प्रव्रज्यावस्तु

विकिस्रोतः तः
प्रव्रज्यावस्तु
[[लेखकः :|]]


२ १ : ॥। <नामधे>यानि व्<य्>अवस्थापितानि । बिंबिसारः कुमारोऽष्टाभ्यो धात्रीभ्योऽनुप्रदत्तः द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्यां
२ २ : ॥। <उपकरणविशे>ष्<ऐ>राशुर्वर्धते ह्रदस्थमिव पङ्कजम् ॥ यदा स महान् संवृत्तस्तदा लिप्यामुपन्यस्तस्संख्यायां गणनायां मुद्रायां यानि च तानि राज्ञां क्षत्रियाणां
२ ३ : ॥। <पृथग्>भ्<अ>व्<अ>न्ति शिल्पस्थानकर्मस्थानानि । तद्यथा हस्तिग्रीवायामश्वपृष्ठे रथे त्सरौ धनुष्यपयाने निर्याणे अङ्कुशग्रहे पाशग्रहे तोमरग्रहे छेद्ये भेद्ये वेध्ये
२ ४ : ॥। <दृढप्रहारिता>य्<आं> पंचसु स्थानेषु कृतावी संवृत्तः तान्यपि पंचामात्यपुत्रशतानि पंचसु स्थानेषु कृतावीनि संवृत्तानि । स पित्रा अष्टादशसु श्रेणीष्ववतारितः तस्य श्रेण्यो
२ ५ : ॥। <बिंबिसा>र्<अः> कुम्<आ>रो हस्तिस्कन्धाभिरूढो जनपदान्निर्गच्छति तेन ते दृष्टाः अङ्गस्य राज्ञः पौरुषेयाः करप्रत्यायानुद्ग्राहयन्तः स कथयति भवन्तः कस्यैते करप्रत्याया उद्ग्रा<हयन्त्>इ
२ ६ : ॥। <कथ>यन्ति । देव करदाः स कथयति भवन्तः शब्दयतैनान् पौरुषेयानिति । ते शब्दिताः स कथयति । भवन्तः सोऽपि राजा क्षत्रियो मूर्धाभिषिक्तो वयमपि राजानः क्ष्<अत्रिया> + +
२ ७ : ॥। उद्ग्राहयिष्यथेति । ते संलक्षयन्त्यप्रकृतिज्ञोऽयं कुमारो गच्छामो वयं महापद्मस्य राज्ञ<स्सकाशं> गत्वारोचयामः ते राज्ञो महापद्मस्य सकाशमुपसंक्रान्ता उपसंक्रम्य + + + +
२ ८ : ॥। <बिं>बिसारेण कुमारेण करप्रत्यायानुद्ग्राहयन्तो निवारिताः किमुद्ग्राहयामो वा न वेति । स कथयति भवन्तोऽप्रकृतिज्ञोऽयमिह कुमारो यथैव यूयं भूताः करप्रत्यायामुद्ग्राहयत । तथैवो<द्ग्राहयतेति>
२ ९ : ॥। <कुमारे>ण जनपदेभ्यो विवर्तिता दृष्टाः उक्ताश्च भवन्तो न मया यूयं निवारिताः मा भूयः करप्रत्यायानुद्ग्राहयिष्यथेति कस्माद्यूयं पुनः करप्रत्यायानुद्ग्राहयथ । यदि तावत्तिष्ठथेत्ये<वं> + +
२ १० : ॥। <स्>ओऽयं कुमारो व्याडो विक्रान्तः स्थानमेतद्विद्यते यदनर्थं करिष्यतीति । ते अङ्गस्य राज्ञस्सकाशमुपसंक्रान्ता उपसंक्रम्य कथयन्ति देव महापद्मस्य राज्ञो बि<ं>बिसारो नाम + + + +
२ १ : ॥। <अ>ध्युपेक्षिष्यते स्थानमेतद्विद्यते यत्कालेन महाननर्थं करिष्यतीति गाथां भाषते ॥ शक्यः कररुहैश्छेत्<त्>उं यावद्बालो हि पादपः स एव वृद्धो दुश्छेद्यः परशूनां शतैरपीति । अ<ङ्>ग्<एन> + + +
२ २ : ॥। <प्रे>षय । यवसयोग्यमशनं वा सज्जीकुरु एषोऽहमागच्छामीति । महापद्मो राजा लेखं श्रुत्वा व्यथितः तेन बिंबिसारः कुमारश्शब्दापितः उक्तश्च पुत्र कस्मात्त्वया अङ्गस्य राज्ञः पौरुषेय्<आः> + + + +
२ ३ : ॥। .ट्. मिति । स कथयति देव सोऽपि राजा क्षत्रियो मूर्धाभिषिक्तो वयमपि राजानः क्षत्रिया मूर्धाभिषिक्ताः कस्माद्वयं तस्य करप्रत्यायान् <अन्>उप्रयच्छामो केवलं देवो मम चतुरङ्गं बलकायम<नुप्रददातु>
२ ४ : ॥। <महा>पृष्ठ<अ>द्मेन राज्ञा लेखोऽनुप्रेषितो या ते शक्तिर्बलं वीर्यं पराक्रमस्तन्न हापयिष्यसीति । स श्रुत्वा रुषितोऽमात्यानामन्त्रयते । संनाहयन्तु भवन्तो चतुरङ्गं बलकायं + + + +
२ ५ : ॥। <अ>श्वकायं रथकायं पत्तिकायं मगधविषयं नाशयितुमारब्धो नाशयतीति । मगधविषयनिवासिना जनकायेन महापद्मस्य राज्ञ उद्ग्राहका दत्ता देव अङ्<गो> + + +
२ ६ : ॥। तेन बिम्बिसारं कुमारं शब्दापयित्वा तस्य चतुरङ्गो बलकायोऽनुप्रदत्तो बिम्बिसारः कुमारस्तान् कुमारान् संनिपात्य कथयति । अहमङ्गेन राज्ञा सार्धं संग्रामयिष्या<म्>इ + + +
२ ७ : ॥। <इत्>इ <गाथा>ं भाषन्ते ॥ यस्मिन्मनुष्ये रमते कुलश्रीस्स सर्वतस्संपरिरक्षितव्यः तस्मिन् विनष्टे विनशन्ति सर्वे नाभेर्विनाशादिव चक्रपादाः ॥ अहं भवद्भिः सर्वतस्संपरिरक्षि<तव्यः>
२ ८ : ॥। <उप>रिप्<र्>आसादतलगतस्तिष्ठति तेनासौ निर्गच्छन् दृष्टः सोऽमात्यानामन्त्रयते । भवन्तः कस्येयं सेनेति । ते कथयन्ति देव बिंबिसारस्य कुमारस्येति । स क<थयति>
२ ९ : ॥। <के>चिच्छ्रेण्यो बिंबिसार इति संजानते केचित्सैनिको बिंबिसार इति । बिंबिसारः कुमारः कुमारानामन्त्रयते । भवन्तोऽयमङ्गो राजा उदीर्णबलवा<न्>
२ १० : ॥। प्र्<अ>हन्तव्यमिति । ते तस्य मुक्तसंनाहस्य शिविरे निपतितास्तैरङ्गो राजा प्रघातितः अङ्गस्य राज्ञश्चतुरङ्गो बलकायश्चतुर्दिशं विद्रुतः ।
३ १ (प्रव्र्-विइ; ग्ब्म् ६.६७६): ॥। वयमपि राजानः क्षत्रिया मूर्धाभिषिक्ताः निवर्तन्तु भवन्तोऽहं भवतां वृ<द्ध्>युपादानं प्रज्ञापयिष्यामीति । ते निवर्तिताः ततो यश्चंपायामारक्षकः स्थापितः तेन श्रुतं यथा
३ २ : ॥। ब्<इ>म्बिसारः कुमारोऽनुपूर्वेण चण्पां गतः तेन दीर्घया लतया अङ्गस्य राज्ञः शिरो ब<द्>ध्वा दर्शितम्* यस्ते स्वामी तस्यायमेवंरूपा समवस्था कृता यदि तावन्निर्गच्छसि निर्गच्छ ।
३ ३ : ॥। -त्<इ> । स श्रुत्वा व्यथितः संलक्षयति पुनरपि विषयो न तु प्राणा इति । स कण्ठे असिं बद्ध्वा निर्गतः ततो बिम्बिसारेण कुमारेण चण्पामवष्टभ्य महापद्मस्य राज्ञो लेखो
३ ४ : ॥। आज्ञापय किमन्यदपरिप्राप्तं परिप्रापयामीति ॥ महापद्मो राजा तुष्टः तेन तस्य पट्टमौलिच्छत्त्रं तमनुप्रेषितं पुत्र त्वमत्रैव राज्यं कारय अहम<त्रैव>
३ ५ : ॥। <बि>म्बिसारो राजा राज्यं कारयति रिद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च मगधेषु महापद्मो राजा राज्यं कारयति रिद्धं च स्फीतं च क्षेमं च सुभिक्षं चा<कीर्णबहुजनमनुष्यं>
३ ६ : ॥। <महाप>द्मो राजा कालगतोऽमात्यैर्बिम्बिसारस्य राज्ञस्संदिष्टं देव पिता ते कालगत आगच्छ राज्यं प्रतीच्छेति स आगतः ततोऽङ्गमगधीयकैरमात्यैरङ्गमग<धेषु> + +
३ ७ : ॥। <स्>पृष्ठह्<ई>तं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च । मध्यदेशादन्यतमो माणवो मन्त्रार्थी मन्त्रगवेषी दक्षिणापथमनुप्राप्तो दक्षिणापथेऽन्यतमो ब्राह्मणो वेद्<अवेदाङ्गपारगः>
३ ८ : ॥। .. त्य कथयति । इच्छाम्यहमुपाध्यायस्य पादशुश्रूषां कर्तुम् । कस्यार्थाय । वेदाध्ययनं करिष्ये । स कथयत्येवं कुरुष्वेति । स तस्यान्तिके वेदाध्ययनं कर्तुमारब्धः आचरितं तेष्<आं> + + +
३ ९ : ॥। <कदा>चिन्नगरावलोककाः कदाचित्समिधाहारकाः यावदपरेण समयेन अपठास्संवृत्ताः ततस्सर्व एव समिधाहारकास्संप्रस्थिताः समिधाहारकाणां संप्रस्थिताना<म्> + +
३ १० : ॥। <भार>द्वाजाः पंचकाः उपपंचकाः को वः कस्माद्देशादिति । तत्रैके कथयन्ति वयं पूर्वदेशादित्यपरे वयं दक्षिणापथादित्यपरे कथयन्ति वयं पाश्चात्या इत्यपरे कथयन्ति + + +
३ १ (प्रव्र्-विइ; ग्ब्म् ६.६७७): ॥। <ए>व भवन्तोऽस्माभिर्देशा दृष्टाः श्रुताश्च न तु मध्यदेशः ॥ बुद्धिर्वसति पूर्वेण दाक्षिण्यं दक्षिणापथे । पैशुन्यं पश्चिमे देशे पारुष्यं चोत्तरापथे इति । मध्यदेशोऽस्माभिर्न दृष्टः कीदृशो माण्<अव> + + + +
३ २ : ॥। <भै>क्षुकशतकलिलो दस्युजनविवर्जितः आर्यजनाकीर्णो विद्वज्जननिषेवितो यत्र नदी गङ्गा धन्या पुण्या मङ्गल्या शुचिशौचेया उभयतः कूलान्यभिष्यन्दयमाना वहत्यष्टादशवक्रो + + + + + +
३ ३ : ॥। <गच्छ>न्तीति । ते कथयन्ति सन्ति माणव मध्यदेशे पण्डितसंख्याता इति । स कथयति नन्वहं भवन्तः पूर्वमेवावोचं मध्यदेशो भवन्तो देशानामग्रमिक्षुशालिमालागोमहिषीसंपन्नो भै<क्षुकशतकलिलो>
३ ४ : ॥। <इ>त्यवोचस्त्वं माणव सन्ति माणव मध्यदेशे एवंविधा वादिवृषभा यादृश उपाध्यायो । मध्यदेशे भवन्तस्तादृशा वादिवृषभास्सन्ति येषामुपाध्यायो मुखमपि न शक्न्<उयाद्> + + +
३ ५ : ॥। <भाषि>तो यथा ते माणवकाः सर्व एव मध्यदेशगमनोत्सुकास्संवृत्ताः अथ ते माणवकाः समिधाकाष्ठानि पर्येष्य समिधाभारकानादाय येन तस्य ब्राह्मणस्य निवेश<नं> + + + +
३ ६ : ॥। ब्राह्मणस्तेनोपसंक्रान्ताः उपसंक्रम्य तं ब्राह्मणमिदमवोचन् । यत्खलूपाध्याय जानीथा अनेनास्माकं माणवेन मध्यदेशस्य तथा तथा वर्णो भाषितो यथा वयं सर्व एव्<अ> + + + +
३ ७ : ॥। अपि तु श्रुतिरमणीया देशाश्श्रोतव्या नो तु गन्तव्याः उपाध्याय एष माणवः कथयति मध्यदेशे तादृशा वादिवृषभास्सन्ति येषामुपाध्यायो मुखमपि न शक्नोति द्रष्टुमिति । पुत्र्<अ>क्<आ>ः
३ ८ : ॥। <बहुरत्न>ध्<अ>रा वसुंधरा पूर्णा मही सुन्दरसुन्दराणाम्* उपाध्याय गच्छामस्तदपि तावद्देशावलोकनं कृतं भविष्यतीति तीर्थोपस्पर्शनं ते च वादिवृषभाः पर्युपासिता भविष्यन्तीति वादिनो निग्रहीष्यामः
३ ९ : ॥।ऽल्पपरिच्छदश्च स तान्माणवकानिदमवोचत् । पुत्रका यद्येवं गृह्णीथ अजिनानि वल्कलानि दण्डकमण्डलूनि स्रुग्भाजनानि गच्छामो मध्यदेशमिति । तैर्गृहीतानि । स तैस्सार्धं म<ध्यदेशं>
३ १० : ॥। <भ>स्मघटिकाः शिरस्सु भिनत्ति । केचिदिष्वस्त्रशालामिव वायसा आरात्परिवर्जयन्ति । केचिच्छत्त्रध्वजपताकाभिः प्रत्युद्गच्छन्ति केचिच्छिष्यत्वमभ्युपगच्छन्ति । सोऽनुपूर्वेण ग्रामनगर<निगमपल्लिकापत्तनेषु>
४ १ (प्रव्र्-विइ; ग्ब्म् ६.६७८): ॥। <अनुप्रा>पृष्ठतः स ब्राह्मणस्संलक्षयति । यावन्तः खलु पण्डितसंख्याताः सर्वे ते राज्ञस्संनिधौ तत्किमहं मूलमपहाय शाखापत्त्रपलाशं परामर्ष्टव्यं म<ं>स्ये यन्वहं राज्ञस्सकाशमुपसंक्रामेयमिति । स राज्ञस्सका<शम्>
४ २ : ॥। <देव्>आस्ति मया गुरुसकाशात्कतिपयान्यक्षराण्युद्गृहीतानि तदिच्छाम्य<ह>ं देवस्य पुरस्ताद्वादिभिस्सार्धं कथाविमर्दं कर्तुमिति । ततस्स राजा अमात्यानामन्त्रयते । अस्ति भवन्तोऽस्माकं विजिते कश्चिद्वादी प्रतिवस<तीति>
४ ३ : ॥। वेदवेदाङ्गपारगोऽग्निकल्प इव ज्ञानेन तेन माठरं नाम शास्त्रं प्रणीतमिति । राजा कथयति । आहूयतां स उपाध्याय इत्यमात्यैराहूतः सोऽपि राजानं जयेनायुषा च वर्धयित्वा पुरतोऽव<स्थितः>
४ ४ : ॥। सार्धं मम पुरस्तात्कथाविमर्दं कर्तुमिति । स कथयति शक्तितोऽहं देवं तोषयिष्ये इति । ततो वादिमण्डलं प्रज्ञप्तं पक्षापरपक्षौ व्यवस्थापितौ । राजा कथयति कस्य भवतु पूर्व<पक्ष>
४ ५ : ॥। पूर्वपक्ष इति । तस्य पूर्वपक्षो दत्तः तेन पंचशतिको दण्डस्समुच्चारितो माठरेण प्रत्युच्चार्य दोषो दत्तः । इदं ते अयुक्तमिदमसदृशमिदं नोपपद्यत इति । स तूष्णीमवस्थि<तः>
४ ६ : ॥। राजा अमात्यानामन्त्रयते । कतरोऽत्र भवन्तश्शोभत इति । ते कथयन्ति देवोपाध्यायो माठर इति । ततो राजा आत्तमनास्संवृत्तः तस्य मे लाभास्सुलब्धा यस्य मे विजिते एवंविधा
४ ७ : ॥। <नि>वसति । देव नालदग्रामके । गच्छ स एव ते वादिभोगो भवतु । स तस्य वादिभोगो दत्तः संपत्तिकामो लोको विपत्तिप्रतिकूलः सोऽनेकैर्ब्राह्मणैः कन्यानिमित्तं प्रार्थ्यते । ततस्ते<न>
४ ८ : ॥। <परिचा>रयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो दीर्घदीर्घाभ्यां कोष्ठाभ्यां तस्य विस्तरेण जातस्य जातिमहं कृत्वा कोष्ठिल इति नामधेयं व्यवस्थापितं कोष्ठिलो दारक उन्नीयत्<ए> व्<अर्ध्>य्<अते>
४ ९ : ॥। <उपकरण>विशेषैराशुर्वर्ध्यते ह्रदस्थमिव पङ्कजम्* । स यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तस्संख्यायां मुद्रायां गणनायां ब्राह्मणिकायामीर्यायां चर्यायां शौचे समाचारे भस्मग्रहे करकग्रहे मृ<त्तिकाग्रहे>
४ १० : ॥। <या>जने अध्ययने अध्यापने दाने प्रतिग्रहे षट्कर्मनिरतो ब्राह्मणस्संवृत्तः भूयो तस्य क्रीडतो रममाणस्य परिचारयतः दारिका जाता तस्या<ः> शारिकाया यादृशे अक्षिणीति ॥ तस्या ज्ञाति<भ्>इस्<स>ं<गम्य>
४ १ (प्रव्र्-विइ; ग्ब्म् ६.७९): ॥। वर्धिता महती संवृत्ता । सा लिप्यक्षराणि ग्राहिता यावदपरेण समयेन भ्रात्रा सार्धं वादं करोति स तया निगृह्यते । ततः पित्राभिहितः पुत्र कथं नाम त्वं पुरुषो भूत्वा द्<आरिकया>
४ २ : ॥। <माण>वो मन्त्रार्थी मन्त्रगवेषी दक्षिणापथमनुप्राप्तो दक्षिणापथे तिष्यो नाम ब्राह्मणो लोकायते कृतावी स तस्य सकाशमुपसंक्रान्तः उपसंक्रम्याभिवादनं कृत्वा कथयति । इ<च्>छ्<आम्>य<हम्>
४ ३ : ॥। <कुरु>ष्व्<अ> । स तस्यान्तिके लोकायतमुद्ग्रहीतुमारब्धः आचरितं तेषां माणवकानां यदा अपठा भवन्ति तदा कदाचित्तीर्थोपस्पर्शका गच्छन्ति कदाचिन्नगरावलोककाः कदाचित्समिधाहारका<ः>
४ ४ : ॥। <समिधाहार>कास्संप्रस्थिताः तेषां समिधाहारकाणां संप्रस्थितानामयमेवंरूपोऽभूदन्तराकथासमुदाहारः । भो कौत्सा वात्साः शाण्डिल्या भारद्वाजाः पंचका उपपंचकाः को <वः> क्<अस्माद्> द्<एशाद्>
४ ५ : ॥। <व>यं दक्षिणापथा इत्यपरे कथयन्ति वयं पाश्चात्या इत्यपरे वयमुत्तरापथादिति स माणवः कथयत्यहं मध्यदेशादिति । ते कथयन्ति । सर्व एव भवन्तोऽस्माभिर्देशा दृष्टाः श्रु<ताश्>
४ ६ : ॥। पैशुन्यं पश्चिमे देशे पारुष्यं चोत्तरापथे ति । मध्यदेशोऽस्माभिर्न दृष्टः कीदृशो माणव मध्यदेशः मध्यदेशो भवन्तो देशानामग्रः । इक्षुशालिमालागोमहिषीसंपन्नो
४ ७ : ॥। <विद्वज्ज>ननिषेवितो यत्र नदी गङ्गा धन्या पुण्या मङ्गल्या शुचिशौचेयसंमता उभयतः कूलान्यभिष्यन्दयमाना वहत्यष्टादशवक्रो नाम ऋषीणामाश्रमपदो यत्र ऋषयस्तपस्त<पन्ति>
४ ८ : ॥। <पण्>ड्<इ>त्<अ>संख्याता इति । स कथयति भवन्तः नन्वहं पूर्वमेवावोचं मध्यदेशो भवन्तो देशानामग्रमिक्षुशालिमालागोमहिषीसंपन्नो भैक्षुकशतकलिलो दस्युजनविवर्जितो आर्यजनाकीर्णो विद्वज्जननिषे<वितो>
४ ९ : ॥। उपाध्यायो । मध्यदेशे भवन्तः तादृशा वादिवृषभास्सन्ति येषामुपाध्यायो मुखमपि न शक्नुयाद्द्रष्टुम् । मृष्टाभिधायी स माणवः तेन तथा तथा मध्यदेशस्य वर्णो भाषितो यथा ते माणवकाः सर्व एव मध्यदेशगमनोत्सुका<स्>
