब्दमालायां प्रथमवर्जमन्ये अन्विष्येत्यत्र ल्यबन्ते अन्वीयन्ते । प्रथमम् अभिजयन्त इत्यस्मिन्नाख्याते । अतोऽत्र प्रथमपठितस्यापि चरमं व्याख्यानमिति ज्ञेयम् । पाठप्राथम्ये तु अथेत्युपक्रम्यमाणस्यावान्तरप्रकरणस्य एतदीयतया प्राधान्यादिति । ननु यद्युत्तरमार्गेण आदित्यं प्राप्नुवन्ति तावता चन्द्रप्राप्तिहेतुभूतान्मार्गान्तरादस्य को विशेष इत्याशङ्कापरिहाराय सप्रमाणं विशिनष्टि- आदित्याचन्द्रमसमिति । ' त्प्राप्यं, तस्य ह्यन्वेषणं भवति । तेनात्मनः प्राप्यत्वे सिद्धे ' अन्विष्य आदित्वमभिजयन्ते' इत्यादित्यप्राप्तिः किमर्थमुच्यत इति पर्यालोचनायां तत्प्राप्तिद्वारतयेति प्रतीयते । तच्चान्यत्र स्पष्टमेवोक्तमिति भावः । नन्वादित्यस्य ब्रह्मप्राप्तिद्वारत्वं काममस्तु ' ततोऽपि को विशेष इति शङ्कापरिहाराय एतद्धं प्राणानामित्यादिप्रवृतिनिभिप्रायेणावारयति--अन्वेष्टव्यतयेति । स्तुवन्निति । प्रकृतोपयो'गितया कांश्चन गुणान् कीर्तयन्नित्यर्थः । गुणाभिधानं हि स्तोत्रम् । एवं चास्य वाक्यस्य आत्मस्वरूपनिरूपणे न तत्परता । अपि तु अपुनरावृत्तप्रतिपादने, तन पुनरावृतिमतो दक्षिण मार्गदस्योत्तरमार्गस्य विशेषप्रतिपादने चेति द्रष्टव्यमिति भावः । नपुंसकेति । अन्यथा आत्मपरामर्शितया पुट्टिङ्गता स्यादिति भाव । आधारभूतमिति । आत्मतया धारकमित्यर्थ । अमृतं निरतिशयभोग्यम्। अभयं दुःखासम्भिन्नम् । स्वर्गसुन्ववत् नश्वरत्वकृतभयशून्यमिति यावत् । परमप्राप्यमिति । ततोऽन्यत्र प्राप्यं नास्तीत्यर्थः । एतस्मादिति । पुनरावृतिर्हिं तस्याभोग्यत्वाद्वा नश्वरत्वाद्वा प्राप्यान्तरसत्वाद्रा शङ्क्येत । तत् त्रितयमपि नास्ति । एतस्य सर्वात्मत्वात्। तस्मातपुनरावृतिरिति ।उपासका इति । कर्त्रपेक्षायां पूर्वमन्विष्येत्यनेनोपस्थिता अन्वेषणकर्तार एवान्वेतुमर्हतीति भावः ।

एष इति । इतिशब्दः पूर्वेणान्वितः उत्तरमार्गस्य वैलक्षण्यप्रतिपादनसमाप्तिद्योतक इत्याशय: । प्रागिति । उक्तरीत्या इतिशब्देनावान्तरप्रकरणस्य समाप्तत्वावगमात् ततः परं श्रूयमाणोऽयमेतच्छब्दः परमप्रकृतं प्रजापतिं परामृशतीति भावः । स्व प्राप्तस्येति । दक्षिणायनेन

गच्छन्त तं न प्राप्नुवन्ति । तस्मात् तेवां पुनरावृत्तिनिरोधी न भवतीति भावः । निरोधकारीति । कर्तरि धञिति भावः । कारणान्तरेण पुनरावृतिप्रसङ्गविरहेऽपि परमात्मनः स्वतन्त्रत्वेन स कदाचित् पुनरावृत्तिसङ्कल्पं यदि कुर्यात् तर्हि किं कर्तव्यमिति शङ्कापरिहारायायं वाक्यशेषः । 'ज्ञानी त्वात्मैव मे मतम्’ ‘स च मम प्रियः' ' तेषु चाप्यहम्' इति वदतस्तस्य तादृशासङ्कल्पकरणे कः प्रसङ्ग इति विवक्षितमित्यशय- । एवमत्र प्रतिपादितस्य. अपुनरावृत्ति
१६
१. ११.
श्रीरङ्गरामानुजभाष्ययुक्ता

हेतुत्वस्य परमात्मलिङ्गत्वात् तदधीनसिद्धिकमर्थविशेषमाह -अत्र एष इतीति । आत्मशब्दोSपीति । न ह्यनुपासकस्य स्वेतरोपासकस्य वा प्रजापतिः पुनरावृत्तिनिरोधकारी भवेत् । तेनायमुपास्य आत्मा प्रजापतिरेवेति । इदमत्र आकूतम् । कारणतया प्रतिपाद्यमानत्वात् प्रजाकामो ह वै प्रजापतिरिति निर्दिष्टः प्रजापतिः परमात्मेति पूर्वमेवोक्तम् । तस्यैवेह पुनः आत्मशब्देन एतच्छब्देन च निर्दिष्टस्य उपास्यत्वार्चिरादिगतिप्राप्यत्वापुनरावृत्तिहेतुत्वप्रतिपादनादपि तस्य परमात्मत्वं वेदितव्यभिति । तदिदं संवादार्थं ष्रुतप्रकाशिकोदाहरणव्याजेन स्फुटीकरोति - अत एवेति ।

संवत्सरात्मनीति । नन्वितिशब्देनावान्तरप्रकरणावसानं सूचितम् । एष निरोध इत्येतच्छन्देन च प्रजाकामो ह वै प्रजापतिरिति निर्दिष्टः परमप्रकृत: प्रजाप्रति: परामृश्यत इत्युक्तम् । तथा सति कथमिदानीं अयमेतच्छब्द: संवत्सरात्मानं प्रजापतिं निर्देषुं शक्नोति । व्यवहितत्वात् । इति चेदुध्यते । इतिशब्देन उतरमार्गवैलक्षण्यप्रतिपादनसमाप्तिर्द्योत्यत इत्युक्तम्ः न तु प्रकरणसमाप्तिरिति । एतच्छन्देन च संक्त्सरो वै प्रजापतिरित्यत्रोपस्थित एष प्रजापति: परमृश्यते । स तु परामृश्यमान: केवल एव परामृश्यते न संवत्सरात्मत्वविशिष्टतया । अस्य आकारस्य पुनरावृत्तिनिरोधकरणे अनुपयोगित्वात् । कारणत्वाकारस्यैवापेक्षितत्वात् । एतव्द्यजनायैव ' एषः प्रजाकामो वै प्रजापतिः इति प्राक् प्रजापतिशब्दनिर्दिष्टः ' इति विवरणं कृतम्, न तु तद्वाक्योपस्थितपरामर्शित्वतात्पर्येण । तस्तमात् मध्ये निरोधवाक्ये अनाकांक्षितत्वेन संवत्सरात्मत्वविशेषणपरित्यागेSपि अत्र विशिष्टपरामर्शे नानुपपत्तिलेशोऽपीति ।

एतस्मान्न पुनरार्तन्त इति हेतो: एष उत्तरमार्गः निरोधशब्दवाच्यो भवति पुनरावृत्तिं निरुणध्दीति व्युत्पतेः । न च दक्षिणमार्ग एवमित्येवमपि शक्यं व्याख्यातुमिति द्रष्टव्यम् । वक्ष्यमाण इति । एष श्लोक इत्यत्रत्यस्य एतच्छब्दस्य विवरणमिदम् । बहृचैरधीत इति पूरणीयम् ।

पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥ ११ ॥

पञ्चपादं पित्तरमिति ॥ वत्सरसंवत्सर परिवत्सरेडावत्सरानुवत्सररुपा: पञ्च पादाः यस्य स पञ्चपादः । अथ वा हेमन्तशिशिरयोरेकीकरणात् षडृतवः पञ्चर्तवः संपद्यन्ते। ते पादा: यस्य स पञ्चपाद: तम् । पितरं सर्वस्य जनकं, द्वादशाकृतिं द्वादशमासाकृतिं, दिवः स्वर्गात् परे परस्मिन् अर्धे स्थाने पुरीषिणं पुरीषशब्देन स्वर्णभूमिसन्निहितं ब्रह्माण्डगोळकावरणमुच्यते। सोSस्य स्थानत्वेनास्तोति पुरीषिणमाहुरित्यन्वय । अथशब्द: पक्षान्तरपरिग्रहे । उशब्द: अवधारणे । परशब्द


1. ना. " संवत्सरवत्सर..." । 2. प्र. 'पञ्चपाद:' नास्ति ।
१. १२.]
१७
प्रश्नोपनिषत्

उत्कृष्टवचनः । पूर्वोक्तेभ्योऽन्ये उत्कृष्टाः,इमे कालतत्त्वविदः आदित्यादिग्रह्सप्तकलक्षणचक्रयुक्ते, ॠतुमक्षणारषट्कयुक्ते, संवत्सराख्ये रथे जगत्सर्वं विचक्षणं कुशलं निष्चलं यथा भवति तथा अर्पितमित्याहुः ॥ ११ ॥

'प्रभवो विभवः शुक्लः' इति पठिते षष्टिहायनचक्रं प्रथमे पञ्च क्रमेण वत्सरादिनामानः । पुनः षष्टादयः पञ्च तथा । पुनरपि एकादशादयः पञ्च न्नथेत्यान्यं । द्रष्टव्यम् । एवं पञ्चाब्दीक्रमेण संवत्सरचक्रस्य परिवर्तमानत्वात् पञ्चपादत्वमुक्तमित्यभिप्रेत्य व्याचष्टे-वत्सरेति । तैतरीयब्राह्मणे एकत्र'संवत्सरः,परिवत्सरः,इदावत्सरः,इदुवत्सरः,इद्वत्सरः'इति पञ्च नामानि ह्श्यन्ते । अपरत्र चतुर्थस्येदुवत्सरस्य स्थाने अनुवत्सरः पठित इति विशेषः । एकैकस्य हायनस्य पञ्चपादत्वं वक्तव्यमिति यदि मन्यते तदनुरोधेनान्यथा व्याचष्टे अथवेति । पञ्चर्तव इति । 'द्वादश मासाः पञ्ञर्तवः' इति वेदेष्वेवाम्नातमिहानुसन्धेयम् । ॠतुप्रवृतिक्रमेण हि संवत्सरो याति । तेन ॠतूनां पादत्वम् । स्वर्णभूमीति । 'तदण्डभभवद्वैमं तदण्डमकरोत् द्विधा' 'ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे ' इति मनूक्तरीत्या हिरण्मयस्याण्डस्य शकलेन दिवो निर्मितत्वात् विश्वकोशस्योपरितनी भूमिः स्वर्णमयी भवति । तस्य अप्युपरि यदावरनणमस्ति तत्पुरीषपदवाच्यामिति।

उत्कृष्टेति । एभिर्यदुच्यते तदेवोपादेयमिति भावः । संवत्सरात्मनः प्रजापतेः स्थानोपदेशपरोऽयं मन्त्रः पक्षद्वयमुपन्यस्य चरमे सिध्दान्ततामभिव्यञ्जयति । तत्र प्रथमः पक्षः ,दिवः परे स्थाने वर्तत इति कण्ठोक्तः । दूरे स्थितस्य कथं संवत्सररूपकालनयन्तृत्वतमिति शङ्कायां 'प्रदीपवदावेशस्तथाहि दर्शयति' इत्यभावाधिकरणसूत्रोक्तन्यायेन सङ्कल्पमात्रेण तदुपपन्नमिति सभाधानाभिप्रायेण पञ्चपादं द्वादशाकृतिमिति शरीररूपणं कृतम् अण्डान्तर्वर्त्यपि समस्तं वस्तुजातं व्याप्य वर्तमानत्वादिहैव स परमात्मा वर्तत इति द्वितीयः पक्षः । स तु परमरहस्यत्वान्न कण्ठत उच्चते । अपि तु 'सप्तचक्रे' 'षडरे' इति रथरूपणेन व्यज्यते । न ह्यधिष्ठातारं रथिन विना रथस्य प्रवृत्तिरस्ति । तथा इहैव स्थितः संवत्सररथं नियमयतीत्ययमेव पक्ष आदरणीय इति ।

जगत्सर्वमिति । अर्पितमिति पारतन्ञ्यप्रतीतेर्न परमात्मनो विशेष्यतया ग्रहणं युज्यते । अतः पारिशेष्यात् जगदेव ग्राह्यमिति भावः ।

मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः शुक्लः प्राणस्तस्मादेत ऋषयः शुक्ल इष्टिं कुर्वन्तीतर इतरस्मिन् ॥ १२ ॥

'यथा संवत्सरो रयिप्राणात्मना विभक्तः, एवं मासोऽपि' इत्युपासनार्थं प्रदर्शयति---मासो वै प्रजापतिरिति । स्पष्टोऽर्थः । तस्मादेत इति । यस्मात् शुक्लः


1.आ."शुक्लः पक्षः"।
२८
१. १३.
श्रीरङ्गरामानुजभाष्ययुक्ता

पक्ष:1 प्राणतया उत्कृष्ट:तस्मात् ऋषय:अतीन्द्रियार्थद्रष्टार:सर्वेऽपि शुक्लपक्ष एव शोभनानि कर्माणि कुर्वन्ति। इतरे अनृषय:अज्ञा:पुन: अप्राणतया असारभुते कृष्णपक्षे कुर्वन्तीत्यर्थ:॥१२॥

रयिप्राणात्मनेति। यद्यपि 'एष ह वै रयिर्य:पितृयाण:' इतिवत् 'एष ह वै प्राणो यो देवयान' इति उत्तरभार्गस्य प्राणत्वम् नोक्तम् तथापि 'एतद्वै प्रजानामायतनमित्यनुक्ता एतद्वै प्राणानामायतनम् एतस्मान्न पुनरावर्तन्ते' इति प्राणपदघटनात् प्राणभृतां परमश्रेय:प्राप्तिसाधनतया उत्तरायणस्य प्राणत्वमौपचारकं सुचितमेवेति नानुपपतिरिति ज्ञेयम् । उपासनार्थमिति। एतेन पूर्वोक्ते चित्तावतरणार्थत्वे नातीवादर इति व्यज्यते।मुले तस्मादित्यस्य शुक्लपक्षस्य प्राणत्वादित्वर्थ:।अस्तु प्राणत्वम्।तावता तत्र कथमनुष्टानमित्यत:सोपस्कारं व्याचष्टे यस्मात् उत्कृष्ट इति। प्राज्ञानामनुष्टानकालतया उत्कर्ष:सुचित इति भाव:।

अनृषय इति।नन्वेतदनुपपन्नम्।पुर्व 'एत ऋषय:'इति श्रवणात्।यदि हि 'ऋषय:शुक्ले कुर्वन्तितर तरस्मिन्' इत्येतावन्मात्रम् श्रूयेत तर्हि 'इतरे ऋषिभिन्ना अनूषय:'इति विवरणम् युज्यते।एत ऋषय इत्येवमभिधाय अनन्तरम् इतर इति निर्देशात्तु अन्ये ऋषय इत्येव स्वरसत:प्रतीयते।अतस्तथैव व्याख्येयमिति चेत्।अत्रेदमवधेयम्।'एत ऋषय:शुक्लेकुर्वन्ति;इतरे ऋषय:कृष्णे कुर्वन्ति' इति वचनव्यक्तौ अङ्गीक्रियमाणायां कस्यचिद्विशेषस्थानवगमात् वाक्यमेव कृत्स्नं व्यर्थं भवति।न हि उभयोरपि पक्षयो:समं प्राशस्त्यं प्रतिपाद्यत इति युक्तमङ्गिकर्तुम्।पूर्वापरप्रक्रियाविरोधात्।मासस्य प्रजापतित्वकथनस्य पक्षयोर्विमज्यवचनस्य चात्यन्तवैयर्थ्यापातात्।उपासनमात्रार्थत्ववादस्यातिदुर्बलत्वात्।तस्मात् 'एते केचन शुक्लं कुर्वन्ति। इतरे सर्वे कृष्णे कुर्वन्ति इत्येव वचनव्यक्ति:। अत्र हेतुरपेक्ष्यते कस्मादेवं केचन शुक्ले कुर्वन्ति नेतरस्मिन् इति।तत्प्रतिपादनपरमेतत् 'ऋषय' इति।यस्मादेत ऋषय: प्राज्ञा: विशिष्टकालावगमकुशला: तस्मादेते विशिष्टे शुक्लपक्षे कुर्वन्तीति।एतेन अनृपित्वादेव इतरे इतरस्मिन् पक्षे कुर्वन्तीति तत्रापि हेतुराक्षिप्तो भवति।तथाच इतरेऽनृषय इत्येव पर्यवसानमित्यतिसूक्ष्मदर्शिताऽत्र भाष्यकारस्य निपुणं विभाव्यः ।अनृप:अज्ञा:इति पुनर्विवरणेन हि स्पष्टमत्र स्वाभिप्रायम् प्रकाशयततीति ।

अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्निरेव रयि:प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्यचर्यमेव तध्यद्रात्नौ रत्या संयुज्यन्ते ॥१३।।


अमुमेव विभागं अहोरात्नेऽप्युपासनाय प्रदर्शयति अहोरात्रो वै प्रजापतिरिति।स्पष्टोऽर्थ:।प्राणं वा एत इति।यस्माद्हेतोह्र्नः:प्राणरुपत्वम्,


1. पू. "पक्ष:" नास्ति।
१. १४.]
१९
प्रश्नोपनिषत्

अत एव रत्या रत्यर्थ, प्रयोजनस्य हेतृत्वविवक्षया' तृतीया। प्राणभूतेSह्नि स्त्रीभिर्ये संयुज्यन्ते त एते प्राणमेव प्रस्कन्दन्ति प्रकर्षेण शोषयन्ति। प्राणापचारात् प्राणमेव निघ्नन्तीत्यर्थः। ननु तर्हि स्वयोषिन्गमनं गृहस्थैर्न कार्यमित्याशंक्य रात्रौ कार्यमित्याह- ब्रह्मचर्यमेव तदिति। रत्यर्थ रात्रौ स्त्रीसप्रयोगो ब्रह्मचर्यमेव। मैथुनमेव न भवतीत्यर्थः। तन्न दोषायेति यावत् ॥ १३ ॥

तन्न दोषायेति। ननु गृहस्थधर्मस्य स्वयोदिद्रमनम्य दोषत्वापादकतया प्राणरूपयाद्दोSपकर्षः, अतथानृततया रयिरूपाया रात्रेरुत्कर्षेश्च प्रतीयते।न चैवमेक्षास्तु को दोष इति वाच्यम्। प्राणशब्दाथंभूतोत्तरायणशुक्लपक्षदिवसानामुत्कर्ष च वक्तुमारभते' इति पूर्वोक्तविरोधादिति चेन्न। यधा दम्पत्योः स्वच्छन्दवृत्तिर्गुरुसन्निधौ निषिध्यते तथेह अहनि संसर्गनिषेध इत्यभिप्रायात्। गुरूणां पूज्यत्वं हि तत्र निबन्धनम्। तथा प्राणरूपम्याद्धोऽपीति।

अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति ॥ १४ ॥

ननु प्रकृतिपुरुषकालात्मकं ब्रह्म कथं प्रजानामुपादानमित्युच्यते। अन्नपरिणामभृतस्य रेतस एव प्रजोपादानृत्वदर्शनादित्याशंक्याह-- अन्नं वै प्रजापतिरिति। अन्नावस्थं, तदुत्पन्नरेतोSवस्थञ्च यतः प्रजापतिशब्दितं ब्रह्मैव, अतः प्रकृतिपुरुषसंवत्सरमासादिकालान्नरेतोSवस्थात् ब्रह्मणः सर्वाः प्रजाः प्रजायन्त इति प्रजापतिशब्दितस्य ब्रह्मण उपादनत्वमुपपद्यत इति भावः॥ १४ ॥

उपादानमित्युच्यत इति। न चात्र पूर्वमुपादानत्वं कुत्रोक्तमिति वाच्यम्। उत्पादिते मिथुने एकस्य प्राणस्य विश्वरूपं हरिणमित्यनेन मन्त्रेण प्रजापत्यात्मकत्वोक्त्या तत एव तत्साहपठिताया रयेरपि तत्सिद्या च कार्ययो रयिप्राणयोरन्तरात्मक्त्याSवस्थानेन प्रजापतिरपि कार्यत्वं तावत् प्रतीयते। न चेदं तस्योपादानत्वमन्तरेणोपपद्यत इति तदपि प्रतीतमेवेति।

इत्याशङ्कयेति। इति श्रोतुराशङ्कां उत्थितां कृत्वेत्यर्थः। यद्वा इत्येवं चोद्यमाशङ्कयेति योज्यम्। अन्नावस्थमिति। आभ्यां शङ्कापरिहाराभ्यामस्य प्रश्नस्य सारार्थः प्रकाशितः। तथा हि-- कुतो ह वा इमाः प्रजा प्रजायस्त इति पृच्छतः कबन्धिनः कात्यायनस्यायमभिप्रायः। स्त्रीपुंसाभ्यां मिथुनौभवद्भयां प्रजा जायन्त इति प्रत्यक्षमेतत्।प्रत्यक्षाद्यगोचरात् परस्माद् ब्रह्मण: सर्वमुत्पद्यत इति तु वृद्धा आचक्षते। अत्र किं तत्वमिति जिज्ञासामह इति। परं ब्रह्म


