पृष्ठम्:SukavihRdayAnandinI.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

37


5५5 | | 55 | | 55 | | 55 | | |5| | 15| | |5| | 55 | | 55 | | 55| | 15| | |5| | |5| | 5



५5 | | 55 | | 55 | | 55 | | 55 | | 55 | | ५5|| | |5| | |5| | ॥5| | ॥5| | 15|| | 15| | 15


३४

सान्द्रपदं भ्तौ नगगुरुभिश्च । ॐ५ भगणतगणनगणा द्रौ गुरु तत्र तदृत्तं सान्द्रपदं नाम । यथा ।** ३५

नजजलमैर्गदिता सुमुखी । ३६ नगणजगणजगणा लघुगुरू च यत्र तदततं सुमुखी नाम । पंचभिर्यतिरित्याम्नायः । यथा | सुतजननी सुकुलप्रभवा मृदुवचना सुरते चतुरा । [५ > भवति गृहे विपुरैः सुकृतैः मगनयना यृवतिः स॒म्‌खी ॥ ३६ ¢ [1 > 2

दोधकवृत्तमिदं भभभाद्रौ । 3७

यत्र भगणव्रयं द्रौ गुरू च तदत दोधकं नाम । यथा | यस्य नरस्य भवेदिह साक्षादृत्तमदोधकयोरपि तुल्यम्‌ । तेन समं कथमर्थवतापि प्ररेमकथां कथयामि वयस्ये ॥ 3७

शाविन्युक्ता म्तौ तगौ गोऽन्धिलोकैः । ३८

यत्र मगणतगणतगणा द्वौ गुरू च तदृत्तं शालिनी नाम । चतुर्भिः सप्तभिर्यतिरित्याम्नायः । यथा ।

नो जानीते शालिनी वारायार्यघ्रायेणेह स्तादभेद मनुष्यः ।

सोऽपि प्रेम प्राप्य देवीप्रियायाः धुर्यात्मानं वेत्ति वैदग्धभाजाम्‌ ॥ ३८

वातोर्मयं गदिता म्भौ तगौ गः | ३९

मगणभगणतगणा गुरुदयं यत्र तदृत्तं वातौर्मी नाम । अत्र वक्ष्यमाणसूत्रे च विशेषानभिधानात्प्रागुक्तैव यतिर्यथा । बलाद्रातोर्मय एते सनक्राः सामुद्राणां सलिलानां समूहाः ।


148 उदाहरणं नास्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/३७&oldid=371603" इत्यस्माद् प्रतिप्राप्तम्