४ १० : ॥। येन तस्य ब्राह्मणस्य निवेशनं तेनोपसंक्रान्<त्>आ उपसंक्रम्य समिधाकाष्ठभारकानेकान्त उपनिक्षिप्य येन स ब्राह्मणस्तेनोपसंक्रान्ता उपसंक्रम्य तं ब्राह्मणमिदमवोचन्* यत्खलूपाध्याय जानीथा अनेनास्माकं माणवेन
५ १ (प्रव्र्-विइ; ग्ब्म् ६.६८०): ॥। <मध्यदेशग>मनोत्सुकाः संव्<ऋ>त्ताः पुत्रकाः किं यावच्छ्रूयते तावता गम्यते अपि तु श्रुतिरमणी<या> देशाश्श्रोतव्या नो तु गन्तव्याः । उपाध्याय एष माणवः कथयति मध्यदेशे तादृशा वादिवृषभास्सन्ति येषामुपाध्या<यो>
५ २ : ॥। .. .. .एवैकः पृथिव्यां वादी नान्यः कश्चिदस्तीति । बहुरत्नधरा वसुंधरा पूर्णा मही सुन्दरसुन्दराणाम्* उपाध्याय गच्छामस्तदपि तावद्देशावलोकनं कृतं भविष्यतीति । तीर्थोपस्पर्शनं ते च वादिवृ<षभाः>
५ ३ : ॥। <श्राव>य्<इ>ष्यामो लाभं च निष्पादयिष्याम इति शिष्यानुरागी स ब्राह्मणोऽल्पपरिच्छदश्च स तान्माणवकानिदमवोचत्* पुत्रका यद्येवं गृह्णीथ अजिनानि वल्कलानि दण्डकमण्डलूनि स्रुग्भाज<नानि>
५ ४ : ॥। संप्रस्थितः स कांश्चिद्वादिनो निगृह्य वादिरथे योजयति । केषांचिद्भस्मघटिका<ः> शिरस्सु भिनत्ति केचिदिष्वस्त्रशालामिव वायसा आरात्परिवर्जयन्ति । केचिच्छत्त्रध्वज<पताकाभिः>
५ ५ : ॥। ग्रामनगरनिगमपल्लिकापत्तनेषु चंचूर्यमाणोऽनुपूर्वेण राजगृहमनुप्राप्तः स ब्राह्मणस्संलक्षयति । यावन्तः खलु पण्डितसंख्याताः सर्वे ते राज्ञस्संनिधौ । तत्किम<हं>
५ ६ : ॥। <रा>ज्ञस्सकाशमुपसंक्रामेयमिति स राज्ञस्सकाशमुपसंक्रान्तो राजानं जयेनायुषा च वर्धयित्वा पुरतोऽवस्थितो देवास्ति मया गुरुसकाशात्कतिपयान्यक्षराण्यु<द्गृहीतानि>
५ ७ : ॥। <कथाविमर्>द्<अं> कर्तुमिति । ततस्स राजा अमात्यानामन्त्रयते । अस्ति भवन्तोऽस्माकं विजिते कश्चिद्वादी प्रतिवसतीति । अमात्याः कथयन्ति देवास्ति नालदग्रामके माठरो नाम ब्राह्म<णो>
५ ८ : ॥। शास्त्रं प्रणीतमिति । राजा कथयति । आहूयतां स उपाध्याय इत्यमात्यैराहूतः सोऽपि राजानं जयेनायुषा च वर्धयित्वा पुरतोऽवस्थितः ततो राज्ञाभिहितः शक्नोषि त्वमुपाध्याय अनेन ब्राह्म<णेन>
५ ९ : ॥। <शक्ति>तोऽहं देवं तोषयिष्ये इति । ततो वादिमण्डलं प्रज्ञप्तं पक्षापरपक्षौ व्यवस्थापितौ । राजा कथयति । कस्य भवतु पूर्वपक्ष इति । अमात्याः कथयन्ति देव अयं माठरो ब्राह्मणो वृद्धो
५ १० : ॥। <ब्राह्म>णोऽपि नवग्रन्थः पटुकरणश्च न शक्यं मयानेन सार्धं वादं कर्तुं वादपिच्छिलिकां योजयामीति । तेन पंचशतिको दण्डकस्समुच्चारितः तेनापि ब्राह्मणेन प्रत्युच्चार्य दोषो दत्तः
५ १ (प्रव्र्-विइ; ग्ब्म् ६.६८१): ॥। प्रतिक्रुष्टं चैतन्निग्रहस्थानानां यदुतान्तरे निष्प्रतिभानता । राजा अमात्यानामन्त्रयते । भवन्तः कतरोऽत्र शोभत इति । ते कथयन्ति तिष्यो ब्राह्मण इति । राजा कथयति दीयतामस्य वादि<भोगः>
५ २ : ॥। <वा>द्<इ>भोगा दास्यामो न चिरादस्माकमङ्गमगधा जनपदा वादिभोगा भविष्यन्त्यपि त्वेष एव नालदग्रामकोऽस्य वादिभोगो भवतु माठरस्यान्तिका<द>स्मै ब्राह्मणाय <दीय>तामस्यान्तिकाद्योऽन्यः शोभन<तरः>
५ ३ : ॥। <इ>ति । तैर्माठरस्यान्तिकादाच्छिद्य तिष्याय दत्तस्ततो माठरो ब्राह्मणः पत्नीमामन्त्रयते । भद्रे गृहव्याकुलिकां संक्षिपान्यत्र गमिष्यामः कस्यार्थे । अस्य राज्ञः प्रभूतमस्माभिरुपकृतं न वयमनेना<नुरक्षिताः>
५ ४ : ॥। -तम् । ते कथयन्ति । उपाध्याय कस्यार्थे गृहव्याकुलिका संक्षिप्यत इति । स कथयति । प्रभूतमस्माभिर्भवन्तोऽस्य राज्ञ उपकृतं न वयमनेनानुरक्षितास्तस्माद्गच्छामो वयमन्यत्रे<ति>
५ ५ : ॥। .. स गाथां भाषते ॥ वरं नरस्य परदेशवासो न तु स्वदेशे परिभूतवासः यस्मिन्नराणां न पराभवोऽस्ति स वै स्वदेशस्स्वजनोऽपि तत्रेति ॥ तिष्येण ब्राह्मणेन श्रुतं स ते<नोपसंक्रान्तः>
५ ६ : ॥। <ति>ष्ठ तवैव वादिभोगो भविष्यतीति स न तिष्ठते । ततस्तिष्येणोक्त उपाध्यायेहैव तिष्ठास्य कर्वटकस्योपार्धं तव भवतु उपार्धं ममेति । स कथयत्येवमस्त्विति । स पत्नीमामन्त्रय<ते>
५ ७ : ॥। <अनेनानुर>क्षिताः अपि तु तिष्येणैव ब्राह्मणेनास्माकं प्रभूतमुपकृतं वादिभोगानामुपार्धं ददता तदस्य शारिकां भार्यार्थमनुप्रयच्छाम इति । सा कथयति कस्मादस्य दीयते । एताव-
५ ८ : ॥। <जीवि>ताद्व्यपरोपयेत । वयमनेन भोगेभ्यश्च्याविताः सर्वथा न दातव्येति । तौ कथयतो मूर्खस्त्वं किं ज्ञास्यतीति । ताभ्यां तस्य वचनमवचनं कृत्वा दत्ता । तेन महता श्रीसमुदयेन परिणी<ता>
५ ९ : ॥। <स>र्<व>ं तदल्पश्रुतमिति कृत्वा अपि तु किमयं तिष्यो माणवो जानीते लोकायतम् । कुत्र भवन्तो लोकायतं ज्ञायते दक्षिणापथे । सोऽनुपूर्वेण दक्षिणापथमनुप्राप्तः स तत्र गत्वा पृच्छति । को
५ १० : ॥। उपसंक्रम्य कथयति इच्छाम्यहं युष्माकं पादशुश्रूषां कर्तुम् । कस्यार्थाय । लोकायतमुद्ग्रहीष्यामि । ते कथयन्ति न वयमागारिकस्य लोकायतमुपदिशामः स कथयति यद्येवं
६ १ (प्रव्र्-विइ; ग्ब्म् ६.६८२): ॥। छ्<ए>त्स्यामीति यावन्मया लोकायतमुद्ग्रहीतं भवतीति । तस्य दीर्घदीर्घाणि नखानि दीर्घनखः परिव्राजको दीर्घनखः परिव्राजक इति संज्ञोदपादि । शारिकापि तिष्येण ब्राह्मणेन
६ २ : ॥। <परिचार>यति । अन्यतरश्च सत्वश्चरमभविकश्चरितैषी गृहीतमोक्षगर्भोऽ<न्>तर्मुखो निर्वाणे बहिर्मुखः संसारादनर्थिकः सर्वभवगतिच्युत्युपपत्तिष्वन्तिमदेहधारी अन्यतमस्मात्प्रणीताद्देव<निकायाच्>
६ ३ : ॥। पुरुषः कुक्षिं भित्<त्>वा प्रविष्टो महाशैलं पर्वतमधिरोहामि उपरि विहायसा गच्छामि । महाजनकायो मे प्रणामं करोतीति । तया तिष्यस्य ब्राह्मणस्य निवेदितम् । ईदृशं चेदृशं च म<या>
६ ४ : ॥। तेनान्येषामपि स्वप्नाध्यायपाठकानां ब्राह्मणानां निवेदितं मम ब्राह्मण्या ईदृशश्<चेदृशश्> च स्वप्नो दृष्ट इति । ते कथयन्त्युपाध्याय शोभनस्स्वप्नो यत्कथयति उल्काहस्तो मे पुरुषः
६ ५ : ॥। <व्याकर>णमधीत्य सर्ववादिनो निगृहीष्यति । यत्कथयति महाशैलं पर्वतमधिरोहाम्युपरि विहायसा गच्छामि महाजनकायो मे प्रणामं करोतीति प्रव्रजिष्यति
६ ६ : ॥। <या>वदपरेण समयेन तिष्यो ब्राह्मण्या सार्धं वादं करोतीति तयासौ निगृह्यते । स संलक्षयति । को योगः पूर्वमहमेनां निगृह्णामि सांप्रतमहमनया निगृह्ये इ<ति>
६ ७ : ॥। <कु>क्षिमवक्रान्तः तस्यैषोऽनुभाव इति । सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता । दारको जातोऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्त्राकारशि<राः>
६ ८ : ॥। <ज्ञा>तयस्संगम्य समागम्य विस्तरेण जातौ जातिमहं कृत्वा नामधेयं व्यवस्थापयितुमारब्धाः किं भवतु माणवस्य नामेति । तिष्यो ब्राह्मणः कथयति । आर्यकस्य सकाशं भवन्तो माण<व>मुपना<मयन्तु>
६ ९ : ॥। नामेति । स संलक्षयत्ययं माणवस्तिष्यस्य ब्राह्मणस्य पुत्रो भवतु माणवस्य उपतिष्य इति नामेति तिष्यो ब्राह्मणः कथयति । कीदृशं माणवस्यार्यकेण नाम व्यवस्थापितमुपति<ष्य>
६ १० : ॥। अहमस्य मातृकं नामधेयं व्यवस्थापयामि अयं माणवश्शारिकाया<ः> पुत्रो भवतु माणवस्य शारिपुत्र इति नामेति । तत्र केचिच्छारिपुत्रो माणव इति संजानते केचि<द्>
६ १ (प्रव्र्-विइ; ग्ब्म् ६.६८३): ॥। दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशुर्वर्धते ह्रदस्थमिव पङ्कजम्* । स यदा महान् संवृत्तः तदा लिप्यामुपन्यस्तः स लिप्या<ः> पारंगतो ब्रा<ह्मणिकायाम्>
६ २ : ॥। मृत्तिकाग्रहे ओंकारे भोङ्कारे ऋग्वेदे यजुर्वेदे अथर्ववेदे सामवेदे यजने याजने अध्ययने अध्यापने दाने प्रतिग्रहे षट्कर्मनिरतो ब्राह्मणस्संवृत्तः स पित्रा सर्वविद्यास्थानानि
६ ३ : ॥। न्<इग्>ऋह्<ई>ताः अपरेण समयेन पित्रा सार्धमध्ययनं कुर्वन्नेवमाह । तात कोऽस्य भाषितस्यार्थः पुत्र अहमपि न जाने कोऽस्य भाषितस्यार्थ इत्यप्य्त्वेवमेतानि मन्त्रपदानि पूर्वकैरृषिभि<ः> स्तु<तानि>
६ ४ : ॥। <अ>नुभाषन्तेऽपि । स कथयति न खलु तात निरर्थकान्येतानि मन्त्रपदानि पूर्वकैरृषिभि<ः> स्तुतानि गीतानि समायुक्तानि यान्येतर्हि ब्राह्मणा अनुगायन्तेऽप्यनुभाषन्तेऽपि ।
६ ५ : ॥। <ब्रा>ह्मण आत्तमनात्तमना संवृत्तः स संलक्षयत्येतावत्पुत्रेण करणीयं यदुत पैतृकी वा धुरा उन्नामयितव्या उत्तरो वा विशेषोऽधिगन्तव्यः तदनेन माणवेनोत्तरो वि<शेषो>
६ ६ : ॥। <ब्राह्मणका>न्मन्त्रान् वाचयति । तेनात्तमनसा तस्यैव तानि दत्तान्युपतिष्योऽपि माणवः पंचमात्राणि माणवशतानि ब्राह्मणकान्मन्त्रान् वाचयितुमारब्धः तेन ये दीर्घा वेदास्ते ह्र<स्वा>
६ ७ : ॥। <हा>पृष्ठअयित्वा अर्थतो निरुक्तितश्च स्थापिताः काष्ठवाटग्रामके मौद्गल्यो नाम पुरोहितः प्रतिवसत्याढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनस<मुदितो>
६ ८ : ॥। <स्>आर्धं क्रीडति रमते परिचारयति तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न दुहिता । सोऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीनन्यांश्च देवताविशेषानायाचते ।
६ ९ : ॥। <बलिप्र>तिग्राहिका देवताः सहजा<ः> सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते । अस्ति चैष लोके प्रवादः यदायाचनहेतोः पुत्रा जायन्ते दुहितरश्चेति तच्च नैवम् । यद्येवमभविष्य<द्>
६ १० : ॥। <स्था>नानां संमुखीभावात्पुत्रा जायन्ते दुहितरश्च । कतमेषां त्रयाणाम्* । मातापितरौ रक्तौ भवतस्संनिपतितौ माता च कल्या भवति रितुमती गन्धर्वश्च प्रत्युपस्थितो भवति एषां त्रयाणां
७ १ (प्रव्र्-वि; ग्ब्म् ६.६८४): ॥। <कु>क्षिमवक्रान्तः सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता दारको जातोऽभिरूपो दर्शनीयः
७ २ (प्रव्र्-वि): ॥। <दिव>स्<आन्> वि<स्>त्<अ>र्<ए>ण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते । किं भवतु दारकस्य नामेति । ज्ञातय ऊचुरयं दा<रकः>
७ ३ (प्रव्र्-वि): ॥। <नामे>ति । तत्र केचित्कोलितो माणवक इति संजानते केचिन्मौद्गल्यायन इति । कोलितो माणवः अष्टाभ्यो धात्रीभ्योऽनुप्रदत्तः
७ ४ (प्रव्र्-वि): ॥। वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशुर्वर्धते ह्रदस्थमि<व>
७ ५ (प्रव्र्-वि): ॥। चर्यायां शौचे समाचारे भस्मग्रहे करकग्रहे मृत्तिकाग्रहे ओंकारे भोङ्कारे ऋग्वेदे यजुर्वेदे अथर्ववेदे साम<वेदे>
७ ६ (प्रव्र्-वि): ॥। <सर्व>विद्यास्थानानि ग्राहितः स पंचमात्राणि माणवकशतानि ब्राह्मणकान्मन्त्रान् वाचयति । आचरितं तेषां माणव<कानां>
७ ७ (प्रव्र्-वि): ॥। समिधाहारकाः यावदपरेण समयेन अपठास्संवृत्तास्ततः सर्व एव ते मन्त्रानुच्चारयन्तो नगरावलोककास्संप्र<स्थिताः>
७ ८ (प्रव्र्-वि): ॥। <कस्मा>द्यूयमिह मन्त्रान् विनाशयित्वा पठथ । ते कथयन्ति । कथं पठितव्याः कस्य सकाशात्पठथ । ते कथयन्ति सूर्याचन्द्रमसौ स न जानीया<द्>
७ ९ (प्रव्र्-वि): ॥। <यूय>मपि कस्य सकाशात्पठथ । सोऽपि सूर्याचन्द्रमसौ न जानीयाद्यस्तं न जानीयात्* काष्ठवाटकग्रामके ब्राह्मणपुरोहितः तस्य पुत्रः कोलि<तो>
७ १० (प्रव्र्-वि): ॥। <माणव>स्तेनोपसंक्रान्तास्तेनापि दूरत एव दृष्टाः माणवकाः किमिदम् । ते कथयन्त्युपाध्याय न किंचित् । स गाथां भाषते ॥ सर्वो ह्यन्त-
७ १ (प्रव्र्-वि; ग्ब्म् ६.८५): ॥। <विस्तरे>णारोचयन्ति । स कथयति माणवका एवमेवैतत्* यथैते माणवकाः पठन्ति । एवमेव पठितव्याः अपि मया ये दीर्घा वेदास्ते ह्र<स्वा>
७ २ (प्रव्र्-वि): ॥। माणवकाः मद्गवः अनुदग्राविशारदाः येन कोलितो माणवस्तेनोपसंक्रान्तास्तेनापि दूरत एव दृष्टाः पृष्टाश्च । माणवकाः किमि<दम् ।>
७ ३ (प्रव्र्-वि): ॥। <आ>कारं न शक्यं विनिगूहितुम्* ॥ माणवका अवश्यं किंचित्* ते एतत्प्रकरणं विस्तरेणारोचयन्ति । स कथयति माणवका एवमेतद्यथा वयं
७ ४ (प्रव्र्-वि): ॥। <वे>दास्ते ह्रस्वा व्यवस्थापिता ये ह्रस्वास्ते दीर्घा वेदा ग्रन्थतो व्यञ्जनतश्च हापयित्वा अर्थतो निरुक्तितश्च <स्थापिताः> । सहश्रवणान्तावन्योन्यं दर्शनोत्सुकौ
७ ५ (प्रव्र्-वि): ॥। <काष्ठवाटकग्राम>कम् । कस्यार्थाय । तत्र मौद्गल्यो नाम ब्राह्मणः पुरोहितः प्रतिवसति तस्य पुत्रः कोलितो नाम्ना तं द्रष्टुम् । पुत्र किमसौ तवान्ति<कात्>
७ ६ (प्रव्र्-वि): ॥। सर्वे ते श्रुतवृद्धस्य द्वारि तिष्ठन्ति अर्थिकाः ॥ पुत्र यद्यागच्छति श्रुतेन संविभागः कर्तव्यो न तु गन्तव्यमिति । कोलितोऽपि माणव<ः>
७ ७ (प्रव्र्-वि): ॥। <पु>त्र उपतिष्यो नाम्ना तं द्रष्टुम् । पुत्र किमसौ तवान्तिकादाढ्यतरः तात नासौ ममान्तिकादाढ्यतरोऽपि तु प्राज्ञतरः सोऽपि गा<थां>
७ ८ (प्रव्र्-वि): ॥। <संविभाग>ः कर्तव्यो न तु गन्तव्यमिति । यावदपरेण समयेन राजगृहे गिरिवल्गुकयात्रा प्रत्युपस्थिता । आचरितं राज्ञो बिम्बिसा<रस्य>
७ ९ (प्रव्र्-वि): ॥। <बिम्बि>सारस्य किंचिदेव करणीयमुत्पन्नं तेनाजातशत्रुः कुमारोऽभिहितः पुत्र गच्छ गिरिवल्गुकयात्रां प्रत्यनुभवेति ।
७ १० (प्रव्र्-वि): ॥। <को>लितो माणवो ममात्ययात्पुरोहितो भविष्यति इदानीं कुमारं सेवतु कालेन फलदायको भविष्य<ति>
८ ५ (प्रव्र्-वि; ग्ब्म् ६.१०५१ रिघ्त्fर्ग्.): ॥। दृष्ट्<अं> वा श्रुत्<अं> वा स कथयति
८ ६ (प्रव्र्-वि): ॥। उपतिष्यः एवं मे जनस्संजानीते । उपतिष्येणापि हि म्<आणवेन> क्<ओ>लितोऽभिहितः कच्चि<त्>
८ ७ (प्रव्र्-वि): ॥। <ग्>आथां भाषते । सर्वमाभरणं भारं सर्वं नृत्तं विडम्बना । सर्वं गीतं प्रलपितं सर्वं रूपमनित्यतेति ।