1. आ। ' विवक्षायाम ' । 2. पू. शोचयन्ति । 3. आ. व्यतिरिक्तेषु "अवस्थारूपात्" । 4. आ. ' इमाः ' । २० श्रीरङ्गरामानुजभाष्ययुक्ता [११५-१६. प्रकृतिपुरुषौ सृष्ट्वा तदात्मतयाऽवतिष्ठते । संवत्सरादिकालरूपेण वर्तमानः तत्तदृत्वनुगुणवर्षातपादि- प्रवर्तनेन अन्नमुत्पाद्य तदात्मतयाऽवतिष्ठते । अन्नं जग्ष्वा तृप्तः पुमाम् यदा स्त्रिया संयुज्यते तदा वीर्यात्मना स्थितं ब्रह्म तस्या गर्भ प्रविश्य ततःपर काले प्रजारूपो जायते। तस्मात् ब्रह्मणः प्रजा जायन्ते, अन्नाज्जायन्ते, मातापितृभ्यां जायन्ते, रेतसो जायन्त इत्येषां व्यवहाराणां न मिथो व्याघात इत्याचार्यस्य इयता विस्तरेणोत्तरं ददतोऽभिप्राय इति । तद्ये ह तत् प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते । तेषामे- वैष ब्रह्मलोको' येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् ॥ १५ ॥ तेषामसौ विरजो ब्रह्मलोको न येषु जिह्नमनृतं न माया- चेति ॥१६॥ इति प्रथमः प्रश्नः ॥ प्रसंगात् अमुमुक्षुनिन्दापूर्वकं मुमुक्षून स्तौति-तघे ह वै(:) प्रजापति- 'व्रतं चरन्तीति । तस्माद्ये “ अन्नं वै प्रजापति"रिति प्रजापतिशब्दितस्यान्नस्य व्रतं भक्षणं व्रतत्वेनानुतिष्ठन्ति येऽन्नभक्षणशीला ब्रह्मचर्यरहिताः, त एव प्रजा उत्पादयन्ते । एष ब्रह्मलोकः' पुत्रपश्वादिलक्षणः कार्यभूतब्रह्मरूपः लोकः तेषामेव, न त्वात्मकामानामिति भावः । येषां तपो ब्रह्मचर्यमिति । येषां कायशोषणाख्यं तपः न भक्षणशीलता, मैथुनवर्जनं ; येषु च 'मनस्यन्यद् वचस्यन्यत् कर्मण्यन्यद् दुरात्मना "मित्युक्तकौटिल्यलक्षणं जिह्मत्वं नास्ति, भूताहितवचनलक्षणमसत्यवचनं नास्ति तेषामसौ विरजः निर्दोषः ब्रह्मैव लोको ब्रह्मलोकः । तथैव व्यासार्यै:सर्वव्याख्या- नाधिकरणे विवृतत्वादिति द्रष्टव्यम् । इति शब्दः प्रतिवचनसमाप्तौ ॥ १५-१६ ।। इति प्रथमप्रश्नभाष्यम् । १५. प्रसङ्गादिति । कुत इमाः प्रजाः प्रजायन्त इति प्रश्नस्य तस्मादिमाः प्रजाः प्रजायन्त इत्यन्तमुत्तरं दत्तम् । तत्र प्रकरणं समापनीयम् । केषां ब्रह्मलोकप्राप्तिर्भवति केषां न भवतीति प्रतिपादनस्य नास्ति सङ्गतिरित्याशङ्कापरिहारायेदमुक्तम् । यदापि नान्या सङ्गतिरस्ति तथापि प्रसङ्गरूपायास्तस्याः सत्त्वात् न असङ्गतत्वशङ्का कार्या । कारणभूते हि ब्रह्मणि उपदिष्टे तत्प्राप्ति 1. आ. ना. पू. एष लोकः। 2. प्र. पृ. 'तत्प्रसङ्गात्' 3. BT. "प्रजापतेर्बतम्"। 4. आ. ना. पू. एष लोकः"|.आ.मा. "कार्य रूपः" नास्ति। 1.आ. शोषाख्यम्"। 7.ग्र. "भूनाहितमसत्य 8. अ, इतः परं 'परब्रह्मरूपं फलमित्यर्थः' इत्यधिक दृश्यते । 11 " १ १५-१६.] प्रश्नोपनिषत् कामानां मुमुक्षूणां तत्रोदासीनानामितरेषां चोपस्थितिर्भवति । तस्मात् तत्स्तुतिनिन्दे क्रियेते इति भावः । ये प्रजापतिव्रत चरन्तीत्यादिना अमुमुक्षुप्रत्यायनम् । तेषामेष ब्रह्मलोक इति तेषां संसार चक्रपरिवर्त्यंमानतया निन्दा । येषां तपो ब्रह्मचर्य येषु सत्य, न येषु जिह्ममिति मुमुक्षुख्या- पनम् । तेषामसौ विरजो ब्रह्मलोक इति तेषां सर्वदुःखनिवृतिपूर्वकमहानन्दप्राप्तयर्हतया स्तुति- रिति क्भिाव्यम्। अथ प्रासङ्गिकमपि निष्प्रयोजनं न वक्तव्यम् । असक्तत्वापरिहारात । न त्युपस्थितिमात्रं प्रसङ्गः। अपि तु उपेक्षानर्हत्वमपि मिलितम् । तच्च प्रतिपादनस्य प्रयोजनवत्त्वे सति भवति नान्यथा । तथा चामुमुक्षुमुमुक्षुनिन्दास्तुत्योरिह किंञ्चिरप्रयोजनं वाच्य मिति चेद् ब्रूमः प्रश्रस्यो. त्तरं यद्यपि दत्तं तथापि 'एतदमृतमभयमेतत् परायणमैतस्मान्न पुनरावर्तन्त' इति पूर्वोक्तं स्मरतां इयमाशङ्का भवितुमर्हति -सर्वा एवं प्रजा: अमृतमभयं परायणमात्मानमन्विष्य अपुनरा- वृत्तिं कुतो न गच्छन्ति । कुत इह प्रजायन्त इति । एतत्परिहारव्यञ्जनतात्पर्येण इमे स्तुतिनिन्दे प्रवृत्ते । जिह्मानृतमायारहितानां हि तपआदिसम्पत्त्या विद्यानिष्पत्तिः, ततोऽधुनरावृत्तिश्च । तथा- विधा अतिदुर्लभाः । स्वभावतः सर्वेषां जिह्ममृतादिसङ्गित्वात् । तदिह पुनःपुनर्जायन्ते । नापु- नरावृत्तिपदं गच्छन्तीति । प्रथमतच्छब्दं लुप्तपञ्चमीकमव्ययं कृत्वा व्याचष्टे--तस्मादेति । यस्मादन्नं रेतस्त्वेन परिणमते रेतसश्च प्रजा जायन्ते तस्मादित्यर्थः । द्वितीयतच्छब्देन प्रसिद्धि परामर्शकेन जड़ै- राचर्यमाणमित्येतदभिधीयत इति सुगमम् | व्रतत्वेन नियतकर्तव्यत्वेन । व्रतशब्दस्य 'पयो- व्रतं ब्राह्मणस्य ' इत्यादौ भक्षणार्थे प्रसिद्धत्वात् अन्नस्य प्रजापतित्वेन पूर्ववाक्ये उपस्थितत्वाच्च एवमिदं भाष्यकृता व्याख्यातम् । यदि तु इतिशब्देन प्रधानप्रकरणसमाप्तिद्योतकेन अन्नोप- स्थितिविच्छिन्न्नेति स्यात् तदा प्रकारान्तरेण व्याख्यातुं शक्यम् । तथाहि । अत्र प्रजापतिव्रतं नाम किमिति पर्यालोचने ते मिथुनमुत्पादयन्ते' इत्येतत्सादृश्यात् ‘स मिथुनमुत्पादयते' इत्येतद्वाक्यघटित प्रजाकामो ह वै प्रजापति' रित्यादिप्रतिवचनगारम्भस्थमहावाक्योपस्थित्या प्रजाकामनया तत्सृष्ट्युचितप्रयत्नवत्त्वं प्रजापतेर्यत् तत्रोक्तं तदेवेह प्रजापतिव्रतपदविवक्षितमिति प्रतीयते । तदयमर्थः। तत् तत्र ; वस्तुतत्त्व एवं स्थित इत्यर्थः । ये तत् पूर्वोक्तं प्रजापतिव्रतं प्रजाकामनया तदुत्पादनोपयोगिनं तीव्रमुद्यमं चरन्ति कुर्वन्तीति । एष ब्रह्मलोक इति । क्वचिद् ब्रह्मपदं न पठ्यते । पश्यमानं तु युक्तं भाति । यद्यप्यु- क्तरीत्या सर्व ब्रह्मात्मकमेव तथापि अल्पत्यास्थिरत्यादिदोषभूयिष्ठतया नेदं विवकिनामभिलाषास्पद- मिति भावः । येषां तप इति । यत्रपि अस्मिन् खण्डे इदं पठ्यते तथाप्यर्थानुसारेण उत्तरत्र योजनमावश्यकमिति भावः । जिह्मत्वमिति। उत्कटं जिहात्वमेव मायेलामो ग न मायापदं व्याख्यातमिति भाति । ग्रन्थपातो वा। विरज इति। छान्दसण, नीर्घा- भावो वा । ननु ब्रह्मणो लोको ब्रह्मलोक इति स्वरसतः प्रतीयत्त का तथैवेति राकरप्रन्थेषु द्रष्टव्येति भावः । इतिशब्द इति । प्रतिवचनमहा समाप्तिद्योतक इत्यर्थः इति प्रथमप्रश्नटिप्पणी TRIPATE 44103 २२ श्रीरामानुजभाष्ययुक्ता [२. १-२. अथ द्वितीयः प्रश्नः॥ अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव देवाः प्रजा' विधारयन्ते कतर एतत् प्रकाशयन्ते कः पुनरेषां वरिष्ठ इति ॥१॥ देहेन्द्रियमनःप्राणादिविलक्षणप्रत्यगात्मशोधनाय प्रश्नानवतारति । उक्तञ्च ब्यासार्यै: “ उत्तरेषु खण्डेषु प्रत्यगात्मा विशोध्यत" इति । अथ हैनमिति । कब- न्धिप्रश्नानन्तरं पिप्पलाद भार्गवो वैदर्भिः पृष्टवान् । किमिति? भगवन्निति । हे भगवन् किसंख्याका देवाः स्थावरजङ्गमात्मिकां प्रजां बिभ्रति । तेष्वेव देवेषु कतरे देवा एतत् शरीरं कार्य(वा) प्रकाशयन्ते । कः पुनरेषां श्रेष्ठ इति ।। १ ।। अथ द्वितीयः प्रश्नः महाप्रकरणार्थमाह-देहेन्द्रियेति! प्रजानामुत्पत्तिरुक्ता, स्वरूपं निरूप्यत इति सङ्गति- रिति भावः । प्रजाशब्द. प्रायो मनुष्याय प्रयुज्यते। इह न तथेत्यभिप्रत्याह-स्थावरेति । कतर इत्यनेन 'न ते मयं अपि तु तेषु केचिदेव, इति ज्ञायते' इति प्रश्टा सूच्यते । तद्विशदय- न्नाह-तेष्वेवेति । एतदिति प्रत्यक्षनिर्देश इत्यभिप्रेत्य विवृणोति- शरीरं तत्कार्यं वेति । कार्थ आहारविहारादि : शरीरस्य प्रकाशनं यदि निष्पादनं न तद् वागादिकर्तृकम् । यद्यभिन्य ञ्जनं न तदाकाशादीनाम् । यद्धुज्ज्वलीकरणं न तत्प्रायेण भूयिष्टनाम् । तत: तत्परित्यज्य तत्कार्यानुधावनम् । प्रकाशने म निष्पादनमेव : यद्यत्र एतदिति पूर्वोक्तपरामर्शि तर्हि, प्रजाविधा- रणमेव तदर्थं कृत्वा तेषु कतरे देवाः स्वकृतं प्रजाविधारणे प्रकाशयन्ते अस्मद्वेद्यं कुर्वन्ति ; कैः कृतं तत् अस्माभिः स्फुटं द्रष्टुं शक्यमिति यावत् ।' इति शक्यं विवरीतुम् । कः पुनरिति । यद्यपि धारणादिकृतो बहवः तथापि तेषु एकेन श्रेष्ठेन भवितव्यम् ; स क इति । तस्मै स होवाचाकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाचनश्चक्षुःश्रोत्रञ्च । ते प्रकाश्याभिवदन्ति वयमेतद्धाणमवष्टभ्य विधारवामः ॥२॥ वाच । स्पष्टोऽर्थः । मुख्यप्राणस्यैव धारकत्वप्रकाशकत्य- वतमालयाका माह-आकाशो ह वा इति । ह वा इति प्रसिद्ध्यति- 3.पू. 'बलिष्ठः। ॐ.आ. 'त्मिकाः एष्वेव। 5. ना. 'धारकत्वश्रेष्ठत्वादीनि'। . २.२. प्रश्नोपनिषत् शये । एषः प्रसिद्धः आकाशः. दीव्यति देवः गमनशील: तादृशो वायुश्च, अग्निरापः पृथिवी । स्पष्टोऽर्थः' । वाक्छब्देन कर्मेन्द्रियाणि सर्वाणि 'उपलक्ष्यन्ते । चक्षुःश्रोत्र- शब्देन ज्ञानेन्द्रियाणि । ते प्रकाश्याभिवदन्तीति | आकाशादयः सर्वे मिलित्वा'. पुरोवर्ति शरीरं प्रदर्श्य अभितः स्थित्वा वदन्ति स्म । किमिति? वयं बाणवत् सञ्चार- शीलं एतत पुरोवर्ति शरीरमवलम्ब्य विधारयामः । अवकाशादिविविधकार्यक्षमतया धारयाम इत्यर्थः ॥ २॥ आख्यायिकां कथाम् । प्रसिद्धयतिशय इति । एष ह वै आकाश ' इत्यन्वयं कृत्वा भूतेषु पञ्चमत्वेन लोके तस्माद्वा -एतस्मादात्मन आकाश ' इति सृष्टिप्रकरणेषु प्रथमत्वेन वेदे चात्यन्तं प्रसिद्ध आकाश इत्यर्थो बन्य इति भाव. । गमनशीलः । देवो वायुरिति वायुमात्र- विशेषणताप्रतीत्या तदसाधारणधर्मपरो देवशब्द इति ! वायुश्चेति । श्रोत्रं चेति अन्ते श्रुतश्च- शब्दः सर्वसमुच्चायक इति ज्ञानाय इह योजित हात ज्ञेयम् । कर्मेन्द्रियाणीति ' शरीरारम्भ- काणि पञ्चभूतान्युक्तानि | अथ तदाश्रितानि द्वविधानि इन्द्रियाण्युच्यन्ते । तत्र कर्मेन्द्रियेषु वाच: प्राधान्यम् । मनुष्यासाधारणत्वात् । परोपदेशसाधनत्वाच्च । तस्मात्तया इतरेषामुपलक्षणम् । अन्तरिन्द्रियत्वेन वैलक्षण्यात् सर्वज्ञानसाधनत्वाच्च ज्ञानेन्द्रियेषु मनसः प्राधान्यम् । तस्मात् तस्य कण्ठतो निर्देशः । बाह्यज्ञानेन्द्रियेषु चक्षुषः प्राधान्यं प्रसिद्धम् । अलौकिकार्यप्रमापकश्रुतिग्रहण- साधनतया श्रोत्रस्यापि तत्तुल्यं प्राधान्यामिष्यते। तस्मादनयोरुभयोरुपादानमित्याकूतम् । ते प्रका- श्येति । नबु नपुंसकमनपुंसकनेस्यनुशासनात तानोति नपुंसकलिङ्गेन भाव्यम् । न पुंलिङ्गनेति चेन्न। ते देवा इति विवक्षितत्वात् । अथैवं सति एषः प्रजां विधारयन् एतत्प्रकाशकः देवः आकाशः । वायुश्च । त्यग्निश्च' इत्येवं पृथग्वाक्यतया व्याख्याय ‘कत्येव देवाः प्रजा विधारयन्ते' 'कतर एतत्प्रकाशयन्ते' इति प्रश्नद्वयस्य 'आकाशादय एतावन्तो देवाः प्रजा विधारयन्ते' इत्युत्तरमुक्तं भवतीनि व्याख्यातुं शक्यत्वे औचित्ये च सति किमिति तच्छब्दपरामर्शोपयोगितया आकाशो ह वा इत्यादिना पदार्थानिर्देशमात्रमिति व्याख्यातमिति चेत् सावधानं श्रोतव्यम् । कत्येव देवा इत्यवधारणार्थः प्रश्नः । तत्र आकाशो ह वा इत्यादि न प्रतिवचनं भवितुमर्हति । एतेषामेव धारकत्वाभावात् । मा मोहमापद्यथाहमेवैतद्वाणमवष्टभ्य विधारयामीति प्राणधारकत्वस्य वक्ष्यमाण- त्वात्। तस्मात् आद्ययोः प्रश्नयोर्यथायथं प्रतिवचनमर्थलभ्यमेवेति कृत्वा एवं व्याख्यातमिति । मिलित्वेति। ते वदन्तीत्येकपदोपादानाकभमिदम् । पुरोवर्तीति । प्रकाश्येत्यस्य कर्मापेक्षायां वाक्योपात्तकियान्तरकर्मैव इहाप्यन्वेतीति भावः । प्रकाश्येत्यस्य अत्र सङ्गतमर्थ- माह -- प्रदर्श्येति । निर्दिश्येत्यर्थः । अमितः स्थित्वेति । उपसर्गार्थस्य सर्वपार्श्वसम्बन्धित्वस्य वदनक्रियायां साक्षादसम्भवात स्थितिक्रियाद्वाराऽन्ययो वाच्य इति भावः । बाणवादिति | बाण- 17. 'स्पष्टोऽर्थः'नास्ति । 2. आ. ना. सर्वकर्मेन्द्रियाणि । 3. पू. मिलिताः २४ श्रीरङ्गरामानुजभाष्ययुक्ता [२. ३-४. शब्दस्य पुलिङ्गत्वात् एतदिति लिङ्गभेददोषः । एष चासौ बाणश्च एतद्वाणः तमित्येकपद श्रुति- शैलीविरुद्धम् । क्वाप्येवमदर्शनात् । अतः एतदिति विशेष्यवाचकं कृत्वा बाणशब्दो विशेषणतया योजितः । शरीरपरत्वात् सर्वनाम्नः क्लीबता । नियलिङ्गत्वाद्वाणशब्दः पुमानेवेति न कश्चिद्दोष इति । इदमागच्छतीत्यादाविव क्रियाविशेषणतयाऽपि शक्यं योजनमिति द्रष्टव्यम् । अव. लम्ब्येति । स्वरूपं यथा न विशीर्यते तथा रक्षणमवष्टम्भः । कार्यकरणावसरे यत्रा नावसादः तथा रक्षणं धारणमिति भावः । वीत्युपसर्गार्थमाह--अवकाशेति । आकाशकार्यमिदम् । आदिना तत्तद्भूतेन्द्रियकार्यभेदोऽनुसन्धेयः । तान् वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत् पञ्चधा ऽऽत्मानं प्रविमज्यै तद्वाणमवष्टभ्य विधारयामीति ॥ ३॥ तान्वरिष्ठः प्राण उवाच--- मुख्यः प्राण उवाचेत्यर्थः । किमिति ? मा मोहमापद्यथेति । हे आकाशादयः, ईदृशीं विपरीतबुद्धिं मा गच्छत ।अहमेव स्वात्मानं प्राणापानव्यानसमानोदानरूपेण पञ्चवा विभज्य धारयामीति । एवं वदतो मुख्य- प्राणस्यायं भावः । हे आकाशादयः, भवन्तः अवकाशादिप्रातिस्विककार्यक्षमाः । न तु सर्वकार्यक्षमाः । अहन्तु भवतामपि कार्यनिमित्तत्वात् भवत्कार्यक्षमः, मया क्रिय- माणे जीवने तु भवत्सु न कोऽपि क्षम' इति ॥ ३ ॥ कः पुनरेषां वरिष्ठ इति पृष्टवतः शिष्यस्य अयं वरिष्ठ इत्यज्ञातत्वात् ते प्रति वरिष्ठः प्राण इति ज्ञातवत् कथमुच्यत इत्याशय विवृणोति-मुख्यः प्राण इति । पूर्वगन्येषां निर्दिष्ठत्वात् परिशेषेण मुख्यं प्राणमिह विवक्षितं गृहीत्वा तस्य वरिष्ठत्वेन निर्देशात् अयमेव वरिष्ठ इति स्वप्रश्नसमाधनमपि शिष्यः प्रतिपत्स्यत इत्याचार्यो मन्यत इति भावः । आपद्यथेति । पद्यते: परस्मैपदं लड्स्थाने लट च व्यत्ययेनेति बोध्यम् । प्रातिस्विककार्येति । तत्तदसाधारणैकेक- कार्येत्यर्थः । भवत्कार्येति । 'अहमेव एतद्बाणमवष्टभ्य विधारयामी ति तेषामेवोक्तरनूक्तत्वात् तेषां कार्यं स्वायत्तमिति सूचितम् । पञ्चधाऽऽत्मानं विभज्येत्यनेन अन्यसम्बन्धरहितं स्वैकसाध्यं कार्यमभिहितम् । तदाह-मया क्रियमाण इत्यादिना। तेऽश्रद्दधाना बभूवुः । सोऽभिमानादूर्ध्वमुत्क्रमत' इव तस्मि- न्युत्क्रामत्यथेतरे सर्व एवोत्क्रमन्ते तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्ते । तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रा- 1. मा. ना. पू. 'विभज्य'। 2. प्र. आ. नस्वित्यादि नास्ति। 3. भा. ना. पू. 'समर्थः। 4. प्र. 'उकामते' 5. प्र. यूं. 'उत्क्रामन्ते'। २. ५.] प्रश्नोपनिषत् मन्ते तस्मिंश्च प्रतिष्ठमाने सर्वा एवं प्रतिष्ठन्त एवं वाङ्मनश्चक्षुःश्रोत्रञ्च । ते प्रीताः प्राणं स्तुन्वन्ति ॥ ४ ॥ तेऽश्रद्दधाना इति । ते तद्वाक्ये विश्वासं न कृतवन्तः । ततः स प्राण: एषां गर्वमवलोक्य अहंकारावेशात् अष्टोत्तरशतमर्मस्थानानामुपरि स्वसामर्थ्यं प्रकट- यितुं स्वस्थानात् किञ्चिदुदचलत्' । इवशब्दः अल्पार्थे । साक्षादुत्क्रमणे अप्रतिसमाधेयशरीरविनाशः स्यादिति मत्वा उत्क्रमणमिव कृतवानिति भावः । तस्मिन् मुख्यप्राणे उत्क्रामति इतरे सर्वे प्राणा उदकामन् । तस्मिंस्तु प्रतिष्ठमाने सर्व एवं प्रतिष्ठन्ते । शरीरपातभीत्या पुनः प्रतिष्ठां प्राप्नुवति सति इतरेऽपि प्रतिष्ठिता इत्यर्थः । तत्र दृष्टान्तमाह-तद्यथेति । यथा मधुकरमक्षिकाः तत्र श्रेष्ठां मक्षि- कामुत्क्रामतीमनूत्क्रामन्ति, प्रतिष्ठितायां तस्यां स्वयं प्रतिष्ठिता भवन्ति, एवं वागाद्या: प्राणा मुख्यप्राणानुविधायिनो भवन्तीत्यर्थः । ते प्रीता इति । मुख्यप्राणमाहात्म्य- दर्शनप्रीता वागाद्याः प्राणा मुख्यप्राणं तुष्टुवुरित्यर्थः । स्तौतेर्व्यत्ययात् श्नुः ॥ ४ !! मूले. तेऽश्रद्धधाना' इति । मुख्यप्राणेन भत्सिता आकाशादयः पञ्च तथेति प्रतिपद्य तूष्णीं बभूवुः । वागादयस्तु स्वस्यापि प्राणसमाख्यत्वेन मुख्यप्राणतुल्यत्वाभिमानदिम्ना तत्प्राधान्ये अश्रदधानाः स्पर्धा कुर्वन्त एवासन्निति वागादिमात्रपरामर्शित्वमिह तच्छन्दस्य बोध्यम् । अत एवोत्तरत्र एषामेव ग्रहणं नाकाशादीनाम् | उदक्राममिति । वर्तमानार्थस्या. नन्वयात् व्यत्ययेन लर्थः कल्पनीय इति भावः । अद्याप्येषैव स्थिति रिति व्यञ्जनाय तु श्रुतिर्लटमाश्रयतीति बोध्यम् । प्रातिष्टन्ते प्र आ इत्युपसर्गद्वयपूर्वकात्तिष्ठतेरात्मनेपदम् । तुष्टुवुरिति । पूर्ववध्यत्यय इति भावः । अद्यापि नून स्तुवन्तः सन्तीति व्यञ्जनाय लट् एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुः । एष पृथिवी रयिर्देवः सदसञ्चामृतश्च यत् ॥ ५॥ स्तुतिमेवाह -- एषोऽग्निस्तपतीति । एषः मुख्यप्राण: अग्निरुपेण तपतिं । एषः प्राण एव सूर्यः । सर्वेषां प्राणायतस्थितिकत्वात् । “यदधीना यस्य सत्ता तत्त- दित्येव भण्यते " इति रीतिमनुसृत्य सामानाधिकरण्यपदेशो द्रष्टव्यः । रयिर्देवः 1.प्र. 'उचलदिव' 2. पू. 'अमवमित्यर्थः नास्ति । पू. 'दृष्टः'। ना. सामानाधिकरण्येन दृष्टः। २६ श्रीरङ्गरामानुजभाष्ययुक्ता [२. ६. अन्नभूतो देवः' । चन्द्रमा इति यावत् । सदसच्छब्दौ वर्तमानावर्तमानपरौ, प्रत्यक्षाप्रत्यक्षपरौ वा, स्थूलसूक्ष्मपरौ वा, चेतनाचेतनपरौं वा । अमृतशब्दो मोक्षपरः । तस्यापि तदधीनत्वादिति भावः ।। ५॥ ५. स्तुतिमेवाहेति । प्रश्नावसानपर्यन्तसर्वमन्त्रावतारिकेयम् । एषोऽपिरिति । अग्निः पृथिवी देवता । स प्राण एव । सूर्यो द्यु देवता । स एव वृष्टिप्रवर्तकतया पर्जन्य इति मघवानिति च प्रथते । सोऽपि प्राण एव । वायुरन्तरिक्ष देवता । सोऽपि प्राणः । एवं स्थानिदेवतात्मत्वमुक्तम् । अथ स्थानभूतलोकात्मत्वमाह-- एष पृथिवीति । अन्तरिक्षं द्यौश्च उपलक्ष्येते। अथ निशा- प्रकाशसूर्यव्यतिरिक्तसर्वज्योतिरात्मत्वमभिप्रेत्याह-रयिर्देव इति । एवं लोकात्मत्वं लोकपाला- त्मत्वं चोक्तम् । अथ लोकान्तर्गतसर्वपदार्थात्मत्वमाह-सदसश्चेति । इत्थं संसारमण्डलं कृत्स्नमेतदधीनसत्ताकमित्युक्ता एतदतिक्रम्य प्राप्या मुक्तिरप्येतदधीनेत्यभिप्रेत्याह-अमृतं चेति । एष रयिर्देवः ; यत् सदसञ्च अमृतं च तत् एष इत्यन्वयः | सदसच्छन्दाविति । अस्ति विद्यतं इत्यर्थकरणात् वर्तमानाद्यर्थता। विद्यमानमात्रो- पलम्भनत्वादन्यथात्वाच्च प्रत्यक्षाप्रत्यक्षज्ञानयोः प्रत्यक्षेत्यादि । 'असद्वा इदमन आसीत् । ततो वै सदजायत इत्यादिप्रयोगपरमर्शेन स्थूलेत्यादि । 'नासतो विद्यते भावो नाभावो विद्यते सतः' इत्यानुसारेण चेतनेत्यादि। अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् । ऋचो यजूंषि सा- मानि यज्ञः क्षत्रं ब्रह्म च॥ ॥ अरा इवेति । चक्रस्य नाभिनेभ्यन्तराळवर्तीनि' काष्ठानि अरशब्देनो- च्यन्ते । चक्रस्य मध्यप्रदेशो नाभिशब्देनोच्यते । यथा अरा नाभावर्पिताः एवम- स्मिन् प्राणे सर्व प्रतिष्ठितमित्यर्थः । सर्वशब्दार्थ स्पष्टयति-~-ऋचो यजॅूषीति । अत्र ब्रह्मक्षत्रशब्दौ स्थावरजङ्गमात्मकप्राणिमात्रोपलक्षकौ ॥६॥ ६. सदसच्चेति पूर्वं यदुक्तं तदेवात्र विशदीक्रियते । तत्र इमे विशेषाः । पूर्व सामानाधि- करण्येनोक्तिः । इह तु 'प्राणे सर्वं प्रतिष्ठितम् ' इति वैयधिकरण्येन । अरा इव रथनाभावित्ति दृष्टान्तघटना | निदर्शनार्थं ऋचो यषि सामानीति कतिपयप्रधानभृतविशेषनिर्देशश्चेति । अत्र 'ज्ञानं कर्म च कर्ता च ' इति गीतानिर्देशक्रमः स्मर्यत इति विभाव्यम् । 1. प्र. 'अभूतो देवः'. पू. रयिर्देवः । चन्द्रमा इनि यावत्। म. 'नामिनेभ्योः' पू. ना. 'नामिनेमेः'। .. ना.व्यतिरिक्तेषु'...शब्दः ... उपलक्षकः'। २. ७-८.] प्रश्नोपनिषत् प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे । तुभ्यं प्राण प्रजा- स्त्विमा बलिं हरन्ति यः प्राणैः प्रतितिष्ठसि ॥ ७ ॥ एवमेष इत्यङ्गुल्या निर्दिश्य परस्परं दर्शयत्वा तद्गुणान् संकीर्त्य पश्चात् तमेव मुख्यप्राणमभिमुखीकृत्य स्तुवन्ति-प्रजापतिश्वस्सीति । त्वं प्रजानां रक्ष- कःसन् प्राणादिवायुरूपेण गर्भे सञ्चरसि । तथा गर्भोत्पादकतया तत्पोषकतया च' पितृरूप एव वर्तमान एवं त्वमुत्पादकत्वप्रातिलोम्येन पुत्रादिरूपेण जायसे । हे प्राण, स्थावरजङ्गमात्मिका इमाः प्रजाः तुभ्यं त्वदर्थाः त्वच्छेषभूताः यतः बलिं अन्नादिकं ते उपहरन्ति । यस्त्वं प्राणनादिव्यापारैः सर्वत्र प्राणिषु प्रतिष्ठितोसीत्यर्थः ॥ ७ ॥ अङ्गुल्येति । प्राणमाहात्म्याज्ञानात् प्रथमं गर्व आसीत् । सङ्कटे समुत्पन्नं स गर्वो गलितः । अज्ञानं तु स्थितम्। तेन परस्परपृच्छन् । कश्च तदधीना अस्मत्स्थितिः । अस्मदपेक्षया को विशेषोऽस्येति । एकैकः स्वस्वविदितमितरेभ्यो ऽकथयत् । एषोऽग्निरित्येक आह । 'देवोऽभि- रप्येतदधीनस्थितिकः । का कथाऽस्मान्प्रति' इति तस्याभिप्रायः । एष सूर्य इत्यर आहेत्येवं क्रमेण बोध्यम् । एवं परस्परोपदेशेन तस्य महिमानं समग्रं ज्ञात्वा तस्मिन् जातभूरिभक्तयः ते सम्बोध्य साक्षात्स्तुतवन्त इति भावः । एतच्छब्दप्रयोगलभ्यस्यार्थस्य गमनिकामात्रमेतन्। अनर्थो- पनिपातसमनन्तरं सम्भ्रान्ताः प्रजापतिमन्यं वा कञ्चित् शरणमुपगम्य प्राणमहिमोपदेशं प्रार्थया- मासुः । तदुपदेश एवाय एषोऽग्निरित्यादिः। ततो जातप्रबोधाः प्राण स्तुवन्ति प्रजापतिश्चर- सीत्यादिने 'त्यपि शक्यं वक्तुः । न चैवं एषोऽग्निरित्यादिमन्त्रद्वयस्य अन्योपदेशत्वे ते स्तुन्व- न्ति' इत्येतद् विरुध्येतेति शङ्क्यम् । ते एषोग्निरित्याद्युपदेशश्रवणेन प्रोताः 'प्रजापतिश्चरसि गर्भे ' इत्यादिना स्तुवन्तीत्यर्थात् । किञ्च मा मोहमाद्यथेति हि पूर्वं तेषां अज्ञानरूपो मोह उक्तः । इदानीं स्तुवन्तीत्यनेन आख्यातानामर्थं ब्रूवतां शक्ति: सहकारिणीति न्यायेन माहात्म्या- ज्ञाने स्तुत्यसम्भवात् तद् ज्ञात्वा स्तुवन्तीत्याक्षिप्यते। तथा चोक्तरीत्या योजना कार्येति न कोऽपि दोषः। अस्मिन् मन्त्र क्रमेण कारणरूपत्वं कार्यरूपत्वं शेषित्वं जीवयितृत्वं चोक्तम् । देवानामसि वह्नितमः पितृणां प्रथमा स्वधा । ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥८॥ 1.ना.'पोषकतया च'नास्ति. आ. 'च' नास्ति । 2.प्र. 'एक 3. था, ना. बलि हरन्ति' इति मूल तस्येदं भाष्यं च नास्ति । ३.बा. ना. 'लीलोऽस्सीत्यर्थः। 5 नास्ति। २८ श्रीरामानुजभाष्ययुक्ता [२. ९-१० देवानामसीति । वह्नितमः हविषां वाहकतमः । पितृणामिति । मुख्यः पितृप्रीतिहेतुभूतस्त्वमेवेत्यर्थः । अथर्वाङ्गिरसामृषीणां सत्यं उत्कृष्टं चरितं नित्यनैमि- त्तिकादिलक्षणं कर्म त्वमसीत्यर्थः ॥ ८ ॥ वहतीति वह्निः । अतिशयेन वह्नेः वह्नितम इति यौगिकं पदमित्यभिप्रेत्याह--वाह कतम इति । पितृप्रीतीति । पितृभ्यो हविःप्रदानसाधनभूतेन स्वधाशब्देन प्रीतिहेतुर्लक्ष्यत इति भावः । अनेन देवयज्ञः पितृयज्ञः तद्यतिरिक्तं च सर्व कर्म त्वदनुग्रहादेव प्रवर्तत इत्युतम् । इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता । त्वमन्तरिक्षं च- रसि सूर्यस्त्वञ्ज्योतिषां पतिः॥९॥ इन्द्रस्त्वमिति । हे प्राण त्वं इन्द्रः परमेश्वर इत्यर्थः । " इदि परमैश्वर्ये" इति हि धातुः । तेजसा सर्वसंहरण सामर्थ्यलक्षणेन तेजसा त्वं रुद्रः रोदनहेतुः । स्थितिकाले परिरक्षकश्चेत्यर्थः । त्वमन्तरिक्ष इति । ज्योतिषां प्रकाशकानां पतिः श्रेष्ठः सूर्यो भूत्वा अन्तरिक्षे चरसि ॥ ९॥ ९. परमेश्वर इति ! अनेन सृष्टिकारणत्वमभिप्रेतम् । स्थितिसंहारकारणत्वं कण्ठोक्तम् । उत्तरार्धेन सूर्यादिसर्व देवतारूपत्वमुच्यते । तथा च सर्वकर्मसमाराध्यसर्वदेवमयस्त्वमित्यस्य मन्त्रस्यार्थ इति भावः । इन्द्रः परमेश्वरस्त्वं तेजसा यज्ञपरिपन्थिभ्यो रक्षोभ्यो यज्ञस्य परिरक्षिता रुदः तेषा रोदयिता पृथिवीस्थानः अग्निः असि । त्वमन्तरिक्षे चरसि अन्तरिक्षस्थानो वायुश्च त्वम् । धुस्थानो ज्योतिषां पतिः सूर्यश्च त्वमित्यपि शक्यं व्याख्यातुम् । यदा त्वमभिवर्षस्यथेमाः प्राणते प्रजाः । आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥१०॥ यदा त्वमभिवर्षसीति । हे प्राण त्वं यदा मेघरूपी अभितो वर्षसि तदा ते त्वदीयाः इमाः प्रजाः आनन्दिन्यो भवन्ति । कस्य हेतो? कामाय 1. न. '... लक्षणं च त्वमेवेत्यर्थः'। 2. पू. 'संहार ...'। 3. भा. "ज्योतिषां पतिः चन्द्र इत्यर्थ इति युक्तम । अन्यथा द्वितीयत्वं पदं व्यर्थ स्थात्” इति टिप्पणी पत्रप्रान्ते लिखिता दृश्यते । २.११.१२.] प्रभोपनिषत् २९ अभिलषितार्थाय पर्याप्तमन्नं भविष्यतीति । " तद्यदा सुवृष्टिर्भवति आनन्दिनः प्राणा भवन्त्यन्नं बहु भविष्यति " ति छान्दोग्ये (७-१०-१) श्रवणादिति द्रष्टव्यम् ॥१०॥ आराधनेन प्रीतस्त्वमेव फलं ददासीत्येतन्मन्त्रार्थः । व्रात्यस्त्वं प्राणैक ऋषिरत्ता विश्वस्य सत्पतिः । वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः ॥ ११ ॥ व्रात्यस्त्वं प्राणेति । हे प्राण संस्कारहीनो ब्राह्मणोऽपि त्वमेव' । मुख्यो मन्त्रद्रष्टा ऋषिरपि त्वमेव । विश्वस्य अत्ता संहर्ता च त्वमेव । सतां साधूनां रक्षकोऽपि त्वमेव । वयं ते आद्यस्य अदनीयस्य भोग्यस्य दातारः कर- प्रदाः । किंकरा इति यावत् । हे मातरिश्वत् त्वं नः पिताऽसि पोषकोऽसीत्यर्थः । मातरिश्वनः ' इत्यत्र' नकारद्वित्वाश्रवणं छान्दसत्वादिति द्रष्टव्यम् ।। १५ ।। संस्कारहीन इति । अनुपनीतस्य कुतोऽध्ययनम् ! कुतस्तरां वेदार्थज्ञानम् ! कुतस्तमामात्मज्ञानम् ? तादृशगर्हणीयजडतमरूपोऽसि त्वम् । न च तेन ते काचन हानिः । उत्तमऋषिरूपोऽसि । न च तेन कश्चिदतिशयः । एवं संहरणेन पालनेन वा न ते कश्चन विशेषः । अतो यद्युत्क्रामन् अस्माकमनर्थमुत्पादयसि यदि वा तिष्ठन प्रतिष्ठापयसि न तेन ते कश्चिद् विशेषो भवति । अथापि अस्माकं तव च विद्यमानं सम्बन्धविशेष विचिन्त्य वयं रक्षणीयाः । क स सम्बन्ध इति चेत् तव यद् भोग्यं तस्य वयुमुपहर्तारः किङ्कराः । उपहृतं यथोचितमुपयुज्य त्वत्पुत्रकल्पानामस्माकं पोषकत्वम् । अयं स सम्बन्धः । ततोऽनुग्राह्य वयमिति । अस्य मन्त्रस्य छायामनुसरत् श्रीदेशिकस्य अभीतिस्तवपद्यमिदं इहानुसन्धेयम्- निसर्गनिरनिष्टता तव निरंहसः श्रूयते ततस्त्रियुग सृष्टिवद् भवति संहतिः कीडितम् । तथापि शरणागतप्रणयभङ्गभीतो भवान् मदिष्टमिह यद् भवेत् किमपि मा स्म तज्जीहपत् ।। या तै तनूवाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि । या च मनसि सन्तता शिवां तां कुरु मोत्क्रमीः ॥१२॥ 1. आ.' प्रतिषु साधुः व्रत्यः । स एव प्रात्य इति युक्तम् । स्पष्टा चेयं रीति- रुज्ज्वलायामादित्यप्रकरणे इति टिप्पणी दृश्यते । 2.आ.व्यतिरिषु 'इति' नास्ति। ३० श्रीरङ्गरामानुजमाष्ययुक्ता (२. १३. या ते तनूर्वाचीति । वागादीन्द्रियेषु तत्तदिन्द्रियनियमनानुकूला या' शक्तिः सततं प्रतिष्ठिता तां शिवां शोभनां कुरु । उत्क्रमणेनाशिवां मा कुरु । उत्क्रमणं मा कार्षीरित्यर्थः ॥ १२ ॥ स्तुतिप्रीतेन प्राणेन किं मया सम्प्रति कर्तव्यम् ? इति पृष्टाः स्वाभिमतं प्रार्थयन्ते-- या त इत्यादिना मन्त्रद्वयेन | तत्रादौ उत्क्रमणाभावप्रार्थनम् । तनूर्नाम अंशः शक्तिः । अस्माकं स्वरूपलाभः अस्मासु निहितेन त्वदीयशक्तिलेशेन । यदि त्मुत्क्रम्य गच्छसि तर्हि सा अस्मासु स्थिता त्वदीया शक्तिः अशिवा अकार्यकरी अमत्प्राया स्यात् । ततो वयं च। तस्मान्मोत्क्रमीरिति । प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम् । मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञाश्च धेहि न इति ॥ १३ ॥ इति द्वितीयः प्रश्नः॥ प्राणस्येदं वशे सर्वमिति । जगदिदं सर्व प्राणस्य वशे वर्तते । वश इच्छ। । तदधानमिति यावत् । यच्च त्रिदिवे स्वर्गादिलोके प्रतिष्ठितं तदपि पाणाधीनम् । तस्मात् पुत्रान् मातेव अस्मान् रक्षस्व। अस्माकं स्वस्वकार्यनिष्पादन- सामर्थ्यलक्षणाः श्रियः तदनुकूलप्रज्ञाञ्च विधत्स्व ।। १३ ॥ इति प्रश्नोपनिषद्भाष्ये द्वितीयः प्रश्नः ।। एवमनिष्टनिवृत्तिं प्रार्थ्य अथेष्टसम्पत्तिं प्रार्थयन्ते--प्राणस्येति । प्रयोजनमनपेक्ष्य केवलं वत्सलतया माता पुत्रान् रक्षति । तथा त्वमस्मान् रक्षितुमर्हसि । का रक्षा ? श्रियां प्रज्ञायाश्च विधानम् । न च 'भवदभिमतपूरणं ममाशक्यमिति त्वया वक्तुं शक्यं युक्तं वा । यत् किञ्चिदस्मिन् लोके वर्तते यच्च लोकान्तरे तस्य सर्वस्य त्वदिच्छाधीनत्वात् । तदस्मान् रक्षेति । एतेन प्रार्थनाप्रकरणे कथं पुनर्महिमकथनमिति शङ्का निरस्ता वेदितव्या। प्रार्थनो- पयोगितया कथनात । ननु 'प्राणस्येदं वश' इति परोक्ष इव भाषणमनुपपन्नम् । तमभिमुखीकृत्य स्तुतिप्रार्थनयोः करणात् । तवेदं वशे सर्वमिति तु भाव्यम् । सत्यम् । ' हे प्राण तवेदं वशे' इत्यस्मिन्नेवार्थे इयं वाचन वचनभङ्गीति गृह्यताम् । तदनुकूलेति । पुनरेवं त्वयि अपचारो यथा न स्यात् तथा विवेकं चेति द्रष्टव्यम् | इति द्वितीयप्रश्नटिप्पणी अ.भा. ना. पू. 'या' नास्ति । '.आ. 'श्रियश्च प्रशां च विधेहि 3. ना. श्रीयांबविधेहि मः । पू. श्रीध प्रज्ञां विहि नः' । ३. १-२.] प्रश्नोपनिषत् अथ तृतीयः प्रश्नः ॥ अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ। भगवन कुत एष प्राणो जायते कथमायात्यस्मिञ्छरीरे आत्मानं वा प्रविभज्य कथं प्रति- तिष्टते' केनोत्क्रामते कथं बाह्यमभिधत्ते कथमध्यात्ममिति ॥१॥ अथ हैनं कौसल्य इति । स्पष्टोऽर्थः । प्रातिष्ठते प्रतितिष्ठतीत्यर्थः । बाह्यमभिधत्ते बाह्यरूपेण सन्निधत्त इत्यर्थः । बाह्यमित्यस्य सन्निधानक्रियाविशेषणत्वात् नपुंसकत्वम् ॥ १ ॥ अथ तृतीयः प्रश्नः मूले कौसल्यश्चेति । उपनिषदारम्भे ऋषीणां नामनिर्देशेषु आद्येषु चतुर्यु चकारघटनं अन्त्वयोर्द्वयोस्तदभावं चावधाय व्यमृशाम | तं विशेषं स्मारयन् भगवान् वेदपुरुषः नामनिर्देशस्य साक्षाद्विपरीतेन क्रमेण ऋषीणां प्रश्नान् निबध्नन् अन्त्ययोर्द्वयोः प्रश्नानन्तरमद्य आद्येषु चतुर्षु चरमस्य कौसल्यस्य प्रश्ननिबन्धनावसरे चकारं घटयतीति ध्येयम् । प्राणस्येतरेभ्यः श्रैठयं पूर्वमुक्तम् | तत्सम्बन्धिनो विशेषा इह प्रतिपाद्यन्त इति सङ्गतिः । बाह्यरूपेणेति । बाह्यं यथा तथाऽभिधत्त इति शाब्देऽन्वये अर्थलब्धोऽयमर्थः । सन्निधानस्य बाह्यत्वं हि कर्तृबाह्यत्वेनेति भावः । तस्मौ स होवाचातिप्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीति तस्मात्तेऽहं ब्रवीमि ॥२॥ तस्मै स होवाचेति । स्पष्टोऽर्थः । अतिप्रश्नान् प्रश्नमतिक्रम्य वर्त- मानान् प्रश्नायोग्यान् रहस्यार्थान् पृच्छसि । तस्मात् त्वं ब्रह्मिष्ठोऽसि प्रायेण ब्रह्म- विदसि । न प्राकृत इति यावत् । अतस्तेऽहं योग्यत्वात् ब्रवीमीत्यर्थः ॥ २ ॥ 'अतिप्रश्नान् पृच्छसि । अतो ब्रह्मिष्ठोसि'इति तं प्रशंसन् प्रथममुवाच । तस्मात् तेऽहं ब्रवीमि'इत्यादि चोवाचेति इतिकारयोजना द्रष्टव्या । ब्रह्मविदां श्रेष्ठत्वे कथं आचार्यान्वेषणं शिष्यवृत्तिश्चेत्यनुपपन्नमिवेदं भाति । अतो व्याख्याति-प्रायेणेति । ननु प्राणविषयैः प्रश्नः प्रष्टुः प्राणहित्त्वमाक्षिप्येत न कियदपि ब्रह्मवित्त्वमित्यत्र नात्र ब्रह्मपदं साक्षात्परब्रह्मपरम्। अपि तु सामान्यजनानां यद् दुर्विज्ञेयं, गूढं, तत्परमिति समाधग्नं सूचयन्नाह--न प्राकृत इति । 1. प्र. 'प्रतिष्ठते । 2. प्र. पू. 'नपुंसकत्वं' नास्ति ।

पश्चात्
३२
३-४.
श्रीरङ्गरामानुजभाष्ययुक्ता

आत्मन एवैष प्राणो जायते । यथैषा पुरुषे छायैतस्मिन्नेतदाततं मनोकृतेनायात्यस्मिञ्छरीरे ॥ ३ ॥

प्रथमप्रश्नस्योत्तरमाह-आात्मन एवैष प्राण इति । परमात्मन एवैष प्राणो जायत इत्यर्थः । “ एतस्माजायते प्राणो मनः सर्वेन्द्रियाणि च' इति श्रुतेरिति द्रष्टव्यम् । “कथमायात्यस्मिन् शरीरे" इत्यन्योतरनाह–यथैषा पुरुषे छायेति । यथा पुरुषे गच्छति छायापि सहेव गच्छति, न हि छायागमने सामग्रयन्तरमस्ति, एवमेतस्मिन' पुरुषे जीवे एतन्मनः अकृतेन अयत्नेन,कृतशब्दोऽयत्नार्थक:, यत्नमन्तरेण, आततं अविनाभावेन संश्रितम् । एवमेव प्राणेोऽप्यकृतेन अयत्नेन अस्मिन् शरीरे आयाति । मनःप्राणयोः पुरुषच्छायावत् पुरुषाविनाभूतत्वात् पुरुषेण सहैव प्राणस्य सम्बन्धः । अतः प्राणगमने मनस इव न पृथकारणमपेक्षितमिति भावः ।। ३ ॥

मनोऽपि दृष्टान्ततयोपात्तमिति ज्ञापयन् योजयति-एवमिति । यथा चेत्यर्थः ।

यथा सम्राडेवाधिकृतान् विनियुङ्क्ते एतान् ग्रामानेतान् ग्रामानघितिष्ठस्वेत्येवमेवैष प्राण इतरान प्राणान् पृथक्पृथगेव सन्निधत्ते ॥ ४ ॥

"आत्मानं वा प्रविभज्य कथं प्रतितिष्ठत"इति तृतीयप्रश्नो'त्तरमाह्- यथा सम्राडेवेति । यथा राजा कार्यप्वधिकृतान् स्वसेवकान् इमान् ग्रामानधितिष्ठ इमान् ग्रामानधितिष्ठेतेि पृथक्पृथग्विनियुज्य तन्मुखेन तेषु ग्रामेषु यथा सन्निधते, एवमैवैष मुख्यप्राण इतरेषु प्राणेषु ग्रामस्थानीयेषु स्वांशभूतापानव्यानादिमुखेन सन्निधते । अधितिष्ठतीति यावत् ॥ ४ ॥

तृतीयेति । आत्मानमित्यनेन प्राण एक एव बहुधा भिन्नो भवतीति सूचितम् । कानि तानि भिन्नानि रूपाणि । एषु प्रधानाप्रधानभावः कीदृश इति प्रष्टुरभिप्रायः । तत्र दृष्टान्तप्रदर्शनपुरस्सरं भिन्नेषु स्वीयरूपेष्वपेि प्राणस्यैव प्राधान्यं ब्रुवन् आचार्थः उत्तरमुपक्रमते-यथा। सम्राडेवेतेि । इतरेषां प्राधान्यशङ्काऽपि न युज्यत इत्येवकारार्थः । अधितिष्ठेति । मूले आत्मनेपदं व्यत्ययेनेति भावः । व्यत्ययोऽपि फलस्य कर्त्रभिप्रायत्वबोधनद्वारा शासनातिलङ्घने ।


1. आा, ना, ‘ अस्मिन्’ 2. प्रः ' प्राणानां गमने’ षा. *प्राणगमने।' 3. आ न.पू. ' मनस इव' नास्ति । 4. प्र ' तृतीयस्योत्तर' ।
३.५]
३३
प्रश्नोपनिषत्

खरूपहानिः स्यादिति व्यञ्जनार्थः । दृष्टान्ते 'विनियुङ्क्त ' इत्येतत उतरत्र “सन्निधत्ते' इत्यनेन तिरूपमित्यतः इदं ल्थवन्तं कृत्वा शेषं पूरयनीति सावधानं द्रष्टव्यम् । प्रामस्थानीयेष्विति । अयमभिसन्धिः अभिकृतानतिचा इतरान् प्राणानिनि द्वितीयाश्रवणेन अधिकृतस्थानापन्नत्वं न मन्तव्यम । अर्थविरोधे शब्दमारुनस्यानिचित्करत्वात् । ववक्षातः कारकाणीत्युक्तरीत्या अधि कर/स्यैव कर्मत्वेन विवक्षितत्वोपपतेः । न च “यथा सम्राट् अधिकृतान् विनियुक्त एवमेष णः चक्षुरादोन इतरान् प्राणान् चक्षुगलकादिषु स्थानेषु सन्निधत्ते गम्यङ् निदधाति विनियुङ्ते ' इति ऋजु व्याख्यानं कुतो न क्रिथत इति शङ्कयम । इन्द्रियाणां तदधीनवृतित्वस्य पर्च श्र एवोक्तत्वेनेह अवक्तव्यत्वात् । इहापृष्ठत्वेनासङ्गतत्वात ! 'पायूपस्थेऽपानन्' इति विश् रणावसरे इन्द्रियाणामधिक्रणत्वस्यैव स्पष्टीकरणाचेति । स्वांशाभूतेति । अपानादयः क्षशा एवाधिकृतस्थानापन्ना इति भावः । मूले पृथगिति । पृथक् सन्निधानार्थमेव विभाग इत्यनेन ज्ञापितम् ।

पायूपस्थेऽपानन्’ चक्षुश्श्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते मध्ये तु समानः । एष खेतद्धतमनं समं नयति तस्मादेता सप्तार्चिषो भवन्ति । ५ । ।

पायूपस्थऽपानान्नात । तत्र पायुधापस्थश्च पायूपस्थ तस्मिन् अपानन् मूत्रपुरीषापकर्षणं कुर्वन् प्रतितिष्ठति प्रतिष्ठितो भवति । तदधिष्ठाता भवतीत्यर्थः । मुखनासिकाभ्यां निर्गनो वायुः प्राणरूपःसन् चक्षुश्श्रोत्रे चक्षुश्च श्रोत्रञ्च चक्षुश्श्रोत्रं तस्मिन् प्रतितिष्ठति । तदधिष्ठाता भक्तीत्यर्थः । मध्ये तु समानः सन् अवतिष्ठते । एष हि समानः हुतं भुक्तमन्नादिकं समं नयति सप्तधातुसाम्यं नयति । सप्तधानुरूपेण विभागं करोतोति यावत् । तस्मात् समान-योहेतोः जाठारामेः सप्त “काली कराळं"त्येवमाद्या अर्चिषः प्रादुर्भवन्ति ॥ ५ ॥

प्राणस्य केन केन रूपेण विभागः, विभक्तम्य कर्थ केन प्रकारेण कस्मिन् कस्मिन्स्थि तिरिति साक्षा-श्रोत्रमुच्यते ! प्राणः पायूपस्थेऽपानन् प्रातिष्ठते ; चक्षुश्श्रोत्रे स्वयं खरूपेण स्थिरः. ५॥णन्निति यावत् , प्रातिष्ठत इति यजिन्ना द्रष्टव्या । समानः सन्निति । समान इति विधेयविशेषणम् : प्रांतष्ठत इत्यनुषज्य वाक्यपूरणमिति भावः ।


1. अख * अपानं’ इति सर्वत्र मूलपाठः । एवद्भाष्यानुसारेण 'अपानन्' इत्येव प्रामाणिक: पाठ इति स्फुटं ज्ञायते । 2. आ. ना. * कुर्वन् सन्निधत्ते अपानवायुभूत्वाऽधितिष्ठतीति यावत्” । पू. ' तस्मिन् प्रतितिष्ठति । 3. आ.

