पृष्ठम्:SukavihRdayAnandinI.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

25 गीत्यार्येति पिंगलः । ३१

मात्रासमक नवमो ल्गन्तं । ३२

द्विकगुणितवसुलघु'रित्यनुवर्तते । यदा अचलधृतिरेव गुर्वन्तो भवति नवमश्च लघुरेव तदा मात्रासमकं नाम ।

प्राक्सूत्राल्लघुरित्यनुवर्तमानेऽपि "नवमो लि"ति वदता सूत्रकारेणान्येषां लघु वोऽनुज्ञातस्तस्मा'न्न समाऽत्र पराश्रिता कले'त्यप्यनुवर्तनीयम्‌ । अत्रैव सूत्र लक्ष्यलक्षणत्वात्‌ । यथा ।

धूलीधूसंस्कृततनशोभः! प्रकटितनूतनवदनद्वदः ।

प्रमुदितवदनो जटिलशिरस्कः खेलति मात्रासमकं बालः ॥ ३२

जो न्लावथाम्बुधेर्विक्षोकः | 3३

अम्बुधेर्वघुचतुष्टयात्परयोर्जगणो न्लौ नगणलत्रघू यदा भवतस्तदा मात्रासमकमेव विक्षोको नाम । यथा |

मुञ्चति तृणमिव गतविकल्पः पुत्र प्रियमविश्चौकं यतः ।

सग्रामभुवि विजितारिसमूहः।”“ क्षोणीमिमां स साक्षदव्यात्‌ (2?) ॥ 3३

तदयुगलाद्रानवासिका स्यात्‌ । ३४

तयुगलादम्बुधियुगलाल्लघ्वष्टकात्परयो जगणौ नगणल्रघू यदा भवतस्तदा वानवासिका भवेत्‌ । यथा ।

कुकुमपकानुलिप्तगात्रा मध्यक्षामा विपुलनितम्बा ।

अस्माक वानवासिका स्री चैतःप्रीतिं सपदि विधत्ते ॥ ३४

बाणाष्टनवसु यदि लश्धित्रा । ३५

पंचमोऽष्टमो नवमो यदि चेल्लघुर्भवति तदा चित्रा नाम यथा । दृष्ट्वा तव रिपुनगरे शून्ये चित्रानि धवलगृहभित्तीनाम्‌ । यान्ति द्रुततरमिभयूथातित्रासम्‌ नरवरजनता बुद्ध्या ॥'> ३५


  • पाठे धूलीधूसांस्कृततनसोभाः ।

"५ पाठे विजितातिसमूहः । > छदोभङ्गः टृश्यते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/२५&oldid=371591" इत्यस्माद् प्रतिप्राप्तम्