८ ८ (प्रव्र्-वि): ॥। <ना>गयायिनां कुले जातः कस्मात्प्रव्रजामीति । स गाथां भाषते । वृक्षस्य पतनकाले शाखापत्त्राणि कि<मुत>
८ ९ (प्रव्र्-वि): ॥। <मा>णवः पितु सकाशमुपसंक्रान्तः अम्ब तातानुजानीष्व प्रव्रजिष्यामि सम्यगेव
८ १० (प्रव्र्-वि): ॥। <नागया>यिनां कुले जातः कस्मात्त्वं प्रव्रजसीति । स गाथां भाषते ॥ वरं वने वल्कल<चीरवाससा>
८ १ (प्रव्र्-वि; ग्ब्म् ६.१०५२ रिघ्त्fर्ग्.): ॥। <ऽप्रतिकू>लो दर्शनेन मरणेन ते वयमकामका वियुज्येम । कुतः पुनर्जीवन्तमुत्स्रक्ष्यामः
८ २ (प्रव्र्-वि): ॥। <माण>वस्य मातापितरौ कोलितं माणवमिदमवोचताम्* यत्खलु तात कुमार जानीयास्त्वं
८ ३ (प्रव्र्-वि): ॥। <एका>क्<इ>नोऽरण्ये वासः यावज्जीवं ते व्याडमृगैस्सह वस्तव्यम् । यावज्जीवं ते परदत्तोपजीविना भवितव्यम् । या<वज्जीवं>
८ ४ (प्रव्र्-वि): ॥। <दा>नानि च देहि पुण्यानि च कुरु । एवमुक्तः कोलितो माणवस्तूष्णीं* अथ कोलितस्य माणवस्य मातापि<तरौ>
८ ५ (प्रव्र्-वि): ॥। <मातापित>रौ कोलितं माणवमिदमवोचन्* । यत्खलु कुमार तात जानीयास्त्वं हि स्<उ>कुमारस्<सु>खैषी न त्वं जानको दुःख<स्य>
८ ६ (प्रव्र्-वि): ॥। <यावज्जी>वं ते व्याडम्<ऋ>गैस्सह वस्तव्यं यावज्जीवं ते परद<त्तभोज्>इ<ना>
९ १ (प्रव्र्-वि; ग्ब्म् ६.१०७६ लेfत्fर्ग्.): ॥। <क>रिष्यथ विज्ञप्रशस्ता हि प्रव्रज्या सचेत्प्रव्रज्याभिरंस्यते जीवन्तमेनं द्रक्ष्यथ पु<नर्>
९ २ (प्रव्र्-वि): ॥। <कोलि>तो माणवस्तेनोपसंक्रान्ताः । उपसंक्रम्य कोलितं माणवमिदमवो<चन्*>
९ ३ (प्रव्र्-वि): ॥। च बलं च संजन्य येन नालदग्रामकं तेन संप्रस्थितः उपतिष्योऽपि माणवो विवे<क->
९ ४ (प्रव्र्-वि): ॥। <ग>तः स तत्र गत्वा पप्रच्छ कुत्रोपतिष्यो माणव इति । ते कथयन्त्येष उपतिष्यो माणवो
९ ५ (प्रव्र्-वि): ॥। <अनु>ज्ञातोऽसि मातापितृभ्यामनुज्ञातः तिष्ठ यावदहमपि मातापितराववलोकयित्वाग<च्छामि>
९ ६ (प्रव्र्-वि): ॥। <अनु>ज्ञापयिष्यामोऽथोपतिष्यो माणवो येन मातापितरौ तेनोपसंक्रान्तः उपसंक्रम्य
९ ७ (प्रव्र्-वि): ॥। <प्>र्<अ>व्र्<अ>ज्येति । स कथयति । श्रेयसी । पुत्र यदि श्रेयसी प्रव्रज गच्छानुज्ञातो भव । अथोपति<ष्यो>
९ ८ (प्रव्र्-वि): ॥। <अनु>ज्ञात इति । कोलितः कथयत्युपतिष्य एतावता कालेनाहं न मातापितृभ्यामनुज्ञातः को यो<गः>
९ ९ (प्रव्र्-वि): ॥। <आयुष्माञ्च्>छ्<आ>रिपुत्रः पञ्च जन्मशतानि प्रव्रजितोऽभूदिदं चास्य प्रणिधानमभून्मा चाढ्ये कुले जायेयं मा चा<हं>
९ १० (प्रव्र्-वि): ॥। शक्यमस्माभिर्यत्र वा तत्र वा प्रव्रजितुं सुपरीक्षितं कृत्वा प्रव्रजितव्यमिति तावनुपूर्वेण राज<गृहम्>
९ १ (प्रव्र्-वि; ग्ब्म् ६.१०७६ रिघ्त्fर्ग्.): ॥। <गोशालीपु>त्<र्>अः संजयी वैरट्टीपुत्रः अजितः केशकम्बलः ककुदः कात्यायनः निग्रन्थो ज्<ञ्>आतिपुत्रः अथोप<तिष्यकोलितौ>
९ २ (प्रव्र्-वि): ॥। क्<इ>मनुशंसं ब्रह्मचर्यमिति । स एवमाह ॥ अहमस्मि माणवका एवंदृष्टिरेवंवादी नास्ति दत्तं ना<स्ति>
९ ३ (प्रव्र्-वि): ॥। <उ>पृष्ठअपादुको न सन्ति लोकेऽर्हन्तः सम्यग्गताः सम्यक्प्रतिपन्नाः ये इमं च लोकं परं च लोकं
९ ४ (प्रव्र्-वि): ॥। जीवो जीवति स प्रेत्योच्छिद्यते विनश्यति न भवति परं मरणादथ चातुर्महाभौतिकः
९ ५ (प्रव्र्-वि): ॥। <इन्द्रि>याण्यनुपरिवर्तन्ते । आसन्दीपञ्चमाः पुरुषाः पुरुषं मृतमादाय श्मशानमनुव्रजन्त्या<दहनात्>
९ ६ (प्रव्र्-वि): ॥। <ऽस्तिवा>द्<इ>नः सर्वे ते रिक्तं तुच्छं मृषा विप्रलपन्ते इति बालश्च पण्डितश्चोभावपि प्रेत्योच्छिद्ये<ते>
९ ७ (प्रव्र्-वि): ॥। वर्जनीयः पण्डितैर्मार्गस्सप्रतिभयो यथेति विदित्वा गाथां भाषेते ॥ दुर्बुद्धिश्च दुराख्या<तो>
९ ८ (प्रव्र्-वि): ॥। <उप>संक्रम्य मस्करिणं गोशालीपुत्रमिदमवोचताम्* । का भवतो धर्मनेत्री कश्शिष्याववा<दः>
९ ९ (प्रव्र्-वि): ॥। <प्र>त्ययस्सत्वानां विशुद्धये अहेत्वप्रत्ययं सत्वा विशुध्यन्ति । नास्ति हेतुर्नास्ति प्र<त्ययस्>
९ १० (प्रव्र्-वि): ॥। भवतः नास्ति बलं नास्ति वीर्यं नास्ति बलवीर्यं नास्ति पौरुष्यं नास्ति पराक्रमो
१० १ (प्रव्र्-वि; ग्ब्म् ६.१०७७ लेfत्fर्ग्.): ॥। <अपराक्रम्>आ नियतं संगतिभावपरिणतास्सुखदुःखं प्रतिसंवेदयन्ते यदुत षट्स्वभि<जातिषु>
१० २ (प्रव्र्-वि): ॥। <भाषे>त्<ए> ॥ दुर्बुद्धिश्च दुराख्यातो निहीनश्शास्तृसंमतः यस्यायमीदृशो धर्मो ह्यधर्म<स्>
१० ३ (प्रव्र्-वि): ॥। <धर्>म्<अ>न्<ए>त्री कश्शिष्याववादः किंफलं किमनुशंसं ब्रह्मचर्यमहमस्मि माणवका एवं<दृष्टिर्>
१० ४ (प्रव्र्-वि): ॥। मिथ्या चरतः संप्रजानं मृषावाद<ं> भाषमाणस्य मद्यपानं पिबतः सन्धिं छिन्दतो ग्र<न्थिं>
१० ५ (प्रव्र्-वि): ॥। <प्राणि>नस्तान् सर्वान् संछिन्द्यात्संभिन्द्यात्संकुट्<ट्>अयेत्संप्रदालयेत्तान् सर्वान् संछिन्द्य संभिन्द्य संकुट्ट्य संप्रदाल्यै<कमांसखलं>
१० ६ (प्रव्र्-वि): ॥। <अतोनिदा>न<ं> पापं नास्त्यतोनिदानं पापस्यागम इति दक्षिणेन नद्या<ं> गंगायां छिन्दन् भिन्दन् गच्छेदुत्तरेण
१० ७ (प्रव्र्-वि): ॥। <स>मानार्थतया इति कुर्वता न क्रियत एव पुण्यमित्यथोपतिष्यकोलितयोर्माणवयो<र्>
१० ८ (प्रव्र्-वि): ॥। निह्<ई>नश्शास्तृसंमतः यस्यायमीदृशो धर्मो ह्यधर्मस्तस्य कीदृश इति विदित्वा रिक्तभाजन<म्>
१० ९ (प्रव्र्-वि): ॥। किमनुशंसं ब्रह्मचर्यमहमस्मि माणवका एवंदृष्टिरेवंवादी सप्तेमे काया अकृता अकृतकृ<ता>
१० १० (प्रव्र्-वि): ॥। <जीवजी>वमेव सप्तममितीमे सप्त कायाः अकृताः अकृतकृताः अनिर्मिताः अनिर्माणकृताः
१० १ (प्रव्र्-वि; ग्ब्म् ६.१०७७ रिघ्त्fर्ग्.): ॥। <अ>सौ पुरुषः पुरुषस्य शिरश्छिनत्ति सोऽपि न किंचिल्लोके व्याबाधते त्रसं वा स्थावरं वा सप्तानां कायानां
१० २ (प्रव्र्-वि): ॥। वा चतुर्दशेमानि योनिप्रमुखसहस्राणि षट्च शतानि पञ्च च कर्माणि त्रीणि च कर्माणि द्वे च कर्म<णी>
१० ३ (प्रव्र्-वि): ॥। <एकान्नपं>चाशत्सुपर्णिकुलसहस्राण्येकान्नपंचाशन्निग्रन्थकुलसहस्राण्येकान्नपंचाशदाजीवकुलस<हस्राण्य्>
१० ४ (प्रव्र्-वि): ॥। <स>पृष्ठ<त्>अ स्<व्>अप्नशतानि । सप्त प्रबुद्धाः सप्त प्रबुद्धशतानि । षडभिजातयो दशाभिवृद्धयोऽष्टौ म<हापुरुषभूमय>
१० ५ (प्रव्र्-वि): ॥। <उप>रि विहायसा क्षिप्तः पृथिव्यामुद्वेष्टमानः परैत्येवमेव इतीमानि चतुरशीतिर्महाक<ल्पसहस्राणि>
१० ६ (प्रव्र्-वि): ॥। <व्र>त्<ए>न वा तपसा वा ब्रह्मचर्यवासेन वा अपरिपक्वं वा कर्म परिपाचयिष्यामि परिपक्वं
१० ७ (प्रव्र्-वि): ॥। <म्>आणवयोरेतदभवदयमपि भवाञ्च्छास्ता उत्पथप्रतिपन्नः कापथं समधिरूढो वर्जनी<यः>
१० ८ (प्रव्र्-वि): ॥। <रि>क्<त्>अभाजनमिवाकोट्य प्रक्रान्तौ येन ककुदः कात्यायनस्तेनोपसंक्रान्तावुपसंक्रम्य ककुदं
१० ९ (प्रव्र्-वि): ॥। <उपसं>क्<र्>अम्यास्ति परलोक इति प्रश्नं पृच्छेत्तस्य च स्यादस्ति परलो<क>
१० १० (प्रव्र्-वि): ॥। च स्यान्न वा नो वा न न्विति वा नो वा परलोकस्तस्याहं न वा नो वा न न्विति वा नो वा परलोक इति
११ १ (प्रव्र्-वि; ग्ब्म् ६.१०७८ लेfत्fर्ग्.): ॥। <वि>द्<इ>त्वा गाथां भाषेते ॥ दुर्बुद्धिश्च दुराख्यातो निहीनश्शास्तृसंमतः यस्यायमी<दृशो>
११ २ (प्रव्र्-वि): ॥। <ध>र्मनेत्री कश्शिष्याववादः किंफलं किमनुशंसं ब्रह्मचर्यमिति स कथयत्यहम<स्मि>
११ ३ (प्रव्र्-वि): ॥। <अकरणसेतुसमुद्>घ्<आ>तः । एवमायत्यामनवस्रवोऽनवस्रवात्कर्मक्षयः कर्मक्षयाद्दुःखक्षयो दुःख<क्षयाद्>
११ ४ (प्रव्र्-वि): ॥। म्<आ>र्गस्सप्रतिभयो यथेति विदित्वा गाथां भाषेते । ॥ दुर्बुद्धिश्च दुराख्यातो निहीनश्शास्तृ<संमतः>
११ ५ (प्रव्र्-वि): ॥। तीर्थ्<य्>आयतन अचिरोत्पन्नोत्पन्नोऽभूत्तौ तस्य सकाशमुपसंक्रान्तौ पृच्छतां कुत्र भवन्तस्संज<यी>
११ ६ (प्रव्र्-वि): ॥। <व्यु>त्थापयाव<ः> यदा प्रतिसंलयनाद्व्युत्थितो भविष्यति तदा उपसंक्रमिष्यावः तावेकान्ते
११ ७ (प्रव्र्-वि): ॥। <संजयि>न्<अस्> सकाशमुपसंक्रान्तौ उपसंक्रम्य कथयतः का भवतस्संजयिनो धर्मनेत्री कश्शिष्या<ववादः>
११ ८ (प्रव्र्-वि): ॥। <ब्र>ह्मेति । तौ कथयतः कोऽस्य भाषितस्यार्थ इति । स कथयति सत्यमिति सत्याभिप्रायप्रव्रज्या । अ<हिंसेति>
११ ९ (प्रव्र्-वि): ॥। <ब्र>ह्म्<अ>लोकप्रवणा ब्रह्मलोकप्राग्भारा इत्यपि ब्रह्मलोक इत्थं स्विद्ब्रह्मलोक इति । सचेदारागयिष्य<ति>
११ १० (प्रव्र्-वि): ॥। <प्रव्राजि>तौ । यदा संजयिना शास्त्रा उपतिष्यकोलितौ माणवौ प्रव्राजितौ तदा सामन्तकेन शब्दो
११ १ (प्रव्र्-वि; ग्ब्म् ६.१०७८ रिघ्त्fर्ग्.): ॥। तर्ह्यप्यहं कौण्डिन्यगोत्रेण को योगः सांप्रतं ममातीव लाभसत्कारः प्रादुर्भूत इति । स संल<क्षयति>
११ २ (प्रव्र्-वि): ॥। दत्तान्यपरस्यार्धतृतीयानि शतानि । यावदपरेण समयेन संजयी शास्ता ग्लानीभूतः उपति<ष्येण>
११ ३ (प्रव्र्-वि): ॥। <समुपान्>अयामीति कथयत्युपतिष्य त्वमुपस्थानं कुरु अहं भैषज्यं समुपानयामीति । स उपस्थानं कर्तुमा<रब्धः>
११ ४ (प्रव्र्-वि): ॥। <ऽभि>हितः उपाध्याय नाहेत्वप्रत्ययमेवंविधाः प्रधानपुरुषाः स्मितं प्राविष्कुर्वन्ति को हेतुः कः प्रत्य<यः>
११ ५ (प्रव्र्-वि): ॥। राजा कालगतस्तस्य पत्नी चितामधिरूढा तस्य ममैतदभवदेवम<मी> सत्वाः कामहेतोः
११ ६ (प्रव्र्-वि): ॥। <अ>मुष्मिन् । तेन स प्रश्नः पट्<ट्>अके लिखित्वा स्थापितः उपाध्याय यत्किंचिद्वयं प्रव्रजिताः
११ ७ (प्रव्र्-वि): ॥। <सर्व>ं तदमृतार्थी अमृतगवेषी न च मया किञ्चिदमृतमधिगतमपि त्वहमश्रौषं तदेव
११ ८ (प्रव्र्-वि): ॥। <ब्रा>ह्<म्>अणैर्नैमित्तिकैर्विपञ्चनकैर्व्याकृतः सचेद्गृही अगारमध्यावत्स्यति राजा भविष्यति
११ ९ (प्रव्र्-वि): ॥। <गृहप्>अतिरत्नं परिणायकरत्नमेव सप्तमम् । पूर्णं चास्य भविष्यति सहस्रं पुत्राणां
११ १० (प्रव्र्-वि): ॥। <समेनाभिनिर्जि>त्याध्यावत्स्यति ॥ सचेत्केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव
१२ १ (प्रव्र्-वि; ग्ब्म् ६.१०७९ लेfत्fर्ग्.): ॥। <माणवकवा>दो निहतमदमानैर्भूत्वा तस्यान्तिके ब्रह्मचर्यं चरितव्यम्* ततो वः अमृतस्यावाप्ति<र्>
१२ २ (प्रव्र्-वि): ॥। <भूष>यित्वा बहिरपि निर्हृत्य ध्यापितः ततश्शोकविनोदनं कृत्वावस्थितौ । सुवर्णद्वी<पात्>
१२ ३ (प्रव्र्-वि): ॥। <कश्चि>दाश्चर्याद्भुतो धर्मो दृष्टो न मया कश्चिदाश्चर्याद्भुतो धर्मो दृष्टोऽपि तु सुवर्णद्वी<पे>
१२ ४ (प्रव्र्-वि): ॥। स तेन प्रश्नपट्<ट्>अकोऽवलोकितो यावत्सर्वं तत्तथैव । तेन कोलितोऽभिहितः उपाध्यायेना<चार्यमुष्टिः>
१२ ५ (प्रव्र्-वि): ॥। <दिव्यश्र्>ओत्रेण मनापाञ्च्छब्दां शृणोति सो नामामृतं नाधिगमिष्यतीति कुत एतत् । स संलक्षयत्य<यम्>
१२ ६ (प्रव्र्-वि): ॥। <प्रथमतर>ममृतमधिगच्छेत्तेनान्योन्यमारोचयितव्<य्>अमिति । तावेवंरूपं क्रियाकारं कृत्वा जनपद<चारिकां>
१२ ७ (प्रव्र्-वि): ॥। षड्वर्षाणि दुष्करं + + + + + + + + + + <इ>त्<इ> विदित्वा यथासुखमाश्वसिति यथासु<खं>
१२ ८ (प्रव्र्-वि): ॥। <मधुपा>यसं भुक्त्वा कालिकेन नागराजेन संस्तूय<ते>
१२ ९ (प्रव्र्-वि): ॥। स्मृतिमुपस्थाप्य चित्तमुत्पादयति वाचं च
१२ १० (प्रव्र्-वि): ॥। <अ>धिगतं ब्रह्मणाधीष्टेन वाराणसीं गत्वा द्वादशा<कारं>
१२ १ (प्रव्र्-वि; ग्ब्म् १०.३२९६ + ६.१०७९ रिघ्त्fर्ग्.): ॥। पंचाशदुत्सदोत्सदाः ग्रामिकदारकाः प्रव्राजिताः उपसंपादिताः कर्पासीवनष्<अण्डं> + ॥। + + + + + + + + + + + + + <प्रतिष्ठापि>ताः सेनानीग्रामकं गत्वा नन्दा नन्दबला च ग्राम<कदुहितरौ>
१२ २ (प्रव्र्-वि): ॥। <जटिलस>हस्रं प्रव्राजितमुपसंपादितम्* । गयाशीर्षं चैत्यं गत्वा तद्भिक्षुसहस्रं त्रिभिः प्रतिहार्यैरववदि<त्>व्<आ> ॥। + + + + + + + + + + + + + + + + <यष्ट्>ईवनषण्डं गत्वा राजा मागधः श्रेण्यो बिम्बिसा<रो>
१२ ३ (प्रव्र्-वि): ॥। <अ>न्<ए>कैश्च मागधैर्ब्राह्मणगृहपतिशतसहस्रैः राजगृहं गत्वा वेणुवनप्रतिग्रहः कृत इति । ॥। + + + + + + + + + + + + + + <कलन्दकनि>वापे । तावपि जनपदचारिकां चरित्वा रा<जगृहं>
१२ ४ (प्रव्र्-वि): ॥। <प>श्यतः तौ संलक्षयतो द्वाभ्यां कारणाभ्यामेवंविधानि महानगराणि स्तिमितस्ति<म्>इ<तानि> ॥। + + + + + + + + + + + + + + + + <श्रम>णब्राह्मणेनाध्युषितानि । तौ नक्षत्राणि व्य<वलोकितुम्>
१२ ५ (प्रव्र्-वि): ॥। परचक्रभयं तावन्नास्ति श्वो ज्ञास्यावः आचरितं तयोर्यदा त्र्यार्षं कृत्वा गोचराय प्रक्र्<आमतो> ॥। + + + + प्र्<आ>णशतानि पृष्ठ्<अतो> + + + + + + + + <ता>वपरस्मिन् दिवसे त्र्यार्षं कृत्वा गोचरा<य>
१२ ६ (प्रव्र्-वि): ॥। <प्रत्या>व्<ऋ>त्य व्यवलोकयतो यावन्नैकसत्वमपि पृष्ठतोऽनुगतं पश्<यतः> + + + + + + + ॥। + + <संलक्षय>तः पूर्वं गोचराय प्रक्रामतोऽन्<ए>क्<आनि> प्र्<आणशतस>हस्राणि पृष्ठतोऽनुगच्छन्ति । इदानीं नै<कसत्वो>
१२ ७ (प्रव्र्-वि): ॥। किंचिद्बुद्धानां भगवतामज्<ञ्>आतमदृष्टमविदि<तम्> + + + + + + + + + + + ॥। + + + <ति>ष्ठतां ध्रियमाणानां यापयतां लोकैकवीराणां परानुग्रहप्रवृत्तानां निष्कारणवत्सला<नां>
१२ ८ (प्रव्र्-वि): .. .. .इ + + + + + .इ ॥। + + -आद्<व्>अयानां त्रिमलप्रहीणानां त्रिदमथवस्तुकुशलानां विद्यात्रयोद्<द्>योतकराणां शिक्षात्रय
१२ ९ (प्रव्र्-वि): ॥। .आं पंचांगविप्रहीणानां पंचस्कन्धनैरात्म्यदैशिकानां षडङ्गसमन्वागतानां षट्पा<रमितापरिपूर्णानां>
१२ १० (प्रव्र्-वि): ॥। ..र्लोकधर्मैरनुपलिप्तानामार्याष्टाङ्गमार्गदैशिकानां नवाघातवस्तुकुश<लानां>