ना. 'सप्त ज्वालाः......प्रादुर्भवन्ति' पू. 'सप्ताचिषः कालीत्येवमादयः...'।
३४
३.६-७
श्रीरङ्गरामानुजभाष्ययुक्ता

सममिति । यधपि समित्यूउप्सर्ग्पुर्वात् अङ्हनोरेव् समतपदनिव्यक्ति तधपि तन्म-त्रथीनकार्यविसेषप्रदार्श्हनौपयिकतया निठकतरोत्येद्ं निर्वचनं हशितमिति बोध्यम्।जठरोति। ऐतदमषर्मनेन भुक्यमजरण्मस् कमेति भाष्ः।

हदि होष अत्मा। अत्रेत'देकशतां नडिर्ना शर्त रातमेकै-कर्सपा द्वाप्र्तिर्द्वासप्रतिः प्रतिशाखानादीसहस्त्रानि भावन्त्यसु व्यनश्ररति॥६॥

हदि होष अत्मेति॥ एष् जीवात्मा हदि हदये यत्र समनरुपेण् प्राण आस्ते तत्त्र स्वयमपि वर्तते।अत्त्र ह्र्दये नादीनामेकाघिकंशतं वर्तते।तासां नाडीनां मध्ये एकैकस्य द्वासत्पतिप्रमेदा भवन्ति। तसु नडीषु न्यनरूपप्रनः। चरतीत्यर्थ्ः॥६॥

यत्र समानेति। मध्य इति पूर्वतो स्थानमेवेह् हदीति निर्दिस्यत इति भावः। हिः प्रसिद्धौ।अत्र आत्मावस्थितिकथनं यया कयाचित्रदया तस्य निर्गमनसम्मवस्त्पोराणाय।द्वासर्प्रातप्रभेदा इति। यधपि एकैकस्याः शतं शतं प्रमेदा भवन्ति त्तत्र प्रतिप्रमेदं द्वास्प्ततिः प्रतिशाखानाडं सहखाणीति श्रुतक्मापरित्यगेन युक्तं व्याखयातुं न तु त्तत्परित्य्गेन अव्य्वहितश्रुताया द्वासमतिस्ङ्गयायां प्रतिशास्वानाडीविशेपण्त्वं त्व परिकल्प्य क्रुतमिद्ं व्याख्यानं युक्तमिति भाति तथाप्येवं भाषितवत आचायेम्य अयमाशय।एकशतं नडीनामिति प्रवाननन्य उक्ताः। प्रतिशखानाडीसहस्त्राणीति प्र्निशाखाशन्द्कव्या अवान्तरशाखानाडथ उच्चन्तेः मव्ये शाखानाडयो वक्त्व्याः। एवं स्थिते शतंशतमिलतः पर्र श्रयमणस्य एकैकस्यः इल्य्स्य ततः पूर्व निवेशनेन 'तासामेकैकस्याः शतं शतं शाखाः'इलर्थो वाच्य इत्येको मार्गः। स पररैश्रित एव। उत्ककन्मभेदं विना 'एकैस्या द्वासप्ततिर्द्वासप्तनिः शाखाः' इलर्थ्मम्युपेत्व श्तं श्तमिल्यस्व तु उत्तरत्रान्वयो वच्य इत्यमन्योअपि मार्गोअस्तीति।

अथैकयोर्ष्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पाप्मुमाम्यामेव मनुष्यलोकम्॥७॥

अथैकयोर्ष्व उदान इति।अथेति वक्योप्कमे। (एकया) कयाचिन्नाड्थोर्ध्व्मुरेव उदानः पुण्येन हेतुना पुण्यं स्वर्गादिलोकं,पापेन हेतुना पपं


1. आ. ना. पू. 'एतत्' नास्ति । 2. आ. ना. पू. 'तासु' । 3. आ. ना. 'एकाधिक्रशतम्' । 4. प्र. पू 'प्राणः' नास्ति ।
३.८.]
३५
प्रश्नोपनिषत्

नरकादिलोकम्,उमाम्यामेव मनुष्यलोकम्,नयतीत्यार्थ:| "आत्मानाम् वा प्रविभज्य कथम् प्रातिष्ठत" इति प्रश्र्न्य "यथा सप्रा" डित्यारभ्य "उभाभ्ग्रामेव मनुष्य-लोक" मित्येतदन्तम् प्रतिवचनम्|तन्म्ध्ये "अथैकयोर्घ्व उदान: पुण्येन पुष्यम् लोकम् नयती" त्यनेन "केनोत्कमत" इति चतुर्थप्रश्र्न्स्योतरमुत्कम् भवति||७||

वाक्योपऋम इति|प्रशृनविशोषोत्तरदानपरवाक्यविशेषप्रव्वृनिधोतनग्रमिति भाष:|कयाचिदिति| एकयेत्यनेन न निवतो नाडीविशेषो वत: अपि त्वानेयता याका-चिन्नाडी|'विष्व्डडन्चा उत्कामणे भवन्ती' ति श्रुत्यम्तरादिति भाव:|इत्येतदन्तमिति| पखवृत्तिर्हि प्राण:|तत्रोदानवर्जने कथमात्मानम् प्रदभज्य निप्ठनीनि प्रथ्स्य मनाबाननगरिपुर्णा भवेदिति भाव:|चतुर्थति|प्क्षुसु बृसिषु कया उत्कामत् इति प्रश्र:|उदानवृस्योपि समा-घानम्|तत्र विभिन्नलोकनयनम् तद्धेतुश आचार्येण कृपया उपदिश्यत इति ल्लेयम्|

आदित्यो ह वै बाह्य: प्राण उदयत्येष ह्येनम् चाक्षुपुम् प्राणम्नुगृ-द्यान:| पृथिव्याम् य देवता सैपा पुरुष्स्यापानमवष्टम्यान्तरा यदा-काश:स समानो वायुवर्यान्:||८||

"कथम् बद्यममिघत्त्" इत्य्तरमाह--आदित्यो ह् वै बाह्य इति|चाक्षुषम् प्रागम् चक्षुर्गोकवतीन्द्रियम् आलाकाख्यसहकारिप्रदानेनानुगुडान: बहिरा-दित्यरुपेगोदोते|याध्यपि प्राण्स्यादित्यात्म्क न सम्भवति त्योर्मेदात्, तथापि प्राणात्म्कत्वोत्किरिति द्रष्टव्यम्|पृथिव्या प्राणकलारुग देवता या सा पुरुष्स्या-पानवाय्वविप्ठितवायूस्थेन्द्रिये अनुगृहान वर्तत इत्यर्थ्:| अन्तरा यदाकाश: स समान् इति|आकाशाथिष्ठातृप्राणकलया आकाशम्यौक्चारिकी अमेदोत्किर्दष्टस्या|एवमुत्तरतापि|"मध्ये तु समान:|एष झेतद्ध्तमन्नम् स नध" इत्यध्यात्म णापानस्थानमव्यवर्तितया हि समानो निर्दिष्ट:|बाद्याकाशस्यापि बाद्यप्रणारुपस्या-दित्यस्य बाहापानरुपपृथिव्या मध्यवतितया समानत्वम् युज्यत इति भव:|वायु-र्यान इति|बा वायुस्त्वगिन्दियानुप्राहको" व्यानरुप्:||८||


1. आ. ना. 'पुण्यपापाभ्याम्' । 2. आ. ना. पू. 'प्रतितिष्ठति' । 3. आ. ना. पू. 'प्रसादेन' । 4. आ. ना. '...कलायाः आकाशस्य च' । 5. ग मध्ये ३६ श्रीरङ्गरामानुजभाष्ययुक्ता [ ३.९-१०. अन्तरेति । आदित्यपृथिव्योरन्तराल इत्यर्थः । त्वगिन्द्रियाद्यनुग्राहक इति । अनेन चाक्षुषप्राणानुग्राहकत्वादादित्यस्य प्राणत्वमित्यपि शक्यं वक्तुमिति सूचितम् । तेजो हवा उदानस्तस्मादुपशान्ततेजाः । पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः ॥९॥ यश्चित्तस्तेनैष प्राणमायाति प्राणस्तजसा युक्तः । सहात्मना यथासङ्कल्पितं लोक नतति ॥ १० ॥ तेजो ह वा उदान इति । बाह्यं तेज उन्नयनहेतुत्वादुदान इत्यर्थः । तस्मादिति । यस्माद्धेतोस्तेजस एवोदानशब्दितोन्नयनहेतुत्वं, तस्मादेव उपशान्त- तेजाः अपगतदेहौप्ण्यःसन् एषः मुमूर्षुजींवः यच्चित्तः यस्मिंश्चित्तं यस्य स यञ्चित्तः यत्काम इति यावत् । यादृशमनुष्यदेवादिजन्मकामो भवति तत्कामनावशेन पुनर्भव- शब्दितां पुनरुत्पत्तिं प्राप्तुं “वाड्मनसि संपद्यते " " वाड्मनसि दर्शनाच्छन्दाच्चे ति श्रुतिसूत्र तद्भाष्योक्तरीत्या मनसा संश्लेषविशेष मापन्नैर्वागादिभिरिन्द्रियैः सहितं प्राणं स मुमूर्षु जीव आयाति । यद्यपि “ इममात्मानमन्तकाले सर्वै प्राणा अभिसमा- यन्ती" ति मुख्यामुख्यप्राणानां जीवोपगम एव श्रूयते, न तु जीवस्य प्राणोपगमः । सूत्रितश्च- " सोऽध्यक्षे तदुपगमादिभ्यः" इति । तदर्थस्तु तदधिकरणभाष्ये उक्तः । तत्र हि — यथा “वाङ्मनसि संपद्यते मनः प्राण"इति वचनानुरोधेन मनः- प्राणयोरेव वाङ्मनसयोस्संपत्तिः, तथा “प्राणस्तेजसीति वचनात् तेजस्येव प्राणः संपद्यत इति प्राप्त उच्यते---" सोऽध्यक्ष"इति। सः प्राणः अध्यक्षे करणाधिपे जीवे संपद्यते । कुतः ?' तदुपगमादिभ्यः । प्राणस्य जीवोपगमस्तावच्छूयते "एवमेवे- ममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ता "ति । तथा जीवेन सह प्राणस्योत्क्रान्तिः श्रूयते “तमुत्क्रामन्तं प्राणोऽनुकामता" ति । प्रतिष्ठा च जीवेन सह श्रूयते- “कस्मिन्नुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिंन्वा प्रतिष्ठिते प्रतिष्ठास्यामिति । एवं जीवेन संयुज्य तेन सह तेजस्संपत्तिरिह “प्राणस्तेजसी "त्युच्यते । यथा 1. मा. ना. पू. 'तेन सः'। 2.प्र. ...सम्पद्यते इत्यत्र”। ३. प्र. 'श्रुति' नास्ति। 4. आ. ना. 'विशेष' नास्ति । 5. प्र. पू. सम्मुमूर्षः। 66 “ ३. ११.] प्रभापनिषत् यमुनाया गङ्गया संयुज्य सागरगमनेऽपि यमुना सागरं गच्छतांनि वचो न विरुद्धयते, तद्वादिति भाषितम्', तथाप्यस्य प्रकरणस्य प्राणप्रशंसापरत्वाज्जीवस्य प्राणोपगमोक्ति- रुपपद्यत इति द्रष्टव्यम् । प्राणस्तेजसेति । अनन्तरं "प्राणस्तेजसि तेजः पर- स्यां देवताया मिति श्रुत्युक्तरीत्या तेजसा परमात्मना च संयुक्तः प्राणः तत्तजीवात्म- संकल्पानुसारेण ते तं लोकं म्रियमाणं नयति । ततश्च तेज स्साहेतस्यैव प्राणस्योन्न- यनहेतुत्वात् तेजसोऽप्युन्नयनहेतुत्वेनोदानत्वं युक्तामिति भावः । यद्यपि "प्राणस्तेजसी" त्यत्र तेजश्शब्देन सर्वाणि भूतान्युच्यन्ते न तेजोमात्रमिति " भूतेषु द्वच्छ्रुतेः, नैकस्मिन् दर्शयतो हि " इत सूत्रभाष्ययोः प्रतिपादितम्, तथापि भूतान्तर- संसृष्टमेव तेजस्तेजश्शब्दनाभिधीयत" इति भाष्योक्तेस्तेजसः प्राधान्यात् तदुक्ति- रुपपद्यत इति द्रष्टव्यम् ॥ ९ ॥ १० ॥ बाह्यं तेज इति । अनुपदिमिदं स्पष्टोभविष्यति । प्राप्तुमिति । अध्याहृतमेतत् । तेजसा सहितस्यैवेति । शरीरारम्भकभूतपूनियन्वननेन तेजसेत्यर्थः । उदानत्वं युक्तमिति भूतसूक्ष्मस्य तेजस उदानत्वे तत्सजातीयस्य बाह्यस्य तेजसोऽपि तत्त्वं युक्तमिति भावः। प्राधान्यादिति । उद्गमनसाधनतयेह प्राधान्यं बोध्यम् । " य एवं विद्वान् प्राणं वेद । न हास्य प्रजा हीयतेऽमृतो भवति । तदेष श्लोकः ।। ११ ।। य एवं विद्वानिति । एवं उत्पत्त्यागमनप्रतिष्ठादिप्रकारेण प्राणं य उपास्ते, तस्य पुत्रपौत्रादिलक्षणप्रजाहानिर्न भवति । परिशुद्धप्रत्यगात्मस्वरूप- प्रतिपत्तिमुखेन ब्रह्मापासननिष्पत्तिद्वारा' मोक्षहेतुश्च भवतीति द्रष्टव्यम् । तदेष श्लोक इति । तत् प्राणवेदनमधिकृत्य प्रवृत्तोऽयं श्लोक इत्यर्थः ।। ११ ॥ य उपास्त इति । उपदेशाधीनस्य ज्ञानस्य विद्वानित्यनेनोक्तत्वात् वेदेत्यनन उपास- नात्मकमेव वेदनं विवक्षणायम् : फलश्रवणात्वेति भावः । ब्रह्मोपासनेति। तस्यैव साक्षान्मो- क्षोपायत्वादिति भावः । अधिकृत्येति। प्राणवेदनस्य यः प्रकारः यच्च पार्यन्तिकः फलमुक्तं तत्प्रतिपादनपरः श्लोक इति । 1. आ. ना. पू. श्रीभाष्यानुवादे बहुधा अन्यथाभावो दृश्यते । 2. प्र. पू. 'तेजसा' है. प्र. पू. 'प्रीतिद्वारा। श्रीरङ्गरामानुजभाष्ययुक्ता [३.१२. ४.१. उत्पत्तिमायतिं स्थानं विमुत्त्वं चैव पञ्चधा ! अध्यात्मञ्चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ॥ १२ ॥ इति तृतीयः प्रश्रः उत्पत्तिमायतिमिति । उत्पत्ति प्राणस्य परमात्मन उत्पत्तिं, मनसा सहाग- मनं, अस्मिन् शरीरे पायूपस्थादिस्थानेषु स्थिति, “यथा सम्राडेवाधिकृता" नियुक्तं स्वास्यलक्षणं विभुत्वे, अध्यात्मं प्राणादिरूपेण पञ्चधा स्थितिं, चशब्दसमुच्चितमादि- त्यादिरूपेण पञ्चधा बाह्यमवस्थानश्च विज्ञाय अमृतमश्नुने मोक्षं प्राप्नोति । विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति द्विवचनं प्रतिवचनसमाप्तिद्योतनार्थम् ।। १२ ।। इति प्रश्नोपनिषद्भाष्ये तृतीयः प्रश्नः अभ्यात्ममिति । आत्मनि शरीरे स्थितिं च पञ्चधा विज्ञायेत्यन्वयः । प्राणादिरूपेणेति । एतेन कथमध्यात्ममिति षष्ठप्रश्नस्य चरमस्य कुतः समाधान नोक्तमिति शङ्कयापरिहारः सूचितः । आत्मानं वा प्रविभज्येति तृतीयप्रश्नसमाधानेनैवास्यापि समाधानमुक्तं भवतीति । नन्वेवं सत्ति पृथक् प्रश्न एवायं न प्रष्टव्यः । ज्ञातव्यांशाभात्वादिति चेत् सत्यम् । तथापि 'कथं बाह्यममिधत्ते' इत्येतावन्मात्र प्रश्ने तस्य पूर्णता न भत्रेत् | कयं बाह्यमात्रं प्रति प्रश्नः। तत्प्रतिसम्बन्धि आन्तरं प्रत्यपि हि प्रश्नः कार्य इति जिज्ञासा जायेत । अतो निराकांक्षतया पूर्णत्वाय कथमध्यात्म- मिति प्रश्नस्य अस्ति आवश्यकता | तथापि तृतीयप्रश्नोतरेणैव अस्यापि प्रश्नस्य उत्तरं दत्तं भवतीति प्रष्टुरप्याशयात् तदभिज्ञे आचार्येण तस्य पृथगुत्तरं न दीयत इति न काचिदनुपपत्तिरिति । इति तृतीयप्रश्नटिप्पणी अथ चतुर्थः प्रश्नः हरिः ओम् ॥ अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ । भगवन्ने- तस्मिन् पुरुषे कानि स्वपन्ति कान्यस्मिन् जाग्रति कतर एष देवः सेवप्नान् पश्यति कस्यैतत्सुखं भवति । कस्मिंन्नु सर्वे संप्रतिष्ठिता भवन्तीति ॥१॥ अथ हैन सौर्यायणीति । स्पष्टोऽर्थः । पुरुष; सुप्ते सतीति शेषः । शिष्टं स्पष्टम् । कान्यस्मिन् जाग्रति । अत्रापि सुप्ते सतीति शेषः । (कतर इति ।) एषः द्योतनादिगुणयोगाद्देवः जीवः कतरः कीदृशः सन् स्वाप्नान् 1.पा. . 'भवति' नास्ति । 2. आ. ना. स्वप्रान् । ५. २.] प्रमोपनिस्त ३९ स्थादीन् पश्यतीत्यर्थः । कस्य हेनोरेतत् वैषयिक सुग्वमित्यर्थः । (कस्मिन्निति ।) स्पष्टोर्थः ॥ १॥ अथ चतुर्थः प्रश्नः । अस्मिन् प्रकर" प्राणस्य स्वापकाले इनरेगी लक्षण्यं प्रतिपाद्यते। सर्वेषां पर- मात्मनि अनिष्टाच। कानीति । देवा इति विशेष्य: बुद्धायसनिहितत्वातु मामान्य नांसकम् । सन्निहितत्वात्तु उत्तरत्र ‘कस्मिन्नु सः' इति पुटिकम | जीवेतरस्य मुखसम्भावनाविरहात प्रश्नः सुखप्राप्त- विषयो न सम्भवतीति हेतुविषयतया मोजयनि- कस्य इनोरिति । कारः कीदृशः सन्' इति पूर्वप्रश्नपदव्याख्यानेऽप्यया मित्राय इ. द्रव्यम् । एतदित्यस्य व्याख्यानं वैषयिक- मिति। तस्मै स होवाच यथा मार्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतसिस्तेजोमण्डल एकीभवन्ति । ताः पुनरुदयतः' प्रथ रन्त्येवं ह वै तत्सर्व परे देवे मनस्येकीभवति। तेन तर्खेष पुरुषो न शृणोति न पश्यति न जिप्रति न रसयते न स्पृशते नाभि- वदने नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्या चक्षते ॥ २॥ तस्मै स होवाचेति । स्पष्टोऽर्थः । यथा सायंकालेऽस्तं गच्छतःसूर्यस्य विरणा: नानादक्षु प्रसरणं विना आदित्यमण्डल एकीभवन्ति, पुनश्चोधतःसूर्यस्य किरणा नानादिक्षु प्रसर नः प्रकाशका भवन्ति, एवमेवैतरसव इन्द्रियजातं परे इतरेभ्य उत्कृष्टे देवे द्योतनादिगुणयुक्ते मनसि एकीभवति । स्वस्वव्यापाराभिमुख्यविरोधिसं- श्लेषविशेषयुक्तं भवतीत्यर्थः । तेन श्रोत्रादीन्द्रियाणामुपरतत्वेनेत्यर्थः । शिष्टं स्पष्टम् । आनन्दः उपस्थेन्द्रियकार्यम् । 'विसर्गस्त्वपानकार्यम् । नेयायते न गच्छतीत्यर्थः । स्वपितीत्याक्षत इत्यन्तेन “कानि स्वपन्ति" इति प्रभस्य iप्र. 'पुन पुनरुदयतः। आ. पू. 'प्रचलन्ति । 3.अ. 'एव' नास्ति। 4. आ. ना. 'भवतीत्यर्थः' नाम्ति। 5. प्र. 'तु' नास्ति । ६. आ.

ना.पू. अनेन।
४०
४. ३-४ .
श्रीरङ्गरामानुजभाष्ययुक्ता

बाह्यज्ञानेन्द्रियकर्मेन्द्रियाणि स्वपन्ति, इत्युत्तरमुक्तं भवति । प्रत्येकमेकत्वाभिप्रायेण स्वपितीत्येकवचनम् । शिष्टं स्पष्टम् । । २ ।।

एतत्सर्वमिति । तदेतदोरत्र नाम्नि विशेष इति बोध्यम् । किं तत्सर्वमिति जिज्ञासायां तेन तीति उत्तरेणोपपादकवचनेन लभ्यमर्थमाह -इन्द्रियजातमिति : एकीभवनानुगुणतया एकवचनमिति विभाव्वम् । दृष्टान्ते मरीचोनां विशिष्योपादानात बहुत्वमवर्जनीयम् । बाह्येति । आन्तरं मनइन्द्रियमेकं विना अन्यानि सर्वाणीन्द्रियाणि स्वपन्तीत्युक्तमिति भावः । स्वपितीत्याचक्षत इति । अस्यानन्तरं 'ताः पुनरुदयतः प्रचरन्ति ' इति दृष्टान्तचर . मांशानुरोधेन 'तत पुनः प्रबुध्यमानस्य प्रचरति' इत्यनुसन्धेयम् ! प्रकृतानुपयुक्तत्वातु श्रुतिः स्पष्टं न ब्रवीति। प्राणाग्रय एवैतस्मिन् पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद्गार्हपत्यात् प्रणीयते प्रणयनादाहवनीयः प्राणः ।। ३ ।।

यदुच्छासनिश्वासावेतावाहुती समं नयतीति स' समानः । मनो ह वाव यजमान इष्टफलमेवोदानः स एनं यजमानमहरहर्बह्म गमयति ।। ४ ।।

कान्यस्मिन् जाग्रतीत्यस्योत्तरमाह – प्राणाग्नय इति । प्राणापानादिरूपा अग्नय एवैतस्मिन् पुरशब्दनिर्दिष्टे शरीरे जागरणं कुर्वन्तीत्यर्थः । स्वापदशायां जाग्रत्सु प्राणादिपञ्चकोच्छासनिश्वासपनोरूपेषूपासनार्थं अग्निहोत्रसंपतिं दिदर्शयिषु तत्र व्याप्रिथमाणं मन एव यजमानः, अपानो मूलाधारस्थतया गार्हपत्यः, तत्सन्निहितो व्यानश्चान्वाहार्यपचनशब्दितो दक्षिणाग्निः, अपानवायुमूलकः प्राणो गार्हपत्यात् प्रणीयमानाहवनीयतुल्यतया आहवनीयः, तदाधारकावुच्छासनिश्वासौ द्वे आहवनीये इतिनिर्दिष्टाहुतिद्वयं. उछ्वासनिश्वासहेयभूतः समानो वायुः आहुती समं नयतीति निर्देशयोग्याध्वर्युः, उदानवायुस्तु यजमानस्य लोकान्तरान्नयनहेतुत्वादुदान इत्यग्नि होत्राहुत्यवयवभूतान् यजमानाग्नियाहुतिद्वयाध्वर्युकर्मफलभूतानष्टावपि पदार्थान् प्राणादिपञ्चकोच्छ्वासनिश्वासमनोरूपेष्वष्टाषु दर्शयति-गार्हपत्यो ह वा इति ।


1. आ. पू. 'स' नास्ति ।
४. ५.]
४१
प्रश्नोपनिषत्

अत्र यद्यपि “एवमेवेमा:सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ती' ति ब्रह्मगमनं जीवस्यैव श्रूयते न मनसः, तथाऽपि मनसः पुरीतद्गमनश्रवणात् तद्गत ब्रह्मगमयितृत्वोक्तिरुपपद्यत इति द्रष्टव्यम् ॥ ३ ॥ ४ ॥

उपासनार्थमिति । कानि जाग्रतीति पृष्टे प्राण। जाग्रतित्येवोत्तरं देयम् । तद्विहाय प्राणामय इत्यग्नित्वादिकं परिकल्प्य यदुत्तरं दीयते तदुपासनार्थत्वस्यापि विरहे निष्फलं स्यादिति भावः ।

हेतुत्वादुदान इति । हेतुत्वादिष्टफलमिति युक्तं भवितुम् । यथास्थिते तु 'लोकान्तरोन्नयनहेतुत्वादुदानशब्दवाच्यो भवति । अतः स लोकान्तरप्राप्येष्ठफलरूप ' इत्युपस्कृत्य योज्यम् । इष्टफलं इष्टं इच्छाविषयीभूतं फलम् । यद्वा इष्टस्य कृतस्य यज्ञस्य फलम् ।

अत्रैष देवः स्वप्ने महिमानमनुभवति । यद् दृष्टंदृष्टमनुपश्यति श्रुतंश्रुतमेवार्थमनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टश्चादृष्टञ्च श्रुतञ्चाश्रुतश्चानुभूतश्चाननुभूतश्च सच्चासच्च सर्वं पश्यति सर्वः पश्यति ।। ५ ।।

“कतर एष देवः स्वप्नान् पश्यती” त्यस्योत्तरमाह--अत्रैष देव इति । अत्र अस्मिन्नवसरे एष देवः जीवः स्वप्ने करितुरगादि1 लक्षणं महिमानमनुभवति पश्यति । जागरे प्राग्यदृष्टं तमेवार्थं अनुपश्यति अनु पश्चात्पश्यति अनुभवति । दृष्टंदृष्टं भूये दृष्टमित्यर्थः । श्रुतमेवार्थमनुश्रुणोति । देशान्तरेषु दिगन्तरेषु2 प्रत्यहमनुभूतमर्थ पुनः3 पुनरनुभवति । दृष्टं4 ‘श्रुतमेवानुभवतीत्ययमपि नियमो नास्ति । कदाचित्पूर्वाननुभूतमपि स्वशरीरच्छेदनादिकमनुभवति । विद्यमानञ्चानुभवति अविद्यमानञ्चानुभवति । सर्वः पश्यति5 सर्व:सन् पश्यति । द्रष्टा श्रोता घ्राता गन्ता वक्ता चेत्यादिसर्वरूप:सन् पश्यतीत्यर्थः । तदानीं जागरीयबाह्यज्ञानकर्मेन्द्रियाणामुपरतव्यापारत्वेऽपि स्वाप्निकैरीश्वरसृष्टैः शरीरेन्द्रियैर्धृत्वादिमान् सन्ननुभवतीति भावः ॥ ५ ॥


1. आ. 'करिकलभादि'... । 2. प्र. 'दिगन्तरेषु' नास्ति । ’, आ.

ना. 'पुनः' इति नास्ति । 4. आ. ना. 'श्रुतं' नास्ति । 5. आ. ना. इदं भूलवाक्यं एतद् व्याख्यानं च नास्ति ।
४२]
४. ६
श्रीरङ्गरामानुजभाष्ययुक्ता

अस्मिन्नवसर इति । यदा मनो ब्रह्मा प्रति नीयमानं भवति न तु नीतमेव तदेत्यर्थः । महिमा ऐश्वर्यमेित्यभिप्रेत्याह-करितुरगादीति । करिकलभादीतेि क्वचित पाठ । तमेवार्थमिति । यच्छब्दश्रवणात् यद् दृष्टमित्यनूद्य तच्छब्दमध्याहृत्य तदनुपश्यतीति योजनीयम् । अर्थस्यात्र अश्रवणात् सामान्ये नपुंसकम् । विशेषापेक्षायां तु उत्तरवाक्यानुरोधेन अर्थ एव विशेष्यतयाऽनुसन्धेय इति भाव ! एवमत्र भाष्ये । एष देवो महिमानमनुभवति दृष्टमनुपश्यति श्रुतमनुश्श्रृणोति' इत्येवं दृष्टानुदर्शनादितुल्यतया तद्व्यतिरिक्तो महिमानुभवः प्रति पाद्यतया दर्शितः । अन्यथाऽपि तु योजना शक्या । महिमानं महत् जागरावस्थायामविद्यमानं वैभवं शरीरान्तरेन्द्रियान्तरपरिग्रहानुगुणं अनुभवति प्राप्नोति, यत येन महिम्ना अथवा यस्मात् कारणात् दृष्टंदृष्टमनुपश्यति श्रुतं श्रुतमनुश्रृणोति...सरह्वं पश्यति सर्वः पश्यति' इतीति बोध्यम् देशान्तरेष्विति । अधिकरणमेव करणतया विवक्षितमित्याशयः । प्रत्यहमिति । प्रतिशब्दार्थः अनुभवे साक्षादन्वयविरहान् अहराऽन्वेतीति भावः । इदमुपलक्षणं प्रकारान्तरस्यापि । देशदिगन्तरैः प्रतिबद्धतया नियतसम्बन्धवत्वेन अनुभूतमित्येवमादिप्रकारेणापि हि शक्यं योजयितुमिति ।

स यदा तेजसाऽभिभूतो भवति । अत्रैष देवः स्वप्नान्न पश्य त्यथ यदेतस्मिन् शरीर एतत्सुखं भवति ।। ६ ।।

एतिस्मन्नन्तरे “सता सोम्य तदा संपन्नो भवति, तेजसा हि तदा संपन्नो भवती' ति श्रुत्युक्तरीत्या परप्रकाशकतया तेजश्शब्दितेन परमात्मना अभिभूते. भवति संपन्नेो भवति । संपरिष्वक्तो भवतीति यावत् । तदा स्वाप्नान्पदार्थान् न पश्यतीत्यर्थः । ततश्च “कतर एष स्वान्पश्यती' ति प्रश्नस्य ब्रह्मसंपत्तिविरह दशायां मनेोमात्रपरिशेषसमये स्वप्नान्पदार्थान्पश्यतीत्युत्तरभुक्तं भवति । कस्यैतत्सुखं भवतीत्यस्योत्तरमाह- अथ यदेतस्मिन्निति । यदेतत्सुखं2 भवति तदेतस्मिन् शरीरे सत्येव भवतीत्यर्थः । शरीरमेव वैषयिकसुखहेतुरियुक्तं भवति । “अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः” इति श्रुतेरिति द्रष्टव्यम् ॥ ६ ॥

स यदा तेजसाऽभिभूतो भवतीति अनुवादरूपत्वेऽपि वस्तुत उपदेश एवामित्यभिप्रेत्य उपदेश्यमर्थमाह-- एतस्मिन्नन्तर इति । स्वप्नार्थानुभवे प्रवर्तमान इत्यर्थः । रीत्येति । सम्पन्नो भवतीत्यत्रान्वयः । तेजश्शब्दितत्वे हेतुः परप्रकाशकतयेति । “ तस्य भासा सर्वमिदं बिभाति' । ननु कीदृशः स्वप्नान् पश्यतीत्येष पृष्टम् न तु कीदृशः सन् न पश्यतीत्यपि ।


1. आ. ना. यदेतस्मिन् शरीरे सुखं भवति । ईशाद्यष्टोत्तरशतोपनिषत्सु सदैतस्मिन् शारीरे एतत्सुखं भवतीति दृश्यते । प्र. तदेतस्मिन्...'; शाङ्करमूले च । 2. छा, ना. पू. “यत्सुखम् । ४...] पश्नोपनिषत् ४३ अत इदमसङ्ग तमित्याशङ्कयाह-ततश्चेति । ब्रह्मसम्पत्तिविरहेति : तत्प्रश्नोत्तरशेषतथैव इदमप्युक्तमिति नासातिरिति भावः । यदेतदिति । यच्छब्दो व्यवहितेनापि एतत्सुखमित्यनेन सम्बध्यते । तदाक्षिप्तस्तच्छब्दस्तु 'एतस्मिन् शरोरे 'इत्येनेनेति भावः । तदेतस्मिन् ' इति पाठे तु तच्छब्दसार्थक्याय उत्तरत्र यच्छब्दोऽध्याहर्तव्य इति भावः । अत्रेदं बोध्यम् । कस्यैतत्सुखं भवतीति प्रश्नस्यायमर्थः : मनागपि स्वानानुभवं विना निद्रया जायमानं सुखं कस्य कीदृशस्य भवतीति । अत्रोत्तरं स यदा तेजसेत्यादि । जीवस्य परमात्मसम्पत्तेः प्राक् मनोमात्र व्याप्रियते । तदा तदवस्थस्य जीवस्य स्वप्नदर्शनम् । यदा तु स तेन सम्पद्यते तदा मनसोऽप्युपरमात् स्वप्नदर्शनमत्यन्तं निवर्तते । ईदृशावस्थस्य निशसुखं भवतीत्याचार्यस्याशयः । स्वप्ने यदुक्तं महिमानमनुभवतीति । तद्व्यतिरेकानपत्त्यर्थम् एतस्मिन् शरीर इति । शरीरान्तरपरिग्रहेण स्वप्नविषयानुभवः । अस्मिन्नेव शरीरे इदं सुखमिति । तथा य स यदा तेजसेत्यादेः पूर्वप्रश्नोत्तरशेषतां विनाऽपि योजने सुकरमिति । स यथा सोम्य वयांसि वासोवृक्षं संप्रतिष्ठन्ते । एवं ह वै तत्सर्वं पर आत्मनि संप्रतिष्ठते ॥ ७ ॥ कस्मिन् सर्वे प्रतिष्ठिता भवन्तीत्यस्यात्तरमाह- स यथा सोम्येति । वयांसि पक्षिणः, वासोवृक्षं निवासवृक्षं प्रति संपतिष्ठन्ते । सः दृष्टानो यथा, एवं परमात्मनि सर्व प्रतिष्ठितं भवतीत्यर्थः ॥ ७ ॥ वासोवृक्षमिति । षष्ठयर्थे प्रथमा तस्या अलुक् च व्यत्ययेन । वृक्षमिति कर्मप्रश्न- नीययोगे द्वितीयेत्यभिप्रेत्य अपेक्षितं कर्मप्रवचनीयमव्याहरति प्रतीति । वृक्षं प्रति वृक्षे इत्यर्थः । पर आत्मनीति दार्ष्टान्तिकानुरोधात् । तत् सर्वमिति । जीवात्मपर्यन्तं सर्वमित्यर्थ । वृक्षे सम्प्रतिष्ठितान्यपि वयांसि न परस्परमयन्तं संश्लिष्टानि भवन्ति । अतस्तत्र बहुवचनम् । इन्द्रियादिकं तु अविभागमेकीभवति । अत एकवचनमिति विभाव्यम् । पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाश्श्चाकाशमात्रा च चक्षुश्व द्रष्टव्यश्च थोत्रश्च श्रोतव्यञ्च घ्राणच घातव्यञ्च रसश्च' रसयितव्यश्च त्वच स्पर्शयितव्यञ्च वाक्च वक्तव्यञ्च हस्तौ चादातव्यञ्चोपस्थश्चानन्द- यितव्यञ्च वायुश्च विसर्जयितव्यश्च पादौ च गन्तव्यश्च मनश्च 1.आ. ना. 'रसनं च। ३.आ. ना. क्रमविपर्यासो दृश्यते-हम्तादा- खव्यानन्तरं पाहगन्तव्यपाठ इति । ४४ श्रीरङ्गरामानुजभाष्ययुक्ता [१. ८-९. मन्तव्यञ्च बुद्धिश्च बोद्धव्यश्चाहंकारचाहंकर्तव्यञ्च चित्तश्च चेत- यितव्यञ्च तेजश्च विद्योतयितव्यञ्च प्राणश्च विधारयितव्यञ्च ॥ ८॥ सर्वशब्दार्थं प्रपञ्चयति- पृथिवी चेत्यादिना । अत्र पृथिवीमात्रा- शब्देन पुराणेषु गन्धतन्मात्रशब्दाभिलप्या पृथिवीपूर्वावस्थोच्यते । एवमुत्तरेष्वपि मात्राशब्देषु द्रष्टव्यम् ॥ ८॥ आकाशमात्रा चेत्यन्तेन सकारणानि भूतान्युक्तानि । स्पर्शयितव्यं चेत्यन्तेन सविष- याणि ज्ञानेन्द्रियाणि रस्यतेऽनेनेति रसः रसना । गन्तव्यं चेत्यन्तेन कर्मेन्द्रियाणि । आनन्द- यितव्यं जीवात्मस्वरूपं उत्पादयितव्य आनन्दो वा । चेतयितव्यं चेत्यन्तेन विविधाकारं मनः । अहङ्कारः अहमभिमानहेतुः । अहङ्कार्तव्य तद्विषयः यद्वा सोऽभिमान एव। तेजश्चेति आत्मज्योतिषः प्रभास्थानापन्नं यद् धर्मभूतज्ञानं तदभिसंहितमिति भाति । अन्यस्येह सङ्गत्यभावात् । विधार- यितव्यं शरीरम् । विधारयितव्यं चेत्येतत् सर्वे पर आत्मनि सम्प्रतिष्ठित इति पूर्वेणान्वयः । अत्र चक्षुरादीनां सम्प्रतिष्ठा संश्लेषविशेषः । द्रष्टव्यादीनां तु अत्यन्तमगृह्यमाणत्वमेवेति बोध्यम् । अथवा तत्स्वरूपमपि तदाश्रितमेवेति । एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता, बोद्धा कर्ता विज्ञानात्मा पुरुषः। स परेऽक्षर आत्मनि संप्रतिष्ठते ॥९॥ एष हि द्रष्टेत्यादि । चेतनाचेतनरूपः कर्तृकरणकर्मरूपः सर्वोऽपि प्रपञ्चस्तदाश्रित इति भावः । अत्र बोद्धा कर्ता विज्ञानात्मेति निर्देशादात्मनो ज्ञातृत्वमेव न ज्ञानरूपत्वमिति वदन्तस्तार्किकाश्च ज्ञानत्वमेव न ज्ञातृत्वमिति वदन्तो मृषावादिनश्च निरस्ता भवन्ति ॥ ९॥ शरीरेन्द्रियमनःप्राणानां सम्प्रतिष्ठायामभिहितायां अद्य जीवात्मनः सम्प्रतिष्ठा वक्तव्या उच्यते। तत्र कुतः स द्रष्टा स्प्रष्टेति बह्नाकारो निर्दिश्यत इति शङ्कां परिहरन्नाह-चेतना- चेतनेति । द्रष्टेत्यादिना बाह्यज्ञानन्द्रियकरणकत्वमुक्तम् । मन्ता बोद्धा कर्तेति मनःकरणकत्वम् । पुरुष इति भूतारधशरीरविशिष्टत्वम् । विज्ञानेति ज्ञातृत्वम् । तथाच न परमुक्तरीत्या पृथिव्या- दीनि, तैरुपकरणैर्थ उपक्रियते स करणाधिप आत्माऽपि तस्मिन् पर आत्मनि सम्प्रतिष्टत हत्यविशेषेण सर्वाश्रयत्वं वक्तुमेवं विशिष्टनिर्देश इति भावः । 'एष विज्ञानात्मा पुरुष: पर आत्मनि सम्प्रतिष्टते ' इत्येकवाक्यतामकृत्वा एष हि विज्ञानात्मा. पुरुषः अस्ति । स पर आत्मनि...' इति पृथग्वाक्यार्थतया निर्देशोऽपि तस्येतरेभ्यः प्राधान्यं व्यज्य ततोऽपि प्राधान्यं परमात्मनो व्यञ्जयितुमेवेति ज्ञेयम् । 1. मा. भेषवादिनम' (१) । प्र. चकाते नास्ति। ४. १०-११.] प्रश्नोपनिषत ४५ परमेवाक्षरं प्रतिपद्यते । स यो ह वै तदच्छायमशरीरम- लोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य । स सर्वत्रःसर्वी' भवति । तदेष श्लोकः ॥ १० ॥ स यो ह वै तदिति । अत्र च्छायाशब्देन ज्ञानसंकोचकं कर्मोच्यते । अच्छायं अपापमित्यर्थः । अत एवाशरीरं, अलोहिते रूपादिशून्यं, शुभ्रं स्वप्रकाशंर्, अक्षरं क्षरणशून्यं, परमात्मानं वेदयते जानाति, सः हे सोम्य प्रियदर्शन (परमेवाक्षरं ब्रह्म वासुदेवं प्रतिपद्य) सर्वज्ञो भवति । सवीं 'भवति सर्वकामयुक्तो भवति । तदेष श्लोक इति । तत् ब्रह्माभिमुखीकृत्यैष श्लोक इत्यर्थः ।। १० ॥ जीवस्य परमात्मना सम्बन्धः नार्थान्तरसाधारणः । अपि तु तथा तद्यथा स्त्रिया सम्परिष्वक्त' इति दृष्टन्तनिरूप्यविलक्षणाकारः परिष्यङ्ग इति बोधयन्तो श्रुतिरुपरि ब्रवीति-- परमेवाक्षरं प्रतिपद्यत इति । एतदविवरणपरं भाष्ये बहुषु कोशेषु न दृश्यते ' क्वचित् अनन्तर- वाक्यविवरणाभ्यन्तरे ‘परमेवाक्षरं ब्रह्म वासुदेवं प्रतिपद्य ' इनि पठयते । तत्रानन्वितमिदमिह अपकृष्य योज्यम् । ते प्रतिपद्यत इत्याख्याततया परिणमयितव्यं च । सर्वीति । सर्वमस्यास्तीति सर्वीति इनिप्रययान्त शब्द इति भावः कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति प्रश्नस्य समाधाने पूर्वगखण्डेनैव कार्त्स्न्यनोक्तेऽपि प्रसङ्गात् श्रोतृणां पर आत्मनि अत्यन्तादरजननाय परमपुरुषार्थसाधनज्ञानत्वेन तस्य स्तुतिः क्रियत इति पूर्ववत् द्रष्टव्यमितीह भाष्यकृदाशयोवधातव्यः । ब्रह्मेति । सर्वसम्प्रतिष्ठभूतं ब्रह्मेति हृदयम् । विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि संप्रतिष्ठन्ति यत्र । "शुभ्रमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञःसर्वमेवाविवेशेति॥११॥ विज्ञानात्मेति । सर्वैर्देवैः वागादीन्द्रियै सह मुख्यप्राणः भूतानि महा- भूतानि च जीवात्मा च यत्र प्रतितिष्ठन्ति तादृशं शुभ्रं अक्षरं स्वप्रकाशमक्षरं' परमात्मानं यो जानाति स सर्वज्ञः सर्वमपि कामजातं आविवेश आविशति । 3, 'सद- 1. पू. ना. 'सर्वः'। 2. आ. ना. पू. 'अन' नास्ति । क्षर मित्यन्यत्र पाठः। 4.अ.पू. 'स्वप्रकासमक्षरं' नास्ति। 5. प्र. 'कार्य: जाधम्। ४६ श्रीरङ्गरामानुजभाष्ययुक्ता "सर्वेषु लोकेषु कामचारो भवती " ति श्रुत्युक्तरीत्या काम्यमानसर्वलोकसञ्चारी भक्तीत्यर्थः ॥ ११॥ इति प्रश्नोपनिषद्भाष्ये चतुर्थः प्रश्नः पर्यवसानगत्या सर्वां भवति सर्वमेवाविवेशेस्यनयोरैकार्थ्यं बोध्यम् । इति चतुर्थप्रश्नांटप्पणी अथ पञ्चमः प्रश्नः हरिः ओम् । अथ हैनं शैब्यःसत्यकामः पप्रच्छ । स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वाव स तेन लोकं जयतीति ॥१॥ अथ हैनं शैब्य इति । स्पष्टाऽर्थः । हवा' इति प्रसिद्धयतिशये । तदित्येतदव्ययम् । स इत्येतदधिकारिसामान्यपरम् । अयमर्थः । हे भगवन् पूजार्ह यः अधिकारी मनुष्याणां मध्ये मरणान्तमोङ्कारमभिध्यायति' स कतमं लोकं तेन ओङ्कारेण प्राप्नोतीत्यर्थः । वावशब्दोऽवधारणे । प्रसिद्धौ वा ॥ १ ॥ अथ पञ्चमः प्रश्नः अव्ययमिति। तमिति ओङ्कारविशेषणतया योज्यमित्याशयः । अधिकारि सामान्येति । यो ह वा इति श्रुतस्य यच्छब्दस्य प्रतिसम्बन्धी तच्छब्दः कतमं वाव स तेनेत्युत्तरत्र श्रूयते । अतोऽस्य तच्छब्दस्यान्येऽर्थो वाच्यः । तेन च प्रकृता गुणेन भाव्यम् । तादृशश्वार्थः अधिकारीत्ययमेवेति भावः । अस्ति सः तादृशः कश्चित् मनुष्येषु यो मरणान्त- मोङ्कारमभिध्याधीत । स कतमं तेन लोकं जयतीति च योजनया प्रथमतच्छब्दस्यार्थवत्ता सुवचेति ज्ञेयम् । अवधारण इति । प्राप्या हि लोका बहवः सन्ति । तत्र कमेव प्राप्नोतीति प्रश्न इति । प्रसिद्धाविति । कञ्चन लोकं प्राप्नोति स्थितमेतत् । सर्वविदितामेति यावत् । क स लोक इति तु प्रकृते जिज्ञास्यत इति : प्रश्नचतु,येन तत्त्वनिर्णयः कृतः । इद हितपुरुषार्थोपदंश इति सतिबोध्या । 1.प्र. इदं वाक्यं नास्ति । पू. तदन्ययम', ३... 'अयमर्थः' नास्ति। 1.प्र. ध्यायति ।

