पृष्ठसम्भाषणम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/४५

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः

@Soorya Hebbar:

नमस्ते महोदय।

अत्र पुटे pdf मध्ये, rule पूर्वे द्वितीय line आरम्भे "अच्छस्फटिकविशदं......." इति अस्ति। प्रथमा अक्षरम् "त्र्प्र" इति भासते। एतत् अक्षरम् वस्तुतः किमस्ति?

द्वितीय ष्लोकस्य नन्तरं प्रथमा line मध्ये "पश्चादर्ध...." अस्ति। 'र्ध' उपरी एकः बिन्दुः अस्ति। print मध्ये दोषः इति मन्ये।

Divya Navil (सम्भाषणम्) १७:१२, २२ जून् २०२० (UTC)[उत्तर दें]