(प्रव्र्-विइइ २५४)(४३ = ग्ब्म् ६.६८६) शोभनामासनप्रज्ञप्तिः कृता प्रणीतं चाहारमुपान्वाहृतं स तैरुक्तो भदन्त संघरक्षित मासि तृषितो बुभुक्षितो वा । स कथयत्यायुष्मन्तस्त्रिषितोऽस्मि बुभुक्षितश्चेति ।

ते कथयन्ति भदन्त संघरक्षित परिभुंक्ष्वेति स कथयति संघमध्ये भोक्ष्यामीति । ते कथयन्ति भदन्त संघरक्षित मार्गपरिखिन्नस्त्वमिदानीमेव भुंक्ष्व आदीनवोऽत्र भविष्यतीति । स भुक्त्वा एकान्ते प्रक्रम्यावस्थितः

यावत्तेषां भोजनकालो जातः गण्डिराकोटिता । ते स्वकस्वकानि पात्राण्यादाय यथागन्त्र्या निषण्णाः ते च निषण्णाः विहारश्चान्तर्हितः ततस्तेषां स्वानि पात्राण्ययोमुद्गराणि प्रादुर्भूतानि । ततस्तैरयोमयैर्मुद्गरैः परस्परं शिरांसि भिन्नानि । ते भग्नशिरसो दुःखवेदनाभ्याहता आर्त्तस्वरं क्रन्दन्ति । यावद्भोजनकालोऽतिक्रान्तः स विहारस्तादृश एव पुनरपि प्रादुर्भूतः ते च भिक्षवस्तथैव शान्तेनेर्यापथेनावस्थिताः

तत आयुष्मां संघरक्षितस्तेषां सकाशमुपसंक्रम्य पृच्छति । के यूयमायुष्मन्तः केन वा कर्मणा इहोपपन्ना इति । ते कथयन्ति भदन्त संघरक्षित दुष्कुहका जाम्बूद्वीपका मनुष्या न श्रद्दधास्यन्ति ।

स कथयत्यहं प्रत्यक्षदर्श्येव कथं न श्रद्धास्यामि । ते कथयन्ति भदन्त संघरक्षित वयं काश्यपस्य सम्यक्संबुद्धस्य श्रावका आसंस्तैरस्माभिर्भक्ताग्रे रणमुत्पादितं तस्य कर्मणो विपाकेन वयं प्रत्येकनरके उपपन्नाः स्थानमेतद्विद्यते य<ं> इदमस्माकमितश्च्युतानां नरको<प>पृष्ठअत्तिर्भविष्यति । तत्साधु भदन्त संघरक्षित जम्बुद्वीपं गत्वा सब्रह्मचारिणां विस्तरेणैतमर्थमारोचय मा आयुष्मन्तस्संघमध्ये रणमुत्पादयिष्यथ : मा तादृशस्य दुःखसमूहस्य भागिनो भविष्यथ : तद्यथा श्रमणाः काश्यपीया इति । स तथेति प्रतिज्ञाय संप्रस्थितो

यावत्पश्यति तथैव द्वितीयं विहारमुद्गतमंचपीठवेदिकाजालवातायनगवाक्षपरिषण्डमण्डितं नानावृक्षपरिवारितं पुष्करिणीतडागोपशोभितं हंसक्रौञ्चमयूरशुकशारिकाकोकिलाभिनिकूजितं देवभवनमिव श्रिया ज्वलन्तम् । भिक्षूंश्च सुप्रावृतनिवस्तां शान्तेनेर्यापथेनावस्थिताम् । स सगौरवस्तेषां सकाशमुपसंक्रान्तः

ततस्तैस्ससम्<भ्>रमैरसौ संभाषित<ः> । स्वागतं स्वागतं भदन्तसंघरक्षिताय । कुतस्त्वमेतर्ह्यागच्छसीति । तेन यथावृत्तं सर्वमारोचितम् । ततस्तैर्विश्रामितः मार्गश्रमे प्रतिविनोदिते विहारं प्रवेशितो

यावत्पश्यति शोभनामासनप्रज्ञप्तिः कृता । प्रणीतं च्<आहारमु>पृष्ठआन्वाहृतम् । (प्रव्र्-विइइ २५५) स तैरुक्तो भदन्त संघरक्षित मा तृषितो मा बुभुक्षितो वा । स कथयति आयुष्मन्त<स्> तृषितोऽस्मि बुभुक्षितश्चेति ।

ते कथयन्ति भदन्त संघरक्षित भुंक्ष्वेति । स कथय<त्>इ संघमध्ये एव भोक्ष्यामीति । ते कथयन्ति भदन्त सं<घरक्षित> (४३ = ग्ब्म् ६.६८७) मार्गपरिखिन्नस्त्वमिदानीमेव भुंक्ष्व आदीनवोऽत्र भविष्यतीति । स भुक्त्वा एकान्ते प्रक्रम्यावस्थितः

यावत्तेषां भोजनकालो जातो गण्डिराकोटिता ते स्वकस्वकानि पात्राण्यादाय यथागन्त्र्या निषण्णाः विहारश्चान्तर्हितः तदन्नपानमयोरसं प्रादुर्भूतं ततस्तैरार्त्तस्वरं क्रन्दद्भिरयोरसेन परस्परं तावदात्मा परिषिक्तो यावद्भोजनकालोऽतिक्रान्त इत्यतिक्रान्ते च भोजनकाले स विहारः पुनरपि तादृश एव प्रादुर्भूतस्ते च भिक्ष<व>स्तथैव शान्तेनेर्यापथेनावस्थिताः

तत आयुष्मां संघरक्षितस्तेषां सकाशमुपसंक्रम्य पृच्छति । के यूयमायुष्मन्तः केन वा कर्मणा इहोपपन्ना <इति> । ते कथयन्ति भदन्त संघरक्षित दुष्कुहका जाम्बूद्वीपका मनुष्या न श्रद्धास्यन्ति

स कथयत्यहं प्रत्यक्षदर्श्येव कथं न श्रद्धास्यामि । ते कथयन्ति भदन्त संघरक्षित वयं काश्यपस्य सम्यक्संबुद्धस्य श्रावका आसम् । यावत्स<ंघस्य> स्नेहलाभस्संपन्नः आगन्तुकाश्च भिक्षवोऽभ्यागतास्तैरस्माभिर्मात्सर्यपरिगृहीतैरेवं चित्तमुत्पाद्य वाङ्निश्चारिता न तावद्भोजयिष्यामो यावदागन्तुका भिक्षवो न विप्रक्रामन्तीति । तथैव च कृतम् । यावत्सप्ताहमकालदुर्दिनं प्रादुर्भूतं येन तदन्नपानं क्लेदितमयोग्यं संवृत्तम् । ते वयं श्रद्धादेयं विनिपात्येह प्रत्येकनरके उपपन्ना<ः> स्थानमेतद्विद्यते । यद्<अस्माकम्> इतश्च्युतानां नरकोपपत्तिर्भविष्यति । तत्साधु भदन्त संघरक्षित जम्बुद्वीपं गत्वा सब्रह्मचारिणामेतमर्थं विस्तरेणारोचय । मा यूयमायुष्मन्तः श्रद्धादेयं विनिपातयिष्यथ : मा तादृशस्य दुःखसमूहस्य भागिनो भविष्यथ : तद्यथा श्रमणाः काश्यपीया इति । स तथेति प्रतिश्रुत्य प्रतिज्ञाय संप्रस्थितो

यावत्तृतीयं विहारं पश्यति उद्गतमंचपीठवेदिकाजालवातायनगवाक्षपरि<षण्ड>मण्डितं नानावृक्षपरिवारितं पुष्करिणीतडागोपशोभितं हंसक्रौञ्चमयूरशुकशारिकाकोकिलाभिनिकूजितं देवभवनमिव श्रिया ज्वलन्तं भिक्षूंश्च सुप्रावृतसुनिवस्तां शान्तेनेर्यापथेनावस्थिताम् । स सगौरवस्तेषां सकाशमुपसंक्रान्तः

ततस्तैस्ससंभ्रमैरसौ संभाषितः स्वागतं स्वागतं भदन्तसंघरक्षिताय कुतस्त्वमेतर्ह्यागच्छसीति । तेन यथावृत्तं सर्वमारोचितम् । ततस्तैर्विश्रामितो मार्गश्रमे प्रतिविनोदिते विहारं प्रवेशितो ।

यावत्पश्यति शोभनामासनप्रज्ञप्तिः <कृता> प्रणीतं चाहारमुपान्वाहृतम् । (प्रव्र्-विइइ २५६) स तैरुक्तो भदन्त संघरक्षित मासि तृषितो बुभुक्षितो वा । स कथयत्यायुष्मन्तस्त्रिषितोऽस्मि बुभुक्षितश्चेति ।

ते कथयन्ति भदन्त संघरक्षित भुंक्ष्वेति । स कथयति संघमध्ये एव भोक्ष्यामीति । ते कथयन्ति भदन्त संघरक्षित मार्गपरिखिन्न<स्त्व>मिदानीमेव भुंक्ष्वादीनवोऽत्र भविष्यतीति । स भुक्त्वा एकान्ते प्रक्रम्यावस्थितो ।

यावत्तेषां भोजनकालो जातः गण्डिराकोटिता स च तेषां विहार आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्यातुमारब्धः तेऽपि भिक्षवः तस्मिन्न् (४४ = ग्ब्म् ६.६८८) एव विहारे आर्त्तस्वरं क्रन्दन्तस्तावद्दग्धा यावद्भोजनकालोऽतिक्रान्तः अतिक्रान्ते भोजनकाले स विहारः पुनस्तादृश एव प्रादुर्भूतः ते च भिक्षवस्तथैव शान्तेनेर्यापथेनावस्थिताः

तत आयुष्मां संघरक्षितस्तेषां सकाशमुपसंक्रम्य पृच्छति । के यूयमायुष्मन्तः केन वा कर्मणा इहोपपन्ना इति । ते कथयन्ति भदन्त संघरक्षित दुष्कुहका जाम्बूद्वीपका मनुष्या न श्रद्धास्यन्ति ।

स कथयत्यहं प्रत्यक्षदर्श्येव कथं न श्रद्धास्यामि । ते कथयन्ति भदन्त संघरक्षित वयं काश्यपस्य सम्यक्संबुद्धस्य श्रावका आसन् दुःशीलाः पापधर्माणस्ते वयं शीलवद्भिर्भिक्षुभिर्विहारान्निष्कासिताः तैरस्माभिः शून्यविहार आवासितो

यावत्तत्रैको परिभ्रमं शीलवान् भिक्षुरागतः ततोऽस्माकं बुद्धिरुत्पन्ना तिष्ठत्वयमेकोऽस्माकं दक्षिणां शोधयिष्यतीति । स तत्रैवावस्थितो यावत्तस्यानुषङ्गेन पुनरपि बहवो भिक्षवः शीलवन्तोऽभ्यागताः तैस्ततोऽपि वयं निर्वासितास्

ततोऽस्माभिर्जातामर्षैः शुष्काणि काष्ठानि तृणानि गोमयान्युपसंहृत्य सर्वविहार आदीपितः तत्र च बहवः शैक्षाशैक्षा भिक्षवो दग्धास्ते च वयं तस्य कर्मणो विपाकेन प्रत्येकनरके उपपन्नाः स्थानमेतद्विद्यते यद्<अस्माकम्> इतश्च्युतानां नरके उपपत्तिर्भविष्यति । तत्साधु भदन्त संघरक्षित जम्बूद्वीपं गत्वा सब्रह्मचारिणामेतमर्थं विस्तरेणारोचय । मा यूयमायुष्मन्तस्सब्रह्मचारिणामन्तिके दुष्टं चित्तमुत्पादयिष्यथ मा तादृशस्य दुःखसमूहस्य भागिनो भविष्यथ तद्यथा श्रमणाश्काश्यपीया इति । स तथेति प्रतिज्ञाय संप्रस्थितः ।

यावत्सत्वानद्राक्षी<त्> स्तम्भाकारां कुड्याकारां पुष्पाकारां फलाकारां रज्<ज्>वाकारां संमार्जन्याकारामुलूखलाकारां खट्वाकारां {एमेन्द्तो तट्ट्वाकारां} स्थाल्याकारां मध्ये च्छिन्नांस्तन्तुना धार्यमाणां गच्छन्तः आयुष्मानपि संघरक्षितः अनुपूर्वेण जनपदां गच्छति ।