2.प्र. म इत्यधि
५.२-३
४७
प्रश्नोपनिषत्

तस्मै स होवाच । एतद्वै सत्यकाम परञ्चापरञ्च ब्रह्म यदोङ्कार - स्तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति ॥२॥

तस्मै स होवाचेति । स्पष्टः अर्थः । (एतद्वा इति) । हे सत्यकाम एतदेव परञ्चापरञ ब्रह्म , उभयवाचकमित्यर्थः । वाच्यवाचकभावनिबंधनं सामानाधिकरण्यमितिक्षतिकर्माधिकरणे व्यासार्यैर्व्याख्यातम् । किं तदित्यत्राह – यदोङ्कार इति । तस्मादिति । तस्मादुपासक एतेनैव ॐ काररुपेण मार्गेण एकतरं परमपरं वा ब्रह्मान्वेति उपास्त इत्यर्थः ॥२॥

उपस्त इत्यरर्थ इति । यद्यपि कं लोकं प्राप्नोतीति प्रश्रानुगुण्येन एकतरमन्वेति अपरब्रह्मलोकं वा परब्रह्मलोकं वा प्राप्नोतीत्येवातर्थो वक्तुमुचित इति भाति तथापि ओङ्कारब्रह्मणोः सामानाधिकरण्येन वाच्यवाचकभावस्य प्रतीतत्वात् वाचककरणिका वाच्यकर्मिका क्रिया उपासनमेव भवितुमर्हतीति औचिव्यात् प्रतीतेरेवमर्थ उक्तः । अन्वित्युपसर्गस्वारस्याच्च । प्राप्तिविवक्षायां हि एकतरमेतीत्येवाश्रोष्यत । प्रश्नस्य साक्षादुत्तरं तु 'मनुष्यलोकं, सोमलोकं, ब्रह्मलोकं' मित्युपरिष्टात् तत्र तत्रेति ध्येयम् ।

स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्याममिसंपद्यते तमृचो मनुष्यलोकमुपनयन्ते स तव तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति ॥ ३ ॥

स यद्येकमात्रमिति । सः उपासकः यद्येकमात्रं ह्र्स्वं प्रणवमपरब्रह्मवाचकमभिध्यायीत अपरब्रह्मवाचकेन ह्र्स्वेन प्रणवेन योडपरं ब्रह्मोपास्ते, सः तेनैव एकमात्रोङ्कारकरणकापरब्रह्मध्यानेनैव संवेदितः लब्धसत्तावः जगत्यां भुवि अभि अभ्यर्हितः श्रेष्टःसंपद्यते । तं ऋङ्मन्त्रा मनुष्यलोकं प्रापयन्ति। सः मनुष्यलोकं नीतः तपसा अनशनादिना ब्रह्मचर्येण मैथुनवर्जनेन श्रद्धया आस्तिक्यबुद्धया यदि संपन्नो भवति तदा महिमानं श्रेयस्साधकं ब्रह्मोपासनमनुतिष्टतीत्यर्थः । न चैचो ह्र्स्वाभावात् कथमोङ्कारस्य ह्र्स्वत्वमिति शङ्कनीयम् । न्यूङ्खे ह्र्स्वस्य ओङ्कारस्य दर्शनात् ॥ ३ ॥


1. आ.ना.पु."...सामानाधिकरण्यम् । तथैव व्यासार्यैरीक्षतिकर्माधिकरणे व्याख्यत्तत्वात् । 2. '.प्र.पु.'लोके' । श्रीरङ्गरामानुजभाष्ययुक्ता [५.४. अपरं ब्रह्मोपास्त इति । वाचकाभिध्यानं हि वाच्याभिध्यानायैव । अतोऽस्मिन्नेवार्यें पर्यवसानमिति भावः । अपरे ब्रह्म स्वस्वरूपं वा पृथिवीस्थानकदेवताविशेषं वा । संवेदित इति विद लाभ इत्येतस्मात् णिचि कर्मणि क्तप्रत्यये रूपम् । अत आह–लब्धसत्ताक इति भुवीति । येन शरीरेण विशिष्टः ध्यानं करोति तस्मिन् शरीरे वर्तमान एव मनुष्याणां मध्ये श्रेष्ठो भवति ध्यानमहिम्ना | उत्तममनुष्यजन्मपरिग्रहामुकूलमवस्थाविशेषं प्राप्नोतीति यावत् । मरणानन्तरं हस्योङ्कारसम्बन्धिन्य ऋचः तं पुनर्मनुष्यलोकं प्रापयन्ति । तत्र साक्षात् मोक्षो- पायभूतं विद्याविशेषं अविकलमनुष्ठाय मुक्तो भवतीत्यभिप्रायः । । अथ यदि द्विमात्रेण मनसि संपद्यते सोऽन्तरिक्षं यजुर्भ्रून्नी- यते । स सोमलोकम् । स सोमलोके विभूतिमनुभूय पुनरा- वर्तते ॥ ४॥ अथ यदि द्विमानेणेति । द्विमात्रेणापरब्रह्मवाचकेन प्रणवेन यस्य मनस्य- परब्रह्मध्यानं संपद्यते, स. अन्तरिक्षाश्रितं सोमलोकं द्विमात्रोपासकः पुमान् यजुर्मन्त्रैरुन्नीयते । अत्रान्तरिक्षसोमलोकशब्दः ऊर्ध्वलोकमात्रो पलक्षकः आमुष्मिक- मात्रपरः' इतीक्षतिकर्माधिकरणभाष्ये समर्थितम् । 'आमुष्मिकैश्वर्यमनुभूय तत्पुण्या- वसाने पुनरावर्तते ॥ ४ ॥ मनसि किं सम्पद्यत इति जिज्ञासायां अर्थलभ्यं पूरयति-अपरब्रह्मध्यानमिति नन्त्र सम्पद्यतेः ध्यानं कर्तृ इत्येतदनुपपन्नम् । पूर्ववाक्ये यथा जगत्यामभिसम्पद्यत इति उपासितुः पुरुषस्यैव प्रायणात्पूर्वभावि किश्चिदवान्तरफलमुक्तम् : उत्तरवाक्ये च स तेजसि सूर्ये सम्पन्न इति किञ्चिदुच्यते तथाऽत्रापि उपासितुरेव मनसि सम्पत्तिरुच्यत इति वाच्यम् । मनसि सम्पत्तिर्नाम मनम्सम्बन्धिलोकप्राप्त्यनुगुणोऽवस्थाविशेषः । तस्मादुपासितैव सम्पद्यतेः कर्ता । वाक्ययोजना चैवम् ... अथ यदि द्विमात्रेणाभिध्यायं त स तेन मनसि सम्पद्यत इति - इति चेत् काममेवमस्तु । काऽस्माकं हानिः । कुत्रो नैवं व्याख्यातमिति चेत् श्रोतुर्बुद्धि- क्लेशपरिहारायैव । एवं व्याख्यातव्ये अन्यथा कृतं व्याख्यानं सावद्यमिति चेत् तन्न । न हि सर्वात्मना पूर्ववाक्यस्य उत्तरवाक्यस्य वा सारूप्यमत्रास्ति येन तथैव व्याख्यातव्यमिति निर्बध्ये- 1.आ.ना. 'स'नास्ति । '.आ. पृ. 'देवलोकम् । 3.प्र.पू. 'उर्वमात्र ५. मा. ना. पू. 'आमुष्मिकमानपरः। अत एवेक्षति- कर्माधिकरणमाष्ये यदपरं कार्य ब्रह्म निर्दिष्टं तदैहि कामुष्मिकत्वेन द्विधा विमन्य एकमात्रं प्रणवमुपासीनानां ऐहिक मनुष्यलोगवाप्तिं फलमभिधाय द्विमानमुपा- सीनानामामुध्मिक अन्तरिक्षशब्दोपलक्षितं फलं अभिधायेत्युक्तम्"। 5. A. पू, 'बमुष्मिनेश्वयम्' .... प्रश्नोपनिषत् महि । पूर्वत्र तावत् स यद्येकमात्रमभिध्यायीते प्रणवस्य कर्मत्वमुक्तम् । अत्र तु द्विमात्रँेति करणत्वम् । उत्तरत्र परं पुरुषमिति कर्मकारकं श्रुत्या निर्दिष्टम् । अत्र तु न किशित । तस्मादु- भयवैलक्षण्यात् स्थितमनतिक्लेशेन योजितमिति । यः पुनरेतं त्रिमात्रेणैवोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नः । यथा पादोदरस्त्वचा विनिर्मुच्यत् एवं ह वै स पाप्मना विनिर्मुक्तः ससामभिरून्नयते ब्रह्मलोकं स एतस्माज्जीवन धनात् परात्परं पुरिशयं पुरुषमीक्षते तदेतौ श्लोकौ भवतः ॥ ५॥ यः पुनरेतमिति । यस्तु एकमात्र द्विमात्रत्वदशायामर्वाचीनफलसाधनेनै - तेनैवाक्षरेण परमात्मानमभिध्यायति आभिमुख्येन ध्यायति' निरन्तरं ध्यायतीत्यर्थः । स उपासकस्तेजोमंडले सूर्य संगतःसन् , उदरमेव पादो यस्य सः पादोदरः, सर्प इति यावत् । यथा सो जीर्णत्वचा विनिर्मुक्तो भवति, एवं पाप्मना विनिमुक्तःसन् भगवल्लोकं वैकुण्ठं सामभिः गीतिप्रधानमन्त्रैः उन्नीयते । अत्र व्यासार्यै: स पाप्मना विनिर्मुक्त इति तच्छन्दान्तरश्रवणात् ससामभिरित्यैकपद्यमाश्रित्य सामगान- सहितैरिति वा सान्त्ववचनसहितैः पुरुषैरिति वा अर्थ इतीक्षतिकर्माधिकरणे व्याख्यातम् । स एतस्मादिति । कर्मनिमित्तदेहिन एव जीवघनशब्दार्थतया ईक्षतिकर्माधिकरणभाष्ये वर्णित्वात् ' जीवघनशब्देन 'संसारिमण्डलमुच्यते । "भूर्तौ घन " इति काठिन्यशब्दितभूतौ घनशब्दस्य निपातितत्वात् देहद्वारत्वादा- स्मनि काठिन्यस्य घनशब्दो देहिपर एव । तस्मात्परः परिशुद्धात्मा। तस्मादपि परभूतं परिशयं "पू:प्राणिनःसर्व एव गुहाशयस्यति सर्वेषु प्राणिषु' अन्तरात्मतया शयानं " भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी च वर्तेते वासुदेवे सनातने” इति नित्याधिक पुरुषशब्दवाच्यं भगवन्तं वासुदेवमीश्नत इत्यर्थः । अत 1. - ‘एकमात्रत्व' आ. ना. 'आमिमुख्येन ध्यायति' नास्ति। 3. मा. ना. पू. 'अर्य इति वर्णितम् । 4.आ. ना. पू. “ यस्य हि कर्मनिमित्त देखिवं स जीवधन इत्युच्यते । चतुर्मुखस्यापि तच्छ्यते। यो मह्माण विदधाति पूर्वमिति, इत्यादिमाच्योक्तेः"। .. पू. 'संसार। था. ना. 'श्रात्मसु'।

7
५०
५. ६.
श्रीरङ्गरामानुजभाष्ययुक्ता

एव “ससामभिरुन्नीयते ब्रह्मलोक " मित्यत्र ब्रह्मलोकशब्दस्य सत्यलोकपरत्वशंका व्युदस्ता' । तद्गतानां परवासुदेवेक्षणासंभवादिति द्रष्टव्यम् । तदेताविति । तत् ऑकारध्यानमधिकृत्य वक्ष्यमाणश्लोकौ प्रवृत्तावित्यर्थः ॥ ५ ॥

आभिमुख्येनेति । इदं इतः पूर्वप्रयोगेष्वप्यनुसन्धेयम् । तेजसीति । तेजोरूप सूर्यप्राप्यनुगुणेन अवस्थाविशेषेण सम्पन्नो भवतीत्यर्थ । कोऽसाघवस्थाविशेष इति चेत् अत्रोक्तं यथा पादोदर इत्यादि । पूर्वोत्तराघविनाशाश्लेषवत्त्वमेव तदित्युक्तं भवति । यद्यपि भाष्ये प्रायणानन्तरभाविसूर्यप्राप्यादिपरतयेदं प्रकरणं नीतमिति भाति तथापि इदमप्याभिप्रायिकतया द्रष्टव्यम् । तच्छब्दान्तरेति । एतेन एकवाक्यतापक्षमाश्रित्येदमिति स्पष्टम् । तेन सूर्ये सम्पन्नो भवति, पाप्मना विनिर्मुक्तो भवति, इति पृथग्वाक्यत्वे सः सामभिरिति पृथक्पदत्वमेयेति ज्ञापितम् । तदित्यव्ययं लुप्तसप्तमोकम् । तत्रेत्यर्थः । तद्विवृतं ओङ्कारध्यानमधिकृत्येति । त्रिमात्र एवोङ्कार इह विवक्षितः ।

तिस्रो मात्रा मृत्युमन्त्यः प्रयुक्ता अन्योन्यसक्ता अनविप्र युक्ताः ! क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक् प्रयुक्तासु न कम्पते ज्ञः ।। ६ ।।

तिस्रो मात्रा इति । अविप्रयुक्ता न भवन्तीत्यनविप्रयुक्ताः । विप्रयुक्ता इति यावत् । अत्यन्तदुतोच्चारणेन अन्योन्यसक्ततया, अतिविप्रकृष्टकालतया अत्यन्तविप्रयुक्ततया वा प्रयुक्तास्तिस्रो मात्राः मृत्युमन्त्यः मृत्युप्रदाः । अनर्थावहा इति यावत् । मृत्युमत्य इति पाठेऽपि स एवार्थः । यज्ञादिका बाह्याः क्रियाः । आन्तराः मानसक्रियाः । मध्यमा वाचिकजपरूपाः । आसु क्रियासु त्रिसृषु मात्रासु सम्यक् अत्यन्तसंयोगविप्रयोगमन्तरेण प्रयुक्तासु सतीषु ज्ञः तप्रयोगाभिज्ञः पुमान् न कम्पते फलान्न च्यवत इत्यर्थः ॥ ६ ॥

तिस्र इति । याभिर्मात्राभिः प्रणवस्य त्रिमात्रत्वं भवति तस्तिस्रो मात्रा इत्यर्थः । अनेन मन्त्रेण प्रणवोच्चारणे अतिद्रुतत्वातिमन्दत्ववर्जनरूपमङ्गं विहितमिति बोध्यम् ।


1. प्र.'शङ्काऽप्युदस्ता'। आ.न.पू. “चतुर्मुखलोकपरत्वशङ्का व्युदस्ता। चतुर्मुखलीकगतानाम् ” । ५१ 24973) नायजा २0141:24 15,551 ५.७.] प्रश्नोपनिषत् ऋग्भिरेतं यजुर्भिरन्तरिक्षं 'ससामभिर्यत्तत्कवयो वेदयन्ते । तमोङ्कारेणैवायतनेनान्वेति विद्वान् यत्तच्छान्तमाजमातमभयं परश्चेति ।। ७॥ इति पञ्चमः प्रश्नः। ऋग्भिरेतमिति । सः विद्वान् ऋग्भिः सामभिर्यत्तत्कवयो वेदयन्ते कवयः क्रान्तदर्शिनः विष्णोः परमं पदं दा पश्यन्ति सूरय" इत्युक्तरीत्या सूरयो यं लोकं पश्यन्ति ओङ्कारणैव मार्गेणा- न्वेति । गत्वा च शान्तं ऊर्मिषट्करहितं, अजरं जरामरणशून्यं, अभयं अकुतोभयं, परं सर्वकारणत्वेन सर्वोत्कृष्टं ब्रह्म च प्राप्नोतीत्यर्थः ॥ ७ ॥ अस्य सन्दर्भस्य परमात्मपरस्त्वं "ईक्षतिकर्म व्यपदेशात्स" इति सूत्रकारै प्रत्यपादि । तदर्थस्तु सद्भाष्ये इत्थमुक्तः । " आथर्वणिकाःसत्यकामप्रश्नेऽधीयते "यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परमपुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव(?) स पाप्मना विनिर्मुक्तः ससामभि- रुन्नीयते ब्रह्मलोकं स (तस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षत " इति । अत्र ध्यायतीक्षतिशब्दावेकविषयौ । ध्यानफलत्वादीक्षणस्य । " यथाक्रतुरस्मिन् लोके पुरुष" इति न्यायेन ध्यानविषयस्यैव प्राप्यत्वात् । परमपुरुषमित्युभयत्र कर्मभूतस्यार्थस्य 5.आना. १. आ. ना. पू. 'स' नास्ति। आ. ना. 'अयनेनान्वेति। 3.ना. 'परं परायणं चेति'। 4. आ. ना. "ऋम्भिरेतं ऋम्भिर्मनुष्यलोकमित्यर्थः । यत् तत् कवयो वेदयन्ते । कवयः क्रान्तदर्शिनः । 'सद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः' इत्युक्तरीत्या सूरयो य लोकं पश्यन्ति तमोङ्कारेणैव मार्गेणान्वेति । गत्वा च शान्तमूर्मिषट्करहित जरामरणशून्य अकुतोभयं सर्वकारणत्वेन सर्वोत्कृष्ट ब्रह्म च प्राप्नोतीत्यर्थः। पू. कवय इत्यत आरभ्यैव वर्तते । .परत्वं भगवता बादरायणेन प्रतिपादितम।' .आ. ना. अनयोरुभयोरपि भाष्यग्रन्थस्थाने तदर्थसङ्गहमासमेवं शश्यते । – 'मत्र हि पृथिव्यन्तरिक्षलोक- प्रायपाठात् ब्रह्मलोकशब्दस्य चतुर्मुख एव सम्भवात चतुर्मुखः । इसि पूर्वपक्षे प्राप्ते इक्षतिकर्म व्यपदेशात् स' इति सूत्रेण सिद्धान्तितम । पुरिशयं पुरुषमीक्षत इति ईक्षतिकमतया व्यपदिश्यमानः परमात्मा । शान्तत्वाजरत्वामृतत्वाति- परमात्मासाधारणधर्मव्यपदेशावित्यर्थ इति । ५२ श्रीरङ्गरामानुजभाष्ययुक्ता [५. ७. प्रत्यभिज्ञानाच्च । तत्र संशष्यते---- किमिह परं पुरुषमिति निर्दिष्टो जीवसमष्टि- रूपोऽण्डाधिपतिश्चतर्मुखः, उत सर्वेश्वरः पुरुषोत्तम इति । किं युक्तम् ! समष्टि- क्षेत्रज्ञ इति कुतः स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतर वाव स तेन लोकी त्यती" ति प्रक्रम्यैकमात्रं प्रणवमुपासीनस्य मनुष्यलोक- प्राप्तिमभिधाय द्विमात्रामुपासकास्य अन्तरिक्षलोकप्राप्तिमभिधाय त्रिमात्रमुपासीनस्य प्रौद याऽभिधीयमानो लोकोऽन्तरिक्षात्परो जीवसमष्टिरूपस्य चतुर्मुखस्य लोक इति जायते चेक्ष्यमाणस्तल्लोकाधिपश्चतुर्मुख एव । "एतस्माज्जीव- घनात्परात्पर" मिति च देहेन्द्रियादिभ्यः पराद्देहेन्द्रियादिभिःसह घनीभूताज्जीव- व्यष्टिपुरुषात् ब्रह्मलोकवासिनः समष्टिपुरुषस्य चतुर्मुखस्य परत्वेनोपपद्यते । अतोऽत्र निर्दिश्यमानः परः पुरुषः समष्टिपुरुषश्चतुर्मुख एव । एवं चतुर्मुखत्वे निश्चिते अजरत्वादयो यथाकथञ्चिन्नेतव्या इति प्राप्ते प्रचक्ष्महे - " ईक्षतिकर्म व्यपदेशात्स" इति । ईक्षतिकर्म सः परमात्मा । कुतः ? व्यपदेशात् । व्यपदिश्यते हीक्षतिकर्म परमात्मत्वेन । तथा हि । ईक्षतिकर्मविषयतयोदाहृते श्लोके " तमोंकारेणैवायने- नान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयं परञ्चे" ति परं शान्तमजरमभय- ममृतमिति हि परमात्मन एवैतद्रूपम् । "एतदभयमेतदमृतमेतद्ब्रह्मे " त्येवमादिश्रुतिभ्यः। 'एतस्माज्जीवघनात्परात्पर" मिति च परमात्मन एव व्यपदेशः, न चतु- र्मुखस्य । तस्यापि जीवघनशब्दगृहीतत्वात् । यस्य हि कर्मनिमित्तं देहित्वं स जीवधन इत्युच्यते । चतुर्मुखस्यापि तच्छृूयते । “यो ब्रह्माणं विदधाति पूर्व मित्यादौ । यत्पुनरुक्तमन्तरिक्षलोकस्योपरि निर्दिश्यमानो ब्रह्मलोकश्चतुर्मुखलोक इति प्रतीयते । अतस्तत्रस्थश्चतुर्मुख इति । तद्युक्तम् । यत्तच्छान्तमजरममृत- मभय " मित्यादिना ईक्षतिकर्मणः परमात्मत्वे निश्चिते सतीक्षित: स्थानतया निर्दिष्टो ब्रह्मलोको न क्षयिष्णुश्चतुर्मुखलोको भवितुमर्हति । किञ्च “यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव स पाप्मनः विनिर्मुक्तःससामभिरुन्नीयते ब्रह्मलोक " मिति सर्वपापविनिर्मुक्तस्य प्राप्यतयोच्यमानं न चतुर्मुखस्थानम् । अत एव चोदाहरण श्लोके इममेव ब्रह्मलोकमधिकृत्य श्रूयते "यत्तत्कवयो वेदयन्ते " इति । कवयः सूरयः । सूरिभिदृश्यञ्च वैष्णवं पदमेव । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरय 11 तिभ्यः । 16 " 66 ६. १.] पश्नोपनिषत् इत्येवमादिभ्यः । न चान्तरिक्षात्परश्चतुर्मुखलोकः । मध्ये स्वर्गलोकादीनां बहूनां सद्भावात । अतः “एतद्वै सत्यकाम परञ्चापरञ्च ब्रह्म यदोंकारस्तस्माद्विद्वानेतेनैवा- यतनेनैकतरमन्वेति" इति प्रतिवचने यदपरं कार्यं ब्रह्म निर्दिष्टं तदैहिकामुष्मिकत्वेन द्विधा विभज्य एकमात्रं प्रणवमुपासीननामैहिकं मनुष्यलोकावाप्तिरूपं फलमभिधाय द्विमात्रमुपासीनानामामुष्मिकमन्तरिक्षशब्दोवलक्षितं फलञ्चाभिधाय त्रिमात्रेण परब्रह्म- वाचिना प्रणवेन : परमपुरुष ध्यायतां परमेव ब्रह्म प्राप्यतयोपदिशतीति सर्वं समञ्जसम् । अत ईक्षतिकर्म परमात्मेति ॥ इति प्रश्नोपनिषद्भाष्ये पञ्चमः प्रश्नः ननु त्रिमात्रप्रणवप्रकरणे अर्वाचीनफलप्रतिपादनमसजातमिति चेन्न । त्रिमात्रत्वप्रशंसा- परत्वात् तस्य । एकमात्रत्वेन द्विमात्रत्वेन च अस्य लोकस्य अन्तरिक्षस्य च यः प्रापकः स एवं प्रणवः त्रिमात्रत्वेन तदुभयविलक्षणपरवासुदेवलोकप्रापक इति त्रिमात्रत्वं अतिप्रशस्तमिति । अत एव त्रिमात्रसाध्यफलस्यैव यत्तत् कवय इति, यत् तच्छान्तमिति च वैलक्षण्यातिशयो वर्णित इति विभाव्यम् । गत्वा चेति । अन्वेतीतस्य अनु मरणानन्तरं एति प्राप्नोतीत्यर्थः । तत्र उपसर्गार्थस्यानतिप्रयोजनत्वात् तमुपेक्ष्य गमनमात्रमनूदितम् । इदमुपसर्गस्य मन्दफलत्वमगत्या अशोकृतम् । पूर्वं तु सार्थक्ये सम्भवति तत्परित्यागायोगात् अनुवृत्तमयनं गमनं वेदनम् , उपासनामिति व्याख्यातम् । इति पञ्चमप्रश्नटिपणी. अथ षष्ठः प्रश्नः हरिः ओम् ॥ अथ हैन सुकेशा भारद्वाजः पप्रच्छ। भगवन् हिरण्यनाभः कोसल्यो राजपुत्रो मामुपेत्यैतं' प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ तमहं कुमारमब्रुवं' नाहमिमं वेद यद्यहमिममवेदिषं कथं ते नावक्ष्यमिति समूलो 'या एष परिशु- ष्यति योऽनृतमभिवदति तस्मान्नार्हाम्यनृतं वक्तुं स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति ॥ १॥ अथ हैनं सुकशेत्यादि । स्पष्टोऽर्थः । (भगवन्निति)। हे भगवन् हिरण्यनाभनामा कोसलदेशाधिपती राजपुत्रो मत्समीपमागत्य इमं वक्ष्यमाणं प्रश्नं

1. बा. ना. पू. 'एन' । 2. प्र. 'अत्रवम्'। 3. आ ना. पू. 'समूलोह।
५४
६. १.
श्रीरङ्गरामानुजभाष्ययुक्ता

कृतवान् । किमिति'। (षोडशकलमिति) । हे भारद्वाजेति मां संबोध्याह'—‘प्राणाद्या नामान्ता:षोडश कलाः यस्य स षोडशकल: । तं पुरुषं जानासि किमिती ? त्यर्थः । तं राजकुमारमहमेवमुक्तवान् । त्वदुक्त पुरुषमहं न जानामि । यद्यहं जानीयां केन हेतुना ते राजकुमाराय योग्याय शिष्याय न कथयिष्यामीति । योऽनृतं ब्रूते सः मूलेन सह सर्वतः शुष्यति ! श्रेयोहेतुभूतं पुण्यं सर्वमेव' नश्यतीत्यर्थः । अतो मदत्ते त्वया अनृतशंका न कार्येति भाव । सः राजकुमारः तूष्णीं पक्षस्य प्रजोजनलेशं किमपि (?) मत्तोऽलब्ध्वैव रथमारुह्य' प्रवव्राज प्रकर्षेण गतः । अनेन स्वलज्जा सूचिता । रथेन प्रवव्राजेत्यनेन तस्य प्रभुत्वं सूचितं भवति । तमेव षोडशकलं पुरुषं पृच्छामि त्वां क्वासाविति । क प्रदेशे तिष्ठतीत्यर्थः । अत्रधारभूत देशप्रश्नद्वारा जीवो वा परमात्मा वेति निर्णयार्थोऽयं प्रश्न इति द्रष्टव्यम् ॥ १ ॥ अथ षष्ठःप्रश्नः स्वलज्जेति । ऋषिकुलभवस्य सर्वस्य षोडशकलेन पुरुषेण अवश्यं विदितेन भाव्यमिति राजकुमारस्य निश्चयः । तेन स राजकुमारः तं पुरुषं जिज्ञासमानः इमं भारद्वाज मुपेत्य पप्रच्छ । अयं प्रत्युवाच नाह तं वेदेति । अत्र राजकुमारस्य विश्वासो नाभूत । जानन्नेव अपह्रुत इति मेने । अत उपदेशाय निर्बबन्ध । भारद्वाजः परमार्थत एव तं पुरुषमजानन् महत् सङ्कटमनुभूय अन्ते आत्मानं शयन्निव साभिषङ्गमुवाच समूलो वा एष इत्यादि । ततः परं भारद्वाजो वस्तुतो न जानातीनि जातप्रत्ययोऽपि राजकुमारः तदज्ञानेन तस्मिन् अवज्ञामिव दर्शयन् आमन्त्रणमप्यकृत्वा झटिति ततोऽपागच्छत् । स्वप्रत्यक्षमपि राजकुमारप्रव्रजनं भारद्वाज परोक्षमिव भाषते ; तथा त्वरितं भारद्वाजाश्रमात् राजकुमारः प्रतिन्यवर्तत । अवज्ञाकार्य चैतत् । तेनास्य लङजेते । रथमारुह्येति । यदि पद्भयां गतः स्यात् किश्चिद् दूरमनुगम्य सम्भाव्य स्वदशामावेद्य स्वस्मिन् तस्यावज्ञां परिहर्तु कश्चिदवकाशो लब्धः स्यादपि । तत्तु नाभूत् । रथमारुह्य शीघ्रगैरुत्तमैरश्वैः निमेषमात्रेण चक्षुगोचरमतीत्य बहुदूरमध्वानं गत इति ।

तमेवेति । ये राजकुमारोऽपृच्छत्, यस्याज्ञानात् एवमहं तस्य अवमन्तव्य आसं तमेवेत्यर्थः । स्वकीयां परमामार्ति प्रदर्श्. पिप्पलादस्य महर्षेः स्वविषये कृपातिशयमुत्पादयितुमिच्छन् भारद्वाजः एवं वृत्तं कथयामासेति ज्ञेयम् ।

आधारभूतेति । 'षोडशकलं पुरुषं वेत्थ' इति राज्ञः प्रश्रः पुरुषविषयः । तद्विषय एव स्वप्रश्रोऽपीति भारद्वाज आह तं त्वा पृच्छामीति । एवं सति * कोऽसौ पुरुषः । इत्येवंरूपेण भाव्यं प्रश्नेन, न तु क्वासावित्येवंरूपेण । तस्मादसङ्गतमिदमिति न शङ्कनीयम् । तस्य स्थानं किम् ? किंस्थानकः सः ? इनि पुरुषप्रश्र एव पर्यवसानादिति भावः ।


1. अ. 'किमिति' नास्ति । 2. प्र. पू. “आह' नास्ति '। 3. आ. ना.पू 'सवासनं'।। 4. म. पू. स इत्यादि आरुहोत्यन्तं नास्ति । 5. प्र. 'स्वल्प' ।
६. २-३.]
५५
प्रश्नोपनिषत्

जीवो वेति । परात्परं पुरिशयं पुरुषमीक्षत इति पूर्वत्र पुरुष प्रस्तुत । किं स एवायं राजकुमारेण पृष्टः षोडशकलः पुरुषः ? उत जीवः ? यदि स एव तस्य निष्कलत्वं कथं ब्रह्मवादिभिरुच्यते । यदि जीवः तर्हिं कथं सर्वाधारतां परमपुरुषस्येत्येवनादिविकल्पपरिहारेण निर्णयार्थ इति ।

एोन प्राप्यप्रापक्भूतस्य परमपुरुषस्य खरूपनिरूपणमेतत्क्षार्थ इति सूचितम् ।

तस्मै स होवाच । इहैवान्तशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्तीति ॥ २ ॥

तस्मै स हेति । स्पष्टोऽर्थः । इहैवन्तश्शरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कल:अभवन्तीति। सौम्य प्रियदर्शन, स पुरुषः' इहैवान्तश्शरीरे, वर्तत इति शेषः । अनेन शरीरपरिच्छिन्नप्रदेशमांत्राधारत्वोक्तया जीव इत्युक्तमुक्तं भवति । ननु जीवस्यैव कथं षोडशकलत्वं षोडशकलाधारत्वतस्रष्टृत्वयोः परमात्मन्येव पुष्क लत्वादित्याशंक्याह--- यस्मिन्निति । यस्मिन् पुरुषे एता वक्ष्यमाणाः प्राणाद्या नामान्ताः षोडश कलाः स्वसंसर्गप्रयुक्तसुखदुःखादिभोगाख्यमुपकारं कर्तु प्रभवन्ति समर्था भवन्तीत्यर्थः । ततश्च षोडशकलाभोक्तृत्वमेव षोडशकलत्वम् । तच्च जीव स्यैवेति भावः ।। २ ॥

स ईक्षाञ्चक्रे । कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि । कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीतेि ।। ३ ।।

ननु षोडशकलासर्गहेतुत्वे जीवपरमात्मनोरविशिष्टे सति' तद्भोक्तृत्वं जीवस्यैव न परमात्मन इत्यत्र किन्नियामकमित्याह--स ईक्षाञ्चक्र इत्यादि । ‘इदं वाक्यं जीवाभिसंधेिप्रकारप्रदर्शनपरम् । “सोऽध्यक्षे तदुपगमादिभ्य ” इति भाष्ये तथोक्तत्वात् । मदुत्क्रान्तिप्रतिष्ठासहभूतोत्क्रान्तिप्रतिष्ठः को वेति पर्यालोचितवानित्यर्थः ।