यावदन्यतमस्मिन्नाश्रमपदे पंचमात्राणि ऋषिशतानि प्रतिवसन्ति तैरायुष्मान् संघरक्षितो दूरत एव दृष्टः ततस्ते संजल्पं कर्तुमारब्धाः शृण्वन्तु भवन्त इमे श्रमणाश्शाक्यपुत्रीया बहुभाषिणो नास्य केनचिद्वचनं दातव्यमिति क्रियाकारं कृत्वावस्थिताः ।

(प्रव्र्-विइइ २५७)
आयुष्मानपि संघरक्षितः शान्तेनेर्यापथेन तेषां सकाशमुपसंक्रम्य प्रतिश्रयं याचितुमारब्धः न च कश्चिद्वचनमनुप्रयच्छति । तत्र ऋषिरेकस्सशुक्लधर्मः स कथयति किं युष्माकं प्रतिश्रयो न दीयते युष्माकं दोषोऽस्ति बहुभाषिणो यूयम् । तथापि समयेन दास्ये यत्किंचिन्न मन्त्रयसि । आयुष्मां संघरक्षितः कथयति । ऋषे एवं भवतु न मन्त्रयामि ।

तत्रैको ऋषिर्जनपदचारिकां गतः तस्य सन्तिका कुटिका आयुष्मते संघरक्षिताय दत्ता । अत्र शय्यां कल्पयेति । आयुष्मता संघरक्षितेन सा कुटिका सिक्ता संमृष्टा सुकुमारी गोमयकार्षी दत्ता ।

स तैर्दृष्टः ते कथयन्ति । भवन्त<ः> शुच्युपचारा एते श्रमणाश्शाक्यपुत्रीया इत्यथायुष्मां (४४ = ग्ब्म् ६.६८९) संघरक्षितो बहिः कुटिकायाः पादौ प्रक्षाल्य कुटिकां प्रविश्य निषण्णः पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखां स्मृतिमुपस्थाप्य ।

अथ तस्मिन्नाश्रमपदे देवता अध्युषिता सा रात्र्या<ः> प्रथमे यामे येनायुष्मां संघरक्षितस्तेनोपसंक्रान्ता उपसंक्रम्य कथयत्यार्य धर्मं देशयेति । स कथयति भगिनि सुखिता त्वं मया क्रियाकारेण प्रतिश्रयो लब्धः किमिच्छसि निष्कासनायेति । सा संलक्षयति । श्रान्तकोऽयं प्रव्रजितस्स्वपितु {ओर्सुपितु?} मध्यमे यामे उपसंक्रमिष्यामीति । सा मध्यमे यामे उपसंक्रम्य कथयति आर्य धर्मं देशयेति । स कथयति भगिनि अशक्या {रेअद्<तूष्णीं भवितुम्> अशक्या?} त्वं नियतं मां निष्कासयितुमिच्छसीति । सा संलक्षयत्यद्याप्ययं प्रव्रजितो निद्राविह्वल एव पश्चिमे यामे उपसंक्रमिष्यामीति । सा पश्चिमे यामे उपसंक्रम्य कथयत्यार्य किं स्वपिषि प्रभाता रजनी । उत्तिष्ठ धर्मं देशयेति । स कथयति भगिनि सर्वथा निष्कासितोऽहं त्वयेति ।

सा कथयत्यार्य किं भविष्यति प्रभाता रजनी यदि निष्कासयिष्यन्ति गमिष्यसि । अपि तु ननूक्तं भगवता भयभैरवसहिष्णुना ते भवितव्यमिति । आयुष्मान् संघरक्षितस्संलक्षयति । शोभनमियं भगिनी कथयति य<दि> निष्कासयिष्यन्ति गमिष्यामीति । अपि तु ब्राह्मणा एते ब्राह्मणप्रतिसंयुक्ता गाथा भाषितव्या इति स ब्राह्मणवर्गं स्वाध्यायितुमारब्धः ॥

न नग्नचर्या न जटा न पंको नानाशनं स्थण्डिलशायिका वा ।
न रजोमलं नोत्कुटुकप्रहाणं शोधयति मर्त्यमवितीर्णका<ं>क्षम्* ॥
योऽलंकृतश्चापि चरेत धर्मं दान्तः शान्तस्संयतो ब्रह्मचारी ।
सर्वेषु भूतेषु निधाय दण्डं स ब्राह्मणस्स श्रमणस्स भिक्षुः ॥

तैश्श्रुतं संलक्षयन्ति । ब्राह्मणप्रतिसंयुक्ता गाथा भाषत इत्येक उपसंक्रान्तो द्वितीयस्तृतीयो यावत्* सर्वएऽन्ते उपसंक्रान्ताः । तथा च तया देवतया अधिष्ठिता यथा परस्परं न पश्यन्ति ।

ततः पश्चादायुष्मता संघरक्षितेन नगरोपमं सूत्रमुपनिक्षिप्तम्* ॥

(प्रव्र्-विइइ २५८)
पूर्वं मे भिक्षवः संबोधिमनभिसंबुद्धस्यैकाकिनो रहोगतस्य प्रतिसंलीनस्यैवं चेतसि चेतःपरिवितर्क उदपादि । कृच्छ्रं वतायं लोक आपन्नो यदुत जायतेऽपि जीर्यतेऽपि म्रियतेऽपि च्यवतेऽप्युपपद्यतेऽपि । अथ च पुनरिमे सत्वा जरामरणस्योत्तरे निःसरणं यथाभूतं न प्रजानन्ति ॥ तस्य ममैतदभवत्* कस्मिं सति जरामरणं भवति किंप्रत्ययं च पुनर्जरामरणमिति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । जात्यां सत्यां जरामरणं भवति जातिप्रत्ययं च पुनर्जरामरणमिति ।

तस्य ममैतदभवत्* कस्मिं सति जातिर्भवति किंप्रत्यया च पुनर्जातिरिति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । भवे सति जातिर्भवति भवप्रत्यया च पुनर्जातिरिति ।

तस्य ममैतदभवत्कस्मिं सति भवो भवति किंप्रत्ययश्च पुनर्भव इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । (४५ = ग्ब्म् ६.६९०) उपादाने सति भवो भवति उपादानप्रत्ययश्च पुनर्भव इति ।

तस्य ममैतदभवत्* कस्मिं सत्युपादानं भवति किंप्रत्ययं च पुनरुपादान<ं> इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । तृष्णायां सत्यामुपादानं भवति । तृष्णाप्रत्ययं च पुनरुपादानमिति ।

तस्य ममैतदभवत्* कस्मिं सति तृष्णा भवति किंप्रत्यया च पुनस्तृष्णेति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । वेदनायां सत्यां तृष्णा भवति वेदनाप्रत्यया च पुनस्तृष्णेति ।

तस्य ममैतदभवत्* कस्मिं सति वेदना भवति किंप्रत्यया च पुनर्वेदनेति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । स्पर्शे सति वेदना भवति स्पर्शप्रत्यया च पुनर्वेदनेति ।

तस्य ममैतदभवत्* कस्मिं सति स्पर्शो भवति किंप्रत्ययश्च पुनस्स्पर्श इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । षडायतने सति स्पर्शो भवति षडायतनप्रत्ययश्च पुन<ः> स्पर्श इति ।

तस्य ममैतदभवत्* कस्मिं सति षडायतनं भवति । किंप्रत्ययं च पुनष्षडायतनमिति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । नामरूपे सति षडायतनं भवति । नामरूपप्रत्ययं च पुनः षडायतनमिति ॥

तस्य ममैतदभवत्* कस्मिं सति नामरूपं भवति किंप्रत्ययं च पुनर्नामरूपमिति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । विज्ञाने सति नामरूपं भवति विज्ञानप्रत्ययं च पुनर्नामरूपमिति ।

तस्य ममैतदभवत्* कस्मिं सति विज्ञानं भवति किंप्रत्ययं च पुनर्विज्ञानमिति । तस्य मम विज्ञानात्प्रत्युदावर्तते मानसं नातः परेण व्यतिवर्तते ।

(प्रव्र्-विइइ २५९)
यदुत विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययस्स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययमुपादानमुपादानप्रत्ययो भवः भवप्रत्यया जातिर्जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्त्येवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवतीति ।

तस्य ममैतदभवत्कस्मिन्नसति जरामरणं न भवति कस्य निरोधाच्च पुनर्जरामरणनिरोध इति । तस्य मम योनिशो मनसि कुर्वतः एवं यथाभूतस्याभिसमयो बभूव । जात्यामसत्यां जरामरणं न भवति जातिनिरोधाच्च पुनर्जरामरणनिरोध इति ॥

तस्य ममैतदभवत्* कस्मिन्नसति जातिर्न भवति । कस्य निरोधाच्च पुनर्जातिनिरोध इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । भवे असति जातिर्न भवति भवनिरोधाच्च पुनर्जातिनिरोध इति ।

तस्य ममैतदभवत्* कस्मिन्नसति भवो न भवति कस्य निरोधाच्च पुनर्भवनिरोध इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । उपादाने (४५ = ग्ब्म् ६.६९१) असति भवो न भवति उपादाननिरोधाच्च पुनर्भवनिरोध इति ॥

तस्य ममैतदभवत्* कस्मिन्नसति उपादानं न भवति कस्य निरोधाच्च पुनरुपादाननिरोध इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । तृष्णायामसत्यामुपादानं न भवति तृष्णानिरोधाच्च पुनरुपादाननिरोध इति ।

तस्य ममैतदभवत्* कस्मिन्नसति तृष्णा न भवति कस्य निरोधाच्च पुनस्तृष्णानिरोध इति तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । वेदनायामसत्यां तृष्णा न भवति वेदनानिरोधाच्च पुनस्तृष्णानिरोध इति ।

तस्य ममैतदभवत्कस्मिन्नसति वेदना न भवति । कस्य निरोधाच्च पुनर्वेदनानिरोध इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । स्पर्शे असति वेदना न भवति स्पर्शनिरोधाच्च पुनर्वेदनानिरोध इति ।

तस्य ममैतदभवत्* कस्मिन्नसति स्पर्शो न भवति कस्य निरोधाच्च पुनः स्पर्शनिरोध इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिस<म>यो बभूव । षडायतने असति स्पर्शो न भवति । षडायतननिरोधाच्च पुन<ः> स्पर्शनिरोध इति ।

तस्य ममैतदभवत्* कस्मिन्नसति षडायतनं न भवति कस्य निरोधाच्च पुनष्षडायतननिरोध इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । नामरूपे असति षडायतनं न भवति । नामरूपनिरोधाच्च पुनः षडायतननिरोध इति ।

तस्य ममैतदभवत्* कस्मिन्नसति नामरूपं न भवति कस्य निरोधाच्च पुनर्नामरूपनिरोध इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । विज्ञाने असति नामरूपं न भवति । विज्ञाननिरोधाच्च पुनर्नामरूपनिरोध इति ।

(प्रव्र्-विइइ २६०)
तस्य ममैतदभवत्* कस्मिन्नसति विज्ञानं न भवति कस्य निरोधाच्च पुनर्विज्ञाननिरोध इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । संस्कारेष्वसत्सु विज्ञानं न भवति । संस्कारनिरोधाच्च पुनर्विज्ञाननिरोध इति ।

तस्य ममैतदभवत्* कस्मिन्नसति संस्कारा न भवन्ति कस्य निरोधाच्च पुनः संस्कारनिरोध इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । अविद्यायामसत्यां संस्कारा न भवन्ति अविद्यानिरोधाच्च पुनः संस्कारनिरोध इति

<यदुत अविद्यानिरोधात्संस्कारनिरोधः> संस्कारनिरोधाद्विज्ञाननिरोधो विज्ञाननिरोधान्नामरूपनिरोधो नामरूपनिरोधात्षडायतननिरोधः षडायतननिरोधात्स्पर्शनिरोधः स्पर्शनिरोधाद्वेदनानिरोधः वेदनानिरोधात्तृष्णानिरोधः तृष्णानिरोधादुपादाननिरोधः उपादाननिरोधाद्भवनिरोधो भवनिरोधाज्जातिनिरोधः जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यंत्येवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति ।

तस्य ममैतदभवदधिगतो मे पौराणो मार्गः पौराणं (४६ = ग्ब्म् ६.६९२) वर्त्म पौराणं पटुमं पूर्वकैरृषिभिर्यातानुयातम् ।

तद्यथा पुरुषोऽरण्ये प्रवणेऽन्वाहिण्डमानः अधिगच्छेत्पौराणं मार्गं पौराणं वर्त्म पौराणं पटुमं पूर्वकैर्मनुष्यैर्यातानुयातं स तमधिगच्छेत्* स तमधिगच्छं पश्येत्पौराणं नगरं पौराणीं राजधानीमारामसंपन्नां वनसंपन्नां पुष्करिणीसंपन्नां शुभां दाववतीं रमणीयां दृष्ट्वा च पुनरस्यैवं स्याद्यन्वहं राज्ञे गत्वा आरोचयेयमिति । स राज्ञे गत्वा आरोचयति ।

यत्खलु देव जानीया इहाहमद्राक्षमरण्ये प्रवणेऽन्वाहिण्डमाणः पौराणं मार्गं पौराणं वर्त्म पौराणं पटुमं पूर्वकैर्मनुष्यैर्यातानुयातम् । सोऽहं तमनुगतवान्* सोऽहं तमनुगच्छन्नद्राक्षं पौराणं नगरं पौराणीं राजधानीमारामसंपन्नां वनसंपन्नां पुष्करिणीसम्पन्नां शुभां दाववतीं रमणीयां तद्देवो नगरं मापयतु तद्राजा नगरं समापयेत्* । सा च स्याद्राजधानी अपरेण समयेन रिद्धा च स्फीता च क्षेमा च सुभिक्षा चाकीर्णबहुजनमनुष्या च ॥ एवमेवाधिगतो मे भिक्षवः पुराणो मार्गः पुराणं वर्त्म पुराणं पटुमं पूर्वकैरृषिभिर्यातानुयातम् ।

कतमोऽसौ भिक्षवः पुराणो मार्गः पुराणं वर्त्म पुराणं पटुमं पूर्वकैरृषिभिर्यातानुयातं यदुतार्याष्टाङ्गो मार्गः तद्यथा सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाक्* सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिरयमसौ भिक्षवः पुराणो मार्गः पुराणं वर्त्म पुराणं पटुमं पूर्वकैरृषिभिर्यातानुयातम् ।

सोऽहं तमनुगतवान्* सोऽहं तमनुगच्छं जरामरणमद्राक्षं जरामरणसमुदयं जरामरणनिरोधं जरामरणनिरोधगामिनीं च प्रतिपदमद्राक्षम् ।

(प्रव्र्-विइइ २६१)
जातिं भवमुपादानं तृष्णां वेदनां स्पर्शं षडायतनं नामरूपं विज्ञानं संस्कारानद्राक्षं संस्कारसमुदयं संस्कारनिरोधं संस्कारनिरोधगामिनीं प्रतिपदमद्राक्षम् । सोऽहमिमान् धर्मां स्वयमभिज्ञयाभिसंबुद्ध्य भिक्षूणामारोचयामि भिक्षुणीनामुपासकानामुपासिकानामन्येषां च श्रमणब्राह्मणचरकपरिव्राजकानाम्* ।

तत्र भिक्षुरपि सम्यक्प्रतिपद्यमान आराधको भवत्याराधयति न्याय्यं धर्मं कुशलम् । भिक्षुण्युपासकोपासिकास्सम्यक्प्रतिपद्यमाना आराधिका भवंत्याराधयन्ति न्याय्यं धर्मं कुशलम् । एवमिदं ब्रह्मचर्यं वैस्तारिकं बाहुजन्यं पृथुभूतं यावद्देवमनुष्येभ्यस्सम्यक्सुप्रकाशितम् । ततोऽवसाने परिणामितम् ।

यानीह भूतानि समागतानि स्थितानि भूमावथवान्तरिक्षे ।
कुर्वन्तु मैत्रीं सततं प्रजासु दिवा च रात्रौ च चरन्तु धर्ममिति ॥

सर्वैस्तैः सहसत्याभिसमयादनागामिफलं प्राप्तम् । रिद्धिश्चाभिनिर्हृता ।

सुभाषितं सुभाषितमिति सर्वैर्नादो मुक्तः ततस्तया देवतया रिद्ध्यभिसंस्कारा<ः> प्रतिप्रस्रब्धाः परस्परं द्रष्टुमारब्धाः तेऽन्योन्यं कथयन्ति । भोस्त्वमिहागतस्त्वमप्यागतः (४६ = ग्ब्म् ६.६९३) आगतोऽहं शोभन<ं> इति ।

ते लब्धोदया लब्धसंभाराः कथयन्ति लभेमहि वयं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं चरेम वयं भगवतोऽन्तिके ब्रह्मचर्यमिति ।

स स्मितपूर्वंगमः कथयति साधु साध्वायुष्मन्त उदारो व उन्मद्गु कल्याणं प्रतिभानमुक्तं च भगवता पंचानुशंसा<ं> संपश्यता पण्डितेन अलमेव प्रव्रज्याधिमुक्तेन भवितुम् । कतमान् पंच ।

आवेणिको मे स्वार्थोऽनुप्राप्तो भविष्यतीति संपश्यता पण्डितेन अलमेव प्रव्रज्याधिमुक्तेन भवितुम् ।

येषामहं दासः प्रेष्यो निर्देश्यो भुजिष्यो नयेनकाम<ंगम>स्तेषां पूज्यश्च भविष्यामि प्रशंस्यश्चेति संपश्यता पण्डितेन अलमेव प्रव्रज्याधिमुक्तेन भवितुम् ।

अनुत्तरं वा योगक्षेमं निर्वाणमनुप्राप्स्यामीति संपश्यता पण्डितेन अलमेव प्रव्रज्याधिमुक्तेन भवितुम् ।

अनुत्तरं वा योगक्षेमं निर्वाणमनुप्राप्नुवन्त आपन्नकस्य मे सतो देवेषूपपत्तिर्भविष्यतीति संपश्यता पण्डितेन अलमेव प्रव्रज्याधिमुक्तेन भवितुम् ।

अनेकपर्यायेण प्रव्रज्या वर्णिता बुद्धैश्च बुद्धश्रावकैश्च सद्भिः (प्रव्र्-विइइ २६२) सम्यग्गतैस्सत्पुरुषैरिति संपश्यता पण्डितेन अलमेव प्रव्रज्याधिमुक्तेन भवितुम् ।

तत्किं भगवतोऽन्तिके प्रव्रजथ आहोस्विन्ममेति । ते कथयन्ति । भगवतः आयुष्मान् संघरक्षितः कथयति । यद्येवमागच्छत भगवत्सकाशं गच्छामः ते कथयन्ति भदन्त संघरक्षित किमस्मदीयया रिद्ध्या गच्छामः आहोस्वि<त्> त्वदीययेति । श्रुत्वा आयुष्मान् संघरक्षितो व्यथितः स संलक्षयत्येभिर्मदीयेनानुभावेनैवंविधा गुणगणा अधिगताः अहं नाम कोलोपमः संवृत्तः स हीनदीनवदनः कथयति तिष्ठन्तु तावदायुष्मन्तो मुहूर्तं मे किंचित्करणीयमस्तीति सोऽन्यतरद्वृक्षमूलमुपनिशृत्य निषण्णः पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखां स्मृतिमुपस्थाप्य ।