1. प्र. पू. “सौम्य...पुरुषः ' नास्ति । 2. ना. पू. 'संसर्ग ' । 3. प्र. पू. 'सति' नास्ति । 4. ना. पू. “सोऽध्यक्षे तदुपगमादिभ्य इति भाष्ये प्रतिष्ठा च जीवेन सह श्रूयते कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति' इत्युक्तत्वादिदं वाक्यं जीवामिसन्धिप्रकार प्रदर्शनपरम्” । श्रीरङ्गरामानुजभाष्ययुक्ता [६.४. व्रतष्च स्वोपकाराभिसंधिपूर्वकं जीवस्य प्राणादिस्स्रष्टृत्वात् तद्भोक्तृत्वं संभवति । परमात्मनस्तु " न च मां तानि कर्माणि निबध्नन्ति धनञ्जय । उदासीनावदासीन- मसक्तं तेषु कर्मसु ।। न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा" इत्युक्तरीत्या स्वोपकाराभिसंधिपूर्वकस्रष्टृत्वाभावान्न तस्य षोडशकलाभोक्तृत्वमिति भावः ॥ ३ ॥ मदुत्क्रान्तिप्रतिष्ठासहभूतेति । कस्मिन्नुत्कान्त इत्यादेः किमुत्क्रान्त्यधीना मदु स्क्रान्तिरित्यादिर्नार्थः । अपि तु, अहमुत्क्रान्तो भविष्यामि । तदा मया सह क उत्क्रान्तो भविष्य- तीति । मया सह कस्मिन्नुकान्ते अहमुत्कान्तः । कस्य मम च उत्क्रमणकालं एक इति यावत् । येन विना मम शरीराधिष्ठानं न सम्भवति स क इति पर्यालोचयामासेत्युक्तं भवति । स प्राणमसृजत प्राणाच्छद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रि- यम् । मनोऽन्नमन्नाद्वीयं तपो मन्त्राः कर्म लोका लोकेषु च' नाम च॥४॥ स प्राणमसृजतेत्यादि । सः जीवः एवं पर्यालोच्य प्रथमतः स्वोत्क्रान्ति- प्रतिष्ठासहभूतोत्क्रान्तिप्रतिष्ठं मुख्यप्राणं सृष्टवान् । तस्मात् श्रद्धां आस्तिक्यबुद्धिं पञ्च महाभूतानि, वागादीन्द्रियं, मनः, व्रीह्यादिरूपमन्नं, तदायत्तं शरीरेन्द्रियसामर्थ्यं, शरीरशोषणादिलक्षणं तपः, ऋभ्यजुस्सामादीन् मन्त्रान्, ज्योतिष्टोमादीनि कर्माणि, कर्मफलभूतान् स्वादीन् लोकान्, तेषु लोकेषु स्वर्गादिनामानि सृष्टवानित्यर्थः । यद्यपि षोडशकलास्रष्टुत्वं परमात्मन एव, तथापि तद्हेतुभूतादृष्टारम्भककर्मकतृत्वेनाय स्रष्टृत्ववाद इति द्रष्टव्यम् । ततश्च स्वभोगोपकारिकाः षोडशापि कलास्तद्धेतुभूता- दृष्टारम्भककर्माणि कृत्वा सृष्टवान् । अतस्तद्भोक्तृतया पोडश कलत्वं जीवस्येति यावत् ॥ ४ ॥ स प्राणमिति तछब्दः इक्षितवन्तं पुरुषं परामृशति । तथा इक्षितवान् पुरुषः प्राणमसृजतेत्यर्थो भवति । इममर्थ भजयन्तरेणाह--- एवं पर्यालोच्येति । तदायत्तमिति । प्राणात् अन्नान्तमसृजत । वीर्यादिकं तु अन्नादसृजतेति नात्र योजना कार्या। अपि तु एतदपि प्राणा देवेति भावः । मन्त्रानिति । वायुः आप: पृथिवी मन्त्रा: लोकाः, इति सर्वत्र व्यत्ययेन द्वितीयार्थे प्रथमेति भावः । ननु प्राणात् श्रद्धादिसृष्टिरिति बाधितमेतत् । न हि प्राण एषां 1.प्र. वर्ज अन्यत्र 'च' नास्ति। प्र.ना. 'जीवस्योपपाथ' इति दृश्यते। इदमुत्सरावतारिफया एकवाक्यतां याति । ६. ५.] प्रश्नोपनिषत् घटादीनां मृदिव उपादानं भवति, येन तत एषां सृष्टिः स्यात् । सत्यम् । इदं त्विह बोध्यम् । प्राणादनन्तरप्रधानभूता श्रद्धा । तदभावे जीवतोऽपि पुरुषस्य यस्य कस्यापि कार्यस्यानिवृत्तेः । तस्मात् प्राणत: श्रद्धासृष्टिरुच्यते । अत्र तु उक्तरीत्याऽनुपपत्तिशङ्का जायेत कथं प्राणात श्रद्धा- सृष्टिरिति । एतत्परिहाराय तात्पर्य विवरीतुमुपरि स्वादि ममोन्तमुच्यते। अयमत्र परिहारः । प्राणसृष्टिर्नाम पञ्चभूतात्मक शरीरमुत्पाद्य तत्र चक्षुरादिभिरिन्द्रियैर्मनसा च सह तस्य पञ्चवृत्ति- तयाऽवस्थापनमेव । एवमवस्थापितः सः सर्वश्रेयःप्राप्तिसाधनशरीरधारणोपयुक्ताहारविषयां श्रद्धां जनयति । इत्थं पाणात् श्रद्धासृष्टिरिति । एवं मनोन्तस्य सृष्टिः प्राणसृष्टन्तर्गततया श्रद्धातः पूर्वभाविनी । अन्नादिसृष्टिस्तु पश्चाद्भाविनीति विभागव्यञ्जनाथैव अन्नमिति पूर्वोत्तरवत् सकृन्निर्देशमात्रेणानपरम्य पुनरन्नादिति हेतुतया निर्देश आदृतः । अन्नविरहे हि वीर्यादिकं न भवेत् । तस्मादन्ने श्रद्धायाः प्रथमप्रवृत्तिः । इदमन्नस्य वीर्यादिहेतुत्वं प्राणस्य तद्धेतुत्वं न निवारयति । द्वारहेतुत्वस्य द्वारिहेतुत्वाबाधकत्वादिति चात्रावधेयम् । इदं चेदानीं सुगम यद् वायुराप इत्यादि नावश्यं द्वितीयान्तङ्गीकर्तव्यम् । किन्तु स्वादि नामान्तं सर्वं प्रथमान्तमेव । अन्वयश्चैवम् । प्राणात् श्रद्धामसृजत । कथमिति चेत् - तस्माद्वा एतस्मादात्मन आकाशः सम्भूत इत्युक्तरीत्या प्रथम तावदाकाश उत्पद्यते । ततः क्रमेण पृथिव्यन्तानि महाभूतानि । एमिः पञ्चभिर्भूतैरारब्धं शरीरं न परं प्राणेन अपि तु इन्द्रियैर्मनसा च सहितो जीवात्माऽधितिष्ठति । ततः श्रद्धा भवति । एवं श्रद्धा ससर्जेति । एवं नव कला उक्ताः । अथ सप्तोच्यन्ते । ततोऽन भवति । श्रद्धाद्वारा प्राणादित्यर्थतो लभ्यते । अन्नाद् वीर्य भवति । तपो भवति । मन्त्रा भवन्ति । कर्म मवति । लोका भवन्ति । नाम च भवतीति । स्वर्गादिनामानीति । अत्र नामेति न सर्वं नाम विवक्षितम् | अपि तु कर्मफलभूत- स्वर्गादिसम्बन्धिनाममात्रम् । एतद्बोधनायैव लोकेषु चेति पुनर्लोकोपादानमित्यभिप्रायः । ननु जीवात्मनो यच्छरीरारम्भकं यञ्च तस्योपकरणं यच्च तत्साध्यं कर्मफलादि तस्य सर्वस्य तत्कलात्व. मुपपन्नम् । तत्सम्बन्धित्वात् । स्वर्गादिनाम्नस्तु तत्सम्बन्धविरहात् तत्कलात्वं न युज्यत इति चेन्न । कर्मप्रयोगे उच्चार्यमाणानां मन्त्राणमिव स्वर्गसि ध्द्यर्थ अनेन कर्मणा गव्य' इति सङ्कल्पे अन्यत्र च कीर्त्य॑मानस्य फलनाम्नः तत्सम्बन्धसत्त्वेन तत्कलात्वोपपत्तेः । नाम चेति चकार: कलान्तरसमुच्चयार्थ इति स्पष्टम् । लोकेषु चेत्ययं तु चकारः कलापरिगणनसमाप्तिधोतनार्थः । तद्धेतुभूतादृष्टेति । एतेन ‘स ईक्षाञ्चक्रे, स प्राणमसृजत" इत्यादिकं जीवात्मनः तादृशसङ्कल्पवत्वाद्यारोपेणोक्तमित्यभिप्रायः सूचितः । स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्यते तासां नामरूपे समुद्र इत्येवं प्रोच्यते एवमेवास्य परिद्रष्टुरिमाः पोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति 8 श्रीरङगरामानुजभाष्ययुक्ता [६.५. भिद्यते तासां' नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति । तदेष श्लोकः ॥ ५॥ अथ परमात्मन ईदृक्त्वाभावादकलत्वं, तद्वारा मुमुक्षुवेद्यत्वञ्चोपपादयति-स यथेमा नद्य इति । यथा प्रस्रवन्त्यो गङ्गाद्या नद्यः समुद्रायणा:-अत्र अयन- शब्देनाधारमुखेनात्मत्वमुच्यते-समुद्रात्मिकाः, समुद्रापृथक्स्थितिप्रतिपत्तियोग्या भूत्वा समुद्रं प्राप्य अस्तं गच्छन्ति अदर्शनं यान्ति ; न तु समुद्रे वृद्धयादिलक्षणं विकारमुत्पादयितुं प्रभवन्ति ; तासां च गङ्गायमुनादीनां यानि · गङ्गायमुनादीनि नामानि यानि च शुक्लकृष्णादिरूपाणि प्राक्तनानि तानि भिद्यन्ते तत्प्रवेशा- नन्तरं न भवन्ति ! नामान्तरं रूपान्तरश्च भवतीत्यर्थः । तदेव दर्शयति—समुद्र इत्येवं प्रोच्यत इति । तत् प्रविष्टं नदीजातं सर्वं समुद्र इत्येव प्रोच्यते, न तु गङ्गायमुनेति । स यथा स दृष्टान्तो यथेत्यर्थः । एवमेव अस्य परिद्रष्टुः अनुभ- वितुः भोक्तुर्जीवस्य भोगोपकरणभूता इमाः षोडशापि कलाः निरुपाधिकपुरुषशब्द- वाच्यं वासुदेवं प्राप्य अस्तं गच्छन्ति । यथा शिलातलं प्राप्य क्षुरधाराः कुण्ठीभवन्ति तथा भोगाधायिका न भवन्तीत्यर्थः । तत्र हेतुमाह-पुरुषायणा इति । "पुरुष- संकल्पाधीनस्वरूपस्थितिप्रवृत्तिका इत्यर्थः । तासां कलानां जीवविषये भोग्यभोग- स्थानभोगोपकरणत्वादिनामरूपमेदवत् परमात्मविषये भोगस्थानत्वादिनामरूपे न स्तः । तदेव दर्शयति--पुरुष इत्येवमिति । पुरुषास्थितिप्रतिपत्तिकतया पुरुष इत्येवं प्रोच्यते, न तु तद्भिन्नत्वेन तद्भोग्यभोगस्थानत्वादिना तत्कला प्रोच्यते। स एष इति। तस्मात् परमात्मनः कलाभोक्तत्वाभावदकल इत्येवोच्यते। अत एवामृतश्च । मरणस्य भोक्तृत्वरूपकलासंबन्धाधीनत्वादिति भावः । तदेष इति । तत परमात्मनः स्वरूपमधिकृत्य वक्ष्यमाणः श्लोकः प्रवृत्त इत्यर्थः ॥ ५ ॥ ईदृक्त्वाभावादिति । प्राणाद्यधीनकर्तृत्वभोक्तृत्वाद्यभावादित्यर्थः । तद्द्वारा अकलत्वद्वारा। मुमुश्विति । षोडशकलपुरुषप्रश्नः न तत्स्वरूपव्युत्पत्तिलाभमात्रोद्देशेन कृतः । अपि तु 1. 'चासो'। 2.प्र. अत्र' नास्ति। 3. प्र. 'समुद्रास्मिकाः' नास्ति । 1. ना. पू. '... प्रतिपत्तिकाः 5. प्र. पू. 'तासां च गङ्गायमुनदीनि नामानि यानि'। 5. पू. तत्प्रवेशानन्तरं न भवन्तीत्यर्थः। प्र.ना. 'तत्प्रवेशानन्तरं नामान्तर रूपान्तरं च भवतीत्यर्थः। 7. ना. पू. 'तत्र'। 8. 'पुरुषाधीन'। 9.पू. 'तत्कलादित्वेन' । ना. दिना प्रोच्यते। " प्रश्नोपनिषत् यद्विषयं ज्ञानं मोक्षसाधनं तनिश्चयोद्देशेन । अतः षोडशकलपुरुषनिरूपणऽवसितेऽपि श्रोतुरुद्दिष्ट निश्चयसम्पत्तये निरूपितषोडशकलपुरुषविलक्षणतया मोक्षसाधनभूतवेदनविषयं वस्तु निरूयितु- मुपरि आचार्यः प्रवर्तत इति भावः। स दृष्टान्त इति । स यथेत्युपक्रमे श्रुतस्यापि तत्रानन्वयात् कमभेदेन इह योजना कार्येत्यभिसन्धिः। अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः । तं वैद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति ॥ ६॥ अरा इवेति । यस्मिन् प्रतिष्ठिताः यदात्मिकाः, यदुपादाना इत्यर्थः । शिष्टं स्पष्टम् । यथावत्' तमेव पुरुषं मुमुक्षुवेद्यमवगच्छत । ब्रह्मज्ञानस्य फलमाह-मा वो मृत्युरिति । वः ब्रह्मज्ञानां युष्माकं परितो व्यथाः मृत्युर्मा कार्षीदित्यर्थः ॥ ६ ॥ यथेत्यस्य प्रसिद्धमुपमानार्थ अत्रानपेक्षितत्वादुपेक्ष्य उपयुक्तमर्थान्तरमाह --यथावदिनि । वेद्यमित्येतत् विधेयविशेषणमित्यभिप्रेद्च व्याचष्टे-मुमुक्षुवेद्यमवगच्छतेति । वित्तेत्यर्थे व्यत्ययेन वेदेति रूपमिति भावः । मा व इत्यनेन हि बहूनामत्र सम्बोध्यत्वं प्रतीयते | कार्षीदिति । अध्याहृतमिदम् । अत्रेदं बोध्यम् । स यथेमा नद्य इत्यादिः पूर्वः दण्डः कृत्स्नः जीवपरतथापि शक्यो योजयितुम् । तथा हि । कः षोडशकल: पुरुष इति प्रष्टुरयमाशयः । यद्यथे जीवात्मा, तर्हि स्वाभाविकात् षोडशकलत्वात् अस्य कदापि मोक्षो न भविष्यतीति । तं व्यावर्तयिनुमिच्छन् आचार्यः स यथा नद्य इत्यादि वक्तुमुपक्रमते । अस्तं गच्छन्ति स्वरूपं जहति ; भोक्तुर्भोगोप- करणतां त्यजन्ति । अत्यन्तनिवृत्ततत्सम्बन्धा भवन्तीति यावत् । कदा ? पुरुषं प्राप्य । तेजः परस्यां देवतायामित्युक्तरीत्या चरमशरीरान्निष्क्रामति जीवे तेन सह परमात्मान सम्मन्नास्वास्वि. त्यर्थः । ततः परं हि तासां तज्जीवोपकरणता नास्ति । परमात्मना एकीभूतास्तच्छरीरतया केवलं वर्तन्त इति । एवं सति जीवः कथं भवतीति चेदाह ...- स एष इति। सः पूर्वं षोड- शकलः स्थितः, एषः अद्य परमात्मलीनसर्वकलः जीवः, अक्ल कलासम्बन्धरहितः, अत एव अमृतः पुनः संसारगन्धरहितः भवति । तथाच षोडशकलत्वान्मुक्तिर्भवत्येव जीवस्येति भावः । नन्वीदृश्या दशायाः सम्पत्त्यर्थ किं कर्तव्या त्यत्र श्लोकेन समाधानं वक्तुमिच्छन् तमुपक्षि- पति-तदेष इति । परिद्रष्टुः परिदर्शनसाधनभूताः कलाः यत्र अन्ततो लीना भवन्ति स. परमपुरुषः वेद्यः उपास्यः । उपासनेन प्रीतः सः इमां दशा जीवं प्रापयिष्यति। तस्मात् तस्योपास्तिं कुरुत ! कलाः सर्वा निर्वत्स्यन्ति । संसारव्यथा पुनर्न भविष्यतीति । मूले परिव्यथा इति । अयमितिशब्दः प्रतिवचनसमाप्त्यर्थः । 1. ना. 'वेदयथ'। 2. प्र. 'माझानं फलम् । श्रीरङ्गरामानुजभाष्ययुक्ता [ ६. ७-८. तान् होवाचैतावदेवाहमेतत्परं ब्रह्म वेद नातः परम- स्तीति ॥ ७॥ तान् होवाचेति । तान् सुकेशादीन् षडपि शिष्यान् प्रत्येतदुवाच । अहमेतावदेव परं ब्रह्म जानामि । परब्रह्मविषये ममैतावदेव ज्ञानं इतोऽधिकं नास्तीत्यर्थः ।। ७॥ स्वतंषु सर्वेषु प्रश्नेषु समाहितेष्यपि, स्वस्वस्थानगमनाय काले प्राप्तेऽपि, षडपि ते ऋषयः ब्रह्मवेदनतृष्णातिशयेन पुनरपि कि किन्दिदाचार्यो वक्ष्यतीति प्रत्याशां कुर्वन्तः, विलम्ब- तप्रस्थानाः, आचार्यं प्रमम्य, तस्याग्रे तूष्णीमतिष्ठन् । तत इङ्गितज्ञ आचार्यस्तानुवाच एतावदे- वेति । इदं क्रियाविशेषणम् ! तदाह-एतावदेव ज्ञानमिति । ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ८॥ इति षष्टः प्रश्नः ते तमर्चयन्त इति । ते षडपि शिष्याः तं पिप्पलादं त्वमस्माकं संसारा- कूपारतीरप्रापक्तया पिताऽसि । तस्मात् त्वतो जन्मैव श्रेष्ठं जन्म । “स हि विद्यातस्तं जनयति उच्छ्रेष्ठं जन्मे " ति श्रवणादिति अर्चयन्तः पूजयन्तो बभूवुः । उत्तरशान्तिस्थाने नमः परमऋषिभ्य इति । वाक्याभ्यासः उपनिषत्स- माप्त्यर्थः । न चैतावदेवाहं परं ब्रह्म वेद नातः परमस्तीति शोडशकलजीवातिरिक्त- परब्रह्मनिषेधः किन्न स्यादिति वाच्यम् । “अधिकन्तु भेदनिर्देशा" दित्यादिभिर्वि- रोधप्रसंगात । तत्र हि जीवाभेदात् ब्रह्मणो जगत्कारणत्वे हिताकरणादिदोषपाशंक्य 1.ग्र. 'इति वाक्यम् । अभ्यास' । ना. स्थाने इदम् । वाक्याभ्यास:। 2. ना. तथाहि । स्मृतिपादे तत्वमसि अयमात्मा ब्रह्मेत्यनेन इतरस्य जीवस्यैच ब्रह्मभावव्यपदेशात सार्वज्यसत्यसङ्कल्पत्वादियुक्तस्य अनन्तदु खाकर स्वाना- वह जगत् सृजतो जीवरूपस्य ब्रह्मणः आत्मनो हिताकरणाहितकरणादयो दोषाः प्रादुःष्युरिति 'इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिरि ति सूत्रेण पूर्वपक्ष कृत्या 'अधिकन्तु भेदनिर्देशान्' 'अश्मादियश्च तदनुपपत्तिरिति द्वाभ्यां सूत्राभ्यां सिद्धान्तितम् । तुशब्दः पूर्वपक्षे व्यावर्तयति । ब्रह्म प्रत्यगात्मनोऽधि. कम् भित्रम् । कुतः। भेदनिर्देशात् । 'य पात्मनि विष्ठनात्मनोऽन्तरः' 'पृथगात्मानं , ६.८.] प्रश्नोपनिषत् जीवभेदाद्दोषाभावःसिद्धान्तितः । तथाहि तदधिकरणभाष्यम्- -जगतो ब्रह्मानन्यत्वं प्रतिपादयद्भिः 'तत्त्वमसि' • अयमात्मा ब्रह्मे ' त्यादिभिर्जीवस्यापि ब्रह्मानन्यत्वं व्यपदिश्यत इत्युक्तम् । तत्रेदञ्चोद्यते-~~-यदीतरस्य जीवस्य ब्रह्मभावोऽमीभिर्वा- क्यैयर्व्पदिश्यते, तद। ब्रह्मणःसार्वश्यसत्यसंकल्पत्वादियुक्तस्यात्मनो हितरूपजगद- करणमहितरूपजगत्करणमित्यादयो दोषाः प्रसज्ज्येरन् । आध्यात्मिकाधिदैविकाधि- भौतिकानन्तदुःखाकरश्चेदं जगत् । न चेदृशे स्वानर्थे स्वाधीनो बुद्धिमान् प्रवर्तते । जीवात् ब्रह्मणो भेदवादिन्यः श्रुतयः जगद्ब्रह्मणोरनन्यत्वं वदता त्वयैव परित्यक्ताः । भेदे सत्यनन्यत्वासिद्धेः । औपाधिकभेदविषया भेदश्रुतयः स्वाभाविकाभेदविषया- श्वाभेदश्रुतय इति चेत्, तत्रेदं वक्तव्यम् । स्वभावतः स्वस्मादभिन्नं जीवं किमनुप- हितं जगत्कारणं ब्रह्म जानाति वा न वा । न जानाति चेत् सर्वज्ञत्वहानिः । जानाति चेत् स्वस्मादभिन्नस्य जीवस्य दुःखं स्वदुःखमिति(मेव) जानतो ब्रह्मणो हिता- करणाहितकरणादिदोषप्रसक्तिरनिवार्या । जीवब्रह्मणोरज्ञानकृतो भेदः ; तद्विषया भेदश्रुतिरिति चेत्, तत्रापि जीवाज्ञानपक्षे पूर्वोक्तो विकल्पस्तत्फलञ्च तदवस्थम् । ब्रह्माज्ञानपक्षे स्वप्रकाशस्वरूपस्य ब्रह्मणोऽज्ञानसाक्षित्वं तस्कृतजगत्सृष्टिश्च न संभवति । अज्ञानेन प्रकाशस्तिरोहितश्चेत् तिरोधानस्य प्रकाशनिवृत्तिकरत्वेन प्रकाशस्यैव स्वरूपत्वात् स्वरूपनिवृत्तिरेवेति स्वरूपनाशादिदोषसहस्रं प्रागेवोदीरितम् । अत इदमसंगतं ब्रह्मणो जगत्कारणत्वमिति “इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्ति" रिति सूत्रेण पूर्वपक्षं प्रापव्य सिद्धान्तोऽभिधीयते " अधिकस्तु भेदनिर्देशा " दिति । प्रेरितारा मत्वा' 'स कारण करणाधिपाधिपः' 'तयोरन्यः पिप्पलं स्वात्ति अनभमन्योऽभिचाकशीति' 'शाज्ञो द्वावजावीशनीशी' 'प्राझेनात्मना संपरि. ध्वक्तः' 'प्राझेनात्मना अन्वारूढः' 'अस्मान्म यी सृजते विश्वमेतसस्मिंधान्यो मायया सन्निरुद्धः' 'प्रधानलेवापतिर्गुणेशः' 'नित्यो नित्यानां चेतनश्चेतननां' इत्यादिभिक्थैिः भेदनिर्देशात् । किञ्च यथा अश्मोहादीनां अखिलहेयप्रत्या नीककल्याणकतानब्रौक्यानुपपत्तिः एवम् 'अखिलहेयास्पदस्य जीवस्य प्रता- शेन ब्रह्मणैक्यानुपपत्तिरिति सूत्रद्वयार्थः। एवमधिकोपवेशातु बादरायणस्यैव तदर्शनात्' 'भेदव्यपदेशाच्चान्यः' 'सुषुप्त्युत्तान्त्यो देन' 'उभयेऽपि हि भेदेननमधीयते' इत्यादिन्यायाच कुप्येयुरित्यकं प्रपञ्चेन । (इति) पाः प्रभः । 64 श्रीरङ्गरामानुजभाष्ययुक्ता तुशब्द: पक्षं व्यावर्तयति। आध्यात्मिकादिदुःखयोगार्हात् प्रत्यगात्मनोऽधिक- मर्थान्तरभूतं ब्रह्म । कुतः ? भेदनिर्देशात् । प्रत्यगात्मनो हि भेदेन निर्देश्यते परं ब्रह्म “य आत्मन्नि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यम्यात्मा शरीरं य आत्मान- मन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः, पृथगात्मानं प्रेरितारञ्च मत्वा जुष्टस्त- तस्तेनामृतत्वमेति, स कारणं करणाधिपाधिपः, तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति, ज्ञाज्ञौ द्वावजावीशनीशौ, प्राज्ञेनात्मना संपरिष्वक्तः, प्राज्ञेनात्म- नाऽन्वारूढः, अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः, प्रधान- क्षेत्रज्ञपतिर्गुणेशः, नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् , योऽव्यक्तमन्तरे सञ्चरन् यस्याव्यक्तं शरीरं यमव्यक्तं न वेद योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरं यमक्षरं न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण" इत्यादिभिः । अश्मादिवञ्च तदनुपपत्ति" रिति । अश्मकाष्ठलोष्ठतृणादीनामत्यन्तहेयानां सततविकारास्पदानामचिद्विशेषाणां निरवद्य- निर्विकारनिखिलहेयप्रत्यनीककल्याणैः तानस्वेतरसमस्तवस्तुविलक्षणानन्तज्ञानानन्दैक- स्वरूपनानाविधानन्तमहाविभूतिब्रह्मस्वरूपैक्यं यथा नोपपद्यते, तथा चेतन- स्याप्यनन्तदुःखयोगार्हस्य खद्योतकरूपस्य “अपहतपाप्मे " त्यादिवाक्यावगतसकल- हेयप्रत्यनीकानवधिकातिशयासंख्येयकल्याणगु(णग)णाकरब्रह्मभावानुपपत्तिः । मानाधिकरण्यनिर्देशः “यस्यात्मा शरीर" मित्यादिश्रुतेर्जीवस्य (पर)ब्रह्मशरीरत्वात् ब्रह्मणो जीवशरीरतया तदात्मत्वेनावस्थितेः जीवप्रकार(क)ब्रह्मप्रतिपादनपरश्चैतद. विरोधी । प्रत्युत्तस्यार्थत्योपंपादकश्चेति “अवस्थितेरिति काशकृत्स्नः" इत्यादिभिर- सकृदुपपादितम् । अतः सर्वावस्थं ब्रह्म चिदचिद्वस्तुशरीरमिति सूक्ष्मचिदचिद्वस्तु- शरीरं ब्रह्म कारणम् । तदेव ब्रह्म स्थूलचिदचिद्वस्तुशरीरं जगदाख्यं कार्यमिति जगब्रह्मणोस्सामानाधिकरण्योपपत्तिः । जगतो ब्रह्मकार्यत्वं, ब्रह्मणोऽनन्यत्वं अचि- द्वस्तुनो जीवस्य (च), ब्रह्मणश्च परिणामित्वदुःखित्वकल्याणगुणाकरत्वस्वभावा- संकरः सर्वश्रुत्यविरोधश्च भवति । “सदेव सोम्येदमग्र आसीदेकमेव" इत्यवि- भागावस्थायामप्यचिद्युक्तजीवस्य ब्रह्मशरीरतया सूक्ष्मरूपेणावस्थानमवश्याभ्युपगन्त- व्यम् । “वैषम्यनैर्घृण्ये न सापेक्षत्वात्, न कर्माविभागादिति चेन्नानादित्वादुपपद्यते सा६. ८.] प्रश्नोपनिषत् ६३ चाप्युपलभ्यते चे” ति सूत्रद्वयोदितत्वात् तदानीमपि सूक्ष्मरूपेणावस्थानस्य । अविभागस्तु नामरूपविभागाभावादुपपद्यते । अतो ब्रह्मकारणत्वं संभक्त्येवेति । एवं “ अधिकोपदेशात्तु बादरायणस्यैवं तदर्शनात्, भेदव्यपदेशाच्चान्यः, सुषुप्त्युत्कान्त्योर्भेदेन, उभयेऽपि हि भेदेनैनमधीयत" इत्यादिन्याया प्रकुष्येयु- रित्यलं प्रपञ्चेन ॥ ८॥ क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः। वामागमाध्वगवदावदतूलवातो रामानुजः स मुनिराद्रियतां मदुक्तिम् ।। इति प्रश्नोपनिषद्भाष्ये षष्ठप्रश्नभाष्यम् । इति श्रीमत्ताताचार्यचरणारविन्दचञ्चरीकस्य वात्स्यानन्तार्यपाद- सेवासमधिगतशारीरकमीमांसाभाष्यहृदयस्य परकाल. मुनिपादसेवासमधिगतपारमहंस्यस्य श्रीरङ्गरामानुजमुनेः कृतिषु प्रश्नोपनिषत्प्रकाशिका। येनोपनिषदां भाष्यं रामानुजमतानुगम् । रम्यं कृतं प्रपद्ये तं रङ्गरामानुजं मुनिम् ।। -ocootba- आचार्येण तथोक्तास्ते तृप्ता बभूवुः, यावदाचार्यस्य ज्ञानं तत् सर्वमस्मभ्यं दत्तमिति । ततस्ते तं यथार्हममिपूज्य प्रत्यगच्छन् । तत्र वाचिकपूजाप्रकारो मनाक् प्रवर्श्यते-त्व हि न इति । त्वमेव पिता । तरतमभावपरीक्षायां अन्यस्य पितुः पितृत्वमेव नास्तीति वकव्यं भवतीति मामः । पातीति हि पिता। यः शरीरजन्म दत्वा विविधदुःखानुमवं कारयति स कथमस्मान् पातीत्युच्यते । त्वं तु अस्माकं विद्याजन्म दत्तवान् । इतः परं दुःखानुभवकथैव नास्ति । अवि. च्छिन्ननिरतिशयानन्दानुभवस्तु भविष्यति । एवं त्वं पासि | तस्मात् त्वमेव पितेति । टिप्पणी परिशिष्टम् 61 १-१. तत् सर्वमिति । अनेन प्राज्ञस्य गुरोः सविधं गत्वा सर्वसंशयपरिहारः कार्य इत्यभिप्रायोदयात् पूर्व षडिमे ऋषयः स्वस्वविदितं परस्परमुक्ता चिरं विचार्य अनधिगत- निर्णयाः क्लेशमन्वभवन् इति व्यज्यते । १-११, ऋक्संहितायामयं मन्त्रः पठितः । तत्र पदपाठे 'उपरे' इत्येकं पदम् 1 अस्य मन्त्रस्य सायणभाष्यमेवं दृश्यते--- 'पश्चपादं पञ्चसंख्याकर्त्वात्मकपादोपेतम् । एतत् हेमन्तशिशिरयोः एकत्वाभिप्रायम् | पितरं सर्वस्य प्रीणयितारम् । द्वादशाकृतिं द्वादश मासा एवाकृतयो यस्य तादृशम् । पुरीषिणं वृष्टयुदकेन तद्वन्तं प्रीणयितारं वा । पुरीषमित्युदकनाम । उक्तलक्षणं संवत्सरचक्रं दिवः धुलोकस्य परे अर्धे । तात्स्थयात्ताच्छब्धम् । परस्मिन्नर्धे अन्तरिक्षलक्षणे अवस्थितः आदित्यः इत्यर्थः । तस्मिन् अर्पितम् आहुः । एतदुत्तरत्र स्थितमन्त्राप्यनुषज्यते । यद्यत्रार्पितं तत्त- दधीनम्। अतः संवत्सरं सूर्यायत्तमाहुरित्यर्थः । अथ अपि च इमे अन्ये केचन वेदवादिन एवमाहुः । किमिति ! उपरे उपरमन्ते अस्मिन् (इति), उपरताः प्राणिनः अत्र इति वा उपरः संवत्सरः तस्मिन् । कीदृशे । सप्तचक्रे सप्त आदित्यरश्मयस्तद्वारेण चक्रस्थानीया यस्य स तथोक्तः । यद्वा । अयनर्तुमासपक्षाहोरात्रिमुहूर्तानि सप्त सप्त चक्राणि पुनः पुनः क्रममाणानि यस्य तादृशे । षळरे षड्तव एव अरा: नाभौ प्रत्युताः संबद्धाः यस्य तथोक्तलक्षणे संवत्सरे रथे विचक्षणं विविधदर्शनकरमादित्यम् अर्पितम् आहुः । एतदुक्तं भवति । अमुमादित्यं दक्षि- णोत्तररूपभिन्नगतेः तीव्रमन्दादिभावस्य च कालाधीनत्वात्तदधीनमाहुः । अन्ये तु संवत्सराद्यात्म- कस्य कालस्य सूर्यगमनागमनसाध्यत्वात्, तदायत्तमाहुः इति।" २-८. अथर्ववेदोक्तं शान्तिकपौष्टिककर्म सर्व यत् सत्यं फलाविनाभावि भवति तत् त्वदधीनमित्यप्यर्थोऽनुसन्धेयः। ३-२ ब्रह्मिष्टोऽसीति । इयं प्रशंसा उत्तरप्रश्नत्रयकारिषु सौर्यायणिप्रभृतिष्पप्यनु. सन्धया। आदौ नामनिर्देशे चतुर्ष्वपि चकारघटनेनोत्कर्षव्यञ्जनात् । कबन्धिभार्गवयोरेव तद- घटनेनापकर्षप्रतीतेः। ४-१. इन्द्रियादीनामुपकरणानां बुद्धिस्थत्वात् प्रश्ने कानीति नपुंसकता। प्रतिष्ठां गच्छत्सु जीवस्याप्यन्तर्भावात् तत्प्राधान्यपरामर्शेन ‘कस्मिन्नु सर्वे' इति पुंस्त्वमिति विभाव्यम्। ४-५. कस्यैतत्सुखं भवतीति पूर्वप्रश्नस्य जागरावस्थाविषयतया योजितत्वात् अस्यापि स्वप्नैकविषयत्वनिर्बन्धो नास्तीति भाष्यकृदाशयः प्रतीयते । उपक्रमाविरोधेन प्रश्नद्वयमपीदं स्वापावस्थआविषयमेव मभवितुमर्हतीति भाति । 86 ४-१०. परमेवाक्षरं प्रतिपद्यत इति । इदं पूर्वान्वितं कृत्वा पूर्वं व्याख्यातम् । परेणाप्यन्वयः सुवचः । “य तदच्छायं ... शुभ्रमक्षरे वेदयते सः परमेवाक्षरे प्रतिपद्यते । स सर्वज्ञः सर्वो भवति" इति । एवं सति 'स परमेवाक्षरं प्रतिपद्यते । स सर्वज्ञः सर्वो भवति' इति वाक्यभेदेनाक्तमर्थं एक्वाक्यत्या प्रदर्शयन् भाष्यकार: ‘परमेवाक्षरं वासुदेवं प्रतिपद्य सर्वज्ञो भवति' इति ल्यबन्तं घटयतीत्युपपत्तेः पूर्वत्रास्यापकर्षोऽनपेक्षित इति द्रष्टव्यम् । नन्वत्र 'वेदयते यस्तु' इत्युपासनं 'परमेवाक्षरं प्रतिपद्यते । सर्वज्ञो भवति' इति मोक्षफलं चोच्यते । तयोरत्र का सङ्गितिरिति चेत् अत्रोच्यते । सर्वसम्प्रतिष्ठास्थानं परमात्मे- युक्ते साहजिकी ह्येषा श्रोतुर्जिज्ञासा-स पर आत्मा कीदृशः, स किं प्राप्तुं शक्यः, स कथं प्राप्तव्यः, तत्प्राप्तौ । प्राप्तुः : को विशेष इति । तां स्वयमुत्प्रेक्ष्य भगवान् पिप्पलादः सङ्ग्रहणैवं समादधातीति । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठाम्' इति मुण्डकोक्तरीत्या सर्वस्याप्युपदेशस्य परमात्मवेदने तदधिगमे च पर्यवसानस्य वाच्यत्वाच्च स भगवानेवमुपदेशमुपसंहरतीति च ज्ञेयम् । 'तेषामेवासौ विरजो ब्रह्मलोकः', 'विज्ञायामृतमश्नते ' इति पूर्वत्रापि ह्येवमुक्तम् । ६-१. सुकेशा भारद्वाज इति । षट्सु ऋषिषु अयमभिज्ञतमः | तस्मादस्य उपनिषदुपक्रमे प्रथम निर्देशः । एवमितरेष्वपि पौर्यापर्ये ज्ञानतारतम्यं हेतुरिति ज्ञेयम् । प्रश्न- क्रमे तु तत्तत्प्रकरणोक्तरीत्या अर्थक्रमो हेतुः | इमे हि ऋषयः प्रश्नकरणात् पूर्वं स्वस्वजिल्लासितं परस्परमावेध पर्यालोच्य, आदौ प्रजासृष्टिविषयः प्रश्नो भवितुमर्हति । तत: इन्द्रियविषयः । ततः प्राणविषयः । इत्यादिरीत्या क्रमान्तर निर्धार्य तदनुसारेणैव प्रश्नमकुर्वन्निति | $ अ नु क्र म णी।


                       १.  ऋच:। मन्त्राः।
      अरा इव रथनाभौ कलाः          ५९   पञ्चपादं पितरं द्वादशरकृतिम्      १६
      अरा इव रथनाभौ प्राणे           २६   प्रजापतिश्चरसि गर्मे              २७
      इन्द्रसत्वं प्रण तेजसा             २८   प्राणस्येदं वशं सवं              ३०
      उत्पत्तिमयतिं स्थनम्             ३८    यदा त्वममिवर्षसि              २८
      ऋग्भिरेतं यजुर्भिरन्तरिक्षम्         ५१    याज् तं तनूर्वाचि प्रतिष्ठिता         २९ 
      एषोशऽभिस्तपत्येष सूर्यः           २५   विगज्ङनात्मा सह देवैश्च् सर्वैः       ४५
      तिस्त्रो मात्र मृत्युमन्त्येः प्रयुक्तः      ५०   विश्वरूपं हरिणं जातवेदसम्        १०
      देसनामसि वह्नितमः              २७   व्रात्यस्त्वं प्राणैक ऋषिः           २९



                    २.  पदविशेषा विषयविसैषश्च।
      अकृतेन              ३२(३)   आदित्यः                     ६,३५
      अजरम्               ...    आद्यस्य                     २९(११)
      अनविप्रयुक्तः           ५०      आनन्दयते                    ३९
      अन्नं प्रजार्पातः          १९       आनन्दयितव्यम                ४३
      अनुक्त्सर              १६       आपौमात्रा                   ४३
      अन्वाहार्यपचनः         ४०(३)     आयतनेन                   ४७
      अन्वेति               ४७        आयतिम्                   ३८
      अपानः               ४०(३)     आहवनीयः                 ४०(३)
      अपानम्              ३३         इडावत्सर                  १६
      अब्रुवम्               ५३        इष्टापूर्ते कृतम्                ११
      अभिध्यायीत         ४६,४७,४९    ईक्षतिकमांधिकरण्म्            ४९
      अभिवदते              ३९        उच्छ्वासनिसश्वासौ             ४०(४)
      अमूर्तम्                ६        उदानः                 ३४(७) ४०(४)
      अमृतमबभयम          १३,५१      उपशान्ततेजाः               ३६(९)
      अर्दे                  १६        ऋग्भिरेतं यजुर्भिरन्तरिक्षहम्      ५१
      अविद्यायाः परं पारम्      ६०        एकमात्रम्                  ४७(३)
      अहङ्कर्तव्यम्             ४४       एयायते (नेयायते)            ३९
      अहरहब्र्म्हा गमयति      ४०(४)     कृष्ण्पक्षः                   १७
      अहौरात्र प्रजापतिः         १८       गार्हपस्यः                   ४०
                           ४३        चन्द्रमाः                   ६ ४४ | मृत्युमन्यः