उक्तं हि भगवता । पंचानुशंसा बाहुश्रुत्ये कतमे पंच । धातुकुशलो भवत्यायतनकुशलः प्रतीत्यसमुत्पादकुशलः स्थानास्थानकुशलः अपरप्रतिबद्धा चास्याववादानुशासनी भवतीति । तेनोद्यच्छमानेन घटमानेन व्यायच्छमानेन सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतमर्हं संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चनः आकाशपाणितलसमचित्तो वासीचन्दनकल्पोऽविद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्योऽभिवाद्यश्च संवृत्तः ।

तेन तेऽभिहिता गृह्णन्तु भवन्तो मदीयं चीवरकर्णकं मामिकया रिद्ध्या गच्छाम इति । ते तस्य चीवरकर्णके लग्नाः तत आयुष्मान् संघरक्षितो विततपक्ष इव हंसराज रिद्ध्या उपरि विहायसा प्रक्रान्तः

यावत्तानि पंच वणिक्छतानि भाण्डं प्रतिशामयन्ति स तैर्दृष्टस्ते कथयन्ति आर्य संघरक्षित स्वागतम्* । आगतस्त्वमागतोऽहम्* (४७ = ग्ब्म् ६.६९४) कुत्र गच्छसि स कथयति भगवत्सकाशमिमानि पंच कुलपुत्रशतान्याकांक्षन्ति स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावमिति ।

ते कथयन्त्यार्य संघरक्षित वयमपि प्रव्रजिष्यामः अवतरस्व तावद्यावद्भाण्डं प्रतिशामयाम इति । आयुष्मान् संघरक्षितोऽवतीर्णः तैर्भाण्डं प्रतिशामितम् । ततस्तत्कुलपुत्रसहस्रमादाय येन भगवांस्तेनोपसंक्रान्तः ।

तेन खलु समयेन भगवाननेकशतायां भिक्षुपर्षदि पुरस्तान्निषण्णो धर्मं देशयति । अद्राक्षीद्भगवानायुष्मन्तं संघरक्षितं दूरादेव सप्राभृतमागच्छन्तं दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म । पश्यथ यूयं भिक्षवः संघरक्षितं भिक्षुं दूरादेवागच्छन्तम् । एवं भदन्तैष भिक्षवः संघरक्षितो भिक्षुः सप्राभृतमागच्छति । नास्ति तथागतस्यान्यदेवंविधं प्राभृतं यथा वैनेयप्राभृतम् ।

अथायुष्मान् सङ्घरक्षितो येन भगवांस्तेनोपसंक्रान्तः उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः एकान्तनिषण्ण आयुष्मान् संघरक्षितो भगवन्तमिदमवोचदिदं भदन्त कुलपुत्रसहस्रमाकांक्षति स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं (प्रव्र्-विइइ २६३) भिक्षुभावं तद्भगवान् प्रव्राजयतूपसंपादयतु अनुकंपामुपादायेति । भगवता एहिभिक्षुकया आभाषिता<ः> । एत भिक्षवश्चरत ब्रह्मचर्यमिति । भगवतो वाचावसानसमये समनन्तरमेव मुण्डास्संवृत्ताः संघाटीप्रावृताः सप्ताहावरोपितकेशश्मश्र्वः पात्रकरकव्यग्रहस्ता वर्षशतोपसम्पन्नस्य भिक्षोरीर्यापथेनावस्थिताः ।

एहीति चोक्ताश्च तथागतेन मुण्डाश्च सांघाटिपरीतदेहाः
सद्यः प्रशान्तेन्द्रिया एव तस्थुर्नेपच्छिता बुद्धमनोरथेन ।

ततो भगवता तेषामववादो दत्तः तैरुद्यच्छमानैर्घटमानैर्व्यायच्छमानैस्सर्वक्लेशप्रहाणा<दर्हत्वं साक्षा>त्कृतमर्हन्तस्संवृत्ताः त्रैधातुकवीतरागाः समलोष्टकाञ्चनाः आकाशपाणितलसमचित्ताः वासीचन्दनकल्पाः विद्याविदारिताण्डकोशाः विद्याभिज्ञाप्रतिसंवित्प्राप्ताः भवलाभलोभसत्कारपराङ्मुखाः सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्याश्च संवृत्ताः

तत आयुष्मान् संघरक्षितो बुद्धं भगवन्तं पृच्छति ॥ इहाहं भदन्त सत्वानद्राक्षं कुड्याकारां स्तम्भाकारां वृक्षाकारां पत्राकारां पुष्पाकारां फलाकारां रज्<ज्>वाकारां संमार्जन्याकारां खट्वाकारान् {एमेन्द्तो तट्ट्वाकाराण्} उलूखलाकारां स्थाल्याकारां मध्ये च्छिन्नान् तन्तुना धार्यमाणामागच्छन्तः किन् तैर्भदन्त कर्म कृतं यस्य कर्मणो विपाकेन एवंविधा<ः> संवृत्ता इति ।

भगवानाह । तैरेव संघरक्षित सत्वैः कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यभावीनि तैः कर्माणि कृता<न्युपचिता>नि कोऽन्यः प्रत्यनुभविष्यति । न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्यशुभानि च ।

न प्रणश्यन्ति कर्माण्यपि कल्पशतैर्(४७ = ग्ब्म् ६.६९५) अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥

भूतपूर्वं भिक्षवोऽस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लोक उत्पन्नः तथागतोऽर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* स वाराणसीनगरीमुपनिशृत्य विहरति ऋषिवदने मृगदावे । तस्यैते श्रावका आसं भिक्षवः श्रामणेरकाः वैय्यापृत्यकराश्च ।

यांस्त्वं संघरक्षित सत्वानद्राक्षीः कुड्याकारांस्ते भिक्षवः (प्रव्र्-विइइ २६४) आसं<स्> तैस्सांघिकं कुड्यं श्लेष्मणा नाशितं <ते> तस्य कर्मणो विपाकेन कुड्याकारास्संवृत्ताः

यांस्त्वं सत्वानद्राक्षी<स्> स्तंभाकारांस्तेऽपि भिक्षवः आसंस्तैस्सांघिकं स्तम्भं शिङ्घाणकेन नाशितं ते स्तम्भाकारास्संवृत्ताः

या<ं>स्त्वं सत्वानद्राक्षीः वृक्षाकारां पत्राकारां पुष्पाकारां फलाकारांस्तेऽपि भिक्षवः आसंस्तैरपि सांघिकानि वृक्षपत्रपुष्पफलानि पौद्गलिकपरिभोगेन परिभुक्तानि वृक्षपत्रपुष्पफलाकारास्संवृत्ताः

या<ं>स्त्वं सत्वानद्राक्षी रज्जुसंमार्जन्याकाराम् । तेऽपि भिक्षवः आसंस्तैस्सांघिका रज्<ज्>वस्संमार्जन्यश्च पौद्गलिकपरिभोगेन परिभुक्तास्ते रज्<ज्>वाकारास्संमार्जन्याकाराश्च संवृत्ताः

यस्त्वं सत्वानद्राक्षीस्तट्वकाकारा श्रामणेरका आसीत्* {रेअद्<यं त्वं सत्वमद्राक्षीस्तट्टुकाकारं स श्रामणेरक आसीत्>; च्f. <शिक्ष्.> प्. ५८.१ } पानकवारिकः स तट्वकं{रेअद्<तट्टुकं> wइथ्<शिक्ष्.> प्. ५८.१} निर्मादयत्यागन्तुकाश्च भिक्षवोऽभ्यागताः तैरसौ पृष्टः श्रामणेराद्य संघस्य पानकं भविष्यतीति । स मात्सर्योपहतचित्तः कथयति न पश्यथ मया तट्वकं{रेअद्<तट्टुकं>} निर्मादितं पीतं पानकमिति । ते वृत्तवेलेति नैराश्यमापन्नाः हीनदीनवदना<ः> प्रक्रान्ताः तेन तष्वकाकारस्{रेअद्<तट्टुकाकारस्>} संवृत्तः

यस्त्वं सत्वमद्राक्षीद्{रेअद्<यं त्वं सत्वमद्राक्षीर्>; च्f. <शिक्ष्.> प्. ५८.५ अन्द्<दिव्य्.> प्. ३४३.६} उलूखलाकारं सोऽपि भिक्षुरासीत्तस्य पात्रकर्म प्रत्युपस्थितम् । तत्र चैकश्श्रामणेरकोऽर्हं मुद्रवारे नियु<क्तः । स तेनो>क्तः श्रामणेरक ददस्व मे उलूखले स्तोकं खले<ः> कुट्टयित्वेति । स कथयति स्थविर तिष्ठ तावन्मुहूर्तं व्यग्रोऽस्मि पश्चाद्दास्यामीति । स संजातामर्षस्तीव्रेण पर्यवस्थानेन कथयति । श्रामणेरक यदि मम कल्पेत उलूख<ल>ं स्प्रष्टुं तवैवाहमुलूखले प्रक्षिप्य कुट्टयेयं प्रागेव खले<ः> स्तोकमिति । स श्रामणेरकः संलक्षयति । तीव्रपर्यवस्थानपर्यवस्थितोऽयं यद्यहमस्मै प्रतिवचनं दद्यां भूयस्या मात्रया प्रकोपमापत्स्यतीति । स तूष्णीमवस्थितः यदा पर्यवस्थानं विगतं तदा उपसंक्रम्य कथयति । स्थविर जानीषे त्वं कोऽहमिति । स कथयति जाने । त्वं काश्यपस्य सम्यक्संबुद्धस्य शासने प्रव्रजितः श्रामणेरकः अहमपि <भिक्षुः स्थविरः । यद्यप्येवं तथापि तु> यन्मया प्रव्रजितेन करणीयं तत्कृतम् । किं कृतम् । क्लेशप्रहाणादर्हत्वम् । त्वं सकलबन्धनबद्धः अहं सकलबन्धननिर्मुक्तः । खरं वाक्कर्म निश्चारितमत्ययमत्ययतो देशयाप्येवैतदेव कर्म तनुत्वं परिक्षयं (प्रव्र्-विइइ २६५) पर्यादानं गच्छेदिति । तेनात्ययमत्ययतो देशितम् । तेन उलूखलाकारः संवृत्तः

या<ं>स्त्वं सत्वानद्राक्षी<स्> स्थाल्याकारांस्ते कल्पिकारा आसं भिक्षूणामुपस्थायकाः ते भैषज्यं क्वाथयन्तो (४८ = ग्ब्म् ६.६९६) भिक्षुभिरपृयमुक्ता<ः> तैश्चित्तं प्रदूष्य तास्स्थाल्यो भिन्नाः तेन स्थाल्याकारास्संवृत्ताः ।

य<ं> त्वं सत्वमद्राक्षीः मध्ये च्छिन्नं तन्तुना धार्यमाणं गच्छन्तम् । सोऽपि भिक्षुरासीत्* लाभग्राहिकः तेन मात्सर्याभिभूतेन लाभस्संपरिवर्तितः यो वार्षिकस्स हैमन्तिकः परिणामितो यस्तु हैमन्तिकः स वार्षिकः तस्य कर्मणो विपाकेन मध्ये च्छिन्नस्तन्तुना धार्यते । ॥

भिक्षवस्संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । किं भदन्तायुष्मता संघरक्षितेन कर्म कृतं यस्य कर्मणो विपाकेनाढ्ये महाधने महाभोगे कुले जातः । अर्हत्वं च साक्षात्कृतं महच्च सत्वकार्यं कृतमिति ।

भगवानाह । संघरक्षितेन भिक्षवः कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यभावीनि <संघरक्षितेन भिक्षुणैव कर्माणि कृतान्युपचितानि कोऽन्यः प्रत्यनुभविष्यति> । न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्यशुभानि च । ॥

न प्रणश्यन्ति कर्माण्यपि कल्पशतैरपि ।
सामग्रीं प्राप्य कालं च फलंति ख<लु> देहिनाम्* ॥

भूतपूर्वं भिक्षवोऽस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लो<क> उत्पन्नः तथागतोऽर्हं सम्यक्संबुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* स वाराणसीनगरीमुपनिश्रित्य विहरति ऋषिवदने मृगदावे ।

तस्यायं शासने प्रव्रजितः आसीद्वैय्यापृत्यकरः । पंच चास्य सार्धंविहारिणां शतान्यासं स च कर्वटकनिवासी जनकायः भूयस्या तस्यैव प्रसन्नः तेन तत्र यावदायुर्ब्रह्मचर्यं चरितं न च कश्चिद्गुणगणोऽधिगतः

सोऽपरेण समयेन ग्लानस्संवृत्तः स उपस्थीयते मूलगण्डपत्रपुष्पफलभैषज्यैर्हीयत एव न चास्य सो व्याधिरुपशमं गच्छति । स मरणकालसमये प्रणिधानं कर्तुमारब्धो यन्मया भगवति काश्यपे सम्यक्संबुद्धे यावदायुर्ब्रह्मचर्यं चरितं (प्रव्र्-विइइ २६६) न च कश्चिद्गुणगणोऽधिगतः अनेनाहं कुशलमूलेन योऽसौ भगवता काश्यपेन सम्यक्संबुद्धेनोत्तरो नाम माणवो व्याकृतो भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतोऽर्हं सम्यक्संबुद्ध इति तस्याहं शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कुर्यामिति ।

ततोऽस्य सार्धंविहारिण उपसंक्रान्ताः पृच्छंत्यस्ति उपाध्यायेन कश्चित्ते गुणगणोऽधिगत इति । स कथयति नेति । ते पृच्छन्ति किं प्रणिधानं कृतम्* स कथयति इदं चेदं चेति । ते कथयन्ति वयमप्युपाध्यायं कल्याणमित्रमागम्य तस्यैव भगवतः शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कुर्याम इति ।

ततस्तेन कर्वटकनिवासिना जनकायेन श्रुतमसावाचार्यो ग्लान इति । तेऽप्युपसंक्रम्य पृच्छन्त्यस्ति <कश्चि>दाचार्येण गुणगणोऽधिगत इति । स कथयति नेति । ते कथयन्ति (४८ = ग्ब्म् ६.६९७) किं प्रणिधानं कृतं तेन समाख्यातमिदं चेदं चेति । ते कथयन्ति वयमपि आचार्यं कल्याणमित्रमागम्य तस्यैव भगवतः शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कुर्याम इति ।

किं मन्यध्वे भिक्षवः योऽसौ तेन कालेन तेन समयेन वैय्यापृत्यकरो भिक्षुरासीदेष एवासौ संघरक्षितो भिक्षुः यान्यस्य पंच सार्धंविहारिशतान्यासं तान्येव तानि पंच ऋषिशतानि । योऽसौ कर्वटकनिवासी जनकाय एतान्येव तानि पंच वणिक्छतानि ।

यदनेन तत्र वैय्यापृत्यं कृतं तस्य कर्मणो विपाकेनाढ्ये महाधने महाभोगे कुले प्रत्याजातो यन्मरणसमये प्रणिधानं कृतं तेन <स>र्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतं महच्च वैनेयकार्यं कृतम्

इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाक एकान्तशुक्लानामेकान्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रः तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्* ॥ � ॥

(प्रव्र्-विव्२७)
भिक्षवस्संशयजातास्सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । कुत्र भदन्त निर्मितेन नागकुमारेण तत्प्रथमतरं श्रद्धा प्रतिलब्धा । भगवानाह । अस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लोक उदपादि तथागतोऽर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान् स विंशतिभिक्षुसहस्रपरिवारो वाराणसीं नगरीमुपनिशृय विहरति ऋषिवदने मृगदावे ।

स एवं श्रावकाणां धर्मं देशयति एतानि भिक्षवोऽरण्यानि वृक्षमूलानि शून्यागाराणि पर्वतकन्दरगिरिगुहापलालपुंजाभ्यवकाशश्मशानवनप्रस्थानि प्रान्तानि शयनासनानि ध्यायत भिक्षवो मा प्रमाद्यत मा पश्चाद्विप्रतिसारिणो भविष्यथ : अस्माकमियमनुशासनमिति ।

तत्र केचिद्भिक्षवः सुमेरुपरिषण्डायां ध्यायन्ति । केचिन्मन्दाकिन्या<ः> पुष्करिण्यास्तीरे केचिदनवतप्ते महासरसि केचित्सप्तसु कांचनमयेषु पर्वतेषु । केचित्तासु तासु ग्रामनिगमराजराष्ट्रधानीषु ।

यावदन्यतमोऽचिरजातको नागकुमारस्सुपर्णिना पक्षिराजेन सुमेरुपरिषण्डायामुपरिष्टादपहृयं तेन भिक्षवो ध्यानयोगमनुयुक्ताश्शान्तेनेर्यापथेन दृष्टाः ततोऽस्य चित्तमभिप्रसन्नं

स प्रसादजातश्चित्तमुत्पादयति । मुक्ता एते महात्मान एवंविधा<द्> दुःखविशेषादिति । स तेषु चित्तमभिप्रसाद्य कालगतो वाराणस्यामन्यतमस्मिं षट्कर्मनिरते ब्राह्मणकुले प्रत्याजातः यावदुन्नीतो वर्धितो महान् संवृत्तः

सोऽपरेण समयेन भगवतः काश्यपस्य सम्यक्स<ं>बुद्धस्य शासने प्रव्रजितः तेनोद्यच्छमानेन घटमानेन व्यायच्छमानेन सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतमर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चनः आकाशपाणितलसमचित्तो वासीचन्द<न>कल्पोऽविद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः (४९ = ग्ब्म् ६.६९८) सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्योऽभिवाद्यश्च संवृत्तः

समन्वाहरति । कुतोऽहं च्युतः कुत्रोपपन्नः केन कर्मणेति । स पश्यति तिर्यग्भ्यश्च्युतो मनुष्येषूपपन्नः महाश्रावकेषु चित्तमभिप्रसाद्य इति ।

स मातापितरौ समन्वाहरति । कुत्र मे मातापितराविति यावत्पश्यति नागभवने नागयोन्यां रुदन्तौ तिष्ठतः स रि<द्>ध्या तत्र गत्वा (प्रव्र्-विव्२८) प्रष्टुमारब्धः अम्ब तात किमर्थं रुद्यते । तौ कथयत आर्याचिरजातकोऽस्माकं नागकुमारस्सुपर्णिना पक्षिराजेनापहृतो न ज्ञायते क्वासाविति ।

स कथयत्यंब तात अहमेवासौ च्युतः कालगतः षट्कर्मनिरते ब्राह्मणकुले प्रत्याजातः काश्यप<स्य> सम्यक्संबुद्धस्य शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम् ।

आर्य आश्चर्यमेतदद्भुतं तादृशोऽसौ दुष्ट आसीद्यस्य वयं सुगतिमपि न संभावयामः प्रागेवार्हत्वमेवंविधास्त्वया गुणगणा अधिगताः अधिगताः आर्य त्वं पिण्डकेनार्थी वयमपि पुण्येन इहैव त्वमागत्य दिवसे दिवसे भक्तकृत्यं कृत्वा गच्छेति । तेनाधिवासितम्* स नागभवने दिव्यां सुधां परिभुज्य परिभुज्य प्रक्रामति ।

तस्य सार्धंविहारी श्रामणेरक आसीत्* स भिक्षुभिरुक्तः श्रामणेरक अयं तवोपाध्यायः कुत्र भुक्त्वा आगच्छति । स कथयति न जाने । ते कथयन्ति नागभवने दिव्यां सुधां परिभुज्य परिभुज्यागच्छति त्वं कस्मान्न गच्छसीति । स कथयति महर्<द्>धिकोऽसौ महानुभावो येन गच्छत्यहं कथं गच्छामीति । ते कथयन्ति । यदायं रिद्ध्या गच्छति तदा त्वमस्य चीवरकर्णकं ग्रहीष्यसीति । स कथयति मा पतेयम् । भद्रमुख यदि सुमेरु<ः> पर्वतराजस्तस्य चीवरकर्णके निबध्येत सोऽपि न पतेत्प्रागेव त्वमिति । स तैः प्रोत्साहितो यत्र स्थाने स रिद्ध्या अन्तर्धीयते तत्र गत्वावस्थितः स चान्तर्धीयते । तेन चीवरकर्णकं गृहीतम् । तावुपरि विहायसा प्रक्रान्तौ ।

यावन्नागैर्दृष्ट्वा तयोरर्थे द्वे आसने प्रज्ञप्ते द्वौ मण्डलकौ संमृष्टौ । स संलक्षयति कस्यार्थे इदमपरमासनं प्रज्ञप्तं मण्डलकश्च संमृष्टस्स पृष्ठतो व्यवलोकयितुमारब्धो यावत्पश्यति तं श्रामणेरकं स कथयति पुत्र त्वमप्यागतः उपाध्याय आगतः शोभनम्* ।

नागास्संलक्षयन्ति । अयमार्यो महर्<द्>धिको महानुभावः शक्ष्यते दिव्यां सुधां जरयितुमयमन्यो न शक्ष्यते अस्य प्राकृताहारो देय इति । तैरेकस्य दिव्या सुधा दत्ता । श्रामणेरस्य प्राकृताहारः

स श्रामणेरकस्तस्य पात्रग्राहकस्तेनोपाध्यायसन्तकं पात्रं गृहीतम् । तस्मिमोदनसित्थको लग्नस्तेनासौ श्रामणेरकेन मुखे प्रक्षिप्त आस्वादयति दिव्यां सुधाम् । स संलक्षयति नागा मत्सरिणः एकत्र निषण्णयोरेकस्य दिव्या सुधा दत्ता श्रामणेरस्य प्राकृतमाहारं

ततस्तेन संजातामर्षेण मिथ्याप्रणिधानं कृतम् । यन्मया भगवति काश्यपे सम्यक्संबुद्धे अनुत्तरे दक्षिणीये ब्रह्मचर्यं चरितमनेनाहं कुशलमूलेन एतन्नागमस्मान्नागभवनाच्च्यावयित्वा अत्रैवोपपद्येयमिति ।

(प्रव्र्-विव्२९)
अत्युदीर्णपरिपूर्णानि कर्माणि (४९ = ग्ब्म् ६.६९९) शरीरस्य निधनं नोपेक्षन्ते । तस्य दृष्ट एव धर्मे उभाभ्यां पाणिभ्यां जलं स्यन्दितुमारब्धम् । नागस्यापि शिरो रुजा बाधितुमारब्धा । तेन संलक्षितम् । स कथयत्यार्य अनेन श्रामणेरकेन नशोभनं चित्तमुत्पाद्<इत्>अं निवर्तयत्वेनमिति । स तं श्रामणेरकमिदमवोचत्* पुत्र अपाया ह्येते नशोभनं चित्तमुत्पादितं निवर्तय इति । स गाथां भाषते ॥

दूरीभूतमिदं चित्तं न शक्नोमि निवर्तितुम् ।
इहस्थस्यैव मे यस्मात्पाणिभ्यां स्यन्दते जलमिति ॥

स तं नागं तस्मात्स्थानाच्च्यावयित्वा तत्रैवोपपन्नः तत्र भिक्षवस्तेन नागकुमारेण श्रद्धा प्रतिलब्धा ॥ ॥

बुद्धो भगवाञ्च्छ्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्यारामे । यावदन्यतमो तीर्थ्यो जेतवनं गतः तत्र तेन दृष्टा शोभना आसनप्रज्ञप्तिः कृता प्रणीतं चान्नपानमुपान्वाहृतम्* स संलक्षयति शोभनः श्रमणशाक्यपुत्रीयाणामामिषसंभोगोऽस्माकन् तु शोभनो धर्मसंभोगः तदेषां मध्ये प्रव्रजामीति । इह मे आमिषसंभोगस्तत्र धर्मसंभोग इति । स भिक्षोस्सकाशमुपसंक्रान्त आर्य इच्छामि प्रव्रजितुम् । स तेन प्रव्राजितोपसंपादितः ।

तीर्थ्यानां पोषधश्चातुर्दशिको भिक्षूणां च पांचदशिकः स चतुर्दश्यां तीर्थिकानामन्तिके पोषधं प्रत्यनुभवति पंचदश्यां भिक्षूणाम् ।

यावदपरेण समयेन ऊनरात्रीपतितं भिक्षूणामपि चातुर्दशिकः पोषधो जातः तस्य संशय उत्पन्नः किं तत्र गच्छामि आहोस्विदिहैव पोषधं प्रत्यनुभवामीति । तस्य बुद्धिरुत्पन्ना । अमी श्रमणाश्शाक्यपुत्रीयाः सूरतास्सुखसंवासाः मम सब्रह्मचारिणो दुःशीलो दुःखसंवासाः सचेन्न गमिष्यामि स्थानमेतद्विद्यते यच्छलाका मे पातयिष्यन्ति फलकं संपरिवर्तयिष्यन्ति खोरं निकुब्जयिष्यन्ति सब्रह्मचारिमध्यादुद्धरिष्यन्तीति स तीर्थ्यानां मध्ये गतः

यावदुपधिवारिको वृद्धान्ते स्थितः भिक्षूं समनुयुंक्ते । तं न पश्यति । स प्रष्टुमारब्धः आयुष्मन्त एवंनामा कश्चिद्भिक्षुरागतः छन्दो वास्यानीतः ते कथयन्ति नास्तीति । उक्तं भगवता । चतुर्दिशं व्यवलोक्य पोषधः कर्तव्य इति । तैर्भिक्षुभिश्चतुर्दिशं व्यवलोक्य पोषधः कृतः

ततः पश्चाद्द्वितीये दिवसे स भिक्षुरागतः स भिक्षुभिरुक्तः आ<युष्मं कु>तस्त्वमागतः स कथयति सब्रह्मचारिणामन्तिकात्* के तव सब्रह्मचारिणः तीर्थ्याः मम युष्माकमन्तिके आमिषसंभोगस्तेषामन्तिके धर्मसंभोग इति ॥ एतत्प्रकरणं भिक्षवो भगवत (प्रव्र्-विव्३०) आरोचयन्ति । तत्र भगवान् भिक्षूनामन्त्रयते स्म । तीर्थिकावक्रान्तकोऽयं पुद्गलो नाशयत यूयं भिक्षवस्तीर्थिकावक्रान्तकं पुद्गलम् <अस्माद्धर्मविनयाद्> अप्ररो<ह>णधर्मा भिक्षवस्तीर्थिकावक्रान्तकः पुद्गलोऽस्मिन् धर्मविनये । तस्मात्तर्हि भिक्षवो यस्य कस्यचित्प्रव्रज्यापेक्ष उपसंक्रामति स तेन प्रष्टव्यो मासि तीर्थिकावक्रान्तक इति अपृष्ट्वा प्रव्राजयति सातिसारो भवति ॥ ॥

आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति यदुक्तं भदन्त भगवता तीर्थिकावक्रान्तकः पुद्गलो नाशनार्ह इति । कियता भदन्त तीर्थिकावक्रान्तकः (५० = ग्ब्म् ६.७००) पुद्गलो नाशनार्हः यतश्चोपालिं तीर्थ्य इमं ध्वजं धारयति तां च दृष्टिं रोचयते । तत्र चारुणमुद्गमयति इयता तीर्थिक्<आ>वक्रान्तकः पुद्गलो नाशनार्हः ॥ ॥

श्रावस्त्यान्निदानम्* ॥ श्रावस्त्यामन्यतमो गृहपतिस्तेन सदृशात्कुलात्कडत्रमानीतं स तया <सा>र्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः स पत्नीमामन्त्रयते । भद्रे जातोऽस्माकमृणहरो धनहरः गच्छाम्यहं पण्यमादाय देशान्तरम् । सा कथयत्यार्यपुत्र एवं कुरु ।

स पण्यमादाय देशान्तरं गतः तत्रैवानयेन व्यसनमापन्नः तयाप्यसौ पुत्रो ज्ञातिबलेन हस्तबलेन आपायितो पोषितः संवर्धितः सोऽपरेण समयेन वयस्यकेन सार्धमन्यतमस्य गृहसमीपे गच्छति । तस्मिं गृहे दारिकावतिष्ठति तया तस्योपरि स्रग्दामं क्षिप्तम् । तेन सा दृष्टा

वयस्यकेनाभिहितः वयस्य मा त्वमस्मिं गृहे कृतसंकेतः स कथयत्याम कृतसंकेतोऽहम् । स कथयति वयस्य विषममेतद्गृहं मा प्रवेक्ष्यसि मा अनयेन व्यसनमापत्स्याम इति । स तेन सकलं दिवसं भ्रामयित्वा मातुस्सकाशं नीतः अम्ब अयं ते पुत्रो अमुष्मिं गृहे कृतसंकेतः मया कृत्स्नं दिवसं रक्षितस्त्वमिदानीं रात्रिं रक्षस्व विषमं तद्गृहं मा प्रवेक्ष्यति मा अनयेन व्यसनमापत्स्यत इति । सा कथयति पुत्र शोभनं ते कृतं यदस्माकमारोचितम्*

तया तस्य अववरके शय्या प्रज्ञप्ता । द्वौ कर्परकौ प्रवेशितौ पानीयं च मृत्तिका<ं> च तस्मिन्नववरके प्रवेशयित्वा आत्मनो द्वारे खट्वा<ं> प्रज्ञपयित्वा शयिता । स कथयति अम्ब द्वारं देहि । पुत्र कस्यार्थे । प्रस्रावं करिष्यामि । सा कथयति पुत्र अत्रैव मया कर्परकः प्रवेशितस्तत्र प्रस्रावं कुरु । स मुहूर्तं स्थित्वा कथयति । अम्ब द्वारं प्रयच्छ । कस्यार्थे । उच्चारभूमिं गमिष्यामि । सा कथयति पुत्र अत्रैव मया कर्परको मृत्तिका पानीयं च प्रवेशितमत्रैवोच्चारं कुरु । स पुनरपि मुहूर्तं स्थित्वा कथयति अम्ब द्वारमनुप्रयच्छ । सा कथयति पुत्र किमहं न जाने यत्र त्वं गन्तुकामः न शक्यं मया द्वारं दातुम् । अम्ब अहं ते प्रघातयिष्ये । सा कथयति पुत्र श्रेयोऽहं मृतिका न त्वेवाहं पुत्रवधं पश्यामि । कामां खलु प्रतिसेवमानस्य नास्ति किंचित्पापकं कर्माक<र>णीयम् (प्रव्र्-विव्३१) इति । तेन निर्घृणहृदयेन त्यक्तपरलोकेन उत्कोशमसिं कृत्वा तस्या उत्कृत्तमूलं शिरः कृत्वा पृथिव्यां निपातितम् ।
स तां प्रघात्य गतः पापकारी सत्वो वेपते स तया दारिकयाभिहित आर्यपुत्र मा भैर्नास्त्यत्र कश्चिद्दारिकाद्वितीया । स संलक्षयत्यारोचयिष्याम्यस्याः प्रियो भविष्यामि । स कथयति भद्रे मया त्वदर्थे माता प्रघातिता । सा कथयति । किं धात्री आहोस्विज्जनित्री । स कथयति जनित्री ।

सा संलक्षयति यो नाम गुणानामनभिज्ञो भूत्वा मातरं प्रघातयति यदा ममान्तिके प्रकोपं जनयिष्यति का मे समवस्था भविष्यति । सा कथयत्यार्यपुत्र तिष्ठ तावदुपरिमं तलकमभिरुह्यागच्छामि (५० = ग्ब्म् ६.७०१) स कथयत्येवं कुरु । तया उपरिमं तलकमधिरुह्य चोरश्चोर इति शब्दः कृतः स भीतो भयेन निष्पलायितः आत्मीयं गृहं गत्वा द्वारमूलेऽसिं प्रक्षिप्य अयं स चोर<ः> मातरं मे प्रघात्य निष्पलायित इति । स तां मातरं सत्कार्य गतः

पापकर्मकारी सत्वो धृतिं न लभते स तानि <तानि> तीर्थानि तपोवनानि गत्वा पप्रच्छ । भवन्तः किं कर्म क्रियेत येन पापकं कर्म क्षयं गच्छेत्* तत्र कश्चित्कथयति अग्निं प्रविश । कश्चित्कथयति प्रपाते प्रपत । कश्चित्कथयत्युदके । कश्चित्कथयति रज्<ज्>वावब<द्>ध्वा म्रियेति सर्वे ते मरणोपायं दर्शयन्ति । न च कश्चिन्निःसरणोपायं


सोऽपरेण समयेन जेतवनं गतः स तत्र पश्यति भिक्षुं स्वाध्यायं कुर्वन्तम् ।

यस्य पापकृतं कर्म कुशलेन पिथीयते ।
सोऽस्मिन्नाभासते लोके मुक्तोऽभ्रादिव चन्द्रमा इति ।

स संलक्षयति ॥ शक्यं पापकर्म पिथातुं नो तु क्षपयितुमेषां मध्ये प्रव्रजामि क्षपयिष्यामीति । स भिक्षोस्सकाशमुपसंक्रान्तः आर्य प्रव्रजितुमिच्छामि । स तेन प्रव्राजित उपसंपादित<ः> । सोऽत्यर्थमारब्धवीर्यस्पठितुमारब्धः

तेन पठता <स्वाध्यायता> त्रीणि पिटकान्यधीतानि तृपिटस्संवृत्तः धार्मकथिको युक्तमुक्तप्रतिभानः स भिक्षुभिरुक्तः आयुष्मं किं त्वमनेन वीर्येण प्रार्थयसे । स कथयति पापं कर्म क्षपयामि । किं त्वया पापं कर्म कृतम् । माता प्रघातिता । किं धात्री आहोस्विज्जननी । स कथयति जननी । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । तत्र भगवान् भिक्षूनामन्त्रयते स्म । नाशयत यूयं भिक्षवो मातृघातकं पुद्ग<ल>मस्माद्धर्मविनयात्* अप्ररोहणधर्मा भिक्षवो मातृघातकः पुद्गलोऽस्मिन् धर्मविनये । तस्मात्तर्हि भिक्षवः यस्य कस्यचित्प्रव्रज्यापेक्ष उपसंक्रामति स तेन प्रष्टव्यो मासि मातृघातक इति । अपृष्ट्वा प्रव्राजयति सातिसारो भवति ॥

स संलक्षयति किमिदानीमवप्रव्रजिष्यामि प्रत्यन्तं गच्छामीति । तेन प्रत्यन्तं गत्वान्यतमो गृहपतिरन्वावर्तितः तेनाभिप्रसन्नेन (प्रव्र्-विव्३२) तमुद्दिश्य विहारः कारित इति । स नानादिग्देशनिवासिभिर्भिक्षुभिरावासितः तस्य चाववादेन प्रभूतैरर्हत्वं साक्षात्कृतम्* ॥

सोऽपरेण समयेन ग्लानस्संवृत्तः स मूलगण्डपत्रपुष्पफलभैषज्यैरुपस्थीयमानो हीयत एव । तेन सार्धंविहारिणो उक्ताः । आयुष्मन्तो जेन्ताकं मे उद्दिश्य कुरुत । तैस्तमुद्दिश्य जेन्ताकः कृतः ॥

सर्वे क्षयान्ता निचयाः पतनान्तास्समुच्छ्रयाः
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितमिति ॥

च्युतः कालगतः अवीचौ महानरके उपपन्नः

तस्य सार्धंविहारी अर्हां समन्वाहर्तुं प्रवृत्तः कुत्र मे उपाध्याय उपपन्न इति । स देवां व्यवलोकयितुमारब्धो न पश्यति मनुष्यां<स्> तिर्यंच प्रेतांस्तत्रापि न पश्यति ।

यावन्नरकां व्यवलोकयितुमारब्धो पश्यत्यवीचौ महानरके उपपन्नः स संलक्षयत्युपाध्यायश्शीलवान् बहुश्रुतो धर्मेण पर्षदा संगृहीता । किं तेन कर्म कृतं येनावीचौ महानरके (५१ = ग्ब्म् ६.७०२) उपपन्न इति स समन्वाहर्तुं प्रवृत्तो यावत्पश्यति मातृघातक इति ।

सोऽप्यावीचिकै रश्मिभि<स्> स्पृष्टः स कथयति अतितीक्ष्णोऽयं जेन्ताकेऽग्निसन्ताप इति । ततो नरकपालेन मुद्गरेण शिरसि प्रहारं दत्वा उक्तो मन्दभाग्य कुतस्तेऽत्र जेन्ताकोऽवीचिरयं महानरकः । स मुद्गराभिहतः कुशलचित्तः कालगतश्चातुर्महाराजकायिकेषु देवेषूपपन्नः ।

धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्युत्पद्यन्ते । कुतश्च्युतः कुत्रोपपन्नः केन कर्मणेति स पश्यति नरकेभ्यश्च्युत<ः> चातुर्महाराजिकेषु देवेषूपपन्नः संघे जेन्ताकस्नात्रं कृत्वेत्य्

अथ नरकपूर्विणो देवपुत्रस्यैतदभवन्न मम प्रतिरूपं स्याद्यदहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रमेयं यन्वहमपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रमेयमिति ।

अथ नरकपूर्वी देवपुत्रश्चलविमलकुण्डलधरो हारार्धहारविभूषितगात्रो दिव्यानामुत्पल<पद्म>कुमुदपुण्डरीकमान्दारकाणां पुष्पाणामुत्संगं पूरयित्वा अतिक्रान्तवर्णो अतिक्रान्तायां रात्र्यां येन भगवांस्तेनोपसंक्रान्तः उपसंक्रम्य भगवन्तं पुष्पैरवकीर्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः अपीदानीं नरकपूर्विणो देवपुत्रस्यानुभावेन सर्वा कूटागारशाला उदारेणावभासेन स्फुटाभूत्* ।

(प्रव्र्-विव्३३)
ततो भगवता नरकपूर्विणो देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा नरकपूर्विणा देवपुत्रेण तस्मिन्नेवासने निषण्णेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्<त्>वा स्रोतापत्तिफलं साक्षात्कृतम् ।

स दृष्टस<त्य>स्त्रिरुदानमुदानयति । इदमस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर्न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्नेष्टेन स्वजनबन्धुवर्गेण यद्भगवतास्माकं कृतमुच्छोषिता रुधिरास्रुसमुद्रा लंघिता अस्थिपर्वता<ः> पिहितान्यपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि उद्धृतो नरकतिर्यक्प्रेतेभ्यः पादः प्रतिष्ठापितो देवमनुष्येष्व्

आह च ॥

तवानुभावात्पिहितस्सुघोरो ह्यपायमार्गो बहुदोषयुक्तः
अपावृता स्वर्गगतिस्सुपुण्या निर्वाणमार्गश्च मयोपलब्धः
त्वदाश्रया<च्> चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः
प्राप्तं च शान्तं पदमार्यकान्तं तीर्णश्च दुःखार्णवपारमस्मि ।
जगति दैत्यनरामरपूजितं विगतजन्मजरामरणामयम् ।
भवसहस्रसुदुर्लभदर्शनं सफलमद्य मुने तव दर्शनम्* ॥
अवनम्य ततः प्रलम्बहारश्चरणौ द्वावभिवन्द्य जातहर्षः
प्रणिपत्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम ।