४९ | यचित्तः ३६ (१०) ३६ (१०) तेजसाऽभिभूतः ४२ ; रत्या सयुज्यन्त १८ तेजोमात्र ४३ । राय ५,६-१1, १७ १८ २५ निरोध १३ | रसयत १६ रसयितव्यम् पर आत्मनि ४३ वयांसि परेऽक्षर आत्मनेि ४४ । वरिष्ठः प्राण : २४ ४९ | वहितम २७ पितृयाण ११ : घायुमात्रा ४३ ३६ (९) : वासोवृक्षम् ४३ ४९ . विज्ञानात्मा पुरुषः पुरीषिणम् १६ | त्रिद्योतयितव्यम् पृथेि बीमान्ना ४३ : त्रिधारयितव्यम् त्रिजो ब्रह्मलः प्रत्यनुभूतम् ४१ ! विसजयितव्यम् प्रष्क्राज ५३ विसृजते प्राणः ५, ६,-१७. १८ ४० (३) : व्यान ब्राय २९ (११ ) प्राणं प्रस्कन्दन्ति १८ शान्तम् प्राणमयः ४० ; शुछ: (पक्षः) १७ प्रायणान्तम ४६ | षोडशकलं पुरुषम् ऋण य *(४)-२१ ()! संवत्सरः प्रजापित ३६ ! गंवेदितः ४७ (३) ४१ परा ब्रह्मान्वेषमाणा मातरिश्व मातेव पुत्रान् मास: प्रजापति ५० ५० १ | समान: २९ (११) | समित्पाणयः ३०(१३) | सम्प्रतिष्ठते १७ | सम्राडेवाधिकृतान् ६ । सर्वः पश्यनि ३ ३- ४ ४४ २५ ४ १ स्पर्शयितव्यम् ४९ ४३ ३. पुरुषनामानि । ऋबन्धी कात्यायनः १, ५ व्यासार्य: ५, १४, २०, २२ कौसल्य आश्वलायनः १, ३१ सुकशा भारद्वाज १, ५३ १ सौर्यायणी गाग्र्यः १, ३८ भार्गवो वैदर्भिः १, २२ हिरण्यनाभः कौसल्यः सत्यकामः शैव्यः ४. प्रमाणवचनानि । अधिकं तु भेदनिर्देशात् (ब्र.सू.) ६०-१ . धूमो रात्रिस्तथा कृष्ण : (गी) ११ अधिकोपदेशातु बादरायणस्यैवं तद्दर्शनात् । न च मां तानि कर्माणि (गी) ५६ (इ. सू.) ६३ न मां कर्माणि लिम्पति (गी) ५६ परोक्षप्रिया इव हि देवाः : भू ६-२-२) ८ अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत (छ) ४२ पुः प्राणिनः सर्व एव (आ ध.) ४९ अश्मादिवश तदनुपपतिः (ब्र.सू.) ६२ प्रज्ञा च तस्मात् प्रसृता पुराणीः । ) १० अहं वैश्वानरो भूत्वा इंगी) १० भगवानिति शब्दोऽयम् आदिंत्याचन्द्रमसम् (छ) १४ भेदव्यपदेशाचान्य : ब्र.सू.) ६३ इतरव्यपदेशादिताकरणादिदोषप्रसक्ति मनस्यन्यद्वचस्यन्यत् ब्र, सू.) ६१ मामुपेत्य तु कौन्तंय मृतै घनः १पा.सू.) ४९ इममन्तकाले सर्वे प्राणा अभिसमायन्ति (बृ.) ३६ य इमे मामे इध्रपूतं दत्तमित्युपासते(छ) ११ ईक्षतिकर्म व्यपदेशात् सः :ब. मू) ५१ यदधीन यस्य सत्त। उभयेऽपि िह भेदेनैनमधीयने (ब.स. ! ६: काव्यनसि दर्शनाच्छन्दाच (.सू.) १६ एवमेवेममात्मानमन्तकाले (बृ.; ३६ वाव्यनसि सम्पद्यत (छा ३३ दस्त्वं तपो ब्रह्म कूली कराली

  1. ि प्रजया करिष्याम (बृ.) १३ सता सोम्य तदा सम्पन्नो भवति (छ) ४२

तद्यथा रथस्यारेषु नेमिरर्पिता (कौ.) १४ सन्तापयति स्वं देहमापादतलमस्तकम् (छा) (तै.) तद्यदा सुवृष्टिर्भवति २९ १० तमुत्क्रामन्तं प्राणोऽनूत्क्रामति (पृ.) ३६ सर्वेषु लोकेषु कामचारो भवति (अ) ४६ तद्विष्णोः परमं पदम् (सुव) ५१ स हि विद्यातस्तं जनयति ४२ सुषुप्त्युत्क्रान्योर्भेदन (ब्र.सू.) तेजसा हि तदा सम्पन्नो भनति (छा ) ६३ ४० थोऽध्यझे तदुपगमादिभ्यः (,सू,) ३६, ५५ (मु) स्पृशते हरिणम् ४९ INTRODUCTION The third Upanişad commented upon by Sri Ranga- rāmānuja is the Praśnopanişad. The Praśnopanişad belongs to the Atharvaņa Veda. The Praśna is one of the earliest Upadişads. It is a mystical Uparişad in the sense that it undertakes to answer important questions regarding origins, methods and paths. The topics discussed in this Upanişad are in the form of questions and answers. Because of this the Upanişad goes by the name Praśna (Book of Questions and Answers). Obviously the subjects must have entailed a lot of discussion in those early times. Though the Kena also begins with questions, yet in this Upanişad several points about which there were doubts entertained in the minds of seekers after truth, are addressed to a Teacher in the form of questions. The seekers in the Upanişad under consideration are six in number instead of one seeker alone, and the Upanişad is a bunch of six questions and their answers. It would be clear however that the six questious are of such a kind as to involve the necessity of knowledge of the answers to the other questions also. 2. The order of the questions addressed to the Teacher is exactly the reverse of the order of names of seekers mentioned at the very beginiing of the Upanişad: this may be due to the fact that the questions asked at the beginning are preliminaries to the final or ultimate questions. 3. The descriptions of the seekers as Brahmaparā), Brahmavistháh, Param Brahmānveşamāņāh, lead the com. 1. Prasnopanişad and its date: It is conceded that it is one of the earliest Upanişads. For the first time we have the mention of the expla- nation of the two paths the interpretation of the Rayi and Präņa. The significance of the Omkāra, pranava, left without any explanation by the lis, and Katha, finds a fuller treatment in this Upanisad and the Mandokya and Mundaka mentator Sri Rangarămänuja to remark that the word Brahman in the first two adjectives has a different meaning from the Brahman in the third adjective param Brāhmāniveşa- māņāh”. The Brahman in the first two means the Veda, whereas in the third it means the Supreme Being taught in the Veda. 4. As stated already this Upanisatis esoteric and mystical in the sense that there is difficulty of comprehending its central touching and this central doctrine could only be understood in the light of the answers given to particular questions it, however, following to the general tenor of the Upnisadic philosophy, counsels emancipation. It grants deeper insight into practices and the instructions given by the Sage Pippalada to the enquirers after truth to practise penance and others for a further period of one year in his Asram which are in keeping with the importance of that teaching regarding fundamental problems. 6. The First question 'WHO IS THE ORIGINATOR OR WHICH IS THE ORIGIN OF ALL, CREATURES?' poses the most important metaphysical question. Pippalada not merely answers this apparently simple question but also intimates further points about the process of creation itself. He says that Prajapati (Lord of Creatures) is the origin and that, being the cause, he creates a duality or pair which is called or father named symbolically, so as to be significant, as Rayi and prāna, which are stated to correspond to such terms as Moon and Sun (Candramas and Aditya), the form and form- less' the enjoyable and the enjoyer, food and eater of the food. The two terms are thus equations for Matter (prakrti) aud Son (Breath of Prāņa) (Purusa). Prajapati fills up the entire universe with this pair or rather the multiplicity issuing from. this pair through proliferation. Though this established through these two kinds of his off-spring Prajāpati remains the universal being; in a thousand ways he controls all of them. Thus it could be seen that Pippalāda considers that the question not only refers to the origination of all creatures but ni also to their sustention and protection. There is thus a significant note struck in this earliest literature that the Cause in fact is also the goal and means of all liberation, and only the Ultimate Cause can be the granter of liberation. Or rather the truth that liberares is the truth about the original cause of all creation. Pippalada then proceeds to explain the ways or methods of attainment of Brahman. Brahman is not only the Origin but in a significant sense Brahman as Prajāpati is also present in the process as the unity of the two, prakrti and puruşa, Rayi and Prāņa. The process is taken in its fullest sense as temporal, and the equation of matter and souls is made with the time or duration of the form of Samvatsara, or year. Prajāpati is said to be the Samvatsara. In this respect the Upanisad continues the view enunciated by the Brähmaņas. The Year which is Prajapati is composed of two major divisions, ayanas, corresponding to the already mentioned 'originally created or produced Rayi and Prana These two ayanas are stated to be Pitryāna and Devayāna. Those who go by the Deva- yāna attain Brahman from which there is no return, whereas those who go by the Pitryāna return again and again to this world, The two words Devayana' and 'Pitryana' are normally rendered as the northern and southern paths, Pippalāda again states that Prajāpati could be represented as a Month having two pakşas or parts, the Krsna and the Sukla, dark and bright fort-nights, which correspond to the already mentioned Rayi and Prana. All auspicious works and sacrifices are to be performed during the bright fortnight. The third correspondence is thereafter stated. Prajāpati is the entire day, comprising day and night. The night is Rayi and the day is Prāņa. Brahmacarya is abstention from sexual congress during the day, prāna, for prāņa is to be preserved. Finally it is stated that Prajapati is Food from which all creatures are born. These creatures in their turn create pairs even like Prajāpali. The significance of this answer lies in the fact that Brahman, here called Prajāpati, is not only the original cause part of this question explains the division of prāņa into five sub-prānas or breaths. These are established in different places of the body and these breaths sustain the processes of the body. Indeed it can be seen that we have here intimations of the knowledge of psycho-physical balance being maintained by the breaths in the Upanişadic literature. To the fourth part of the question which asks by what does the Prāņa go 0:16, which refers to the phenomenon of death or liberation, the Sage replies that the breath departs by a particular path or nādi, by the power of the Udāna-breath, to the good or bad worlds according to the good or bad deeds done or to the human world where good and bad are mixed. Thus the existence of the Good and Bad worlds and Human world as deserts of (good and bad and) mixed deeds seems to have been quite well understood. The fiſth part of the question 'How is Prāna active out side (the body)? or rather if breath be that which is subjective, what is the breath of that which is outside the individual ? is replied by Pippalāda who states that this is Aditya (Sun), If we remember the answer in the first Praśna about the corespondences stated there between Prāṇa and Aditya, Deva- yapa, Suklapakşa, and Ahas, we can see that thiis is but a reiteration of the earlier answer. Pippalada has already answered the sixth part of the question "How is Prāņa inside' or rather 'how is it active in the individual '? when answering the third part of the question; so he simply passes over it. The Fourth praśna deals with dream•life. The senses sleep in him who is asleep in the state of dream, whereas the breaths are active. The person who dreams is the soul. It is again the soul that does not dream when it is at one with the supreme self (in deep sleep). The body it is that is res. ponsible for its enjoyment. The final resting place of all these senses, objects of enjoyment by the senses, breaths and the soul is the supreme Self. In Him they become quiescent, and find rest, iv of all the creatures but also their immediate cause in the forth of time, parents, food and seed. The sage of the Praśnopa- nişad counsels that the practices of austerity, continence, and truthfulness and the avoidance of craftiness, falsehood and crookedness, are helpful in attaining Brahman. These are indeed the characteristics of the Devayāna : these the inner or spiritual features of the path that leads to Brahman. These characteristics have already been mentioned in the Kenopanişad and the Kathopanişad. Thus the first praśna indicates the nature of the Tattva as the Source and sustention (cf. Janmadyasya yatah S.S. 1. 1. 2) of all: it is the Hita and the Goal of man (puruşartha). The Second Question pertains to the powers (devāḥ) that are the constituents of the body or rather in the body and their relation to the Breath (Prāņa). The Sage intimates by means of a parable that the Breath is the supreme principle that up- holds all the constitnents of the body and the soul together. This answer clearly reveals the difference or distinctness of the soul from the body and sense-organs Breath is the supreme principle of life and it is that which keeps the soul and the body together. When that departs the soul and body fall apart. That is the reason why the Prāņa or Breath must be preserved by means of the practise oſ austerity, continence: truthfulness, and others already mentioned. The Third question refers to a very subtle point, a point that is indicated by the opening remarks of the Sage. The question is divided into six parts. The answer to the first part reiterates what has been intimated in the reply to the first question (prašna). The Prăņa is born of the Atman ; Prajā- pati is the identified in this part of the third question with the Atman. The second part refers to the mode of entry of the präna into the body of the creature The answer is that it enters the body even like the mind without any effort (on the part of the body or soul). Sri Sankarācārya takes manokrta as a compound word meaning on account of action done According to the bent of the mind.' The answer to the third The Fifth praśna takes up the problems of means to the attainment, the Upanişad having thus far dealt with the nature of man, his origin, his breaths, body and the states of cons- ciousness. The means for the attainment is the meditation upon Brahman or the supreme Self with the Praňava compris- ing three mäträs (three moments). The same Praņava when uttered with two mätrās two moments) leads to the middle world (antariksa) whereas the Pranava uttered with one matra leads to the Earth world (human world). The results of such attainments are also stated. The Sixth praśna deals with the Man (puruşa) with sixteen parts of the total Man. Breath, faith, ether, air, light water, earth, senses, mind, food, strength, tapas, mantras, action, worlds, of enjoyment) and Names, these are stated to be parts of man. Their unity is called man. But when these forms and names are dissolved, then the Man remains without the sixteen parts, without forms and names. In that status he is called the Person partless and immortal. The passage is however interpreted in the Bhāşya as referring to the Parama- puruşa. He is Akala and Amrta. It is He who must be known by all those who want to be liberated. One should know Him meditate upon Him if one aspires to be free from the worries of death i r, samsara. . 1. 3. 9-10. Two paths 11, 12, 13. 14. F00d as the 50u) ce 6. bringing fuel as sigu (१f disciple५lip tapas, brah11acarya PR AS N0 P A N IS A D] 10. 11. 01 creature Fkars:

(Spoke & hub simile) cf. 114 2-4. superiority of prapa : cf. 15. 5-6 ; cf. Ch, U}. 11, 28. 1. Prasa U). . १. U III. 1. 5. Ry. 1. 164. 12; Aw. 1X, 9. 12. Ch. U}. W. 10. 1-2; cf. Maitri Up. 11. 37: Brk. 14; Tait. Up. 11. 2. UP, Ma11 WI, 1.7-14; cf. Pra751a U. W. 6 11. 1. .ि 9-10 .

} ( 1/S, 11. !. 19; Yajus Sa71; II! 108; I1.7.8; Katla U. V.7; Su४. Yajus Sam. 11. 207, Pra8r: U. 1. 5: cf. C. UP. W!-8, 6.; WI. 15. 2.: Harih Om PRASNOPANISHAD-BHASHYA OF SRI RANGARAMANUJA FIRST PRAŚNA 1. 1. Sukešä сa Bhāradvājaḥ Saibyaś ca Satya- kāma! Sauryāyani ca Gärgyah Kausalyas cāścalāyano Bhargavo Vaidarbhih Kabandhi Katyāyanas te haite brahmaparā brahmani. sthah param brahmânvesamānā esa ha vai tat sarvam vakşyatiti te ha samit panayo Bhagavantam Pippalādam upasannāḥ. Sukesi, son of Bharadvāja and Sibi's son Satyakāma and Sauryāyaņi (son of Suryāyaṇa) of Garga's family and Kausalya son of Asyalāyana ; Vidarbha's son of Bhrgu's family, Kabandhin of the Kätyāyana family; these well-known (ssers) devoted to Brahroan and established in Brahman, seekers of Brahman, the Transcendent; (with the idea that this (seer) verily would teach (us) all that, these (seers) with fire-sticks in their hands approached the Revered Pippalada. COMMENTARY: Let my añjali go to the Beauly of Añjanādri of the hue of atasi lower bunch, with His chest adorned with Lakşmi. Prostrating to Všāsa, Rāmānuja and other teachers now in its turn I shall write this commentary on the Prasnopanişad according to my ability. Sukešā : Bhārādvaja means the male descendent of Bhara. dvāja, Sukeśa by name 1 1. Both A and N omit this verse. 2 PRASNOPANISHAD BHASEYA [I. 1. Saibya : Saibya, the offspring of sibi, Satyakāma by name. Sauryāyani : Saúryāyani, the off spring of Sūryāyaṇa, The lengthening of 'j' is a Vedic exception. Gärgya means that he belongs to the clan of Garga (rşi) Kausalya : Kausalya is the name. Āśvalāyana means the off-spring of Aśvalāyana Vaidarbhi : the offspring of Vidarbha Bhārgava : Bhārgava by gotra Kabandhi : Kabandhi by name and Kätyāyana by clan Te ha : The well-known ete: the abovementioned six seers Sukesā, Satyakāma, Sauryāyaui, Kausalya, Bhārgava and Kabandhin Brahmaparāh: Devoted to the Veda; those who depend upon the Vedas only is the meaning. Brahmanisthāh: Those who have great faith in the tea- ching of the Vedas; or else Brahmaparāh: those inclined to or seeking koowledge of Brahman Brahmanişthah : those established in askesis (tapas), since it is said Brahman means Veda, the truth and askesis Param: the excellent (nirupacaritam'): That which is not denoted by secondary significance (but denoted by primary significance alone) Brahma : That which is great in its nature and in respect of its qualities anvesamānāh: 'seekers' is the meaning ha : refers to well-knownness vai: is the particle that denotes determination esah: this; revolving in our wind; under contemplation i.e. Pippalāda (who is) well-known as the knower of the excellent Brahman, alone I. The reading given above is from the SVOIts No 2076. The printed edition reads the faulty nirapacitam PRASNOPANISHAD-BHASİYA 3 (vakayati) : is capable of teaching topics which we six persons seek to know iti : thus thinking samitpanayah : haviug in their hands presents of the form of the bundle of fire sticks and others Bhagavantam Pippaladam: The Revered Pippalada upasannah : approached in the manner prescribed in the scriptures. 1. 2. Tān ha sa rşir uvāca bhūya eva tapasă brahmacaryena sraddhayā samvatsaram sa. mvatsyatha yathākāmam praśnän prcchata yadi vijñāsyāmaḥ sarvam ha vo vaksyāma iti. Then that seer said to thet "Remain here for a year with further askesis, continence and faith and then ask ques tions as you please. We shall explain all if we know." COMMENTARY: Tān ha sa pşir vvāca: The meaning is clear bhūya eva: even though previously you have already prac. tised askesis, continence and others, yet in order to receive the Brahman-knowledge (from me), again 'with additional tapas of the form of avoidance of cohabitation which is of the eight forms of remembrance, mention, play, seeing, and obscene speech and willing and determination and active participation with women Sraddhayā : with devotion of the form of faith in the superterrestrial world Samvadsyatha : dwell ye here for a period of a year Then ask about things as you wish to ask. If those things we will know then sball we teach (you) without equivocation (vanoanam antarena) (without any reservation). Literally without the least idea of deceiving you. 'The intention is “ in case you have no faith in my possess ing the reguired knowledge and you do not like to undertake the one year's penance, coutinence, and others which are diffi cult to observe, you had better depart. Here then the principle that one should desire to hear (the teaching) with no idea of testing the master's knowledge is enunciated. Similarly it is also indicated that the Master too should not have too much anxiety to secure disciples, Then (after a year) Kabandhi of the Katyayana family approaching (Pippalada) asked "Master, whence veriry are these persons born?' To him he (Pippalāda) said Prajapati (was) desirous of off-spring. He practised penance. He, having practised perance, creates the pair ' Rayi' and ' Prāna ', thinking that these two will make for me manifold off-spring. Commentary Atha Kabandhi; After a year with the permission of others (his co-seekers) Kabandhi approached Pippalada as instructed i॥ the scriptures and asked : what ? The meaning is clear. asked as stated above Prajakamo ha vai : Prajapati desirous of off-spring. Here Prajapati means Brahman, since the passage refers to the cause (of creation), and Vyasārya has established that the word refers to Brahman 1. 5.) PŘASNOPANISHAD-BHASHYA Sah: The well-known Prajāpati, the Supreme Soul desirous of creating progeny practised penance of the form of contemplation as to the things which have to be created. atapyata : made sa tapas taptva: He having this contemplated on the things to be created He created the pair called Matter and Soul mentioned here as Rayi and Prana. This is the meaning, With what idea (purpose)? (To this query) He (Pippalāda) replies. etau me: For me desirous of off-spring these two Rayi and Prāna will create creatures of manifold types. With this idea (He Prajāpati, created). This is the meaning. I. 5. Adityo ha vai prāno rayir eva candrama rayir eva etai sarvam yanmūrtañcāmurtañca tasmän mürtir eva rayih. Aditya indeed is prāņa: rayi alone the Moon. Rayi indeed is all this which is with form and that which is formless: therefore form alone is Rayi. COMMENTARY: Adityah: Aditya is he who takes up (ādatte); the enjoyer ; wherefore he is prāṇa, breath, is the meaning. The reason why he is called breath will be explained immediately. Rayir eva candramāh: Rayi indeed is the Moon. This he explains thus: Rayir eva etat sarvam: By the word ' mürta' are indicated earth, water and fire. By the word 'amūrta' are indicated 'air' and ether The entire group of elements is 'rayi' food, the enjoyable. This is the meaning. Tasmat : therefore mürtih: that is all the body made up of five elements is the enjoyable. This is the meaning, 6 PRASNOPANISHAD-BHASHYA [L. 6-8 1. 6 & 7. Athaditya udayan yat prācim disam pravi. šati tena pracyān prāņān rasmisu sannidha- tte. yad dakşinām yat pratioim yad udioin yad adho yad ürdhvam yad antarā diśo yat sarvam prakasayati tena' sarvan prānān rasmisu sannidhatte. (6) sa esa vaisvānaro visparūpah prano'gnir udayate. Tad etad rca 'bhyuktam. (7) Now when the sun rising up enters the eastern direction by that (he) places in his rays the eastern breaths. When he enters the south, the west, the north, below, and above and the directions between, when he illumines all, by that he places all the breaths in his rays. Such this Vaisvānara, one having all as his form, the Breath, the fire, rises up: This is stated in the rk (verse): 1. 8. Visvarūpam hariņam jātavedasam para yanam jyotir ekam tapantam: sahasrarasmih šatadhā vartamanah prānaḥ prajānām udayatyeşa sūryah: The Sun, with thousand rays, the breath of Beings following Hari. having all for his form, the manifestor of the Vedas, the ultimate goal, the one burning effulgenca, rises up hundredfold. COMMENTARY: Atha Adityaḥ : Now the Sun. After explaining Rayi, the Sun.' is being explained' is to be supplied In other words the reason why the enjoyer called here Aditya' is called Breath 'Prana', is given ; Udayan yat pracim disam pravišati : When becoming awaked from its state of deep sleep (suşupti), this soul, jiva, illumjning all, the east, south, west, north, below, above and those spaces between these, upbears all the organs that lie in these directions, through its rays called functional consciousness or cognition (dharma-bhuta-jñana). Therefore 1. 8-8.) PRASNOPANISHAD-BRASEYA 7 it is itself prāna (breath) on account of its control over (all) the organs. This is the meaning. Prācim disam: The East Pravisati : enters, i.e. illumines. In other words, it becomes aware of objects lying in the East tena : For that reason Prācyān pranän rasmisu sannidhatte: places the eastern breaths in its rays It controls, directs, the organs such as eyes etc., which reveal objects in the eastern quarter, through its rays called dharma bhūta jnana (functional cognitive consciousness). In the absence of its presence as controller of the sense organs through the dharma-bhūta jñāna, there will arise no perception of colour etc., through the instruments (of cognition) such as the eyes and others, since the instruments are incapable of functioning when not directed by the seatient soul. This is the idea. With regard to the subsequent passages beginning with) yad dahşinām etc... : the passages must be completed by supplying appropriate words such as “ When it enters the South for that reason it places in its rays the sense organs in that direction," For the sake of brevity these words have been omitted in the text) in each of the passages. Here it should have been said that the Supreme soul wishing to create off-spring brought forth matter and soul' but instead of that, matter and soul are indirectly referred to as 'rayi' and prāna, and again 'rayi' and 'prāna' are referred to as Moon and Sun. This is for the purpose of indicating that these things are not to be taught in plain language according to the maxim "Gods love the indirect indeed " (Ait. Up. I. 3). Then he teaches that the arising group of enjoyers mentioned already as the Aditya and Prāṇa in the passage Aditya indeed is prana', is that which has the Supreme Self as soul : sa eşa vaiśvānaro visvarüpaḥ...... Yah: Who, already spoken of as Prajapati 8 PRASNOPANISHAD-BBASHYA (1. 6-8. Vaisvānarah: called Vaisvanarah, on account of his being the leader of all men Visvarüpah:called višvarūpa on account of his having all as His body Agnih: called Agni on account of His possessing the qualities of leading (all) to the front, and etc., sa eşaḥ: this Supreme Self already mentioned as Prajā- pati prānah: being of the form of the group of enjoyers mentioned as práņa in the passage The Sun indeed is Prāņa ;" udayate : rises up. This is the meaning. This mantra was referred to by Sri Rămânuja (in the Sri Bháşya, Vasivānarādhikarana) taking for granted that this mantra has reference to the Supreme Self (and not to the individual soul). It may be therefore seen that this mantra has been interpreted as here Tad etad ..rca; Having regard to such this Brahman it is stated by the rk verse as follows:- Višvarūpam: Having all as its body Jätavedasam': One from whom the Vedas have arised, that is one who produces all knowledge, as is stated in the passage The ancient knowledge too has issued out from It', (Śvet. Up. III. 18). parāyanam: the ultimate object of attainment jyotir : possessing rays that reveal all ekam: without a second tapantam: who heats (creatures) by forms of inner stomach fire, and Sun and others, as stated in the śrutis and smritis: "He heats one's own body from head to feet" (Tait); "I becoming the Vaišvānara residing in the bodies of beings together with prāņa and apāna cook the fourfold food' (B.G. XV. 14) 1. S: omniscient. 1. 9.] PRASNOPANISHAD-BHASHYA 9 Harinan: Harim, Vişnu is the meaning. The use of the Ford Hari with the n-ending is Vedic Vartamānań: Following; in other words being His body on account of his being dependent upon Him (for all his behaviour) Sahasra-rasmiņ: possessing knowledge of many things prajānām: of the creatures, immovable and movable, pranah: supporter, Süryah : Bright as the Sun esah: this soul šatadhā: assuming egoity in respect of different kinds of bodies such as god, man etc, udayati : arises from the state of deep sleep (suşupti) or rises up at the time of creation. I. 9. Samoatsaro vai prajapatis tasyāyane daksi- nan cottaram ca. Tad ye ha vai tad iştāparts krtam ity upäsate te Candramasam eva lokam abhijayante. Ta eva punaravartante tasmad eta rsayah prajākāmā dakşinam prati- padyante. Eşa ha vai rayir yah pitryanah. The year indeed is Prajāpati. This has two ayanas (paths), the Southern and the Northern. So those who devote themselves to sacrifices, constructions (of tanks) and doing (gifts) (istāpurta.krta) win the world of the Moon: and those alone return (to the world of Birth). Therefore those seers desirous of progeny take up the Southern path. Rayi indeed is that which is the path of the fathers. COMMENTARY: Having thus shewn the divisions of Prajapati who has the subtle matter and souls for His body into enjoyable and Cf. Brh. Up. 6. 2. 16-18 Ch. Up. 4. 16.5: 6.10: Bh. G. VIII.24-26 2, A.V. XII 2.62b. 2 10 PRASNOPANISHAD-BRASHYA [I. 9. enjoyer, of the form of matter and soul (puruşa) called in this context 'rayi' and 'prana', (Pippalāda) begins to explain, before showing the division of the same Supreme Self who is of the form of the one undivided time (akhanda-kāla) into dividei (or divisible) time, with a view to facilitate understan- ding (cittavataranāya) or for the sake of meditation (upāsana). the division of Prajāpati called the Year into 'rayi, and 'prāna' which mean the Southern path and Northern path, and the division of Prajāpati called month into the dark an bright fortnights known by the name of 'rayi' and prāna,' and the division of Prajāpati of the form of night and day time known by the name 'rayi' and 'prāna' and in this connectiou te begins) to show the superiority of the northern path, the bright fortnight and the day-time,--all of wbich are indicated by the word 'prana', over the southern path, the dark fortnight, and night-time, all of which are denoted by the word 'rayi'; samvatsara......year etc., tasya : of Prajapati of the form of (divided) time called samvatsara (year) daksinam cottaram ca : called the southern and the northern ayane : paths: these are the two forms which support The course of the Sun tad: tatra: of the two ye: those, which persons, işta pürte krtam : doing actions such as sacrifices, coustru- ction of tanks, and doing gifts; the word 'krta' in the text is to be takes to mean "datta': given, in parity with the passage in another Upanişad "Those who residing in a village devote themselves to (activities) such as sacrifices, construc- tion of tanks etc., and giving ".. (Ch. Up. V. 10. 3). istam: sacrifices etc., enjoined in the scripture's (šruti), purtam: means digging (of tanks, wells etc.) 1. The Grantha text as well as the two M56. add the word 'árautam." This to omitted in the Anandasrama text. 1. 10.] PRASNOPANISHAD-BHASHYA 11 lti: means such as these. Those who perform such actions as sacrifices, gift-giving, digging of tanks, wells & etc. attain the world of the Moon. The same persons return to this world, but not those meditators of the Self who go by the northern path. This is the meaning, tasmāt: ...... for this reason these devotees of action prajākāmäh: desirous of small results of the form of children (progeny), heaven & etc. rsayaḥ: seers of small results daksinam: the southern path called pitryana pratipadyante: take up. esah: this pitryāna (is) rayih: chiefly concerned with food; in other words, of the form of material enjoyments. Though the pitryāna known from the authority "The smoke, the night, the dark (fortnight)" etc (Gitā Vill, 24), and mentioned in the Purāṇas as the Southern path beginning with the smoke and ending with the Moon, and the Pitryāņa called the Dakşiyāyana of the form of six months which are parts of the year (from the month when the sun enters Cancer to the date when the Sun enters Capricorn) are quite different from each other, still, it can be seen that the mention of these two, time and path, as identical is proper, since both are usually denoted by the word dakşināyana'. 1. 10. Athottarena tapasā brahmacaryena sraddhaya vidyayā"tmānam anvişyädityam abhijayante. Etad vai prananām āyatanam etad amritam abhayam etat parāyanam etarmán na punara. vartanta ity esa nirodhah, tad eşa ślokah, Then by the northern (path) having sought the self by means of tapas, brahmacarya, faith, knowledge, attain the Sun (Aditya). This is the abode of breaths. This is immortality void of fear. This the supreme goal. From this (the souls) never return. This is the prevention (to re- turn). Regarding this is the verse : 12 PRASNOPANESEAD-BAASHYA [t. 10 COMMENTARY: atha: 'The word 'then indicates the beginning of the next topic. Those (seers) who as stated in the passage. 'what shell we do with (our) offspring or tapas" are desireless tapasā: by means of tapas of the form of self, mortifica. tion, brahmacaryena : by means of brahmacarya of the form of abstinence from sex activity, Sraddhaya : by means of faith of the form of belief in the other world ; Adityam vidyaya : by means of knowledge of the soul. abhijāyante: Having meditated upon (lit. seeking after) the Supreme Self by means of the above (four ways), attain, by the northern path of the Arcis etc., the Sun who is the gate for reachiug Brahman, as stated in the passage Ch. Up. V. 10.31 From the Sun to the Moon, from the Moon to the lightning, the super-human Man that leads these (souls) to Brahman". This is the meaning.' Präna......: now praising the Self mentioned as that which has to be sought after, (Pippalāda) shews that tor them there is no return (to birth or samsāra). etad vai prāņānām : The neuter gender 'etat' in accordance with the word 'dyatanam' (which is neuter). pränānām: stands for those who breathe (i.e. living beings) ayatanam: the supporter ; since the Supreme Self is stated to be the supporter of all sentient beings in the passage. "Just as the felly is fitted in the spokes of the chariot-wheel, and the spokes are fitted in the wave, even so these subtle elements are fitted in the souls (prajñāmātrās) and the souls are fitted in the breath" (Kausitaki. Up. III.8) etat parāyanam: this (is) the ultimate goal to be attained, is the meaning. 1 The Anandasrama ed has an additional sentence here that is not found in the Grantha ud. or the SVOI. Men 1. 11.) PRASHUPANISHADORYA 18 atasman na sumur punartante: (here) meditators' is to be supplied (as subject). The meaning is. Those who go by the northern path return pot after attaining the supreme Self as stated in the passage' "But after attaining me, O Arjuna, there is no birth again there afterwards." (Gita IX.16). esah: the Supreme Self mentioned already as Prajapati in the passage (I. 4) "Prajapati (was desirous of off spring" etc. nirodhan: prevention: is he who puts an end to the return (to birth) of him who has attained Him. Therefore it is right to say that in the case of the soul who meditating on Him has attained Him, the Supreme Soul called Prajāpati, has no return (to birth-cycle). This is the idea. Since in this passage by the pronoun 'esa' Prajāpati is referred to, the word atman in the previous passage) atmā. nam anavisya' has reference to Prajapati alone. Therefore it can be seen that Vyāsārya bearing all this is his mind has said in the section sarva-vyäkhyäna' (Śri Bhasya I. 4 stb adhikarana) that "since in the passage: 'tapasă na punarā- vartante' there is made mention of non-return' to one who had gone by the path of Light etc., he who is mentioned as Prajāpati in the passage prajäkāmo......'(I. 4) is the supreme Brahman. tat (tasmin): In respect of that Prajāpati of the form of the year eşa slokah : the verse that follows (is quoted) 1.1. Pancapādam pitaram dvādasākrtim diva ahuh pare' ardhe purişinam: atheme anya u pare vicakşanam sapta akte sadara ahur arpitam iti. Some say that the Father with five feet (and twelve forms and having a cover lies in the place beyond heaven. Then 1. The original in the Srutaprakaseke has 'anävyttii......' 2. cf. RV. J. 164, 12. 8. S. roudors it as 'full of water' cf. Trauma of RY. I. 4. 12 PRASNOPANISEAD-BHASHYA [1.11 there are those others indeed who declare that (the world)' is fitted (to the chariot) with seven wheels and six spokes firmly. COMMENTARY: pancadādam : This means one who has five feet of the form of vatsara, samvatsata parivatsara, idāvatsara and anuvatsara. Or else, the six seasons (beginning with Vasanta) become five when the last two Hemanta and Sisira are taken as one Pañcapada means one who has these five as his feet. pitaram: father, the creator of all dvādaśākotim: Having twelve mouths as his forins, divah pare: beyond heaven ardhe : in the place purisinam: by the word 'purişa' is indicated the cover of the globe of the universe, which is adjacent to the golden world (svarnabhumi). He who has this abode is Purişin. This word goes with āhuḥ: they say, atha: this word indicates consideration of another view.

  1. It is a determinative particle (meaning eva'
    alone).

para : indicates superiority re., superior to those men- tioned above (in the first half of the verse) 1. S. also holds the same view. But Griffith says that 'God' is so fitted or mounted. This sloka is found in RV.1. 164. 12A; AV. IX. 9 12. RV. I, 184. 12 (Griffith "They call him in the farther half of Heaven the Sire five-footed, of twelve forms, wealthy in watery store. These others say that he, God with far seeing eyes, is mounted on the lower seven wheeled six spoked oar" AV. IX. 9. 12. (Whitney! The five footed father, of twelve skapes (ſākotil, they call him rich iu Ground (purisinn the far para half of the sky; lhep these others call (him) Bet (arpita) in the lower outlook that served wheeled, six spokes 2 Cl. Kafhaka Brahmana: Taitti. Brahmana III, 10.4. 8. Cf. cf. III, 9. I. 4. The reading here may be 'sannidham' instead of 'samnihitan' which would give the meaning: of the coloar of gold, cf the 16 1. 12-13.) PRASNOPANISBAD-BHASHYA 16 ime: these knowers of the truth of time saptucakre: having the seven planets, Sun, etc as wheels, şadare : having six seasons as spokes, In such a chariot called a year, the whole world, vicaksanam: ably, so as to be unshakeable, arpilam: is fitted iti āhuḥ: Thus they say, 1.2. Mäso vai prajapatis tasya krsnapaksa eva rayih suklah pränas tasmad eta rşayah sukla istam kurvantitara itarasmin. Month indeed is Prajāpati: His dark fortnight is 'rayi' and (His) bright fortnight is breath (prāna). therefore these seers perform sacrifices (ista) in the bright (fortnight). Others in the other (the dark fortnight). COMMENTARY: For the sake of meditation, (upasana) (Pippalada) shows that just as the year is divided into the forms of rayi' and 'prana,' so also the month is divided māsah...... pranah: The meaning is clear. tasmāt....: therefore. Because the bright fortnight is superior (to the dark fortnight) on account of its being prāna ; therefore, rşayah: seers, all the seers of the trascendental things Sukle: in the bright fortnight alone istam: all the desired good actions kurvanti: do. itare: {but) other seers, the ignorant itarasmin: In the other, that is in the dark fortnight which being non-prāna has no value (do these actions). I. 13. Ahorātro vai prajapatis tasyāhar eva prano ratrir eva rayih, pranam vā ete praskandanti ye diva ratya samyujyante. Brahmacaryam eva tad yad rātrau ratyā samyujyante. 16 PRASNOPANISHAD-BHASYA 1. :4. The day and night indeed are Prajāpati. His day time is breath. His night is rayi. Those who enjoy sexually during day time waste their breath ; (whereas) sexual enjoy- ment during night time is Brahmacarya itself. COMMENTARY This same division (into breath and rayi) (Pippalada) shews in respect of day and night for the sake of meditation (upāsana). ahorātro vai : the meaning is clear, Because day time is of the form of breath, therefore ratya : for sexual enjoyment. Here the instrumental case is used to denote the cause which is here the end ye divă samyujyante ete: by the day which is the breath those who have intercourse with women-these, pranam vai: the breath itself praskandanti : dry up very much. Due to misuse of breath they kill breath itself. Raising the question 'If so' the householders (grhastha) should not approach their wives (at al!), (Pippalāda) replies (now) that they could approach their wives) during night times. brahmacaryam eva: indeed it is continence. Intercourse with women during night times is coutinence itself. It cannot be called copulation (maithunam), that is, it does not cause any harm. I. 14. Annam vai Prajapatis tato ha vai tad retas tasmad imah prajah prajāyanta iti. Food indeed is Prajapati. From Him verily the semen. From it come forth these creatures. COMMENTARY: Raising the question as to how Brahnan who is of the form of matter, soul and time, can be said to be the material cause since it is seen that this semen which is an evolute of 1. 15-16.] PRASNOPANISHAD-BHASHYA 17 food is the material cause of creatures, (Pippalada) answers (as above) annam vai: because Brahman called Prajāpati is Himself in the state of food, and in the state of semen resulting from it, therefore all creatures come forth from the Brahman who is of the form of different states of matter, soul, time in the form of year, month, etc., food and semen. So it is reasona- ble to say that Brahman called Prajāpati is the material Cause. I. 15. Tad ye ha vai tat prajapativratam caranti te mithunam utpadayante. Teşum evaişa Brahmaloko Yeşām tapo brahmacaryam yesu satyam pratisthitam. I. 16. Tesam asau virajo Brahmaloko na yesu jihmam anrtam na māyā ceti. Therefore those who perform the prajāpati vow bring forth a pair. For those alone this world (of Brahman). W'ho practise tapas and Brahmacarya (and) in whom truth is established: For those this faultless world of Brahman: in whom there is no crookedness and falsehood (and) no trickery. COMME:TARY: in this connection, deprecating those who do not seek liberation, Pippalada praises those who seek : Tad ye ha vai: therefore those who perform the prajāpati. vow as duty, that is eating food called here Prajapati annam vai prajāpatih: (Prašna. I. 14), those who are given to eating food and incontinence, verily those alone bring forth progeny. esa Brahmalokah: this world that is of the form of sons and cattle and food"; the world of the form of Brahman as effect (karya-bhūta), is only for those but not for the seekers of the Self. This is the idea. 1. This reading is io Apandasrama ed. It is not found in Mss. and graptha. The Sss. (SVOI) further omits: kāryabhitabrahmarüpa...... 3 18 PRASNOPANISHAD-BHASHYA [II. 1 yeşām: Os whose part there is self-mortification (drying up of the body, tapas) that is abstention from eating excessively, and avoidance of sexual enjoyment and in whom truth speaking is established, and in whom there is no crookedness such as described in the passage 'wicked men have one thing in the heart and another in their speech and still another in their acts,' and in whom there is no falsehood, such falsehood as is injurious to others, for them there is the world of Brahman free from all faults. Brahmalokah: means Brahman Himself is the world. That is Brahman is the ultimate goal (to be attained), since this is the interpretation given by Vyāsārya in the sarva-vyakhyānā. dhikarana. iti: indicates conclusion of the chapter, End of the First Praśna. SECOND PRAŚNA 11 1. Atha hainam Bhargavo Vaidarbhik papraccha. Bhagavan katyeva Devāh pra. jām vidharayante katara etat prakāśayante kah punar eşam varistha iti, Then Bhargava Vaidarbhi asked him (Pippalada): "Sire, how many gods support the creatures? Who (among them) illuminate this? Who again is the best among these? COMMENTARY: Now are introduced questions for the sake of elucidating the (nature of) inner soul (which is) distinct from the body, organs, mind, breath & etc... It is stated by Vyāsărya that "In the following sections the inner soul is clearly taught." Atha: After the question by Kabandhin (had been answered) 1. No commentary on the word maya' is found in the text. 2 Home trassistes 'chiefest ca. 11. 2] PRASNOPANISHAD-BHASHYA 19 Bhargavo Vaidarbhih papraccha : (Pippalāda) was asked by Bhärgava Vaidarbbi thus: Bhagavan: O Sire! What number of gods support the creatures of the form of immovable and movable? Which among the same gods illuminate this body, the effect of them ? Who again among them is the superior ? II. 2. Tasmai sa hovācākāso ha va eşa devo vāyur agnir āpah prihivi väimanaścaksuhstotram ca. Te prakašyabhivadanti vayam tad banam avastabhya vidharayanah. To him lie (pippalada) said: 'Indeed this ether, the god wind, fire, water, and earth, speech, mind, the eye, and the ear, these illuninating (the body) declare "We uphold and support this arrow' (bana)." COMMENTARY: Tasmai sa hovaca. the meaning is clear. With a view to describe the chief breath (prana) as the supporter, the illuminator and the best, he (Pippaläda) narrates a story. Ha vai: indicates too well-knownness eşah: The well-known ether (ākasa) Devah: One who goes; from 'div to go. Such Väyu, Agni, Apah, Prthivi; Vak: by the word speech' are indicated by secondary siguificance all the motor organs Cakşuh śrotram ca: Py the words eye' and 'ear the sense-organs are indicated. Te: These Akāśa and others : all having assembled and standing around said pointing to the body thus "We support and uphold the body which wanders like an arrow." The meaning is . We support it since we are able to perform various actions such as creating space (avakāśa)," 1. Hume translates 'trupk 2. The An, text reads akasa. 20 PRASNODANISHAD-BHASHYA [11. 3.4 II. 3, 4, Tan varisthah präna uvāca mā moham apa- dyothāham evaitat pancadhātmānam pravi. bhajyaitad bānam avastabhya vidhärayāmiti. Te'sraddhadhanah. So 'bhimānād ürdhvan utkramata iva tasmin. nutkrāmatyathetare sarva ovotkrāmante tas- misca prtiaşthamāne sarva eva pratişthante. Tad yathă maksika madhukararājānam utkrāmantam sarva evotkrämante, tasmimsca pratisthamane sarvā eva pratisthanta evam vanmanaścakṣuḥ śrotram ca te pritäh prānam stunvanti : To them, Prāņa, the chiefest breath, said "Do not get deluded. I alone differentiating myself five-fold uphold and support this arrow.' They were distrustful. He, being proud, went up as it were. When he begins going out, then all the rest begin to go out. When he settles down then all of them settle down, even as all the honey-bees go out when their leader (king bee) goes out and settle down when he settles down. So also speech, mind, eye and ear, They (being) pleased praised breath." COMMENTAKY: Tan varisthah: The meaning is the chiefest breath said to this effect. Mä moham apadyatha: Do not get deluded. O ether and others, do not get this perverse view. I alone diffirentiating myself into the five forms of prāna, apāna, vyāna, samāna and udāna support (this arrow). What is meant by the chiefest breath in saying thus is” O ether etc., you are capable of, yieldiug sach particular effects as space and others; but I am capable of doing your activities because of being the cause of (all) your actions. But in respect of the action of keeping alive (any creature) which I perform none among you is capable. 1. c. B. XV. B. BĀNA translated as 'arrow' mesos sariran. 2. Ananda ed. and Nagari ins: add na ts sarrakāyyaksamah 20 PRASNOPANISHAD-BHASHYA [it. 3-4 II. 3, 4. Tan varisthah prāna uvāca ma moham apa- dyothahan evaitat pañcadkātmānam pravi. bhajyaitad bānam avastabhya vidharayamiti. Te'sraddhadhanāk. So 'bhimanäd ürdhuam utkramata iva tasmin- nutkrāmatyathetare sarva cvolkrämante tas- mirśca prtiaşthamāne sarva eva pratişthante. Tad yathā makşikā madhukararājānam utkrämantom sarvã e otkrāmante, lasmirisca pratisthamāne sarva eva pratişthanta evam vănmanaścakṣuḥ śrotram ca te pritāḥ pranam stunvanti : To them, Prāņa, the chiefest breath, said 'Do not get deluded. I alone differentiating myself five-fold uphold and support this arrow, They were distrustful. He, being proud, went up as it were. When he begins going out, then all the rest begin to go out. When he settles down then all of them settle down, even as all the honey-bees go out when their leader (king bee) goes out and settle down when be settles down. So also speech, mind, eye and ear. They (being) pleased praised breath." COMMENTAKY: Tan varistnah: The meaning is the chiefest breath said to this effect, Ma mohamn ápadyatha: Do not get deluded. Oether and others, do uot get this perverse view. I alone diffirentiating myself into the five forms of prāna, apāna, vyāna, sumāna and dana support (this ajrow). What is meant by the chiefest briath in saying thus is" O ether etc., you are capable of, yielding such particular effects as space and others”; but I am capable of doing your activities because of beiug the cause of (all) your actions. But in respect of the action of keeping alive (any creature) which I perform uone among you is capable. 1. cf. BG. XV, 8. BANA translated as 'arrow' means sariram. 2. Ananda ed. and Nagari ms: add na tu sarvakäryaksamāh. 11, 5.) PRASNOPANISHAD-BHASYA 21 Te asraddadhanah: They had no belief in his words. Then the Breath perceiving their pride, overtaken by pride, with a view to exhibit his power over the hundred and eight vital spots lifted himself out of his place a little. The word

  • iva' means "a little'. In case of his actual going out there

would result an irreparable loss of the body. Thus thinking he lifted himself out a little alone. This is the idea. Tasmin utkrämati: Thus when the chief breath rose up all the other breaths rose up. Tasmimśłu: When he settled down lest the body should fall all the other breaths settled down. Here (he) gives an illustration: Yatha makşikā madhukara : even as the honey.bees rise up to follow the king-bee in its rising up and when he settles down they settle down, even so the breaths, speech etc., do the same as the chief breath does. This is the meaning. Te pritāh: Speech and others pleased with this manife. station of the greatness of the chief breath, praised Him. This is the meaning. Slunvanti: The change of coujugation instead of stuvanti is a Vedic exception. II. 5. Eşo 'gnistapatyeşa sürya eşa parjanyo ma- ghavan eşa vãyuh: eşa prthivi rayir devah sadasaocamrtam ca yat, This as fire heats. This is Surya, Parjanya Indra, this Vayu : this earth, god rayi, and sat and asat and what is immortal. COMMENTARY: He (Pippalāda) cites the hymn of praise. Eşah: mukhyaprānah: this chief breath burns with the form of fire. Süryan: this chief breath is himself the Sun, since the existence of all depends upon him. The coordination (sāmānā. dhikaranya) is in accordance with the maxim that "whose exis. tence is dependent on which, that is called as that itself". 22 PRASNOPANISHAD.BHASHYA (11. 6. (liberally rendered it means that if any thing is dependent upon another thing then the former can be called by the name of the latter. Here the existence of Sürya depends upon the chief breath. Therefore Sürya is called the chief breath itself). rayir devah: That is the god who has become water; in other words the Moon. sad asat: The words sat and asat refer to the present and the non-present, or to the perceived and the non-perceived immediate and mediate objects) or to the gross and the subtle or the sentient and non-sentient. Amrta : refers to liberation, since it also depends uponi that (breath) II. G. Ara iva rathanabhau prane sarvam prati- sthitam ! Rco yajūnşi sāmäni yajnah kşatram brahman (castes). All is established in the breath even as the spokes are joined in the nave of the chariot. The rks, yajus and sămans: sacrifices, the ksatriya and the brahman (castes). COMMENTAKY: Arāh: the word 'arāh' means the sticks that lie between the nave and the felly of the wheel (of the chariot). The nave (nābhi) means the central part of the wheel. Just as the spokes are fixed in the nave even so are all established in this breath. sarvam: All. The meaning of 'all' is clearly elucidated by roo yajūmşi etc. Brahma kșatram ca: Here the words 'brahman and kşatra' indicate through secondary significance all the living creatures immovables and movables. Thus having described the quali. ties of the chief breath pointing out at Him with the finger to each other, now they (the other organs mentioned) praise Him addressing Him directly : II, 7-8.) PRASNOPANISHAD-BHASHYA 23 11. 7. Prajā patiścara si garbhe tvam era pratijäyase | tubhyam prāna prajastviimā balim haranti yah prancih pratitişthasi ! Thou alone the Prajāpati movest in the womb (of the creatures) and thou art born. These creatures take offerings (hali) to thee who act established by breaths. COMMENTARY: Prajapatis carasi......: You being the protector of (all) creatures move in the womb with the form of wind called breath ctc. (and) also being indeed of the form of the father ou account of being the cause of conception and its develop. inent are born as son and others contrary to your being its cause. Prana: O breath, these creatures of the form of movables and immovables tubhyam: are subservient to you, since, balim: the food etc., (offerings) haranti: upaharanti: (they) carry or take for you who are established in all creatures through the functions of breathing and others. II. 8. Devenam asi vahnitamaḥ pitrnām prathamā svadha rsinām caritam satyam atharvangirasām asi, I. Thou art the carrier (of oblations) to the gods : (thou art) the first oblation to the fathers: (thou art the true conduct of the seers. Atharvans and Angirasas, COMMENTARY: Devanam asi vahnitanah: the best carrier of oblations for the gods. pitrnām prathamā svadhā: you alone are the chief one who causes pleasure to the fathers Rşinām....... You are the most superior activity of the form of regular and occasional (nitya and naimittika) duties of the seers, Atharvans and Angirasas; this is the meaning, 24 PRASNOPANISEAD-BHASHYA [II. 9-10. II 9. Indras tvam prāna tejasā rudro'si pari. rakṣitā 1 Team antarikse carasi sūryas tvam jyotişām patih. I Thou art Indra, O Breath! thou art the Rudra by his power (tejas), (and) the protector. Thou movest in the atmosphere, thou art the Sürya lord of luminaries. COMMENTARY: Indras tvam: 0 Breath you are indra, "The supreme Lord' is the meaning, since the root is 'idi to lord over absolutely.' tejasā: with power of the form of ability to slay all tvam Rudrah: you are He who causes (all) to weep Parirakşitā: means you are also the protector during the creative period (sthiti-kāla). Tvam antarikse : you becoming the Sun. the highest among the luminaries, move in the sky. II. 10. Yadā tvam abhivarşasyathemāḥ präna te prajah: Anandarūpās tisthanti kāmāyānnam bhavi. şyatiti. I When thou rainest then O Breath, these thine creatures remain joyful (with the hope) that there will be food to their heart's content. COMMENTARY: Yada tvam: 0 Breath, when you having the form of clouds shower rain then these your creatures become blissful. For what reason ? Kāmāya : for there will be food enongh for performing) disired things; since it is stated in the Chandogya Up. (VII. 10. I). “Whenever there is good rain then the creatures become blissful hoping that there will be plenty of food." II. 11-13.] PRASNOPANISHAD-BHASHYA 25 Ii 11. Vratras tvam pranaikarșir attā visvasya satpatih Vayam ādyasya datārah pita tvam Matarisva nah O Breath! Thou art vratya, thou art the chief seer, the eater of the world (visva), the protector of the good. We are the givers of the enjoyable. Thou art our father, Matarisvan, COMMENTARY: Vrātyaḥ : 0 Breath you are vrátya,' brāhman without sanctifying ceremonies. You yourself are the chief seer of the mantras. You yourself are also the destroyer of the world. You yourself are also the protector of the good-men. vayam: we are the givers to you of the eatable, that is, enjoyable. In other words, (we are) servants o Mätarisvan, you are the father, that is, our nourisher. The absence of the two 'n's in Matarisvanah can be considered to be Vedic exception. II. 12. Ya te tanür vāci pratisthita ya srotre ya ca cakşuşi Ya ca manasi santata siväm tam kuru motkramih What form of thine is established in speech what in the ear and what in the eye and what form in the mind (is) stretched that form make thou beneficent. Do not go out of the body). COMMENTARY: Ya te tanūs vāci..... Which power is always established in the organs of speech etc., that is the power helping in controlling these organs, please make that power beneficent. Do not make (that power) useless (aśivām) by your going out: The meaning is: Do not go out of this body). II. 13. Prānasyedam vaše sarvam tridive yat pratisthitam Māteva putrān raksasva srisca prajñām ca vidhehi na iti 1. Vratya : " Vrätgan samskärahinas syat" Amata. 4 26 PRASNOPANISHAD-BHASHYA [III. 1-2. All this (is) dependent on the will of Breath ; (also) what is established in Heaven. Protect (us) just as the mother (protects) her sons. Bestow on us riches and intelligence. COMMNTARY: Prānasyedam: All the world dwells in His will. Vaša means will. That means the world is dependent upon His will. Yacca tridive! And whatever is established in Svarga and others is also dependent on Breath. Therefore protect us even as the mother (protects) her sons. Give us wealth (Śri) of the form of ability in performing our prescribed activities and intelligence conducive to it. End of the Second Prašna, THIRD PRAŚNA III. ). Atha hainam Kausalyaścāśvalāyanah paprac. cha Bhagavan kuta eșa prāno jayate katham ayatyasmincharira atmànam va pratibhajya katham prātişthate kenotkramate katham bahyam abhidhatte katham adhyatmam iti.. Then Kausalya Āśvalāyana asked him (Pippaläda) Sire, whence is the breath born? How does he come into this body? and how is he established in this body) dividing himself? By which does he go out? How does he exist without and within ? COMMENTARY Atha hainam.. :The meaning is clear. prātisthate: pratitişthati : is established. nähyam abhidhatte: exists nearby in the form of the things lying outside. This is the meaning; since bāhyam (that which, lies outside) is an adverb modifying the verb 'exists nearby' III. 2. Tasmai sa hovācātipraśnan prcchasi brahmi. stho' siti tasmat te'ham bravimi. III. 8.) PRASNOPANISHAD-BHASHYA 27 He (Pippalada) said to him "you ask questions too big: You are devoted to brahman. Therefore I shall teach you." COMMENTARY Tasmai... The meaning is clear:. atiprašnān ; means things that lie beyoud (all) question, that is not fit to be questioned, occult. You ask. Therefore, you are most devoted to Brahman, almost a knower of Brah- man are you, that is you are not an ordinary man. There- fore I shall teach you (that) on account of your fitness, III. 3. Atmana evaişa prāņo jāyate. Yathăişa puruse chāyaitasminnet adatatam mano 'hrtenāyātya. smiñcharire. This Breath is born from the Self alone. Just as the shadow (chãya) (follows) when the man goes, (and) (just as) in him this mind is always present (even so the breath) comes into this body, without effort. COMMENTARY: He (Pippalāda) gives the reply to the first question? This breath is born from the Supreme Self alone. This is the meaning, since there is the passage "Präna is born from this, also the mind and all organs (Mund. Up. II. i 3). Then he gives the answer to the second question : How does the breath enter the body? Yathaisā Puruşe :- Just as the shadow goes along with the man when he goes,-certainly there is no other cause for the movement of the shadow-and similarly this mind without any effort attaches itself in the soul inseparably (atatam), even so breath also without effort comes into the body. That is, the entry of the mind and breath into the body is through (with) the soul. The idea is that since breath cannot exist separated from the man, the relationship of breath is only 1. The commentary of Sankara reads the first two sentences as the answer to the first question. It considers that the process of entry of the breath into the body is due to the art of the mine resulting in sin and virtue. 2. Anadarama ed. rendo praskasys for fratkamasya. 28 PRASNOPANISHAD-BHASHYA (III. 4-6. with the soul (jiva). Therefore no other cause is required (than the entry of the soul into the body, in respect of the entry of the breath, even as in the case of the mind. This is the intention. ITI. 4. Yatha samrādēvadhikytān viniyunkte etan grāmän ētängraman adhitisthasvet yevame- vaisa prāna itaran pranan prthakprthageva sannidhatte. Just as the sovereign commands his officers saying "do you govern such and such villages ", even so this breath controls other breaths individually. III. 5. Payūpasthe 'panan cakşuśśrotre mukhanāsi. käbhyām pränah svajam pratișthate Madhye tu samanah Eşa hy etaddhutam annam Samam nayatı tasmad etäh saptārciso bhavanti He controls) apana in the organs of excretion and gene ration; himself (coming out) as prana from the mouth and nose is established in the eye and the ear: in the middle he is samana: since this makes even the food that was offered (hutam): therefore these seven flames arise. COMMENTARY: Now He (Pippaläda) replies to the third question "How does the breath dividing

itself get establislied?"

Yathā samrat : Just as the sovereign assigning indivi- dually his servants officers) in charge of certain duties with the comanand that such and such officers shall govern such and such villages is established in those villages, through them, even so this chief breath is present or controls through his own parts apana, vyana and others, other breaths corres. ponding to villages. Payupasthe: Payūpastha means payu and upastha (dvandva-samasa) apānam : These he breath) gets established as apana that is performing the function of excreting urine, laeces etc. III. 6.) PRASNOPANISAAD-BHASHYA 29 prānaḥ: the wind coming out from the mouth and nose and thus being of the form of präna is established in the eye and the ear (cakşuś śrotra), that is, he controls them. Madhye : But in the middle he stands as samāna. eşaḥ: This, this samāna indeed hutam: food etc., that is eaten samam nayati: takes equal or appropriates to the seven elements (dhātus) : constituting the body) that is, divides it. tasmät: From this Samana breath the seven flames of stomach fire, named Kali, Karali (Mund. Up.) arise. III. Hrdi hy eşa ätma. Atraitad ekaśatam nädi. näm tasam sātam satam ekaikasyām dvasap- tarir dvasaptatiḥ pratiś.jkhānāļisahasrāni bhavanty asu vyānas carati. In the heart indeed is the self. Here are hundred and one nădis. Each of these has seventy-two sub-nadis and in each of these sub nadis (hits) there are 1000000 branch- nadis. ' ln these (breath) moves (as) vyana. COMMENTARY Hrdi eşah: This soul (jiva), in the heart in which the breath resides as samana also resides. Here (in the heart) there are hundred and one nādis Each among these nādis has seventy-two divisions Each of these 72 divisions has 100,000 branching nadis. In these (branching) nādis (breath) moves (as) Vyana. This is the meaning 111. 7. Athaikayordhva udānah punyam punyam lokam nayati papena papam ubhābhyām eva manuşyalokam 1. Ch. Uh VIII. The test as it is would seem to meat "Each of these Madis has hundred suh:livisious) and agaiu eilch he of them has 72,000 branch Madis. It is w construed by Sankard. But R R. thinks tbal satam satam between tasane anul ekaikasyrint is not siguificant, so it mast be aken with sākhanddisahasrant, 30 PRASNOPANOPANISHAD-BHASHYA (III. & Then by a certain one (nadi) the breath as udāna upward moving leads to the good world because of merit, and to the evil world because of demerit, and to the human World because of both. COMMENTARY: Atha : indicates the beginning of a new seNtence (topic). Ekaya : By a certain nādi urdhvaḥ: upward udanaḥ: upward moving breath punyena : because of merit punyam lokam: the world of Suarga etc. papena : because of demerit papam: to the world of Naraka (hell) ubhābhyām: by both these, merit and demerit manuşyalokam: to the human world nayati : loads. The answer to the question How dividing himseif does the breath get established', begins with "Just as the sovereign" and closes with "To the human world because of both." In the middle of this answer to the fourth question By which does he go up' is given in the passage Then by a certain nādi the breath as upward-moving udāna because of merit leads to the good world." III. 8. Adityo ha vai bāhyah prāna udaynty esa hy enam cākşuşam prānam anugrhnānaḥ. Prthivyām ya devatā saisa puruşasyäpanam avastabhyantara yad ākāśah sa samano vayur vyānaḥ Verily the outer prāna rises up as the Sun (Aditya) ener gising the breath in the eye. That god who is on the earth that is apana of man Thai air which is in the midregion is the samăna. The wind (is) vyana. III. 9.11.] PRASNOPANISAAD-BHASHYA 31 COMMENTARY: Then the reply to the question "How does he exist with out ?" is given Cakşuşam prānam: The organ that lies within the eye-ball anugrhņānah : vitalizing through furnishing the co. operative cause called the rays (aloka) pranah: The breath adityaḥ bähyah udayati : outside rises with the form of the Sun. Though Breath cannot be the Sun on account of difference between them, yet it can be seen that external Sun (Aditya) and others are stated to be breath etc., because of the assumption of non-difference due to the breath.element pervad- ing everywhere, or else for the sake of meditation. prthivyām...... That god who being of the form of breath-element on the earth exists vitalising the organs of excretion and procreation which are controlled by apāna-breath of the man. This is the meaning. Antarā.......: It can be seen that the mention of akasa (ether) as the same as Breath controlling the ether is due to secondary significance. This is the case with the following passage also. Samana indeed was spoken of as existing bet ween the abodes of Prana and Apana. Smilarly in the case of the outer ether also the quality of being samāna can be spoken of since that is also between the outer Aditya of the form of the outer breath (Prana) and the earth of the form of outer apāna This is the intention. Vāyur vyānah : The external wind is of the form of vyana op account of its vitalising the touch-organ etc., (because it pervades everywhere the entire universe). III. 9. 10, 11. Tejo ha va udānas tasmād upaśāntatejāh Punarbhavam indriyair manasi sampadyamanaih 32 PRASNOPANISHAD-BHASHYA [III. 9.11 Yaccittas tenaişa prānam āyāti prānas tejasā yuktah Sahātmana yathasankalpitan lokan nayati: ya evam vidvān prānam veda na häsya prajā hiyate 'mrto bhavati. Tad esa slokah : Light verily is udāna. l herefore (the Purusa) with declining heat comes to the breath together with the organs settled in the mind in order to get another birth through whatever desire he has in mind. Breath conjoined with the light and the self leads to the world according to his desire. He who, knowing thus, knows the breath, his progeny will not perish. (He) becomes immortal. There is a verse in this connection: COMMENTARY: tejo ha vă udānań: The outward light is udāna since it is that which leads upward, tasmät...... : For that reason that light alone is that which leads upwards which is indicated here by the term udāna. upaśāntatejāh: with the heat in his body gone out esaḥ : this jiva (soul) at the point of death yaccittah: iv which his mind is, in other words which desire he has got of which human birth or divine or other one he desires tena : on account of that desire punar bhavam: in order to take rebirth indriyair manasi sampadymanaih.. That jiva at the point of death comes to the breath which is with the organs of speech etc., having particular contact with the mind, as said in the commentary on the Sūtra (by Sri Rāmānuja) "The speech with the mind as it is seen and on account of scripture" (Sri Bhāsya IV. ii 1) referring to the passage "The speech merges in the mind" (Ch. Up. VI. 8. 6.). Though the scriptures state that. All the breaths, chief and subsidiary, go to the soul and not the soul to the breath, as is the passage to this soul at the time of death all the breaths go' (Brh. Up. IV. iii. 38) 111. II.) PRASNOPANISHAD-BHASHYA 93 and this has been stated in the Sutra " It (the breath) in the controller (soul) on account of its approach to him and others (V.S. IV. ii. 4) and the meaning of the Sūtra is explained in the Commentary on that topic (adhikaraņa) thus : "There the prima facie view is as follows "Just as speech and mind merge only in the mind and breath (respectively) in accordance with the passage The speech merges in the mind and the mind in the breath' (Ch. Up. VI viii. 6.) similarly on account of the passage : 'the breath (merges) in the light' (Ch. Up. IV. viii. 6.) the breath merges in the light alone." In reply to this view, we state 'It (merges) in the controller' (V.S. IV. ii. 4). The breath perges in the controller of the organs, that is, in the soul. Because of its going to him and others,' prāna is stated in the scriptures as going to the soul. "In the same manner verily to this soul at the time of death all breaths go forth." Likewise the going-out of breath (Brh. Up. IV. iii. 38) along with the soul is stated : "When he goes out the breath goes out following him" (Brh. Up. IV. iv. 2). and the estab. lishmenent of the breath together with the soul is also stated thus : "At the time of whose going upward I shall be going out and on account of whose establishment I shall be establi- sbed" (Praśna Up. IV. 3). This mergerce breath in the light after its contact with the soul is stated here in the passage - The breath (merges) in the light." As the state. ment" That the Yamunā goes to the ocean" is not improper though the Yamunā goes to the ocean after joining the Ganges, even so (here)." (Sri-Bhāşya IV. ii. 4) Still it can be seen it is proper to mention the soul as going to the breath, as this passage chiefly concerns the extolling of Breath. prānas tejasa...: Then in the manger (mentioned) in the passage 'breath merges in the light and the light in the Supreme Godhead' (Ch. Up. VI. viii. 6), conjoined with the light and Supreme Self, the breath leads the dying person to this or that world according to his will. Since thus the breath is the cause of leading upwards (to other worlds) only 5 34 PRASNOPANISHAD-BHASHYA [III. 12 along with the light, the light also is the cause of leading up- wards, the light can well be udāna. This is the idea. Though in the passage " Breath in the light...", the word 'light' refers to all elements and not only to the light-element as stated in the Sūtras "In the elentents on account of scripture to that effect" (IV. ii. 5), "Not only one (element) since (Śruti and Smrti) show" (IV. ii. 6) and the Bhäşya on these (Sūtras), it may be seen still that the (upanişadic) statement is correct, since light is the chief element (among the elements) on the strength of the Bhaşya "The Light indeed mixed with the other elements is indicated by the word light." III. 12. Utpattim ayatim sthānam vibhutvam caiva pancadha | Adhyatmam caiva pranasya vijñāyāmrtam aśnute vijñayāmrtamašnute One knowing the birth, the entry, existence and over- lordship and also division of itself into five-fold forms in the body (adhyātmam) of the breath attains immortality, attains immortality, COMMENTAKY: evam: to him who meditates upon the breath with reference to its origination, coming and establishment and others (i.e., going out etc.), there is no loss of off- spring, sons, grandsons and others. And also it becomes the cause of freedom through the accomplishment of meditation on Brahman obtained through the knowledge of the nature of the Pure Inner Self. tad esa ślokaņ: In respect of the meditation on the breath, the following sloka is recited : this is the meaning. Utpattim: The birth of the breath from the supreme Self and its coming into the body) along with the mind. sthanam: His existence in such places of the body as the organ of excretion and procreation and vibhutvam: overlordship of the form of ownership men. tioned in the passage "Just as the sovereign commands his officers' (Prašna III. 4) 8S IV. 1.) PRASNOPANISHAD-BHASHYA 35 adhyatmam... pañcadha: The five-fold existence Prāņa etc., and also its fivefold outer existence as Sun etc., indicated by the particle.ca' (and), vijñāya : knowing amrtam asnute: one attains the Immortal, that is one attains liberation. The repetition of 'knowing one attains the Immortal' indicates the close of the reply. End of the Third Prasna. FOURTH PRASNA 1V. 1. Atha hainam Sauryayani Gārgyah papraccha. Bhagavannetasmin puruşe käni svapanti känyasmin jāgratı katara eşa devaḥ svapnan paśyati kasyaitat sukham bhavati kasminnu sarve sampratisthita bhavantiti. Then Sauryāyani Gárgya asked him (Pippalada) "Sire, which are those that sleep in this person? (and) which are awake in him? As what does this god experience dreams ? for what reason is it that delight occurs ? and who is that in whom all are well established ? COMMENTARY: Puruse: Person; when he is in sleep, must be added. Käni asmin: Here also when is in sleep. must be added. eşah devah: Deva is jiva (soul). He is called 'deva' on account of his possessing luminosity' etc. (attributes). kataraḥ: Being of what nature does he experience chariots etc. (cf. Brh. Up. IV 3 I) in dreams. This is the meaning Kasya... For what reason does delight derived from sense objects occur ? is the meaning 86 PRASNOPANISLLAD.BHASHYA (IV. 2 IV. 2. Tasmai no hovāca. Yatha Gargya maricayo 'rkāryāstam gacchatah sardā etasminstejo mandala ekibhavanti. Tāḥ punaḥ punar udayalah pracaranty evan ha vai tat sarvam pare deve manasyekibhavati. Tena tarhyesa puruso na krmoti na paśyati na jighrati na rasayate na spršate nābhivadale nädatte nānandayate na dispjate neyāyale svapitityā. oakşate. To him he (Pippalāda) said" Gargya, just as all the rays of the sun who sets become one with the luminary orb and again and again when he rises (they) spread allround even so verily all that becomes one with the mind the transcendent godhead. Therefore then this person does rot hear nor see aor smell nor taste nor touch por speak nor take por enjoy nor excrete por move about. They say "(It) sleeps". COMMENTARY: Just as in the evening when the Suu sets, his rays become nierged in the Suu's discus without spreading in all directions, and again when he rises his rays spreading in all directions illuminate (everything, evam tat sardam: so all this group of sense organs pare deve manasi : in the mind that is superior to all others, having the qualities such as luminosity ekibhavati: becomes one; becomes such as has a parti- cular contact that hinders their tendencies doing their respec. tive functions, this is the meaning tena : because of the cessation of the activities of the organs of hearing etc., Anandah: the function of procreative-organ visargah: the excretary functivu Meyāyate: means does not move IV. 3-4.) PRASNOPANISH AD-BHASHYA 87 By the passage ending with 'svapitityācal gate,' the reply is given to the question what are those that sleep in the persou ?' that those that sleep are the outer organs of sensing and action, The singular in 'svapiti' is with reference to the organs taken individually. IV. 3 & 4. Prānāgnaya evaitasmin pure jägrati. Garhapatyo ha vă eşo'pāno vyāno'nväha. ryapacano yad gärhapatyat pranijate prana- yanadaharaniyah pränah. Yaducchväsanisvāsavetavāhuti samam naya. titi sa samanah. Mano va vāva yajamāna istaphalam evodänah sa enam pajamānam aharahar brahma gamayati. In this city of Brahman) the fires of breath alone are awake. The apăna indeed is the gürhapatya, 'vyana is the anvahāryapacana ahavaniya is prana on account of being taken, as it is from gårhapatya.' Since it makes even the two oblations of the form of inhalation and exhala- tion it is samăna. The mind verily is the sacrificer. Udana verily is the result of the sacrifice, this leads the sacrificar dialy to Brahman. COMMENTARY: Then the reply is given to the question "Which are those that are awake in him?": Prānāgnayah: The fires of the form of breath, prāna, apāna and others alone etasmin pure: In this body referred to as city jāgrati : keep awake; this is the meaning Here it is intended for the sake of meditation to show the identity of Agnihotra with the five breaths, inhalation, exhalation and the mind which keeps awake during the sleep 1.' Garhapetya is that which belongs to the householder 2. Anvaharyapaoana is that fire that cooks the rice culled anvaharya. 3. Pranayanam means taking of the ahavaniya fire from the gärha patya which is kept burning always. 38 PRASNOPANISHAD-BHASHIYA [IV. 5. state. The active mind is the sacrificer. Apāna is gārhapatya on account of its abiding in the Muladhāra. Vyana that is adjacent to it is the southern-fire called anvähārya pacana. Prāņa that has its source in apana is āhavaniya, on account of its similarity to āhavaniya fire which is taken from the gärhapatya fire in sacrifice). The two functions inhalation and exhalation that are dependent upon it are the two oblations mentioned in the passage "Two in the Āhavaniya" (Sat. Brāh.) The Samāna breath that is the cause of inhalation and exhalation is the Adhvaryu who can be described as he who makes even the oblations. But the udana-breath is such, since it is that that leads the sacrificer upwards to the other world. In this manner he (Pippalăda) shows the eight things that form parts of the Agnihotra (sacrifice), namely, the sacrificer, the three fires, the two oblations, and the officiat ing priest and the result, in the eight things of the form of five breaths, inhalation and exhalation and the mind. Though here according to the passage "Even so all these creatures daily approaching this Brahman attain it" (Ch. Up VIII iii. 2) the approach towards Brahman is taught only in respect of the soul and not in respect of the mind. still since the mind is said to approach the nerve puritat it can be seen that the mention of leading the mind to Brahman who is in the puritat is reasonable. Then he replies to the question "As what does this God experience dreams?" TV. 5. Atraisa devah svapne mahimanam anubhavati Yad drstam drstam anupaśyati srutam śrutam evārtham anusrnoti desadigantaraisca pratyanubhūtam punaḥ punah pratyanu. bhavati drstam cadrstam ca śrutam cāšrutam cānubhutam cananubhūtam ca saccasacca sarvam paśyati sarcaḥ paśyati. Here this God enjoys greatness in (his) dream, since he reperceives whatever he had perceived and rehears whatever he had heard and whatever has been experiencedin do not IV. 6.) PRASNOPANISHAD-BHASHYA 39 other places and in other directions he again experiences in dream). He, being all, perceives all that have been seen and not-seen, heard and the not-heard, experienced and not- experienced, and the existent and the nonexistent, COMMENTARY: atra: here, in this state (of dream) eşa devah: This soul svapne : in dream mahimānam: greatness in possessing elephants, horses etc. anubhavati: experiences. drtam: what was seen during the waking state the Same one sees again in dream. dystam drštam: frequently seen is the meaning Śrutam: heard deśa: things experienced daily in other places and in other directions he again and again experiences. There is no rule that only things that were seen and heard are experienced in dreams. At times things that were never experienced such as cutting of one's own body are experienced. saccasacca: existent and non-existent sarvah paśyati : being all one perceives; one, being the seer, bearer and the smeller, the goer, speaker and the rest, experiences, this is the meaning. The idea is though at that time of dream) all the organs of sense and action which function during the waking state are inactive, still one, becoming the seer etc., with the help of the body and organs created by Išvara in dream-state, experiences IV. 6. Sa yada tejasā'bhibhūto bhavati atraisa devah svapanānna paśyaty atha yadetasmin. charire sukham bhavati, When he becomes united with the Light then this god experiences no dreams. Now whatever delight there is it happens in this body. 40 PRASNOPANISHAD-BHASHYA [IV. 7, COMYENTARY: Sah: He yada : in which state tejasã: with the supreme Self here called light on accourt of its illuminating tbiugs abhibhūlo bhavati: as stated in the passage "O child then he becomes united with the Being," (Ch Up. VI. viji, 1). "Verily he becomes then united with the Light" (Ch. Up. VIII. vi. 9), becomes united, that is, gets embraced (by God). atra: in this state svapnān: dream.objects na paśyati : does not see. Now consequently the reply given to the question "As what does this god experience dreams ?" is that at the time not becoming united with Brahman and when the mind alone is left (to enjoy, work ?) then one experiences the dream-objects. To the question "For what reason does the delight happen?" he (Pippalāda) replies : ... Atha: Whatever delight happens that delight happens only when there is the body. This is the meaning. That is, the body alone is the cause of pleasure derived from objects, since there is the passage " Pleasure and pain do not touch one when one is disembodied " (Ch. UP. VIII. xii. 1). IV. 7 Sa Yathā somya vayāmsi vāsovykşam sampratisthante Evam ha vai tat sarvam para ātmani sampratişthate The birds resort to the tree in which they reside, just as this instance, even so do all these verily go to the Supreme Self. COMMENTARY: He (Pippalāda) now gives the reply to the question " ] whom are all established ?" vayamsi: birds IV. 8-9.] PRASNOPANISEAD-BHASHYA 41 vāsofvrksam: the tree wherein they dwell prati: to (must be added) sampratişthante : resort sa yathā : just as the example so also these are established in the Supreme Self. This is the meaning, IV. 8. Prthivi ca prthivimätra capašcapomātrā ca tejaśca tejomātrā ca vāyuśca vāyumátrā cākādascākasamätra ca cakşusca drastavyam ca śrotram ca śrotavyam ca ghrānam ca ghrātadyam ca rasasca rasayitavyam ca tvak ca sparśayitavyam (a vāk ca vaktavyam ca hastau cādātavyam copasthaścānandayi. tavyam ca pāyuśca visarjayitavyam ca padau ca gantavyam ca manasca mantavyam ca buddhisca boddhavyam cāhankārascăhan- kartavyam ca cittam ca cetayitavyam ca tejasca vidyotayitavyam ca pranašca vidhāra. yitavyam ca. And the earth and the subtle earth, and water and the subtle water, and light and the subtle light, and wind and the subtle wind, and the ether and the subtle ether, the eye and the perceivable the ear and the audible, the nose and the smellable, taste and the tastable, touch and the touchable, speech and the speakable, hands and the graspable, the genetive organ and the enjoyable, the anus and the excreble, the feet and the walkable, mind and the mindable, under- standing and the conceivable, egoism and the object of egoism, thought and the thinkable, luminosity and the illuminable breath and the supportable. IV. 9. Eşa hi draştā sprastā śrota ghrātā rasa yitā mantā buddhā kartā vijñānātā puruşah sa pare 'ksara ātmani sampratisthate. This indeed is the seer, toucher, hearer, smeller, taster, thinker, conceiver, doer and the person of the form of knowledge. He gets established in the transcendent- imperishable Self. 6 42 PRASNOPANISHAD-BHASHYA (IV. 10-11, COMMENTARY: Now (Pippalāda) explains the word 'All' (in the previous mantra). Here, by the word prrhivi-matra is indicated the carlier state of the earth which is mentioned in the purānas as gandha-tanmätra, the smell-in-itself. This (explanation) applies to all the subsequent usages of the word 'mātrā' (in itself). eşa.......: The idea is that the entire world of the form of sentient and insentient and of the form of doer, instrument and object is dependent upon Him. Since here mention is made of the conceiver, and doer of the nature of know. ledge, the logicians who hold that the soul is only a knower not having the nature of knowledge, and the upholders of the theory of illusion who declare that the soul has the nature of knowledge and is not a knower are both refuted. IV. 10. & 1 Param evākşaram pratipadyate sa yo ha vai tad acchayan asariram alohitam subhram aksaram vedajate yas tu somya sa sarvajñaḥ sarvi bhavati. Tad esa slokah. vijnanātmā saha devaisca sarvaih brānā bhūtāni sampratişthanti yatra i Tad akşaram vedayate yastu somya sa sarvajñaḥ sarvam evāviveseti He who knows this shadowless bodiless colourless self- luminous imperishable (self) he becomes a knower of all and becomes the possessor of all. On this there is a verse: Whoever knows that imperishable in which the soul of the nature of knowledge, breath together with all the gods (organs) and the elements are established he knowing all pervades all. COMMENTARY: sa yo ha vai: here by the word chāyā action (karma) which restricts knowledge, is referred to acchāyam...... : means free from sin, consequently, asariram: bodiless, alohitam : colourless, void of colour. IV. 10-11.] PRASNOPANISHAD-BHASHYA 48 subhram : self.luminous, akşaram: imperishable (the Supreme Self) Dedayate : knows, sah: He somya : O lucky man! Parameväkşaram : Brahman, Väsudeva pratipadyate: having attained, becomes the knower of all, sarvi bhavati: becomes one with all his desires fulfilled. tad eșa ślokah: Referring to that Brahman this śloka is read; this is the meaning, sarvair devaih: together with the organs of speech etc. prāņāh: chief breath, bhūtāni : the gross elements vijñānātmā: the soul yatra: in which pratitişthanti : are established tat : that subhram : self-luminous akşaram: imperishable (Supreme Self) yo janati: whoever knows sah: he sarvajñaḥ, knowing all sarvam eva: all the created avivesa : pervades. As stated in the passage There happens free movement in all the worlds" (Ch, Up. VII. xv.2 Bhūma-vidya) one becomes capable of moving in all the worlds one desires This is the meaning, End of the Fourth Prasna. PRASNOPANISHYAD-BHASHYA IV. 1-2 FIFTH PRAŚNA v. 1 Atha hainam Saibyah Satyakamah papraccha, Sa yo ha vai tad Bhagavan manuşyesu prāya- nantam onkāram abhidhyāyita, katamam vāva sa tena lokam jayatiti. Tasmai sa hovāca. Then Saibya Satyakāma asked him (Pippaläda): "O Sire he who among men meditated on OM upto the end of his life, which world will he win by means of it!" To him he (Pippalāda) replied: COMMENTARY: Ha vai: indicates well-knownness sah: The pronoun sah refers to the fit-person in general Bhagavan: 0 one fit for adoralion (or worship) yaḥ: which fit person manusyeşu : among men prāyaṇāntam , upto the time of death Onkāram abhidh yayita ; will meditate on the syllable OM sah: he katamam lokam: which world tena: by means of that syllable jayati: wins, attains. vāva : indicates emphasis or well-knowniess. V. 2. Etad vai Satyakama param cãparam ca brahma yad onkārah! Tasmad vidvan etenaivāyatan naikataram anveti, It is omkāra O Satyakama which is the brahman superior and inferior, Therefore the knower by this means follows takes to one of them COMMENTARY: O Satyakāma : etad eva: this itself param cäparam ca Brahma : is the superior as well as the inferior Brahman. The meauing is that it signifies both V. 3.1 TRASNOPANISHRAD-BEASHYA 46 (aspects of Brahman). That this co-ordination is due to the relation as word and meaning is explained by Vyəsărya in the "Īksatikarmādhikarana" (Vedānta Sūtras I. ii 12). What is that? The reply is the Omkära. tasmät: therefore; sah: the meditator ; etena eva āyata. nena; by the path of this Syllable alone ekataram : The superior or inferior Brahman anveti : meditates, is the meaning. V. 3. Sa yadyekamatram abhidhyāyita sa tenaiva samveditastürnam Eva jagatyām abhisam. padyate. Tam rco manuşyalokam upanaya. nta, sa tatra tapasa brahmacaryena sraddhaya sampanno mahimānam anubhavati. If one meditates upon it with one moment (matra) 'by that getting established (one) becomes respectable in this world. Him the rks lead to the human world. He full of tapas, chastity and faith, there enjoys greatness. COMMENTARY: sah: the Meditator yadi......: If he meditates on the syllable pronounced short (for the duration of just one moment) which indicates the inferior Brahman, that is, he who meditates on the inferior Brahman uttering the short-syllable indicating the inferior Brahman tenaiva : by that meditation on the inferior Brahman alone by means of Omkära of one moment samviditah: becoming existent 1. Hume translates eka-mātrā as one element (e), two matras as two elements (au) which interpretation is obviously wrong. for it is stated that the Omkara should not be split at all. Thus Rangaramanaja points out that it refers to time-span s.e., ekamatra, means having the daration of one moment daimätra as having two momento. cf. also Note on pp. 185 Trans of Sankara-Bhaya on Praśnopaniyad by S. Sitaramasastri ed. 1898. 46 PRASNOPANISHAD-BAASHYA (V... jagatyam: on this earth Abhi: abhyarhitah : great sampadyate: becomes, tam : Him Rcah: the rk mantras manuşyalokam upanayante: lead to the human world: sah: he led to the human world tapasā: practising fasting brahmacaryena: avoiding sexual intercourse śraddhayā: with faith in the other world sampannak: (if he is) full of all these (three) mahimänam: greatness, that is, the meditation ou Brah- man resulting in the Supreme Goal (śreyas-sādhanam) anubhavati : practises. The doubt that how this syllable OM could be a short one since there is no such short sound in respect of the four vowels (e, o, ai, au) all of which are conveniently called by Pāṇini 'Ec' (pratyāhāra), need not be entertained since such a short sound is found in colloquial usage. V. 4 Atha yadi doimãtreno manasi sampadyate so 'ntarikşam yajurbhir unniyate sa somalokam. Sa somaloke vibhūtim anubhūya punaravartate. Then if here occurs in one's mind meditation by the syllable OM with two moments one is led to the sky by the yajus, to the lunar world. He after enjoying greatness in the lunar World returns (to birth in this world). COMMENTARY: Atha yadi......: By the syllable Om of the duration of two moments if one meditates in his mind on the inferior Brahman, one is led by the Yajus (mantras) to the lunar world which rests in the sky. V. 6.] PRASNOPANISH AD-BEASEYA 47 sah: the person meditating by the two momented-syllable antarikşam: sky. It is held in the iksatikarmādhikarana (1. 3. 12) that the words antariksa and somaloka (sky and the lunar world) signifying all those worlds that are above,' indicate what takes place after death. Accordingly it is stated in the Sri Bhāşya in the Iksatikarmähdikarana tbus: "Dividing into two as this worldly and other worldly what was mentioned already as the inferior effected (kāryam) Brahman), stating that those who meditate on OM of one moment get the result of the form of enjoyment in this human world, and stating that those who meditate on the OM of two moments have the result of the form of enjoy. ment in the other world indicated through secondary significance by the word 'sky (Sri Bhāşya I. iii. 12). somaloke: in the lunar world, i.e., having enjoyed in the other world, he returns to birth) at the end of (or after exhau sting) the fruits of his good deeds. 12 V. 5. Yah punar etam trimātrenomityetenaivāk- şarena param puruşam abhidhyāyita sa tejasi sürye sampannah). Yatha padodaras tvacă vinirmucyata evam ha vai sa papmană vinirıuktaļ sasāmabhirunniyat: brahma. lokam sa etasmājjiva ghanāt parāt param purisayam puruşam ikșate. Tad etau Slokar bhavataḥ He who will meditate on the Transcendent Person by this very syllable OM with three moments he contacting the effulgent Sun, freed from sin just as the serpent gets rid of its coils, is led to the brahman-world by the să mans. He from 1. Mag. reads Urahvaloka. Ata eva is added by the Mab. This whole passage is onitted in the Grantha ed. But it is found in both the Mas. and Poons ed. 2. Thibant: Sri Bhāşya trade. p.914-4 tenders it well but the ekamaira, dvimātra and trimátra are wrongly construed as by Hame, as referring to the syllables composing the OM (AUM). 18 PRASNOPANISHAD-BHASHYA [V. 5. this world of men perceives the Transcendent of all trans- cendents resting in the city. There are two verses in this regard. COMMENTARY: Yah: He who by this same syllable which as one- momented and two-inomented brings about inferior results: meditates upon the Supreme Self, abhidhyāyita : meditates devotedly, that is incessantly sah: he, the meditator, tejasi surye : coming into contact with the Sun in the luminous world, padodarah: that which has its belly as its feet, that is the serpent, yatha tvacā vinirmucyate: just as 'the serpent' gets rid of its worn out skin, evam papmană vinirmuktah: even so freed from sin brahmalokam: to the world of the Lord, Vaikuntha, sämabhiḥ: by the Samans, the songs of the Sama Veda, unniyate: is led up. Since there is another pronoun sa papmanā vinirmuktah" here it is explained by Vyāsărya that sasāmabhih must be one word (instead of saḥ and sāmabhih), and it means "By persons singing the Sämans or speaking sweet words". etasmāt : Since it is stated in the Śri Bhāşya, ikșatikarma dhikarana (I. iii. 12) that he who has a body due to action is jivaghana' and that that state is ascribed to the Brahma in the text 'who first created the Brahmā (brahmānam), here the word jīvaghana refers to the world of samsāra. ghana : bere the word 'ghana' refers to one who is embodied, since the word is enjoined by Pāṇini in the sense of solidity' which is called "mürti' in the Sūtra Murtar ghanah' (Panini, III. iii. 77), and since solidity can apply to the soul (only) through its body. V. 6.] PRASNOPANISHAD-BHASAYA 49 tasmāt parah. beyond that, that is, the pure soul, tasmāt api parabhūtam : one who is beyond that even, purisayan: One that rests in all creatures as their inner self, as stated in the passage "The creatures are the City of Him who lies in the caves of all persons" puruşam ikşate : the meaning is that he perceives the Lord Vāsudeva, the unconditioned meaning of the word 'Puruşa' as stated in the passage "The word Bhagavān and also the word Puruşa have got unconditional significauce in respect of the eternal Väsudeva." Consequently the view that the Brahmaloka in the passage sasāmabhir unniyate' refers to the world of Brahma (Satyaloka) is refuted, since to those that go there the perception of the Transcendent Väsudeva cannot happen." This can be seen. Tad: regarding the meditation on the Syllable (OM of three moments) etau ślokau: these (following) two verses : bhavatah : are read. This is the meaning. V. 6. Tisto mätra mýtyumantyaḥ prayuktā anyonyasakta anaviprayuktāḥ i kriyasu bahyabhyantaramadhjamāsu samyak prayuktasu na kampate jnah, The three moments if uttered together merging into one another or with much interval are those which bring about death. When the moments in actions inner and outer and middle are uttered well the knower will not fail. COMMENTARY. anaviprayuktah: an-a viprayuktah: very much disjoined anyonyasaktak: too close; that is if the syllable is uttered too closely because of extreme speed in uttering, or too disjointedly on account of too much interval between each moment tisro mātrāh: the three moments 7 50 PRASNOPANISHAD-BHASHYA [V. 7. mrtyumantyah : bring about death; i.e. bring about disaster. Even if the text reads mrtyumatyaḥ the meaning is the same. bāhyāḥ kriyah: the outward actions are sacrifices and others antarāh: the inter actions are the mental ones madhyamah: the middle ones are of the form of japa (muttering) done by the speech orgaun. In respect of these three (kinds of activities) samyak prayuktāsu : (when these three moments) are practised well, that is, without much over-lapping or much interval jñaḥ, the knower of its practice (tatprayoga) na kampate : does not lose the result; this is the meaning, V. 7. Rgbhir etam yajurbhir antarikşam sa samabhir yat tat kavayo vedayante : Tam onkärenaivāyatonenānveti vidvān yat tacchantam ajaram amrtam abhayam param ceti: The knover by means of this OM-syllable attains this world by rks, the sky by the yajus, and by the sãmans that (world) which the seers see: (also) that which is calm, ageless, immortal, fearless, and transcendent. COMMENTARY: sah: the knower Rgbhin: by the Rk mantras, etam lokam : this world yajurbhiḥ: by the yajur mantras, antarikşam: the sky sāmabhih : by the saman mantras, yat tat ; that which, kapayah: the seers of the 'Transcendent, vedayante : see as stated in the passage " That most supreme abode of Vişņu the Seers always see" Onkārenaiva : by the path of the Om-syllable itself anveti : attains, and after attaining that (he attains) V. 7.1 PRASNOPANISEAD-BHASHYA 51 Sāntam: free from the six waves (viz kāma, krodha, Lobha, moha, mada, and mātsarya) ajaram : free ſro:n old age and death abhayam : fearless in respect of anything Param: Transcendent, higher than all on account of its being the cause of all. He also attains that Brahman (which has the above attributes) is the meaning. It is explained by the revered author of the Brahma Sūtras (Bhagavān Bādarāyaṇa) under the Sūtra "Ikşati. karma vyapadesát sah" (I. iii. 12) "He is the object of percep- tion on account of being stated to be the Supreme Self" that this context refers only to the Supreme Self. Now the Sutra is explained in the Sri Bhäsya' on it thus : + The followers of the Atharva-veda, in the section containiug the question asked by Satyakāma, read as follows: "He again who meditates with this syllable OM with three mătrās on the highest person, he comes to light and to the Sun, As a snake frees itself from its skin, so he frees himself from evil. He is led up by the Saman verses to the Brahman-world; he sees the person dwelling in the Castle who is higher than the pure soul that is higher than the individual souls concreted with bodies "{Praśna Up. V. 2). "Here the terms he meditates' and he sees' have the same object for seeing " is the result of devout meditation, 1. Ajara : undecaying or that which does not suffer from old age. I. Thibaut translated the sutra wrongly taking Ikpatikarma-bya. padesāt as one word as in the Buanya of Sri Sankara instead nf taking it ex iwo words according to Sri Ramáutja ic, Iksat karma saķ the iksatikarna 19 He because of vyapadeśa as lie himself read it ou page 31". 2. The entire adhikarana is bere reproduced from Thibaut's translation of the Sri Bhāşya (p. 311-314) but changes have been effected at certain places which have been found to be incorrect is his translation. 8. Changes. p. 811 lide fast insert before individuals 'pure soul higher then and delete ou p. 812 first line and higher than those 4 & 5. Thibaut : Vedānta Satras (of Romaguja Commentary) 1 p 31211ac 3 ippert' for ' and delete the same belore 'according to 52 PRASNOPANISHAD-BHASHYA [V. 7. and according to the principle expressed in the text (Ch. Up. III. 14) According as the man's thought is in this world,' what is reached by the devotee is the object of meditation, and more over' the object of both the verbs is identical namely the highest person at both places."