अथ नरकपूर्वी देवपुत्रो वणिगिव लब्धलाभः सस्यसम्पन्न इव कार्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशमागतः तयैव विभूत्या स्वभवनं गतः

तस्य सार्धंविहारी संघस्थविरोऽर्हं भक्ताग्रे निषण्णोऽन्यश्चास्य सार्धंविहारी (५१ = ग्ब्म् ६.७०३) संघे पानीयं चारयति । यावत्तेन संघस्थविरेण पानीयं कांसिकायां गृह्णता अङ्गुल्यग्रेण स्पृष्टमतिशीतलम् । स संलक्षयति वयन्नाम ईदृशं पानीयं पिबाम उपाध्यायोऽप्यवीचौ महानरके क्वथितं ताम्ररसं पास्यतीति । सोऽवीचिं महानरकं व्यवलोकयितुमारब्धो न पश्यति

तिरश्च<ः> प्रेतांश्च मनुष्यामन्यांश्च नरकां<स्> तेष्वपि न पश्यति यावद्देवां व्यवलोकयितुमारब्धः पश्यति चातुर्महाराजिकेषु देवेषूपपन्नः देवभूतेन च भगवतोऽन्तिके सत्यदर्शनं कृतं देवेषूच्चावतिष्ठन्तम् । स स्मितपूर्वंगमो भगवति लब्धप्रसाद उदानमुदानयम्* । अहो बुद्ध । अहो धर्म अहो संघ : अहो धर्मस्य स्वाख्यातता यत्रेदानीमेवंविधा अपि पापकारिणो विनिपातं गताः एवंविधं गुणगणमधिगच्छन्तीति ।

(प्रव्र्-विव्३४)
स तेन समानोपाध्यायेन हृष्टतुष्टप्रमुदितो दृष्टः उक्तश्च आयुष्मन् किं <त्वं> परितुष्टोऽस्युपाध्यायः कालगतोऽहं संघस्थविरो जात इति । स कथयत्यायुष्मन्न कालस्तावत्ते प्रश्नस्य व्याकरणाय । संघमध्ये मे प्रक्ष्यसि तत्र ते कालो भविष्यति प्रश्नस्य व्याकरणायेति ।

यावदपरेण समयेन भिक्षुसंघे सन्निषण्णे सन्निपतिते संघस्थविरस्तं समानोपाध्यायं पृच्छति । आयुष्मन् किं त्वं तस्यां वेलायां कथयसीति । स कथयति त्वं मयोक्तः किं त्वं तुष्टोऽस्युपाध्यायः कालगतोऽहं संघस्थविरो जात इति । स एतत्प्रकरणं विस्तरेण संघमध्ये तस्य निवेदयामास । सोऽप्यात्तमनात्तमना भिक्षवश्च उदानमुदानयंति । अहो बुद्ध अहो धर्म अहो संघ । अहो धर्मस्य स्वाख्यातता । यत्रेदानीमेवंविधा अपि पापकारिणो विनिपात<ं> गता एवंविधं गुणगणमधिगच्छन्तीति ॥ यथा मातृघातक एवं पितृघातको विस्तरेण वक्तव्यः ॥ ॥ उद्दानम्* ॥

अर्हद्वधश्च संघश्च दुष्टचित्तेन शोणितम्*
अन्तिमापन्नकेन चत्वार उत्क्षेपकेन <त्रीणि> च ॥ ॥

बुद्धो भगवाञ्च्छ्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्या<रा>मे । यदा भगवता राजा बिम्बिसारस्सत्येषु प्रतिष्ठापितस्सार्धमशीत्या देवतासहस्रैरनेकैश्च मागधकैर्ब्राह्मणगृहपतिशतसहस्रैः तेन स्वे विजिते घण्टावघोषणं कारितम् । न मम विजिते चौर्यं कर्तव्यं यः करोति तमहं निर्विषयं करोमि । स्वस्माच्च कोशकोष्ठागारान्मोषकं ददामीति ।

यदा च भगवता राजा प्रसेनजित्कौसलो दह्रोपमेन सूत्रेण विनीतस्तदा तेनापि स्वे विजिते घण्टावघोषणं कारितं न मम विजिते चौर्यं कर्तव्यं यः करोति तस्य वधो दण्डः स्वस्माच्च कोशकोष्ठागारान्मोषकं ददामीति । ततो ये मगधविषये चौरा ये च कौसलविषये ते सीमान्तरिकां गत्वावस्थिताः यो मगधविषयात्सार्थ आगच्छति तमपि मुष्णन्ति । योऽपि कोसलविषयात्* ।

यावदपरेण समयेन मगधविषयात्सातियात्रः सार्थः कोसलविषयं संप्रस्थितो यदा सीमान्तरिकां प्राप्तस्तदा स सार्थवाहः कथयति । भवन्तोऽसौ राजा प्रसेनजित्कौसलो व्याडो विक्रान्तः शक्तोऽस्माकं मोषं दापयितुं (५२ = ग्ब्म् ६.७०४) किमर्थं वयमायात्रिकाणां भृतिमनुप्रयच्छाम प्रतिनिवर्तन्त्वत एव एत इति । ते तैः प्रतिनिवर्तिताः अवगणकोऽसौ सार्थस्संप्रस्थितः ते च चोरा भलिन् दत्वावस्थिताः तेन समाख्यातं भवन्तोऽवगणकः सार्थो आगच्छति । किमुदासीना<ः> तिष्ठतेति । ततस्ते तस्कराः प्रधाविताः तत्र केचिद्(प्रव्र्-विव्३५) वणिजो जीविताद्व्यवरोपिताः केचित्पण्यं छोरयित्वा निष्पलायिताः असमन्वाहृत्यार्हतां ज्ञानदर्शनं न प्रवर्तते । अर्हन्तोऽपि तेन सार्थेन गच्छन्तो जीविताद्व्यवरोपिताः

तत्र ये वणिजो निष्पलायितास्ते पांसुना शिरो गात्रं च धूलयित्वो<द्>ध्वस्तमस्तका विक्रोशन्तो राज्ञः प्रसेनजितः कौसलस्य सकाशं गताः कृतकरपुटा विज्ञपयन्ति देव तव विजिते वयमवणिजो व्यवस्थापिताः किं कृतम् । चोरैर्मुषिता<ः> स्म । कतरस्मिन् प्रदेशे । अमुष्मिन्*

राज्ञा विरूढकस्य सेनापतेराज्ञा दत्ता शीघ्रं मोषकं तस्करांश्चानयेति । स चतुरङ्गं बलकायं सन्नाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं सन्नाह्य निर्गतः तेऽपि चौरा विस्रब्धविहारिणः मुक्तसन्नाहाः अन्यतमस्यां सालाटव्यां मोषकं भाजयमानास्तिष्ठन्ति । ते विरूढकेन चतुर्दिशं वेष्टयित्वा मध्ये शंखपटहशब्दैर्वित्रासिताः तेषां केचिन्मोषकं छोरयित्वा निष्पलायिताः केचित्प्रघातिताः षष्टिस्तु जीवग्राहं गृहीता स तान्मोषकं चादाय राज्ञस्सकाशं गतो देव अमी चोराः अयं च मोषक इति ।

ततस्ते राज्ञाभिहिता भवन्तो न युष्माभिः श्रुतं राज्ञा घण्टावघोषणं कारितम् । न मे विजिते केनचिच्चौर्यं कर्तव्यम् । यः करोति तस्य वधो दण्डः स्वस्माच्च कोशकोष्ठागारान्मोषकं दास्यामीति । ते कथयन्ति । श्रुतम्* अथ कस्माद्वणिजो मुषिताः देव न जीवामः कस्माज्जीविताद्व्यवरोपिता भयमुपदर्शयद्भिः कीदृशं युष्माभिर्भयमुपदर्शितम्ऽपीदानीं वस्तादृशं भयमुपदर्शयामि यन्न केनचिद्दर्शितपूर्वम् ।

ततो राज्ञामात्यानामाज्ञा दत्ता गच्छन्तु भवन्तस्सर्वानेतां प्रघातयत । ते रथ्यावीथीचत्वरशृङ्गाटकेष्वनुश्राव्यमाणा आघतनं नीयन्तेऽन्यतमश्च चोरः रथ्यासंबाधे निष्पलायितो जेतवनं भिक्षोस्सकाशमुपसंक्रम्य कथयत्यार्य प्रव्रजितुमिच्छामि । स तेन प्रव्राजित उपसंपादितः तेऽपि चोराः प्रघातिताः

उक्तं भगवता आत्मविपत्तिं <परविपत्तिमात्मसंपत्तिं परसंपत्तिं> भिक्षवोऽभीक्ष्णं प्रत्यवेक्षध्वं तत्कस्य हेतोरात्मविपत्तिः भिक्षवः संवेजनीयं स्थानं परविपत्तिः आत्मसंपत्तिः परसंपत्तिः संवेजनीयं स्थानमिति । यावदपरेण समयेन भिक्षवः श्मशानचारिकां चरन्ति । सोऽपि तैस्सार्धं श्मशानचारिकां चरति । तेन ते चौरा दृष्टाः प्रघातिताः सास्रुकण्ठो व्यवस्थितः भिक्षवः कथयन्त्यायुष्मन्तः ईदृशोऽप्ययं भद्राशयो नवप्रव्रजित इति । स मुक्तकेनैव कण्ठेन रोदितुमारब्धः भिक्षुभिरुच्यते आयुष्मं कस्यार्थे (प्रव्र्-विव्३६) त्वमेवमोराटिका<ं> करोषीति । स कथयत्ययं मे पिता अयं मे भ्राता अयं मे पितृव्योऽयं मे मातुल इति ।

ते कथयन्त्येभिरर्हन्तो जीविताद्व्यवरोपिता मा त्वयापि व्यवरोपिताः स कथयति व्यवरोपिताः । एतत्प्रकरणं भिक्षवो भगवत (५२ = ग्ब्म् ६.७०५) आरोचयन्ति । भगवानाह ॥ अर्हद्घातकोऽयं भिक्षवः पुद्गलो नाशयत यूयमर्हद्घातकं पुद्गलम् <अस्माद्धर्मविनयाद्> अप्ररोहणधर्मा अर्हद्घातकः पुद्गलोऽस्मिन् धर्मविनये । तस्मात्तर्हि भिक्षवो यस्य कस्यचित्प्रव्रज्यापेक्ष उपसंक्रामति <स> तेन प्रष्टव्यो मास्यर्हद्घातक इति अपृष्ट्वा प्रव्राजयत्युपसंपादयति सातिसारो भवति ॥ ॥

आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति । येन भदन्त पूर्विकायां प्रव्रज्यायां तथागतस्य श्रावकसंघो भिन्नः सचेत्स आकांक्षेत्स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम् । प्रव्राजयितव्यो न प्रव्राजयितव्यः । न प्रव्राजयितव्य उपालिम् । तस्मात्तर्हि यस्य कस्यचित्प्रव्रज्यापेक्ष उपसंक्रामति स तेन प्रष्टव्यो मासि संघभेदक इत्यपृष्ट्वा प्रव्राजयति सातिसारो भवति ॥

आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति । येन भदन्त तथागतस्यान्तिके दुष्टचित्तरुधिरमुत्पादितं स आकांक्षं स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम् । प्रव्राजयितव्यो न प्रव्राजयितव्यः न प्रव्राजयितव्य उपालिम् । तस्मात्तर्हि यस्य कस्यचित्प्रव्रज्यापेक्ष उपसंक्रामति स तेन प्रष्टव्यो मासि तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादक इत्यपृष्ट्वा प्रव्राजयति सातिसारो भवति । ॥

आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति । यो भदन्त पूर्विकायां प्रव्रज्यायां चतुर्णां पाराजिका<नामन्यतमान्यतमा>मापत्तिमापन्नः सचेत्स आकांक्षेत्स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम् । प्रव्राजयितव्यो न प्रव्राजयितव्यः न प्रव्राजयितव्य उपालिम् ॥ तस्मात्तर्हि यस्य कस्यचित्प्रव्रज्यापेक्ष उपसंक्रामति स तेन प्रष्टव्यो मासि चतुर्णां पाराजिकानामन्यतमान्यतमामापत्तिमापन्न इत्यपृष्ट्वा प्रव्राजयति उपसंपादयति वा सातिसारो भवति ॥ ॥

बुद्धो भगवां श्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्यारामे । तत्र भगवान् भिक्षूनामन्त्रयते स्म । सचेद्भिक्षवोऽदर्शनायोत्क्षिप्तकः पुद्गलो विभ्रान्तकः पुनरागत्य ब्रूयात्प्रव्राजयन्तु मामायुष्मन्तो द्रक्ष्याम्यापत्तिमिति । प्रव्राजयितव्यः । प्रव्राजयित्वा ब्रूयादुपसंपादयन्तु मामायुष्मन्तो देशयिष्याम्यापत्तिमित्युपसंपादयितव्यः यद्युपसम्पन्नो ब्रूयान्न पश्याम्यापत्तिमिति । सचेत्संघसामग्रीमारागयति पुनरपि अदर्शनायोत्क्षिप्तव्यो नो चेद्(प्रव्र्-विव्३७) आरागयिष्यत्* सचेदुपसम्पन्नः सूपसम्पन्नो दुर्लभो हि पुद्गलस्य स्वाख्याते धर्मविनये प्रव्रज्योपसंपद्भिक्षुभावः

यथादर्शनायोत्क्षिप्तकः एवमप्रतिकर्मणायोत्क्षिप्तकः ॥ ॥

बुद्धो भगवां श्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्यारामे । आचरितं षड्वर्गिकाणां यं प्रव्राजयंत्युपसंपादयन्ति वा स तैस्सार्धं तावत्संवसति यावन्न जानीते दुष्ठुलसमुदाचारा एत इति । यदा तु संजानीते तदा प्रकृतिस्थैर्भिक्षुभिस्सार्धं प्रतिवसति । नान्यत्र शास्तुराज्ञया तृःकालं दर्शनायोपसंक्रामति ।

ततस्ते संजल्पं कुर्वन्ति । नन्दोपनन्द एते कालपात्रिका जातापहारिणो यादृशा<ं> वयं प्रव्राजयाम एतेऽपहरन्ति इदानीं तादृशं प्रव्राजयामो यो न कालपात्रिकैरपह्रियत इति ।

यावदपरेण समयेन उपनन्देन (५३ = ग्ब्म् ६.७०६) प्<अ>रिभ्रमता हस्तच्छिन्नकः पुरुषो दृष्टः उक्तश्च भद्रमुख किमर्थं न प्रव्रजसीति । स कथयत्यार्य को मां हस्तविकलं प्रव्राजयतीति । उपनन्दः कथयति भद्रमुख करुणाप्रभावितं भगवतश्शासनमहं ते प्रव्राजयामीति । स तेन प्रव्राजित उपसंपादितो

ततो द्वौ त्रीन् वा दिवसानासमुदाचारिकान् धर्मां शिक्षयित्वाभिहितो भद्रमुख न मृगो मृगं पुष्णाति विस्तीर्णा श्रावस्ती स्वो गोचरः पित्र्यो विषयः पिण्डपातमटित्वा जीविकां कल्पयस्वेति । स कथयत्युपाध्याय कथं पिण्डपातमटामीति । स कथयत्येतावत्<त्>वं न परिज्ञायते अहं ते कथयामीति । तेन तस्य र<ज्>ज्वा निवासनं बद्धं कण्टकैश्चीवरं प्रावृतम् । वामे बाहौ पात्रपोणिका न्यस्ता । दक्षिणे बाहौ खक्खरको बद्धः

ततोऽसौ श्रावस्तीं गोचराय प्रसृतो मातृग्राम उरसि प्रहारं दत्वा कथयति । आर्य केन ते प्रव्रजितस्य हस्तौ च्छिन्नाविति । स कथयत्यागारिकस्य मे च्छिन्नौ न प्रव्रजितस्य । केन प्रव्राजितः स कथयत्युपाध्यायोपनन्देन ।

ताः कथयन्ति तं दुष्ठुलसमुदाचारं मुक्त्वा कोऽन्य एवंविधं प्रव्राजयिष्यत्येतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् संलक्षयति । यः कश्चिदादीनवो भिक्षवः हस्तच्छिन्नकं प्रव्राजयन्ति । भगवानाह । न भिक्षुणा हस्तच्छिन्नकः प्रव्राजयितव्यः उपसंपादयितव्यो वा भिक्षुर्हस्तच्छिन्नकं प्रव्राजयत्युपसंपादयति सातिसारो भवति ॥

यथा हस्तच्छिन्नक एवं पादच्छिन्नकाः अङ्गुलीफणहस्तकाः अनोष्ठा लक्षणाहताः कशाहताः चित्राङ्गाः अतिवृद्धाश्च न प्रव्राजयितव्याः अतिबालां प्रव्राजयन्ति ते सांघिकं शयनासनमुच्चारप्रस्रावेण नाशयन्ति । भगवानाह ॥ तेऽपि न प्रव्राजयितव्याः

(प्रव्र्-विव्३८)
खंजां प्रव्राजयन्ति । भगवानाह ॥ न प्रव्राजयितव्याः काण्डरीककाणकुणिकुब्जवामनगलगण्डजडमूकफक्कबधिरपीठसर्पिश्लीपदां प्रव्राजयन्ति । भगवानाह । एवंविधापि न प्रव्राजयितव्याः प्रव्राजयन्ति सातिसारा भवन्ति ।

भिक्षवस्स्त्रीच्छिन्ना<ं> भारच्छिन्ना<ं> मार्गच्छिन्ना<ं> कन्दलीच्छिन्नकतालमुक्तकां प्रव्राजयन्ति भगवानाह । एवंविधा अपि न प्रव्राजयितव्याः प्रव्राजयन्ति सातिसारा भवन्ति ॥

भिक्षवः कुष्ठगण्डकिटिभकिलासदद्रूकण्डूरजतविचर्चिकाक्षयकासश्वासशोषापस्माराटक्करपाण्डुरोगगुल्मभगन्दराभिभूतां प्रव्राजयन्ति । भगवानाह [।]। एवंविधापि न प्रव्राजयितव्या<ः> प्रव्राजयन्ति सातिसारा भवन्ति ॥ ॥ उद्दानम्* ॥

हस्तच्छिन्नाः पादच्छिन्ना अङ्गुलीफणहस्तकाः
अनोष्ठकाश्च चित्राङ्गाः अतिवृद्धातिबालकाः
एवंविधा हि पुरुषाः प्रतिक्षिप्ता महर्षिणा । ॥
ये चान्ये बहवः प्रोक्ताः खञ्जस्त्रीवामनादयः
तेऽपि न प्रव्राजयितव्या इति समादिष्टं महर्षिणा । ॥
प्रासादिकस्य प्रव्रज्या परिशुद्धस्योपसम्पदा ।
आख्याता सत्यनाम्ना वै सम्बुद्धेन प्रजानता । ॥ ॥

प्रव्रज्यावस्तु समाप्तम्* ॥ ॥

"https://sa.wikisource.org/w/index.php?title=प्रव्रज्यावस्तु&oldid=370633" इत्यस्माद् प्रतिप्राप्तम्