  • The doubt here presents itself whether the highest

Person in this text be the so-called four faced Brahmā, the Lord of the mundane egg, who represents the individual souls in their collective aspect, or the supreme Person who is the Lord of all. The Pūrvapakṣin maintains the former view. For, he argues, on the introductory question, 'He who here among men should meditate until death on the syllable Om, what would he obtain by it?, the text first declares that he who meditates on that syllable with one mātrā' obtains the world of men; and next, that he who meditates on it with two mātrās obtains the world of atmosphere. Hence the Brahman-world which the text after that represents as the object reached by him who meditates on Om with three moments must be the world of Brahma Caturmukha who is constituted by the aggregate of ivdividual souls. What the soul having reached that world sees, therefore is the same Brahma Caturmukha'. And thus only the attribute etasmāj. jivaghanāt parāt param is to be explained, for the collective soul i.e., Brahma Caturmukha, residing in the Brahman- world is higher (para) than the distributive or discrete soul jiva) which is concreted (ghani-bhuta) with the body and sense-organs, and at the same time is higher (para) than these. The highest person mentioned in the text, therefore, is Brahma Caturmukha ; and the qualities mentioned further 5 I. ibid: read instead of that in line 7 and 8, thus and moreover the object of both verbs is identical, namely the highest person at both places.. 2. 3 & 4. wherever there occur as having read instead with 5. Thibaut here suddenly translates' mātra' a8 syllable instead of leaving it as it is as in previous passages. It has to be rendered as moment. 6. ibid. p. 812 line 26. Full stop after Catarmukha. New senteuco starts with Aud V. 7.] PRASNOPANISHAD-BHASHYA 53 on, such as absence of decay &c. must be taken in such & way as to agree with that Brahma. "To this prima facie view, the Sütre replies that the object of seeing is He, ie the birbest Self, on account of designation. The text clearly designates the object of seeing as the highest Self. For the concluding sloka which refers to that object of seeing, declares that by means of the Omkära he who knows reaches that which is tranquil, free from decay, immortal, fearless, the highest'. all wlich attributes properly beloug to the highest Self only, as we kuuw from texts such as 'that is the Immortal, that is the fearless, that is Brahman' (Ch. Up. IV. 15. 1). The qualification expressed in the clause' etasmāj jivaghanāt' &c. may also refer to the highest Sel: only, not to Brahmã Caturmukha ; for the latter is himself comprehended by the term jivaghana. For that term rienotes all souls which are embodied owing to karinn

and that Caturmukha is one of these we know from texts such as He who first creates Brahmä' (Svet. Up. Vi. 18.) Nor is the arguinent that, since the Brahman-world incutioned in the text is known to be the world of Caturmn. kha, as it follows next ou the world of the attoosphere, the being abiding there omst needs be Caturmukha, correct. We rather argue as follows-as from the concluding cause that which is tranquil, free froin decay' &c, we ascertain that the object of intuitiou is the highest Brahman, the Brahman world spoken of as the abode of the seeing devotee can not be the perishable world of Brahma Caturmukha. "A further reason for this conclusion is supplied by what the text says about 'him who is free from all evil being led up by the Saman verses to the world of Brahmal; for the place reacbed by him who is freed from all evil cannot be the mere abode of Caturmukha. Heuce also the concluding kloka says with reference to that Brahmou-world that which the 1. Insert on line 27 instead of suitable, is to be explained

  • ibid. p. 313. line 14, omit "there any strength in" 54

PRASNOPANISHAD-BHASHYA [V. 7. wise see "'; what the wise see is the highest abode of Vişnu.' Nor is it even strictly true that the world of Brahman follows on the atmosphere, for the svaga-world and others lie between the two. “We therefore shortly explain the drift of the whole chapter as follows: At the outset of the reply given to Satyakama there is mentioned, in addition to the highest (para) Brahman, a lower (apara) Brahman." This lower or effected (kärya) Brahman is distinguished as twofold, being connected either with this terrestrial world or yonder non- terrestrial world Him who meditates on the Pranava with one mātra", the text declares to obtain a reward in this world- he reaches the world of men. He, on the other hand, who meditates 0n the pranava with two matrās' is said to obtain hs reward in a super-tererestrial sphere—he reaches the world of the atmosphere. And he finally who, by means of the tri-momented? Pranava which denotes the highest Brahman, meditates on this very highest Brahman, is said to reach that Brahman, i.e., the supreme Person. The object of seeing is thus none other than the highest Self. Here termipates the adhikarana of the object of seeing!" 1, 2. ibid. p. 319 line 29 amend teach' into 'see' and omit and teach' after see 8. A literal translation of the Śti Bkasya passage has been given under Prasna Up com. V. 4, 4. 'bigher and lower' have been rendered as superior and inferior respectively. 5,8 & 7. see note 4, 5, 6 'as kaving 'has uniformly to be sabstituted by' with' and ' syllable by mātrā' or moment. End of the Fifth Prasna. VI. 1.) PRASNOPANISĦAD-BHASHYA 56 SIXTH PRAŠNA VI 1. Atha hainam Sukeśa Bharadwajah papraccha. Bhagavan Hiranyanabhah Kausalyo rāja- putro män upetyaitam praśnam aprechata. Sodasakalam Bhäradvāja puruşam vettha. Tam aham kumāram abruvam, nāham imam veda yadyaham imam avedişam katham te nāvaksyam iti. Samulo va esa parisusyati yo'nytam abhivadati. Tasmannārhämyanr- tam vaktum. Sa tūsnim ratham aruhya pravavraja. Tam tvā prcchami kvāsau puruşa iti. Then Sukesī Bhāradvāja asked him (Pippalãda) 'O Sire, Prince Hiranyanäbha, king of Kosala, approaching me asked this question: "Do you know Bhäradvāja, the person with sixteen parts?" I told him the young man) this 'I do not know him.' If I knew this how could I not tell you ? He who speaks untruth indeed dries up with his roots. fore it does not become me to speak untruth. He quickly ascending his chariot went away. I ask you about that per- son, here is that person (of sixteen parts) ?' COMMENTARY : Atha hainam... ... : Then Sukeśa Bhāradvāja addressed him (Pippalāda) : 'O Sire, Prince Hiranyagānabha by name, ruling over Kosala coming to me asked me the following question. 'O Bhāradvāja, do you know the person who has the sixteen parts beginning with 'breath' and ending with 'name'. This is the meaning. aham kumāram: I replied to that Prince thus ; I do not know that person. If I know, for what reason should I not tell you, a prince and a fit disciple. He who utters untruth his roots dry up entirely. That is, all the merit that is the cause of good results will perish. Therefore in respect of what I have told you you need not entertain any doubt that it is false, There56 PRASNOPANISHAD-BHASAYA [VI. 2. sah. The prince tūşnim : without obtaining the best result of his question pravavrāja : quickly went away; by this is indicated his own shame. rathena .....: by the statement that he went away getting upon his chariot, is indicated that he was a ruler. Tam tvā.. ... : I ask you about the same person of sixteen parts kväsau puruşah: Where is he ? that is, in which is he? Here the question about the place of the 'person' is asked with a view to determine whether the person is the indivi. dual soul or the supreme Self. This may be seen. VI. 2. Tasmat sa hovāca. Thrivāntahsarire soumya sa puruso yasminnetah sodaśa kalāh prabhavantiti To him he (Pippalada) said "Here itself within this body youth is that Person whom these sixteen parts are capable" (of helping) COMMENTARY: tasmai saḥ......: The meaning is clear. Here within the body vartate : exists, must be supplied By the statement that the person is supported by a space limited by the body, it must be taken to have been stated that the individual soul jiva) is that person. If it be doubted: how can the jiva himself be stated to be the one with sixteen parts, since this possession of sixteen parts and the agency to create them can be fully referred to the supreme Self alone? He (Pippalada) replies: yasmin....... In which person etāk: the following, beginning with breath' and coding with 'name' şodasa kalah: the sixteen parts VI. 3.) PRASNOPANIESAD-UASHYA 57 prabhavanti: are able to bring about the results of enjoy ment of pleasure and pain due to his contact with them. Now the meaning of having sixteen-parts is nothing but the state of being the enjoyer of the sixteen parts and that can be only in the case of the individual soul. If it be asked, if the attribute of being the cause of creation of the sixteen parts is common to both the individual soul and the supreme Self, what is that which restricts the attribute of being the enjoyer of them to the individual soul alone and not to the supreme Self? He (Pippaläda) replies: VI. 3 Sa ikşāñcakre kasminnaham: utkranta utkrānto bhavisyami kasmin va pratisthite pratisthāsyamiti. He saw (thought) " At whose going I shall go out ? At whose establishment shall I get established ?" COMMENTARY: Ikşañcakre : He saw: 'The purpose of the sentence' is to indicate the manner in which the individual soul contemplates since the Commentary (Śri Bhāşya) under the Sūtra "He in the ruler, on account of their going to him, and others" (V. S. IV. ii. 4) says so. The meaning is that he thought as to whose upgoing and establishment occur along with his. Here the idea is that since the soul creates breath and others with the intention of using them for his own ends, the attribute of being the enjoyer applies to him, But in the case of the Supreme Self according to the Gitā: "O Dhananjaya, those activities do not bind me, remaining as 1 do as indifferent, and having no connection with those actions" (B. G. IX. 9) "Actions do bot besmear me. There is no desire on my part for the results of actions" (B. G. IV. 14) . . 1. This sentence is not in the M8s, & Poona ed. 58 PRASNOPANISHAD-BHASHYA [VI, 4, there is no creation with the intention of deriving any benefit to Himself. Therefore the attribute of enjoyerness of the sixteen parts cannot belong to the Supreme Self. VI. 4. Sa pränam asrjata pranācchraddham kham vayur jyotir āpah pythivindriyam manah: Annam annad viryam tapo mantrāḥ karma lokā lokeşu ca nama ca He created breath, from breath faith, ether, wind, light, water, earth, organs, mind, food. From food capability, vitality, tapas, mantras, action, worlds and names in the worlds too. COMMENTARY: sak: The individual soul, thus having thought prānam asrjata ; first created the chief breath whose going up and establishment accompany his own going out and establishment. prāņāt : from that breath, śraddham: faith in the other world kham..........: the five elements indriyam : organs of speech and others manah: mind annam: food of the form of paddy & etc. annād viryam: From food capability (was created): the ability of the body and organs depending upon it (food), tapah: penance of the form of emaciation of the body mantrāh: Rk, Yajus, Säman ard other mantras karma: sacrifices, jyotistoma and others lokāḥ : svarga and others lokeşu nāma ca: and names such as svarga in those worlds asrjata: created. This is the meaning. VI. 5.) PRASNOPANISHAD-BHASHYA 59 Though the attribute of being the creator of the sixteen parts belongs to the Supreme Self, still it may be seen that the individual is stated to have the attribute of being the creator on account of his being the agent of actions whose unseen result is their cause. Therefore the individual soul has created these sixteen parts that are useful for its own enjoyment, though its actions result in the useen effect which is their cause. Since consequently he is the enjoyer of them the attribute of having sixteen parts belongs to the individual soul. VI. 5. Sa yathema nadyaḥ syandamānāh samudra. yanāh samudram prāpyāstam gacchanti bhidyete tāsām namarūpe samudra ityevam procyate ; evamevāsya paridrastur imāḥ sodasa kalah purusa yanah puruşam prāpyas- tam gacchanti bhidyete tasan namarüpe purusa ityevam procyate. Sa eso'kalo'mrto bhavati. Tad eşa ślokah: Just as the rivers flowing towards the sea, after reaching it, lose themselves in it, their names and forms are lost and (thus) there is only mention as the sea, even so, these sixteen parts of this seer having the person as their goal reaching him lose themselves. Their names and forms are lost. There is mention only as the person. This (person) is partless (integral) and immortal. In this context the following verse: COMMENTARY: Now he (Pippalāda) explains that the Supreme Self not being such (that is with sixteen parts), is without parts, and through this, that He is that whom the seeker of liberation should know. Yatha nadyah: Just as the rivers, such as the Ganges samudrāyanāḥ: Here the word ' ayana' by indicating the supporter refers to the form; those of the form of the sea ; becoming fit to be conceived as inseparable from the sea samudram prāpya: having reached the sea, 60 PRASNOPANISHAD-BHASHYA [VI. 6. astam gacchanti: lose themselves (disappear) in it, that is, are lost sight of. But they are nevet capable of causing change, increase and others, in the sea, and what names of them were there and what previous colours they had, white, black and others, these are lost. The meaning is that after their entering into it (the sea) they get another name and another form. This same is shown (by the words): samudra ityevam procyato: they are called the sea : There (in the sea) all the aggregate of rivers that has entered it, is called as the sea itself but not as the Ganges or Yamunā. evam ea: in the same way asya paridrastuh: of this experiencer, enjoyer, the indi. vidual soul, imak sodaśa kalāḥ: all these sixteen parts instrumental to his enjoyment, puruşam : Vāsudeva who is the unconditioned meaning of the word Puruşa, prapya: having attained, astam gacchanti: lose themselves; the meaning is just as the edges of the knives on striking the hard surface of a stone become blunted, so also these become incapable of procuring enjoymeut for the Puruşa. The reason for this is now given by him (Pippalāda); Puruşāyaṇaḥ: this imeans that their nature, persistence or continuity and functions depend upon the will (support) of the Puruşa. In other words, these parts have no names and forms in respect of the Supreme Self, as objects of enjoyment place of enjoyment and instruments to such enjoyment, as they have name and form in respect of the ordinary soul. He shows the same: Puruşa ityevam procyate: since there is no experience of existence of these apart from the person, they are mentioned as the person himself but not as the objects and place of enjoyment distinct from the person, VI. 6-8.] PRASYOPANISHAD-BRASAYA 61 sa eşah: Such this person, akalah : Since therefore there is not enjoyment of these parts by the Supreme Self, He is stated as partless (akala) amrtaḥ: consequently as the Immortal also, since death is due to contact with the parts (kalās) which make one an enjoyer. tad: In respect of the nature of the Supreme Self esah šloka: the following verse; is read (pravrttah) is to be added. VI. 6. Ara iva rathanabhau kala yasmin pratisthitah ! Tam vedyam puruşa veda yatha mä vo mrtyuh parivyatha iti || In whom the parts are established like the spokes in the wave of the chariot, know correctly that person who must be known. Let not death cause trouble to you. COMMENTARY: yasmin pratisthitah: In whom established. This means made of which Tam vedyam : you know correctly the same Person sought by the seekers after liberation, vah: to you, the seekers of Brahinan vyatkah: pains, pari : in all directions mrtyuh ma: let not death, 'do (give)' has to be supplied. VI. 7 Tán hoväcaitavad evāham etat param brahma veda. Natah param astīti, VI. 8. Te tam arcayantas tvam hi nah pita yo Smākam avidyāyāḥ param param tarayasiti. Namah parama rşibhyo naman parama rşi- bhyah. Then to all of) then he (Pippalāda) said " This much alone I know of this Transcendent Brahman. There is nothing beyond this." 62 PRASNOPANISHAD-BHASHYA [VI. 6-8. They, adoring him (saying)" Verily thou art our father who lead (us) to the farther shore of our ignorance", (departed). Homage to the greatest Rşis. COMMENTARY: tän hovica : He said to all the six disciples, Sukeśā and others, I know the transcendent Brahman to this extent alone That is, my knowledge of the Transcendent Brahman is only this much and not more. to: All the six disciples tam : Pippalāda arcayantah: babhūvuḥ: They were, adoring (saying that) "You are our father on account of your leading us to the farther shore of the sea of samsära. Therefore the birth you have granted to us alone is the superior one, since it is stated in the scripture 'He indeed gives birth to him by knowledge ; that is the highest birth." Namah parama.rşibhyah.........: Salutations to the Rşis (seers)' is read in the place of expiatory chant at the end. Repetition indicates the end of the Upanişad. The question whether the statement that 'I know Brahman to this extent alone, there is nothing beyoud this' cannot mean that there is no brahman, distinct from the indi. vidual soul with sixteen parts, cannot be raised, since it will contradict the sütras such as "it is distinct because of the mention as different" (V. S. II. I. 22) There in that context) indeed raising the doubt that if the Brahman is the cause of the world it being not different from the individual soul, there results such faults as non-performance of good alone, the conclusion arrived at is that there are no such faults, since the Brahman is distinct from the individual soul, The Bhāşya under the adhikarana (Itaravya. padekādhikarana : II. 1. 228) is hereunder quoted.! 1. The translation of the Sri Bhasya is given from Thibant's. Except. the translation of the Sutras, the rest of his translation is fairly correct ct, Vedanta Sutras: S. B. B. XL VIII. pp. 467-71 VI. 8.] PRASNOPANISHAD-BRASHYA 63 VEDANTA SUTRAS OP BADARAYANA: 11. 1. 21-23.1 & (Sri Bhāşya of Sri Ramanuja) II. 1.21 "From the designation of the oiher (as non. different from Brahman) there result (Bra. hman's) not creating what is beneficial, and other imperfections". COMMENTARY: Śri Bhasya : "Thou art that " This Self is Brahman these and similar texts which declare the non-difference of the world from Brahman, teach, as has been said before, at the same time the non-difference from Brahman of the individual soul also. But an objection here presents itself. If these texts really imply that the other one; i e., the soul is Brahman, there will follow certain imperfections on Brahman's part, viz., that Brahman endowed as it is with omniscience, the power of realising its purposes, and so on, does not create a world of a nature beneficial to itself, but rather creates a world non-beneficial to itself, and the like. This world no doubt is a storehouse of numberless pains, either originating in living beings themselves or due to the action of other natural beings, or caused by superuatural agencies. No rational independent person endeavours to produce what is clearly non beneficial to himself. And as you hold the view of the non-difference of the world from Brahman, you yourself set aside all those texts which declare Brahman to be different from the soul; for were there such difference, the doctrine of general non-difference could not be established. " Should it be maintained that the texts declaring difference refer to difference due to limiting adjuncts, while the texts declaring non-difference mean essential non-difference we must ask the following question-does the non-conditioned Brahman know, or does it not know, the soul which is 1, hibaut's translation S. B. E. vol. XL VIII. pp. 467-471. 64 PRASNOPANISHAD-BHASHYA . (VI. 8. essentially non-different from it? If it does not know it, Brahman's omniscience has to be abandoned. If, on the other hand, it knows it, theu Brahman is conscious of the pains of the soul which is non-different from Brahman as its own pains : and from this necessarily follows an imperfection, viz that Brahman does not create what is beneficial and does create what is non-beneficial to itself. If, again, it be said that the difference of the soul and Brahman is due to Nescience and that the texts declaring difference refer to difference of this kind, the assumption of Nescience belonging to the soul leads us to the very altervatives just stated and to their respective results. Should the ajnāna, on the other hand, belong to Brahman, we point out that Brahman, whose essential nature is self-luminedness, cannot possibly be cous. cious of ajñana and the creation of the world effected by it. And if it be said that the light of Brahman is obscured by ajñāna we point to all the difficulties previously set forth which follow from this hypothesis-to obscure light means to make it cease, and to make cease the light of Brahman, of whom light is the essential nature, means no less than to destroy Brahman itself. This view of Brahman being the cause of the world thus shows itself to be untenable. This prima facie view the next Sūtra refutes. II, 1, 22 But (brahman is) distinct on account of the mention of difference. Śri Bhāşya : "The word 'but' sets aside the prima facie view. To the individual soul capable of connexion with the various kinds of pain there is distinction' from Brahman. On what ground ? owing to the declaration of difference' For Brahman is spoken of as different from the soul in the following texts:.' He who dwells in the self and within the 1. Here the words in the Thibaut's transl 'ou the part of both' hay been deleted as out of place. 2 Thibaut: has it as additional' (adhikam) but the mes ping is reali distinct %. Thibaut has it as declaration VI. 8.) PRASNOPANTSBAD-BHABHYA 66 self, whom the soul does not know, of whom soul is the body, who rules the soul within, he is the Self, the ruler within, the immortal" (Brh. Up. III. 7.22): Knowing as separate the Self and Mover, blessed by Him he gains immortality.' (Svet. Up. I. 6); "He is the cause, the Lord of the lord of organs (1..., the individual souls)" (Svet. Up. V'I. 2); “One of them eats the sweet fruit; without eating the other looks on " (Svet. Up. IV. 6); "There are two, the one knowing the other not know. ing, both unborn, the one a ruler, the other not a ruler" (Svet. 1. 9) "Embraced by the Prājña self" (Brh. Up. IV.3. 21) :

  • Mounted by the Prājña self” (Brh. Up. IV. 4. 35) " From

that the ruler of Māyā sends forth all this, in that the other is bound up through Māyā " (Śvet. Up, IV, 9); 'Master of the Pradhāna and the souls the lord of the gunas " (Svet. Up. Vi. 16); "The eternal among eternals, the intelligenl among the intelligent, who, one, fulfils the desires of many" (Svet. Up VI. 13): " who moves within the avyakta, of whom the avyakta is the body, whom the avyakta does not know; who moves within the imperishable (akşaram), whom the im. perishable is the body, whom the Imperishable does not know ; who moves within Death, of whom Death is the body, whom Death does not know; He is the inner self of all beings, free from evil, the divine One, the One God Närāyana" (Subula Up. VII.): and other texts. II. 1. 23 And as in the analogous case of stones and the like there is impossibility of that. Śri Bhāşya : In the same way as it is impossible that the different non-sentient things such as stones, iron, wood, herbs &c., which are of an extremely low constitution and subject to constant change, should be one in nature with Brahman, 1. Thibaut's translations of the Bsh. Up. passages do not bring out Sri Ramapaja's reading of the text. The translation of 'Alma' as soul bas been done in order to make the setzee clear. 9 66 PRASNOPANISHAD-BHASAYA [VI. 8. which is faultless, changeless, fundamentally antagouistic to all that is evil &c. &c.; so it is also impossible that the in- dividual soul, which is liable to endless suffering and a mere wretched glowworm as it were, should be one with Brahman who, as we know from the texts, such as "Free from all sins” etc., comprises within himself the treasure of all auspicious qualities, &c. &c. Those texts which exhibit Brahman and the soul in coordination, must be understood as conveying the doctrine, founded on passages such as Of whom the soul is the body that as the jiva constitutes Brahman's body and Brahman abides within the jiva as its Self, Brahman has the jiva for its mode ; and with this doctrine the coordination referred to is not only not jn conflict but even confirms it as we have repeatedly shown e. g, under Sutra I. 4. 22. Bra- han in all its states lias the souls and matter for its body; when the souls and matter are in their subtle state Brahman is in its causal condition; when, on the other hand, Brahman has for its body souls and matter in their gross state, it is effected' and then called world. In this way the co-ordi- nation above referred to fully explains itself. “The world is non-different from Brahman in so far as it is effect. There is no confusion of the different characteristic qualities : for liability to change belongs to non-sentient matter, liability to pain to sentient souls, and the possession of all excellent qualities to Brahman: hence the doctrine is not in conflict with scriptural text. That even in the state of non-separation described in texts such as, "Being only this was in the beginning '-the souls joined to non-sentient matter persist in a subtle condition and thus coustitute Brahman's body must necessarily be admitted ; for that the souls at that time also persist in a subtle form is shown under Sūtras Il. i. 34 ; 85. Non-division, at that time, is possible in so far as 1. Avasthiteriti Kasakyanak VI. 8.) PRASNOPANISHAD-BHASHYA 67 there is no distinction of names and forms. It follows from all this that Brahman's causality is not contrary to reason.

  • Those, on the other hand, who explain difference re-

ferred to in Sütra 22, as the difference between the jiva in its state of bondage and the jiva in so far as it is free from avidyā 1.6., the unconditioned Brahman, implicate themselves in con. tradiction. For the jiva, in so far as free from avidya, is neither all knowing nor the Lord of all, nor the cause of all, nor the Self of all, nor the ruler of all-it, in fact, possesses none of these characteristics on which the scriptural texts found the difference of the released soul : for according to the view in question all those attributes are the mere figment of Nescience. Nor again can the Sutra under discussion be said to refer to the distinction, from the individual soul, of a Lord fictitiously created by avidyā –a distinctiion analogous to that which a man in the state of avidyā makes between the shell and the silver ; for it is the task of the Vedanta to convey a knowledge of that true Brahman which is introduced as the object of enquiry in the first Sūtra (Now then the enquiry into Brahman") and which is the cause of the origination and so on of the world, and what they at this point are engaged in is to refute the objections raised against the doctrine of that Brahman on the basis of Smrti and Reasoning. The two sūtras Il. i. 8 & 9 really form a complementary statement to what is proved in the present adhikarana ; for the purport is to show also that things of different nature can be to each other in the relation of cause and effect. And the Sūtra II. i. 7 has references to what is contained in the previous adhikarana. Here terminates the adhikarana 'of Desigaation of the Other". 1. Ch. Up. VI. 2. 1. 2. Valşanıyanairghệnye mipekestvat. 8. Na Karruāvibhagaditi cenyanadipad upapadyate cappupalabhyateca. Mine 68 PRASNOPANISHAD-BHASRYA (VI. 8. Rangarāmānuja: Similarly the axioms enunciated in the Sūtras : "But on account of the teaching of a distinct truth, this is so according to Bādarāyaṇa and since it is seen" (V. S. III. iv. 8; And also on account of mention of difference He is distinct " (V. S. L. 1. 21); "Because of mention as different during deep sleep and going up" (V. S. I. iii. 42); and "Both indeed teach this as different." (V. S. I. i. 20) will get contradicted, This is enough of dilation. Here terminates the Praśmopanişad-Bhasya of Sri Rangarāmānuja QUI41,24 15351 X TRUIRA hours 124973 ter Printed at TT) Pre Tirupati-B. 250–24-2-31 2. 4. 17, listory of [णि9ati, vol. I by Dr. S. Kristma* Psyc09logy (in with Telug५) by Dr. K.C. Varadachari. English Translation by Dr. K. C. Warada 4 3 2 2 6 11 2 3 3 t 2 1 3 9 0 0 3 12 0 0 0 0 0 8 8 8 0 4 0 0) 0 0 0) 12 0 0 0 0 0 0 9 0